@i bauddha-saMskRta-granthAvalI-20 ##Buddhist Sanskrit Texts—No.20 @ii Buddhist Sanskrit Texts—No. 20 DIVYAVADANA Edited by DR. P.L. VAIDYA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga 1999## @iii bauddha-saMskRta-granthAvalI-20 || divyAvadAnam || vaidyopAhvazrIparazurAmazarmaNA zlokasUcI-zabdasUcyAdibhi: saMskRtam | mithilAvidyApIThena prakAzitam | zakAbda: 1920 saMvat 2055 aizavIyAbda: 1999 @iv ##Copies of This Volume, postage paid, may be had from your usual Book-seller or from The Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order or M.O. of Rs. 220.00 Printed by the Tara Printing Workes, Varanasi and Published by Dr.S.Tripathi, Director, Mithila Institute, Darbhanga, Bihar The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga in 1951 with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of permanent value to scholars. This Institute is one of the six Research Institutes being run by the Government of the Bihar as a token of their homage to the tradition of learning and scholarship for which Bihar was noted. The five others are : (i) Research Institute of Prakrit, Jainology and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna ; (iii) Bihar Rastrabhasa Parishad for Research and Advanced Studies in Hindi at Patna ; (iv) Nava Nalanda Mahavihara for Research and Post-Graduate Studies in Buddhist Learning and Pali at Nalanda ; and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume has been undertaken with the co-operation of scholars of Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. @v anukramaNikA ##INTRODUCTION IN ENGLISH AND HINDI ABBREVIATIONS… … XIX## 1 koTikarNAvadAnam … … 1 2 pUrNAvadAnam … … 15 3 maitreyAvadAnam … … 34 4 brAhmaNadArikAvadAnam … 41 5 stutibrAhmaNAvadAnam … 45 6 indrabrAhmaNAvadAnam … 47 7 nagarAvalambikAvadAnam … 51 8 supriyAvadAnam … … 58 9 meNDhakagRhapativibhUtipariccheda: … 77 10 meNDhakAvadAnam … … 82 11 azokavarNAvadAnam … … 85 12 prAtihAryasUtram … 89 13 svAgatAvadAnam … … 104 14 sUkarikAvadAnam … … 120 15 cakravartivyAkRtAvadAnam … 122 16 zukapotakAvadAnam … … 123 17 mAndhAtAvadAnam … … 125 18 dharmarucyavadAnam … … 142 19 jyotiSkAvadAnam… … 162 20 kanakavarNAvadAnam … … 180 21 sahasodgatAvadAnam … … 185 22 candraprabhabodhisattvacaryAvadAnam … 195 23 saMgharakSitAvadAnam … … 204 24 nAgakumArAvadAnam … … 213 25 saMgharakSitAvadAnasya zeSa: … 215 26 pAMzupradAnAvadAnam … … 216 27 kuNAlAvadAnam … … 242 28 vItazokAvadAnam … … 272 29 azokAvadAnam … … 279 @vi 30 sudhanakumArAvadAnam … 283 31 toyikAmahAvadAnam … 301 32 rUpAvatyavadAnam … … 307 33 zArdUlakarNAvadAnam … … 314 34 dAnAdhikAramahAyAnasUtram … 426 35 cUDApakSAvadAnam … … 427 36 mAkandikAvadAnam … … 446 37 rudrAyaNAvadAnam … … 465 38 maitrakanyakAvadAnam … … 493 zlokasUcI... … 513 viziSTanAmasUcI … … 523 zabdasUcI... … 531 ##CRITICAL NOTES… … 545 @vii INTRODUCTION (1) THE EDITION THIS edition of the Divyavadana is more or less a reprint in Devanagari script of the one edited in Roman script by E.B. Cowell and R.A. Neil (C in marginal references), and issued by the Cambridge University Press in 1886. It was issued by these editors at a time when Buddhist studies were in their infancy. The language of Buddhist works could not be studied and its special features could not be codified for want of sufficient material. Professor J.S. Speyer in his introduction to Avadana-Sataka (Text No. I9 in this Series already published) has made a special reference to this fact when he stated that he considered himself more fortunate in his editorial task than the editors of the Divyavadana. The method of translitera- tion current in those days has gone out of use. Mistakes in the use of accented types such as a,i,u,s,s are responsible for a number of wrong readings in the body of the text of Divyavadana, and need of a new edition was keenly felt. The Sardulakarna- vadana (No. 33) in this above edition was relegated to appendix, and there too, only the narrative portion was retained and details of Brahmanic lore known to that age were altogether dropped. Recently a new edition of the full text of sardulakarnavadana, based on materials available in Calcutta and Paris Mss. and Chi- nese and Tibetan translations has come out from the Visvabaharati by Sujitkumar Mukhopadhyaya (M in marginal references for this avadana). The present edition of the Divyavadana incorporates this Sardulakarnavadana in full. The material available in the full text of this avadana is very interesting in the light of similar material contained in the recent publication, the Angavijja (Vol. I of the Prakrit Society of India, Banaras, 1957), on problems concerning comparative study of ancient Indian culture. It will thus be seen that the present edition of Divyavadana contains the entire text, made available for the first time in Devanagari script, and I feel confident that the work may now be studied by scholars with ease. It must be stated that I have not used any fresh Ms. material as no such material has come to light, and still I feel that the present edition makes a considerable advance over the previous edition. I have added a number of useful features such as the index of verses (not supplied in Cowell’s edition) and a glossary of words mostly selected from older @viii edition, references to avadanas in other collections like Avadana- Sataka, Avadana-Kalpalata, Vinaya-Vastu of Sarvastivada school as preserved in the Gilgit Mss. Vol III, parts i-iii. With all these improvements in the present edition, the world of scholars still owes a deep debt of gratitude to the pioneering work of Cowell and Neil and to Professor Sujitkumar Mukhopadhyaya of Visva- Bharati. Although I have corrected a number of mistakes which were clearly due to misreading of Mss. and scribal errors and also due to diacritical marks, it is just likely that I also might have made a few new mistakes due to slips of types which seem to be inevitable in three-lined Devanagari typography. (2) MSS. USED BY COWELL AND NEIL The first edition of the Divyavadana was based on three Mss. A,B, C from Cambridge University Library and one D from Asiatic Society of Paris. The editors also consulted two more Mss, E, and F from Bibliotheque National, Paris, and occasionally used the St. Petersburg Ms. All the above Mss. except F were modern copies made from one original. Bendall reports of one more Ms. which he found in Nepal during his visit, and which according to him, belonged to 17th century. The Mss. authorities thus go back to only one source, and hence variants recorded by the editors are simply results of the greater or less care on the part of respective scribes. It is, however, possible to correct the text by comparison with other narratives, now available, but where such sources fail to give any help, we have to retain the text as Mss. give it. The Divyavadana, according to Cowell, is written generally in fairly correct Sanskrit, barring of course the special features in vocabulary, grammar and technical words, which are com- monly shared by Buddhist works of the period. But we must make a special mention of the language and style of the Candra- prabhavadana (No.22) and of the Maitrakanyakavadana (No.38), particularly the latter, which are written in perfect classical style. In my view, there are strong reasons to hold that No. 38 is most probably written by Arya Sura, the author of the Jatakamala (Volume No. 21 in the present Series, now nearly ready for pub- lication) as the comparison of the style, method and manner of treating the narrative of this avadana and of the jatakamala clearly shows. @ix (3) TiTLE OF THE WORK The title Divyavadana given to this work is found in only two out of six Mss., viz., D and E, which invariably read## iti zrIdivyA- vadAne ##at the end of an avadana. It is also found in Ms. F. Burnouf invariably used this title, and so Cowell and Neil retained it. Further, in one of the Mss. of the Virakusavadana in the Cambridge University Library, the colophon reads:## iti zrIdivyAvadAno- ddhRta aSTamIvratamAhAtmyakuzAvadAnaM samAptam. ##But this Kusavadana is not found in the present collection. The name Divyavadana, however, is cur- rent in Nepal, and it may be that we have here an incomplete collection of avadanas going under that name. There is another reason for this assumption. We know from Speyer’s introduction to his Avadana-Sataka that there are many other collections of avadanas such as Asokavadana-mala and Vicitrakarnikavadana-mala Of these two collections, the latter contains 32 avadanas. Now, out of these 32 avadanas some 9 were chosen by a Newari writer from Nepal for rendering them into Newari language. This ren- dering in Newari is edited and translated into English by Hans Jorgensen and published as Vol. No. XXXI of the Oriental Translation Fund, New Series, Royal Asiatic Society, London (1931). The title chosen for this work by Jorgensen is## vicitrakarNikA- vadAnoddhRta ##as only 9 out of 32 are found rendered in Newari. There is thus a good reason to believe that the Divyavadana in the pre- sent collection also might be incomplete, and that there may be still a few more avadanas that have not reached the hands of scholars. Further, many of the avadanas included here are found translated in Tibetan as independent works, and no trans- lation bearing the title Divyavadana is found there (see Tohoku Catalogue), whereas several stray avadanas are found translated, e. g., No. 14 (Tohoku No. 345) No. 22 (Tohoku No. 348) and No. 20 (Tohoku No. 350). Further, the present collection seems to be after all a compilation differing in age as well as in authorship as has been pointed out above, as some avadanas are written in pure Buddhist Sanskrit on the model of Mahayanasutras in pre-Gupta style, some in semi-classical style, and some parti- cularly Nos. 22 and 38 in purely classical style. (4) THE CONTENTS AND DATE OF THE WORK The number of sections or chapters in the Divyavadana in the edition of Cowell and Neil is 38. I have retained the same number of sections in the present edition. This does not mean @x that the collection contains 38 avadanas describing noble deeds of as many persons. Far from it. Of these 38 sections, Nos. 12 and 34 are remnants of old Sutras belonging to the Mahayana sect, the former describing miraculous powers of Buddha exhibit- ted at Sravasti, and the latter his discourse on gifts. The titles of both these works contains the word Sutra; Nos. 9 and 10 relate to one and the same story, viz., that of Mendhaka; Nos. 23, 24 and 25 to Samgharaksita; Nos. 26, 27, 28 and 29 deal with stories connected with the life of king Asoka. On the other hand,No. 6 may be split up into two avadanas, that of Indra and Toyika- maha, and No. 26, that of upgupta and Asoka. The remaining avadanas may be regarded as avadanas relating to the life of a single individual, past, present and future. The literary qualities of these avadanas vary considerably, and contain elements of old tales in Purana style, tales from the sacred literature, tales modeled on classical style with considera- ble dramatic element as in No. 26, tales in semi-classical style as in No. 22, and tales in purely classical style as in No. 38. Cowell and Neil in their introduction (p.viii) say: “Many of our legends belong to the Vinaya Pitaka as they continually bring in some reference to a point of discipline. They are not direct translations of any Pali original, but seem to come from an inde- pendent source. They are isolated fragments which alone survive from what once was a large literature”. We may note further that there is no frequent mention of Avalokitesvara or Manjusri or of Vidyas and Dharanis except a Sadaksari Vidya in No. 33. All this points to the fact that they belong to a period of transition from Hinayana to Mahayana. It is now proved beyond doubt that the Divyavadana is a work belonging to the Sarvastivada School (see Dr. A.C. Banarjee: Sarvastivada Literature). Winternitz holds the view that various parts of the work belong to different periods; that there are some passages which must certainly have been written prior to 3rd century A.D. The compiler of Divyavadana has made use of Vinaya Vastu of Mula- sarvastivadins and of Kumaralata’s Kalpanamanditika. It is now proved beyond doubt that many of the avadanas included in this work are also found in the Vinaya Vastu as preserved in the Gilgit Mss, in full or in parts. For instance, the Mandhatava- dana, No. 17, is taken partly from Vinaya Vastu (pp. 92-98) and @xi partly from Madhyamagama as the remark:## vistareNa mAndhAtRsUtraM madhyamAgame rAjasaMyuktakanipAte (P. 93) clearly proves. There are many avadanas such as Sudhana (No. 30) and Stutibrahmana (No. 5) which are found almost word for word in the Vinaya Vastu. As this work is preserved in fragments, it is not possible for us to discuss the question further. However, the collection as a whole, could not have been in existence earlier than the 4th century A. D., for not only are Asoka’s successors, the kings of the Sunga dynasty down to Pusyamitra (circa 178 B.C.) are mentioned in the work, but the Dinara occurs several times. We know that Kumaralata, the author of Kalpanamanditika, lived considerable time after Kaniska, and so there must be a further lapse of time after Kumaralata for the compiler of the Divyavadana to make extensive use of his work. All these facts collectively bring us nearer to about 350 A. D. It is valuable to know, however, that precisely one of the most interesting legends in the Divyavadana, No. 33, at least in an abridged form, was translated into Chinese in 265 A. D. It is, therefore, safe to hold that the Divyavadana, in its present form, came into existence between 200 and 350 A.D. (5) THE SOURCES OF DIVYAVADANA The sacred literature in Sanskrit of the Buddhists corres- ponding to Tripitaka in Pali, is, unlike Pali tradition which has 9 constituents, analysed into 12 constituent parts:## sUtraM geyaM vyAkaraNaM gAthodAnAvadAnakam | itivRttakaM nidAnaM vaipulyaM ca sajAtakam | upadezAdbhutau dharmau dvAdazAGgamidaM vaca: || (Haribhadra’s Aloka, Baroda Edn. P. 35) These twelve parts constituted the teaching of Budddha, avadana being the sixth part. Cowell and Neil held the view that avadana forms part of Vinaya. Levi, on the strength of some fragments of Samgharakritavadana (Nos. 23, 25) found in Eastern Turkestan, surmised that it formed part of Vinaya of the Mula- sarvastivadins. The discovery and publication of the Vinaya- Vastu, still incomplete and in fragments, of the Mulasaravasti- vadins) Gilgit Mss. Vol. III, edited by dr. Nalinaksa Dutt) sets the entire question at rest, and the conclusion to be drawn from its study is that the avadana is an important constituent part of the twelve-fold teaching of the Buddha, whether it is Vinaya or Sutra. Naturally, some stories will be found embodied in the @xii Vinaya and some in the sutra. I refer particularly to the story of Mandhata (No. 17 in the present collection) which is narrated in the Vinaya Vastu in brief, but the reader there is referred to Madhyamagama:## vistareNa mAndhAtRsUtraM madhyamAgame rAjasaMyuktakanipAte. ##(See Gilgit Mss., Vol III, part I, P. 93). Similarly the story of Mhasudar- sana ( Not in DA) is referred to Dirghagama:## vistareNa mahAsudarzanasUtraM dIrghAgame SaTsUtrikanipAte ##(P.97) and so on. It is not, therefore, right to say that avadana is exclusively a part of Vinaya. It is one of the constituent parts of Buddha’s teaching. The sources of the Divyavadana therefore must be traced to the sacred literature of the Buddhists in Sanskrit in general, and not exclusively to Vinaya. Kumaralata also must have based his work, Kalpana- manditika, on similar sources. I have already stated above that the Maitrakanyakavadana is most likely from the pen of Arya Sura, the author of jatakamala and other works. The Divyavadana, thus, is one of the earliest collections of Avadanas in Buddhist Sanskrit literature. Perhaps Avadana-Sataka may be slightly earlier than this work. These avadanas were scattered over the sacred books of Buddhists, such as Vinaya, Dirghagama, Madhyamagama, Samyuktagama etc., and seem to have been extracted from these works and put together for ease and convenience of instruction to young monks. There are a number of special features peculiar to this avadana literature. One of them is a set of stereotyped passages which I have put together in Appendix II to the Avadana-Sataka (No, 19 in the present Series). These passages occur in full in every avadana in that work, but in the Divyavadana they recur, sometimes in full, sometimes expanded, and sometimes abridged with## yAvat. It may be noted that such stereotyped passages do not figure at all in Nos. 22 and 38. poona 2 1st October 1958} P.L. VAIDYA @xiii-xviii HINDI TEXT @xix ABBREVIATIONS ##AK## (a^ k^)—##Avadanakalpalata of Ksemendra, Bibliotheca Indica edition; our edition in BST Nos. 22-23. AS## (a^ za^)—##Avadana-Sataka ##by J.S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19. AstA# (aSTa^)—##Astasahasrika Prajnaparamita, ed. by Rajendralal Mitra. ##BC—Buddhacarita of Asvaghosa, edns. by Cowell and Johnatone. ##BCA##—Bodhicaryavatara of Santideva, with Panjika of Prajna- karamati, ed. by Poussin; bare text in Zapiski. ##BCP##—Bodhicaryavatarapanjika of Prajnakaramati, ed. by Poussin. CP—Cariyapitaka,##PTS edition, also by B. C. Low. ##CS##—Catuhstava of Nagarjuna (I. Nirupama, II. Lokatita, III. Acintya, and IV. Paramartha) DA## (divyA^) ##Divyavadana, our edition in BST No 20; also Cowell and Neil’s edition. DBh## (da^ bhU^)—##Dasabhumikasutra ed. by Rahder. GM—Gilgit Mss. ed. by N. Dutt. GV## (gaNDa^)—##Gandavyuhasutra, ed. by Suzuki and Idzumi, Kyoto, Japan,1949. J## (jA^)—##Jataka, ##ed. by Fausbol. JM## (jA^ mA^) ##Jatakamala of Arya Sura, ed. by H. Kern, HOS.; our edition in BST No. 21. KV## (kAraNDa)—##Karandavyuha, BTS edition. LA## (laGkA^)—##Lankavatarasutra, ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956. LV## (lalita^)—##Lalita Vistara, our edition in BST No. 1. MS## (ma^ zA^)—##Madhyamakasastra of Nagarjuna, our edition in BST No. 10. MV## (ma^ vR^)—##Madhyamakavrtti called Prasannapada of Candra- kirti, our edition in BST No 10. MVastU# ##(ma^ va^)—Mahavastu, ed. by E. Senart. MVy## (ma^ vyu^)—##Mahavyutpatti ed. by I. P. Minayeff, Bibliotheca Buddhica.## @xx RP## (rASTra^)—##Rastrapalapariprccha, ed. by L. Feer, Bibliotheca Buddhica. SS## (zikSA^)—##Siksasamuccaya of Santideva, ed. by Bendall in Bibliotheca Buddhica; our edition in BST No 11. SA## (sUtrA^)—##Sutralamkara of Asanga, ed. by S. Levi. SN—Saundarananda of Asvaghosa, edns. by H. P. Shastri and Johnstone. SR## (samAdhi^)—##Samadhirajasutra ed. by N. Dutt, in GM; our edition in BST No 2. SDP## (saddharma^)—##Saddharmapundarikasutra, ed. by N. Dutt ; also by Kern and Nanjio. SP## (suvarNa^)—##Suvarnaprabhasasutra, ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931 ; also by Nobel. SV## (sukhA^)—##Sukhavativyuha ed. by Max Muller. T—Tibetan translation. T—(followed by number)—Tohaku Catalogue. TG## (tathA^)—##Tathagataguhyasutra or Guhyasamaja, GOS edn. TS## (tattvasaM^)—##Tattvasamgraha of Santaraksita, GOS edition. VCh## (vajra^)—##Vajracchedika, ed. by Max Muller. (N.B.—Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series). The list will be found at the end of the volume.##) @001 || divyAvadAnam || oM^ nama: zrIsarvabuddhabodhisattvebhya: | 1 koTikarNAvadAnam | buddho bhagavAn zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme | asmAt parA- ntake vAsavagrAme balaseno nAma gRhapati: prativasati ADhyo mahAdhano mahAbhogo vistIrNa- vizAlaparigraho vaizravaNadhanapratispardhI | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | so’putra: putrAbhinandI zivavaruNakuberazakrabrahmAdInAyAcate ArAmadevatAM vanadevatAM zRGgATakadevatAM balipratigrAhikAM devatAm | sahajAM sahadharmikAM nityAnubaddhAmapi devatAmAyAcate | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyat, ekaikasya putrasahasramabhaviSyat tadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAt putrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau, mAtA kalyA bhavati RtumatI, gandharva: pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAt putrA jAyante duhitarazca | sa caivamAyAcanaparastiSThati || anyatamazca sattvazcaramabhavikazca hitaiSI gRhItamokSamArgAntonmukho na nirvANe bahirmukha: saMsArAdanarthika: sarvabhavagativyupapattiparAGmukho’ntimadehadhArI anyatamAt sattvanikAyAccyutvA tasya prajApatyA: kukSimavakrAnta: | paJcAveNikA dharmA ekatye paNDitajAtIye mAtRgrAme | katame paJca ? raktaM puruSaM jAnAti, viraktaM jAnAti | kAlaM jAnAti, RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAd garbhamavakrAmati taM jAnAti | dArakaM jAnAti dArikAM jAnAti | saceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | saceddArikA bhavati, vAmaM kukSiM nizritya tiSThati | sA AttamanAttamanA: svAmina Arocayati—diSTyA Aryaputra vardhasva | ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyati | so’pi AttamanAttamanA udAnaM udAnayati—apyevAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | bhRta: pratibibhRyAt | dAyAdyaM pratipadyeta | kulavaMzo me cirasthitiko bhaviSyati | asmAkaM cApyatItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni dattvA puNyAni kRtvA dakSiNAmAdezayiSyati—idaM tayoryatratatropapannayorgacchatoranugacchatviti | ApannasattvAM ca tAM viditvA upariprAsAdatalagatAmayantritAM dhArayati zIte zItopakaraNai- ruSNa uSNopakaraNairvaidyaprajJaptairAhArairnAtitiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTukairnAti- kaSAyaistiktAmlalavaNamadhurakaTukaSAyavivarjitairAhaura:, hArArdhahAravibhUSitagAtrIM apsarasa- miva nandanavanavicAriNIM maJcAnmaJcaM pIThAtpIThama[na]vatarantImupa[madha?]rimAM bhUmim | na @002 cAsyA amanojJazabdazravaNaM yAvadeva garbhasya paripAkAya | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAt prasUtA | dArako jAta: | abhirUpo darzanIya: prAsAdiko gaura: kanaka- varNazchatrAkArazirA: pralambabAhurvistIrNavizAlalalATa: saMgatabhrUruttuGganAso ratnapratyuptikayA karNikayA AmuktayAlaMkRta: | balasenena gRhapatinA ratnaparIkSakA AhUyoktA: | bhavanta:, ratnAnAM mUlyaM kuruta iti | na zakyate ratnAnAM mUlyaM kartumiti | dharmatA yasya na zakyate mUlyaM kartuM tasya koTimUlyaM kriyate | te kathayanti—gRhapate, asya ratnasya koTi- rmUlyamiti | tasya jJAtaya: saMgamya samAgamya trINi saptakAni ekaviMzatidivasAni vistareNa jAtasya jAtimahaM kRtvA nAmadheyaM vyavasthApayanti—kiM bhavatu dArakasya nAmeti | ayaM dAraka: koTimUlyayA ratnapratyuptikayA AmuktayA jAta:, zravaNeSu ca nakSatreSu | bhavatu dArakasya zroNa: koTikarNa iti nAma | yasminneva divase zroNa: koTikarNo jAta:, tasminneva divase balasenasya gRhapaterdvau preSyadArakau jAtau | tenaikasya dAsaka iti nAmadheyaM vyava- sthApitam, aparasya pAlaka iti | zroNa: koTikarNo’STAbhyo dhAtrIbhyo’nupradatto dvAbhyAmaMsa- dhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAm | so’STAbhi- rdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupa- karaNavizeSai: | Azu vardhate hradasthamiva paGkajam || sa yadA mahAn saMvRttastadA lipyAM upanyasta:, saMkhyAyAM gaNanAyAM mudrAyAmuddhAre nyAse nikSepe vastuparIkSAyAM ratnaparIkSAyAm | so’STAsu parIkSAsUddhaTako vAcaka: paNDita: paTupracAra: saMvRtta: | tasya pitrA trINi vAsagRhANi mApitAni haimantikaM graiSmikaM vArSikam | trINi udyAnAni mApitAni haimantikaM graiSmikaM vArSikam | trINi anta:purANi pratyupa- sthApitAni jyeSThakaM madhyamaM kanIyasam | sa upariprAsAdatalagato niSpuruSeNa tUryeNa krIDati ramate paricArayati | balaseno gRhapatirnityameva kRSikarmAnte udyukta: | sa koTikarNastaM pitaraM pazyati nityaM kRSikarmAnte udyuktam | sa kathayati—tAta, kasyArthe tvaM nityameva kRSikarmAnte udyukta: ? sa kathayati—putra, yathA tvamupariprAsAdatalagato niSpuruSeNa tUryeNa krIDasi ramasi paricArayasi, yadyahamapi evameva krIDeyaM rameyaM paricArayeyam, nacirA- devAsmAkaM bhogAstanutvaM parikSayaM paryAdAyaM gaccheyu: | sa saMlakSayati—mamaivArthaM codanA kriyate | sa kathayati—tAta yadyevam, gacchAmi, mahAsamudramavatarAmi | pitA kathayati- putra tAvantaM me ratnajAtamasti | yadi tvaM tilataNDulakolakulatthanyAyena ratnAni paribhokSyase, tathApi me ratnAnAM parikSayo na syAt | sa kathayati-tAta anujAnIhi mAm, paNyamAdAya mahAsamudramavatarAmIti | balasenena tasyAvazyaM nirbandhaM jJAtvAnujJAta: | balasenena gRhapatinA vAsavagrAmake ghaNTAvaghoSaNaM kRtam—yo yuSmAkamutsahate zroNena koTikarNena sArthavAhena sArdhamazulkenAtarapaNyena mahAsamudramavatartum, sa mahAsamudragamanIyaM paNyaM samudAnayatu | paJca- bhirvaNikzatairmahAsamudragamanIyaM paNyaM samudAnItam | balaseno nAma gRhapati: saMlakSayati- @003 kIdRzena yAnena zroNa: koTikarNo yAsyati ? sa saMlakSayati—saced hastibhi:, hastina: sukumArA durbharAzca, azvA api sukumArA durbharAzca, gardabhA: smRtimanta: sukumArAzca | gardabhayAnena gacchatviti | sa pitrA AhUyokta:--putra na tvayA sArthasya purastAd gantavyam, nApi pRSThata: | yadi balavAMzcauro bhavati, sArthasya purastAnnipatati | durbalo bhavati, pRSThato nipatati | tvayA sArthasya madhye gantavyam | na ca te sArthavAhe hate sArtho vaktavya: | dAsakapAlakAvapi uktau—putrau, yuvAbhyAM na kenacit prakAreNa zroNa: koTikarNo moktavya iti || athApareNa samayena zroNa: koTikarNa: kRtakautukamaGgalasvastyayano mAtu: sakAza- mupasaMkramya pAdayornipatya kathayati—amba gacchAmi, avalokitA bhava, mahAsamudramava- tarAmi | sA ruditumArabdhA | sa kathayati—amba kasmAd rodasi | mAtA sAzrudurdinavadanA kathayati—putra, kadAcidahaM putrakaM punarapi jIvantaM drakSyAmIti | sa saMlakSayati—ahaM maGgalai: saMprasthita: | iyamIdRzamamaGgalamabhidhatte | sa ruSita: kathayati—amba, ahaM kRtakautU- halamaGgalasvastyayano mahAsamudraM saMprasthita: | tvaM cedRzAnyamaGgalAni karoSi | apAyAn kiM na pazyasIti | sA kathayati—putra, kharaM te vAkkarma nizcAritam | atyayamatyayato dezaya | apyevaitat karma tanutvaM parikSayaM paryAdAnaM gacchet | sA tenAtyayamatyayato kSamApitA | atha zroNa: koTikarNa: kRtakautUhalamaGgalasvastyayana: zakaTairbhArairmoTai: piTakairuSTrairgobhirgardabhai: prabhUtaM samudragamanIyaM paNyamAropya mahAsamudraM saMprasthita: | so’nupUrveNa grAmanagaranigamapallipattaneSu caJcUryamANo mahAsamudrataTamanuprApta: | nipuNata: sAmudraM yAnapAtraM pratipAdya mahAsamudramavatIrNo dhanahAraka: | so’nuguNena vAyunA ratnadvIpamanuprApta: | tena tatropaparIkSyopaparIkSya ratnAnAM tad vahanaM pUritam tadyathA tilataNDulakolakulatthAnAm | so’nuguNena vAyunA saMsiddhayAnapAtro jambudvIpamanuprApta: | sa sArthastasminneva samudratIre AvAsita: | asau zroNa: koTikarNo’pi sArthavAho dAsakapAlakAvAdAya sArthamadhyAdekAnte’pakramya AyaM vyayaM ca tulayitumArabdha: | pazcAt tenAsau dAsako’bhihita:-dAsaka, pazya sArtha: kiM karotIti | sa gata: | yAvat pazyati sthorAM lardayantaM sArtham | so’pi sthorAM lardayitumArabdha: | dAsaka: saMlakSayati—pAlaka: sArthavAhaM zabdApayiSyati | pAlako’pi saMlakSayati—dAsaka: sArthavAhaM zabdApayiSyatIti | sa sArtha: sarAtrimeva sthorAM lardayitvA saMprasthita: | so’pi gADhanidrAvaSTabdha: zayita: | sa sArthastAvad gato yAvatprabhAtam | te kathayanti—bhavanta:, kva sArthavAha: ? purastAd gacchati | purastAd gatvA pRcchanti-kva sArthavAha: ? pRSThata Agacchati | pRSThato gatvA pRcchanti-kva sArthavAha: ? madhye gacchati | madhye gatvA pRcchanti | yAvat tatrApi nAsti | dAsaka: kathayati—mama buddhirutpannA-pAlaka: sArthavAhaM zabdApayiSyati | pAlako’pi kathayati-mama buddhirutpannA-dAsaka: sArthavAhaM zabdApayiSyati | bhavanta:, na zobhanaM kRtaM yadasmAbhi: sArthavAhazchorita: | Agacchata, nivartAma: | te kathayanti—bhavanta:, yadi vayaM nivartiSyAma:, @004 sarva evAnayena vyasanamApatsyAma: | Agacchata, kriyAkAraM tAvat kurma:-tAvanna kenaci- cchroNasya koTikarNasya mAtApitRbhyAmArocayitavyaM yAvad bhANDaM pratizAmitaM bhavati | te kriyAkAraM kRtvA gatA: | zroNasya koTikarNasya mAtApitRbhyAM zrutam—zroNa: koTikarNo’bhyAgata iti | tau pratyudgatau | kva sArthavAha: ? madhye Agacchati | madhye gatvA pRcchata:-kva sArthavAha iti | te kathayanti—pRSThata Agacchati | pRSThato gatvA pRcchata:-kva sArthavAha: ? purastAd gacchatIti | taistAvadAkulIkRtau yAvad bhANDaM pratizAmitam | pazcAt te kathayanti—amba vismRto’smAbhi: sArthavAha iti | tAbhyAmeka Agatya kathayati—ayaM zroNa: koTikarNo- ‘bhyAgata iti | tasya tAvabhisAraM dattvA pratyudgatau na pazyata: | apara Agatya kathayati-amba, diSTyA vardhasva, ayaM zroNa: koTikarNo’bhyAgata iti | tasya tAvabhisAraM dattvA pratyudgatau na pazyata: | tau na kasyacit punarapi zraddadhAtumArabdhau | tAbhyAmudyAneSu svakasabhAdevakuleSu chatrANi vyajanAni kalazAni upAnahAni cAkSarANi abhilikhitAni dattAni sthApitAni— yadi tAvacchroNa: koTikarNo jIvati, laghu Agamaya, kSipramAgamaya | atha cyuta: kAlagata: tasyaiva gatyupapattisthAnAt sthAnAntaravizeSatAyai | tau zokena rudantAvandhIbhUtau || zroNa: koTikarNa: sArthavAho’pi sUryAMzubhi: spRSTa AtApita: prativibuddho yAvat sArthaM na pazyati nAnyatra gardabhayAnameva | sa taM gardabhayAnamabhiruhya saMprasthita: | rAtrau ca vAtena pravAyatA vAlukayA mArgo vyapoDha: pithita: | te ca gardabhA: smRtimanto gandhamAghrAyAghrAya zanairmandamandaM saMprasthitA: | sArthavAha: saMlakSayati—kasmAdete zanairmanda- mandaM gacchantIti kRtvA pratodayaSTyA tADitA: | te saMbhrAntA AkulIbhUtA: smRtibhraSTA unmArgeNa saMprasthitA:, yAvadanyatamAzATavIM praviSTA: | te tRSArtA vihvalavadanA jihvAM nirnAmayya gacchanti | tAn dRSTvA tasya kAruNyamutpannam | sa saMlakSayati—yadi etAn notsrakSyAmi, anayena vyasanamApatsye | ko’sau nirghRNahRdayastyaktaparalokazca ya eSA pratodayaSTiM kAye nipAtayiSyati ? tena ta utsRSTA:-adyAgreNa acchinnAgrANi tRNAni bhakSayata anavamarditAni, pAnIyAni pibata anAvilAni, caturdizaM ca zItalA vAyavo vAntviti | sa tAnutsRjya padbhyAM saMprasthita: | yAvat pazyati AyasaM nagaramuccaM ca pragRhItaM ca | tatra dvAre puruSastiSThati kAlo raudrazcaNDo lohitAkSa udviddhapiNDo loha- laguDavyagrahasta: | sa tasya sakAzamupasaMkrAnta: | upasaMkramya taM puruSaM pRcchati—asti atra bho: puruSa pAnIyamiti | sa tUSNIM vyavasthita: | bhUyastena pRSTa:-astyatra nagare pAnIya- miti | bhUyo’pi sa tUSNIM vyavasthita: | tena sArthavAhena tatra pravizya pAnIyaM pAnIyam iti zabdo nizcArita: | yAvat paJcamAtrai: pretasahasrairdagdhasthUNAsadRzairasthiyantravaducchritai: svakezaromapraticchannai: parvatodarasaMnibhai: sUcIchidropamamukhairanuparivArita: zroNa: koTikarNa: | te kathayanti-sArthavAha kAruNikastvam | asmAkaM tRSArtAnAM pAnIyamanuprayaccha | sa kathayati—bhavanta:, ahamapi pAnIyameva mRgayAmi | kuto’haM yuSmAkaM pAnIyamanuprayacchAmIti ? @005 te kathayanti—sArthavAha, pretanagaramidam, kuto’tra pAnIyam ? adyAsmAbhirdvAdazabhirvarSai- stvatsakAzAtpAnIyaM pAnIyamiti zabda: zruta: | sa kathayati—ke yUyaM bhavanta:, kena vA karmaNA ihopapannA: ? zroNa duSkuhakA jAmbUdvIpakA manuSyA: | nAbhizraddadhAsyasi | ahaM bhavanta: pratyakSadarzI, kasmAnnAbhizraddadhAsye ? te gAthAM bhASante— AkrozakA roSakA vayaM matsariNa: kuTukuJcakA vayam | dAnaM ca na dattamaNvapi yena vayaM pitRlokamAgatA: ||1|| zroNa gaccha, puNyamahezAkhyastvam | asti kazcit tvayA dRSTa: pretanagaraM praviSTa: svastikSemAbhyAM nirgacchan ? sa saMprasthita: yAvat tenAsau puruSo dRSTa: | tenokta:-bhadramukha, aho bata tvayA mamArocitaM syAt yathedaM pretanagaramiti, nAhamatra praviSTa: syAm | sa tenokta:-zroNa gaccha, puNyamahezAkhyastvam, yena tvaM pretanagaraM pravizya svastikSemAbhyAM nirgata: | sa saMprasthita: | yAvadaparaM pazyati AyasaM nagaramuccaM ca pragRhItaM ca | tatrApi dvAre puruSastiSThati kAlazcaNDo lohitAkSa udviddhapiNDo lohalaguDavyagrahasta: | sa tasya sakAzamupasaMkrAnta: | upasaMkramyaivamAha-bho: puruSa, asti atra nagare pAnIyam ? sa tUSNIM vyavasthita: | bhUyastena pRSTa:-bho: puruSa, asti atra nagare pAnIyam ? sa tUSNIM vyavasthita: | tena tatra pravizya pAnIyaM pAnIyam iti zabda: kRta: | anekai: pretasahasrairdagdhasthUNAkRtibhi- rasthiyantravaducchritai: svakezaromapraticchannai: parvatodarasaMnibhai: sUcIchidropamamukhairanuparivArita: | zroNa kAruNikastvam | asmAkaM tRSArtAnAM pAnIyamanuprayaccha | sa kathayati—ahamapi bhavanta: pAnIyameva mRgayAmi | kuto’haM yuSmAkaM pAnIyaM dadAmIti ? te kathayanti—zroNa, pretanagaramidam | kuto’tra pAnIyam ? adyAsmAbhirdvAdazabhirvarSaistvatsakAzAt pAnIyaM pAnIya- miti zabda: zruta: | sa cAha—ke yUyaM bhavanta:, kena vA karmaNA ihopapannA: ? ta Ucu:- zroNa, duSkuhakA jAmbudvIpakA manuSyA: | nAbhizraddadhAsyasi | sa cAha—ahaM bhavanta: pratyakSa- darzI | kasmAnnAbhizraddadhAsye ? te gAthAM bhASante— Arogyamadena mattakA ye dhanabhogamadena mattakA: | dAnaM ca na dattamaNvapi yena vayaM pitRlokamAgatA: ||2|| zroNa gaccha, puNyakarmA tvam | asti kazcit tvayA dRSTa: zruta: sa pretanagaraM pravizya svastikSemAbhyAM jIvannirgacchan ? sa saMprasthita: | yAvat tenAsau puruSo dRSTa: | sa tenokta:-- bhadramukha, aho bata yadi tvayA mamArocitaM syAd yathedaM pretanagaramiti, naivAhamatra praviSTa: syAm | sa kathayati—zroNa gaccha, puNyamahezAkhyastvam | asti kazcit tvayA dRSTa: zruto vA pretanagaraM pravizya svastikSemAbhyAM jIvan nirgacchan ? sa saMprasthita: | yAvat pazyati sUryasyAstagamanakAle vimAnam, catasro’psarasa: abhirUpA: prAsAdikA darzanIyA: | eka: puruSo’bhirUpo darzanIya: prAsAdika: aGgadakuNDalavicitramAlyAbharaNAnulepanastAbhi: sArdhaM krIDati ramate paricArayati | sa tairdUrata eva dRSTa: | te taM pratyavabhASitumArabdhA: | svAgataM @006 zroNa, mAsi tRSito bubhukSito vA ? sa saMlakSayati-nUnaM devo’yaM vA nAgo vA yakSo vA bhaviSyati | Aha ca-Arya tRSito’smi, bubhukSito’smi | sa tai: snApito bhojita: | sa tasmin vimAne tAvat sthito yAvat sUryasyAbhyudgamanakAlasamaya: | sa tenokta:--zroNa ava- tarasva, AdInavo’tra bhaviSyati | so’vatIrya ekAnte vyavasthita: | tata: pazcAt sUryasyAbhyu- dgamanakAlasamaye tadvimAnamantarhitam | tA api apsaraso'ntarhitAzca | catvAra: zyAmazabalA: kurkurA: prAdurbhUtA: | taistaM puruSamavamUrdhakaM pAtayitvA tAvat pRSThavaMzAnutpAThyotpAThya bhakSito yAvat sUryasyAstagamanakAlasamaya: | tata: pazcAt punarapi tadvimAnaM prAdurbhUtam, tA apsa- rasa: prAdurbhUtA: | sa ca puruSastAbhi: sArdhaM krIDati ramate paricArayati | sa teSAM sakAza- mupasaMkramya kathayati—ke yUyam, kena ca karmaNA ihopapannA: ? te procu:-zroNa duSkuhakA jAmbUdvIpakA manuSyA: | nAbhizraddadhAsyasi | sa cAha—ahaM pratyakSadarzI, kathaM nAbhizradda- dhAsye ? zroNa, ahaM vAsavagrAmake aurabhraka AsIt | urabhrAn praghAtya praghAtya mAMsaM vikrIya jIvikAM kalpayAmi | Aryazca mahAkAtyAyano mamAnukampayA Agatya kathayati—bhadramukha, aniSTo’sya karmaNa: phalavipAka: | virama tvamasmAt pApakAdasaddharmAt | nAhaM tasya vacanena viramAmi | bhUyo bhUya: sa mAM vicchandayati—bhadramukha, aniSTo’sya karmaNo phalavipAka: | virama tvamasmAt pApakAdasaddharmAt | tathApi ahaM na prativiramAmi | sa mAM pRcchati—bhadramukha, kiM tvametAnurabhrAn divA praghAtayasi AhosvidU rAtrau ? mayokta:-Arya divA, praghAtayA- mIti | sa kathayati—bhadramukha, rAtrau zIlasamAdAnaM kiM na gRhNAsi | mayA tasyAntikAd rAtrau zIlasamAdAnaM gRhItam | yattad rAtrau zIlasamAdAnaM gRhItam, tasya karmaNo vipAkena rAtrAvevaMvidhaM divyaM sukhaM pratyanubhavAmi | yanmayA divA urabhrA: praghAtitA:, tasya karmaNo vipAkena divA evaMvidhaM du:khaM pratyanubhavAmi | gAthAM ca bhASate- divasaM paraprANapIDako rAtrau zIlaguNai: samanvita: | tasyaitatkarmaNa: phalaM hyanubhavAmi kalyANapApakam ||3|| zroNa, gamiSyasi tvaM vAsavagrAmakam ? gamiSyAmi | tatra mama putra: prativasati | sa urabhrAn praghAtya praghAtya jIvikAM kalpayati | sa tvayA vaktavya:-dRSTaste mayA pitA | kathayati—aniSTo’sya karmaNa: phalavipAka: | viramAsmAt pApakAdasaddharmAt | bho: puruSa, tvamevaM kathayasi—duSkuhakA jAmbudvIpakA manuSyA iti | nAbhizraddadhAsyati | zroNa, yadi na zraddadhAsyati, vaktavyastava pitA kathayati—asti sUnAdhastAt suvarNasya kalaza: pUrayitvA sthApita: | tamuddhRtyAtmAnaM samyaksukhena prINaya | AryaM ca mahAkAtyAyanaM kAlena kAlaM piNDakena pratipAdaya, asmAkaM ca nAmnA dakSiNAmAdezaya | apyevaitat karma tanutvaM pari- kSayaM paryAdAnaM gacchet | sa saMpreasthita: | yAvat sUryasytAbhyudgamanakAlasamaye pazyati aparaM vimAnam | tatra ekA apsarA abhirUpA darzanIyA prAsdAdikA, ekazca puruSa abhirUpo darzanIya: prAsAdika: aGgadakuNDlavicitramAlyAbharaNAnulepanastayA sArdhaM krIDati ramate @007 paricArayati | sa taM dUrata eva dRSTvA pratyavabhASitumArabdha: | svAgataM zroNa, mA tRSito’si, mA bubhukSito’si vA ? sa saMlakSayati—nUnamayaM devo vA yakSo vA bhaviSyati | sa kathayati—tRSito’smi bubhukSitazca | sa tena snApito bhojita: | sa tasmin vimAne tAvat sthita: yAvat sUryasyAstaMgamanakAlasamaya: | sa tenokta:-avatarasva, AdInavo’tra bhaviSyati | sa dRSTAdInavo’vatIrya ekAnte’vasthita: | tata: pazcAt sUryasyAstagamanakAla- samaye tadvimAnamantarhitam | sApi apsarA antarhitA | mahatI zatapadI prAdurbhUtA | tayA tasya puruSasya kAyena kAyaM saptakRtvo veSTayitvA tAvaduparimastiSkaM bhakSayantI sthitA, yAvat sa eva sUryasyAbhyudgamanakAlasamaya: | tata: pazcAt punarapi tadvimAnaM prAdurbhUtam | sApi apsarA: prAdurbhUtA | sa ca puruSo’bhirUpo darzanIya: prAsAdikastayA sArdhaM krIDati ramate paricArayati | sa tamupasaMkramya pRcchati—ko bhavAn, kena karmaNA ihopapanna: ? sa evamAha—zroNa, duSkuhakA jAmbUdvIpakA manuSyA:, nAbhizraddadhAsyasi | sa kathayati-ahaM pratyakSadarzI, kasmAnnAbhizraddadhAsye ? sa kathayati—yadi evam, ahaM vAsavagrAmake brAhmaNa AsIt pAradArika: | Aryazca mahAkAtyAyano mamAnukampayA Agatya kathayati—bhadramukha, aniSTo’sya karmaNa: phalavipAka: | virama tvamasmAt pApakAdasaddharmAt | tasya vacanAdahaM na prativiramAmi | bhUyo bhUya: sa mAM vicchandayati | tathaivAhaM tasmAt pApakAdasaddharmAnna prativiramAmi | sa mAM pRcchati—bhadramukha, parade#rAn kiM tvaM divA gacchasi, Ahosvid rAtrau ? sa mayAbhihita:-Arya rAtrau | sa kathayati—bhadramukha, divA kiM na zIlasamAdAnaM gRhNAsi ? mayA tasyAntike divA zIlasamAdAnaM gRhItam | yattanmayA Aryasya kAtyA- yanasyAntikAd divA zIlasamAdAnaM gRhItam, tasya karmaNo vipAkena divA evaMvidhaM divya- sukhaM pratyanubhavAmi | yattadrAtrau paradArAbhigamanaM kRtam, tasya karmaNo vipAkena rAtrAvevaMvidhaM du:khaM pratyanubhavAmi | gAthAM ca bhASate— rAtrau parade#ramUrcchito divasaM zIlaguNai: samanvita: | tasyaitat karmaNa: phalaM hyanubhavAmi kalyANapApakam || zroNa, gamiSyasi tvaM vAsavagrAmakam | tatra mama putro brAhmaNa: pAradArika: | sa vaktavya:- dRSTaste mayA pitA | sa kathayati—aniSTo’sya karmaNa: phalavipAka: | viramAsmAt pApakA- dasaddharmAt | bho: puruSa, tvamevaM kathayasi—duSkuhakA jAmbudvIpakA manuSyA iti | etanme ka: zraddadhAsyati ? zroNa yanna zraddadhAsyati, vaktavya:-tava pitrA agniSTomasyAdhastAt suvarNakalaza: pUrayitvA sthApita: | tamuddhRtyAtmAnaM samyaksukhena prINaya | AryaM ca mahAkAtyAyanaM kAlena kAlaM piNDakena pratipAdaya | asmAkaM ca nAmnA dakSiNAM dezaya | apyevaitat karma tanutvaM parikSayaM paryAdAnaM gacchet | sa saMprasthita: | yAvat pazyati vimAnam | tatraikA strI abhirUpA darzanIyA prAsAdikA aGgadakuNDalavicitramAlyAbharaNAnulepanA | tasyAzcaturSu paryaGkapAdakeSu catvAra: pretA baddhAstiShanti | sA taM dUrata eva dRSTvA pratyavabhASitumArabdhA- @008 zroNa, svAgatam | mA tRSito’si mA bubhukSito’si vA ? sa saMlakSayati—nUnaM devIyaM vA nAgI vA yakSI vA bhaviSyati | sa kathayati-Arye, tRSito’smi bubhukSito’smi | tayAsA- budvartita: snApita AhAro datta: | uktaM ca—zroNa, yadi ete kiMcinmRgayanti, mA dAsya- sIti uktavA teSAM sattvAnAM karmasvakaTAM pratyakSIkartukAmA vimAnaM pravizyAvasthitA | te mRgayitumArabdhA:-zroNa kAruNikastvam | bubhukSitA vayam | asmAkamanuprayaccha | tenai- kasya kSiptam—busaplAvI prAdurbhUtA | aparasya kSiptam—ayoguDaM bhakSayitumArabdha: | aparasya kSiptam—svamAMsaM bhakSayitumArabdha:-aparasya kSiptam—pUyazoNitaM prAdurbhUtam | sA visragandhena nirgatA | zroNa nivAritastvaM mayA | kasmAt tvayaiSAM dattam ? kiM mama kAruNikayA ? tvameva kAruNikatara: | sa kathayati—bhagini, tavaite ke bhavanti ? sA kathayati—ayaM me svAmI, ayaM me putra:, iyaM me snuSA, iyaM me dAsI | sa Aha—ke yUyam, kena vA karmaNA ihopapanna: ? tayoktam—zroNa, duSkuhakA jAmbudvIpakA manuSyA iti nAbhizraddadhAsyasi | ahaM pratyakSadarzI kasmAnnAbhizraddadhAsye ? sA kathayati—ahaM vAsavagrAmake brAhmaNI AsIt | mayA nakSatrarAtryAM pratyupasthitAyAM praNItamAhAraM sajjIkRtam | AryamahAkAtyAyano mamAnukampayA vAsavagrAmake piNDAya prAvikSat | sa mayA dRSTa: kAyaprAsAdikazcittaprAsAdika: | cittamabhiprasannaM dRSTvA sa mayA prasAdajAtayA piNDakena pratipAdita: | tasyA mama buddhirutpannA-svAminamanumodayAmi, prAmodyamutpAdayiSyatIti | sa snAtvA Agata: | mayoktam—Aryaputra, anumodasva, mayAryo mahAkAtyAyana: piNDakena pratipAdita: | sa ruSito yAvad brAhmaNAnAM na dIyate, jJAtInAM vA jJAtipUjA na kriyate, tAvattvayA tasmai muNDakAya zramaNakAyAgrapiNDakaM dattam ? so’marSajAta: kathayati—kasmAt sa muNDaka: zramaNako busaplAvIM na bhakSayatIti ? tasya karmaNo vipAkenAyaM busaplAvIM bhakSayati | mama buddhirutpannA-putramapi anumodayAmi, prAmodyamutpAdayiSyatIti | so’pi mayokta:-putra, anumodasva, mayAryo mahAkAtyAyana: piNDakena pratipAdita: | so’pi ruSito yAvad brAhmaNAnAM na dIyate, jJAtInAM vA jJAtipUjA na kriyate, tAvattvayA tasmai muNDakAya zramaNakAyAgrapiNDaM dattam ? so’pi amarSajAta: kathayati—kasmAt sa muNDaka: zramaNako’yoguDaM na bhakSayatIti ? tasya karmaNo vipAkenAyamayoguDaM bhakSayati | nakSatrarAtryAM pratyupasthitAyAM mama jJAtaya: praheNakAni preSayanti | tAni ahaM snuSAyA: samarpayAmi | sA praNItAni praheNakAni bhakSayitvA mama lUhAni upanAmayati | ahaM teSAM jJAtInAM saMdizAmi— kiM nu yUyaM durbhikSe yathA lUhAni praheNakAni preSayata ? te mama saMdizanti—na vayaM lUhAni preSayAma:, api tu praNItAnyeva praheNakAni preSayAma: | mayA snuSAbhihitA-vadhUke, mA tvaM praNItAni praheNakAni bhakSayitvAsmAkaM lUhAni upanAmayasi ? sA kathayati—kiM svamAMsaM na bhakSayati yA tvadIyAni praheNakAni bhakSayatIti ? iyaM tasya karmaNo vipAkena svamAMsAni bhakSayati | nakSatrarAtryAM pratyupasthitAyAM praNItAni praheNakAni dattvA jJAtInAM preSayAmi | sA dArikA tAni praNItAni praheNakAni mArge’ntarbhakSayitvA teSAM lUhAni upanAmayati | @009 te mama saMdizanti—kiM nu tvaM durbhikSe yathA lUhAni asmAkaM praheNakAni preSayasi ? ahaM teSAM saMdizAmi—nAhaM lUhAni preSayAmi, api tu praNItAnyevAhaM preSyAmIti | mayA dArikAbhihitA-dArike, mA tvaM praNItAni praheNakAni bhakSayitvA teSAM lUhAni upanAma- yasi | sA kathayati—kiM nu pUyazoNitaM na bhakSayati, yA tvadIyAni praheNakAni bhakSa- yatIti ? tasya karmaNo vipAkeneyaM pUyazoNitaM bhakSayati | mama buddhirutpannA-tatra pratisaMdhiM gRhNIyAM yatraitAn sarvAn svakaM svakaM karmaphalaM paribhuJjAnAn pazyeyamiti | yayA mayArya- mahAkAtyAyanaM piNDakena pratipAdya praNIte trAyastriMze devanikAye upapattavyam, sAhaM mithyApraNidhAnavazAt pretamaharddhikA saMvRttA | zroNa, gamiSyasi tvaM vAsavagrAmakam ? tatra mama duhitA vezyaM vAhayati | sA tvayA vaktavyA-dRSTAste mayA pitA mAtA bhrAtA bhrAturjAyA dAsI | te kathayanti—aniSTo’sya karmaNa: phalavipAka: | viramAsmAdasaddharmAt | bhagini, tvameva kathayasi—duSkuhakA jAmbudvIpakA manuSyA:, nAbhizraddadhAsyanti | zroNa, yadi na zraddadhAsyati, vaktavyA-tava paurANe paitRke vAsagRhe catvAro lohasaMghATA: suvarNasya pUrNA- stiSThanti, madhye ca sauvarNadaNDakamaNDalu: | te kathayanti—tamuddhRtyAtmAnaM samyaksukhena prINaya, AryaM ca mahAkAtyAyanaM kAlena kAlaM piNDakena pratipAdaya, asmAkaM ca nAmnA dakSiNA- mAdezaya | apyevaitat karma tanutvaM parikSayaM paryAdAnaM gacchet | tena tasyA: pratijJAtam | evaM tasya paribhramato dvAdaza varSA atikrAntA: || tayokta:--zroNa, gamiSyasi tvaM vAsavagrAmakam ? bhagini, gamiSyAmi | sa tasminneva vimAne uSita: | tayA teSAmeva pretAnAmAjJA dattA-bhavanto gacchata, zroNaM koTikarNaM suptameva vAsavagrAmake paitRke udyAne sthApayitvA Agacchata | sa tairvAsavagrAmake paitRke udyAne sthApita: | sa prativibuddho yAvat pazyati ghaNTAchatrANi vyajanAni, akSarANi likhitAni—yadi tAvacchroNa: koTikarNo jIvati, laghvAgamanAya, kSipramAgamanAya, cyuta: kAlagato gatyupapattisthAnAt sthAnAntaravizeSatAyai | sa saMlakSayati—yadi ahaM mAtA- pitRbhyAM mRta eva gRhIta:, kasmAdbhUyo’haM gRhaM pravizAmi ? gacchAmi, Arya mahAkAtyAyana- syAntikAt pravrajAmIti | atha zroNa: koTikarNo yenAyuSmAn mahAkAtyAyanastenopa- saMkrAnta: | adrAkSIdAyuSmAn mahAkAtyAyana: zroNaM koTikarNaM dUrAdeva | dRSTvA ca puna: zroNaM koTikarNamidamavocat—ehi zroNa, svAgataM te | dRSTaste zroNa ayaM loka: parazca loka: ? sa kathayati—dRSTo bhadanta mahAkAtyAyana | labheyAhaM bhadanta mahAkAtyAyana svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM bhavato’ntike brahmacaryam | sa AryeNokta:-- zroNa, tAM tAvat pUrvikAM pratijJAM paripUraya | yathAgRhItAn saMdezAn samarpayeti | sa tasyau- rabhrikasya sakAzamupasaMkrAnta: | bhadramukha, dRSTaste pitA mayA | sa kathayati—aniSTo’sya karmaNa: phalavipAka: | viramAsmAdasaddharmAt | bho: puruSa, adya mama piturdvAdazavarSANi kAlagatasya | asti kazcid dRSTa: paralokAt punarAgacchan ? bhadramukha, eSo’hamAgata: | nAsau zraddadhAti | bhadramukha, yadi na zraddadhAsi, sa tava pitA kathayati—asti sUnAdhastAt suvarNasya kalaza: | @010 pUrNastiSThati | tamuddhRtyAtmAnaM samyaksukhena prINaya | AryaM ca mahAkAtyAyanaM kAlena kAlaM piNDakena pratipAdaya, asmAkaM ca nAmnA dakSiNAmAdezaya | apyevaitat karma tanutvaM parikSayaM paryAdAnaM gacchet | sa saMlakSayati—na kadAcidevaM mayA zrutapUrvam | pazyAmi, saced bhUtaM bhaviSyati, sarvametat satyam | tena gatvA khanitam | yAvat tat sarvaM tat tathaiva | tenAbhi- zraddadhAtam | tata: pazcAt sa pAradArikasya sakAzamupasaMkrAnta: | upasaMkramya kathayati-bhadramukha, dRSTaste mayA pitA | sa kathayati—aniSTo’sya karmaNa: phalavipAka: | viramAsmAt pApakA- dasaddharmAt | sa kathayati—bho: puruSa, adya mama piturdvAdaza varSANi kAlaM gatasya | asti kazcit tvayA dRSTa: paralokaM gatvA punarAgacchan ? bhadramukha, eSo’hamAgata: | nAsau zraddadhAti | sa cAha—bhadramukha, sacennAbhizraddadhAsi, tava pitrA agniSTomasyAdhastAt suvarNasya kalaza: pUrayitvA sthApita: | sa kathayati—tamuddhRtyAtmAnaM samyaksukhena prINaya, AryaM ca mahAkAtyA- yanaM kAlena kAlaM piNDakena pratipAdaya, asmAkaM ca nAmnA dakSiNAmAdezaya | apyevaitat karma tanutvaM parikSayaM paryAdAnaM gacchet | sa saMlakSayati—na kadAcidetanmayA zrutapUrvam | pazyAmi, saced bhUtaM bhaviSyati, sarvametat satyam | tena gatvA khanitam | yAvat tatsarvaM tattathaiva | tenAbhizraddadhAtam | sa tasyA vezyAyA: sakAzamupasaMkrAnta: | upasaMkramya kathayati— bhagini, dRSTAste mayA mAtA pitA bhrAtA bhrAturjAyA dAsI | te kathayanti—aniSTo’sya karmaNa: phalavipAka: | viramAsmAt pApakAdasaddharmAt | sA kathayati—bho: puruSa, mama mAtApitrordvAdaza varSANi kAlagatayo: | asti kazcit tvayA dRSTa: paralokaM gatvA punarA- gacchan ? sa kathayati—eSo’hamAgata: | sA na zraddadhAti | sa kathayati—bhagini, sacennAbhi- zraddadhAsi, tava paurANe paitRke vAsagRhe catasra: lohasaMghATA: suvarNapUrNAstiSThanti, madhye ca sauvarNadaNDakamaNDalu: | te kathayanti—tamuddhRtyAtmAnaM samyaksukhena prINaya, AryaM ca mahA- kAtyAyanaM kAlena kAlaM piNDakena pratipAdaya, asmAkaM ca nAmnA dakSiNAmAdezaya | apyevaitat karma tanutvaM parikSayaM paryAdAnaM gacchet | sA saMlakSayati—na kadAcinmayA zruta- pUrvam | pazyAmi, saced bhUtaM bhaviSyati, sarvametat satyam | tayA gatvA khanitam | yAvat tat sarvaM tattathaiva | tayAbhizraddadhAtam | zroNa: koTikarNa: saMlakSayati—sarvo’yaM loka: suvarNasya zraddadhAti, na tu kazcinmama zraddhayA gacchatIti | tena vaipuSpitam | zizutve suva- rNena dazanA baddhA: | tayAsau pratyabhijJAta: | syAdArya: zroNa: koTikarNa eva te bhaginI- jana: saMjAnate(?) | tayA gatvA tasya mAtApitRbhyAmArocitam | amba tAta koTikarNo’bhyA- gata iti | anekaisteSAmArocitam | te na kasyacit zraddhayA gacchanti | te kathayanti- putrid tvamapyasmAkamutprAsayasi | yAvadasau svayameva gata: | tena dvArakoSThake sthitvo- tkAzanazabda: kRta: | hiraNyasvaro’sau mahAtmA | tasya zabdena sarvaM gRhamApUritam | sa tai: svareNa pratyabhijJAta: | te kaNThe pariSvajya ruditumArabdhau | teSAM bASpeNa paTalAni sphuTi- tAni | draSTumArabdhau | sa kathayati—amba tAta anujAnIdhvam | pravrajiSyAmi samyageva zraddhayA @011 agArAdanagArikAm | tau kathayata:-putra AvAM tvadIyena zokena rudantAvandhIbhUtau | idAnIM tvAmevAgamya cakSu: pratilabdham | yAvadAvAM jIvAma:, tAvanna pravrajitavyam | yadA kAlaM kariSyAma:, tadA pravrajiSyasi | tenAyuSmato mahAkAtyAyanasyAntikAddharmaM zrutvA srotApatti- phalaM sAkSAtkRtam, mAtApitarau ca zaraNagamanazikSApadeSu pratiSThApitau | AgamacatuSTaya- madhItam, sakRdAgAmiphalaM sAkSAtkRtam | mAtApitarau satyeSu pratiSThApitau || apareNa samayena tasya mAtApitarau kAlagatau | sa taM dhanajAtaM dInAnAthakRpaNebhyo dattvA daridrAnadaridrAn kRtvA yenAyuSmAn mahAkAtyAyanastenopasaMkrAnta: | upasaMkramyAyuSmato mahAkAtyAyanasya pAdau zirasA vanditvA ekAnte’sthAt | ekAnte sthita: zroNa: koTikarNa AyuSmantaM mahAkAtyAyanamidamavocat—labheyAhamAryamahAkAtyAyana svAkhyAte dharmavinaye pravrajyAm, yAvaccareyAhaM bhagavato’ntike brahmacaryam | sa AyuSmatA mahAkAtyAyanena pravrajita: | tena pravrajya mAtRkAdhItA, anAgAmiphalaM sAkSAtkRtam | asmAt parAntakeSu janapadeSvalpa- bhikSukam | kRcchreNa dezavargo gaNa: paripUryate | sa traimAsIM zrAmaNero dhArita: | dharmatA khalu yathA buddhAnAM bhagavatAM zrAvakANAM dvau saMnipAtau bhavata: | yaccASADhyAM varSopanAyikAyAM yacca kArtikyAM pUrNamAsyAm | tatra ye ASADhyAM varSopanAyikAyAM saMnipatanti, te tAMstAnuddezayogamanasikArA- nudgRhya paryavApya tAsu tAsu grAmanagaranigamarASTrarAjadhAnISu varSAmupagacchanti | ye kArtikyAM paurNamAsyAM saMnipatanti, te yathAdhigatamArocayanti, uttare ca paripRcchanti sUtrasya vinayasya mAtRkAyA: | evameva mahAzrAvakANAmapi | atha ye AyuSmato mahAkAtyAyanasya sArdhaMvihA- ryantevAsikA bhikSava: tAMstAnuddezayogamanasikAravizeSAn gRhya paryavApya tAsu tAsu grAma- nagaranigamarASTrarAjadhAnISu varSAmupagatA:, te trayANAM vArSikANAM mAsAnAmatyayAt kRta- cIvarA niSThitacIvarA: samAdAya pAtracIvaraM yenAyuSmAn mahAkAtyAyanastenopasaMkrAntA: | upasaMkramyAyuSmato mahAkAtyAyanasya pAdau zirasA vanditvaikAnte niSaNNA: | ekAnte niSadya yathAdhigatamArocayanti, uttare ca paripRcchanti | dezavargo gaNa: paripUrNa: | sa tenopasaM- pAdita: | tena tRtIyapiTakamadhItam | sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAgo yAvad abhivAdyazca saMvRtta: || athAyuSmato mahAkAtyAyanasya sArdhavihAryantevAsikA AyuSmantaM mahAkAtyAyanaM yAvattAvat paryupAsyAyuSmantaM mahAkAtyAyanamidavamocan—dRSTo’smAbhirupAdhyAya: paryupAsitazca | gacchAmo vayam, bhagavantaM paryupAsiSyAmahe | sa cAha—vatsA evaM kurudhvam | draSTavyA eva paryupA- sitavyA eva hi tathAgatA arhanta: samyaksaMbuddhA: | tena khalu puna: samayena zroNa: koTikarNa- stasyAmeva parSadi saMniSaNNo’bhUt saMnipatita: | athAyuSmAn zroNa: koTikarNa utthAyAsanAd ekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yenAyuSmAn mahAkAtyAyanastenA- JjaliM kRtvA praNamyAyuSmantaM mahAkAtyAyanamidamavocat—dRSTo mayopAdhyAyAnubhAvena sa bhagavAn dharmakAyena, no tu rUpakAyena | gacchAmi upAdhyAya, rUpakAyenApi taM bhagavantaM drakSyAmi | sa @012 Aha—evaM vatsa kuruSva | durlabhadarzanA hi vatsa tathAgatA arhanta: samyaksaMbuddhA: tadyathA audumbarapuSpam | asmAkaM ca vacanena bhagavata: pAdau zirasA vandasva, alpAbAdhatAM ca yAvat sukhasparzavihAratAM ca | paJca praznAMzca pRccha—asmAt parAntakeSu bhadanta janapadeSu alpa- bhikSukam | kRcchreNa dazavargagaNa: paripUryate | tatrAsmAbhi: kathaM pratipattavyam ? kharA bhUmI gokaNTakA dhAnA: | asmAkamaparAntakeSu janapadeSu idamevaMrUpamAstaraNaM pratyAstaraNaM tadyathA avicarma gocarma cchAgacarma | tadanyeSu janapadeSu idamevaMrUpamAstaraNaM pratyAstaraNaM tadyathA erako merako jandurako manduraka: | evamevAsmAt parAntakeSu janapadeSvidamevaMrUpamAstaraNaM pratyAstaraNaM tadyathA avicarma pUrvavat | udakastabdhikA manuSyA: snAtopavicArA: | bhikSu- rbhikSozcIvarakAni preSayati itazcyutAni tatrAsaMprAptAni kasyaitAni nai:sargikAni | adhi- vAsayati AyuSmAJchroNa: koTikarNa AyuSmato mahAkAtyAyanasya tUSNIbhAvena | athAyuSmA- JchroNa: koTikarNa: tasyA eva rAtreratyayAt pUrvAhNe nivAsya pAtracIvaramAdAya vAsavagrAmakaM piNDAya prAvikSat | yAvadanupUrveNa zrAvastImanuprApta: | athAyuSmAJchroNa: koTikarNa: pAtracIvaraM pratisAmayya pAdau prakSAlya yena bhagavAMstenopasaMkrAnta: | upasaMkramyaikAnte niSNNa: | tatra bhagavAnAyuSmantamAnandamAmantrayate sma-gaccha Ananda tathAgatasya zroNasya ca koTikarNasyaikavihAre maJcaM prajJApaya | evaM bhadanteti AyuSmAnAnandastathAgatasya zroNasya ca koTikarNasya yAvat prajJApya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantamidamavocat— prajJapto bhadanta tathAgatasya zroNasya ca koTikarNasyaikavihAre maJco yasyedAnIM bhagavAn kAlaM manyate | atha bhagavAn yena zroNasya koTikarNasya vihArastenopasaMkrAnta:, yAvadvihAraM pravizya niSaNNa: | yAvat pazyati smRtiM pratimukhamupasthApya | athAyuSmAnapi zroNa: koTikarNo bahirvihArasya pAdau prakSAlya vihAraM pravizya niSaNNa: paryaGkamAbhujya yAvat pratimukhaM smRti- mupasthApya | tAM khalu rAtriM bhagavAn AyuSmAMzca zroNa: koTikarNa AryeNa tUSNIbhAvenAdhi- vAsitavAn | atha bhagavAn rAtryA: pratyUSasamaye AyUSmantaM zroNaM koTikarNamAmantrayate sma- pratibhAtu te zroNa dharmo yo mayA svayamabhijJAyAbhisaMbudhyAkhyAta: | athAyuSmAn zroNo bhagavatA kRtAvakAza: asmAt parAntikayA guptikayA udAnAt pArAyaNAt satyadRSTa: zailagAthA munigAthA arthavargIyANi ca sUtrANi vistareNa svareNa svAdhyAyaM karoti | atha bhagavAJchroNasya koTikarNasya kathAparyavasAnaM viditvA AyuSmantaM zroNaM koTikarNamida- mavocat—sAdhu sAdhu zroNa, madhuraste dharmo bhASita: praNItazca, yo mayA svayamabhijJAyAbhi- saMbudhyAkhyAta: | athAyuSmata: zroNasya koTikarNasyaitadabhavat—ayaM me kAlo bhagavata upAdhyAyasya vacasArocayitumiti viditvotthAyAsanAd yAvad bhagavantaM praNamyedamavocat- asmAt parAntakeSu janapadeSu vAsavagrAmake bhadantamahAkAtyAyana: prativasati, yo me upAdhyAya: | sa bhagavata: pAdau zirasA vandate alpAbAdhatAM ca pRcchati yAvat sparzavihAratAM ca | paJca ca praznAn pRcchati vistareNoccArayitavyAni | atha bhagavAJcchroNaM koTikarNa- @013 midamavocat—akAlaM te zroNa praznavyAkaraNAya | saMghamelaka: tatra kAlo bhaviSyati praznasya vyAkaraNAya | atha bhagavAn kAlyamevotthAya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | athAyuSmAJcchroNa: koTikarNo yena bhagavAMstenopasaMkramya bhagavata: pAdau zirasA vanditvai- kAnte’sthAt | ekAntasthito bhagavantamidamavocat—asmAt parAntakeSu janapadeSu vAsava- grAmake bhadantamahAkAtyAyana: prativasati, yo me upAdhyAya: | sa bhagavata: pAdau zirasA vandate alpAbAdhatAM ca pRcchati yAvat sparzavihAratAM ca | paJca ca praznAni vistareNoccAra- yitavyAni yathApUrvamuktAni yAvat kasya nai:sargikAni | bhagavAnAha—tasmAdanujAnAmi | pratyantimeSu janapadeSu vinayadharapaJcamenopasaMpadA, sadA snAta:, ekapalAzike upAnahe dhAra- yitavye na dvipuTAM na tripuTAm | sA cet kSayadharmiNI bhavati, tAM tyaktavA punarnavA grahI- tavyA | bhikSurbhikSozcIvarakAni preSayati itazcyutAni tatrAsaMprAptAni na kasyacinnai:sargi- kANi | AyuSmAn upAlI buddhaM bhagavantaM pRcchati—yaduktaM bhadanta bhagavatA pratyantimeSu janapadeSu vinayadharapaJcamenopasaMpadam, tatra katamo’nta: katama: pratyanta: ? pUrveNopAli puNDa- vardhanaM nAma nagaram, tasya pUrveNa puNDakakSo nAma parvata:, tata: pareNa pratyanta: | dakSiNena zarAvatI nAma nagarI, tasyA: pareNa sarAvatI nAma nadI, so’nta:, tata: pareNa pratyanta: | pazcimena sthUNopasthUNakau brAhmaNagrAmakau, so’nta:, tata: pareNa pratyanta: | uttareNa uzIra- giri: so’nta:, tata: pareNa pratyanta: || kiM bhadanta AyuSmatA zroNena koTikarNena karma kRtamiti vistara: | bhagavAnAha— bhUtapUrvaM yAvat kAzyapo nAma tathAgator’han samyaksaMbuddho bhagavAn zAstA loka utpanna: | tena khalu samayena vArANasyAM dvau jAyApatikau | tAbhyAM kAzyapasya samyaksaMbuddhasyAntike zaraNagamanazikSApadAni udgRhItAni | yadA kAzyapa: samyaksaMbuddha: sakalaM buddhakAryaM kRtvA nirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA kRkinA catUratnamayaM caityaM kAritaM samantAdyojanamuccatvena | tena tatra khaNDasphuTapratisaMskaraNAya ye pUrvanagaradvAre karapratyAyA uttiSThante, te tasmin stUpe’nupradattA: | yadA kRkI rAjA kAlagata:, tasya putra: sujAto nAmnA sa rAjye pratiSThApita: | tasyAmAtyai: stokA: karapratyAyA upanAmitA: | so’mAtyAnAmantrayate—kiMkAraNamasmAkaM bhavadbhi: stokakarapratyAyA upanAmitA: ? ki- masmAkaM vijite karapratyAyA nottiSThante ? te kathayanti-deva, kuta: karapratyAyA uttiSThante ? ye deva pUrvadvAre karapratyAyAste vRddharAjJA stUpe khaNDasphuTapratisaMskArakaraNAya prajJApitA: | yadi devo’nujAnIyAt, te vayaM tAn karapratyAyAn samucchindAma: | sa kathayati—bhavanta:, yanmama pitrA kRtam, devakRtaM na tu brahmakRtaM tat | te saMlakSayanti—yadi devo’nujAnIte, vayaM tathA kariSyAmo yathA svayameva te karapratyAyA notthAsyanti | tai: sa dvAre baddhvA sthApita: | na bhUya: karapratyAyA uttiSThante | tasmin stUpe caTitakAni prAdurbhUtAni | tau jAyApatI vRddhIbhUtau tatraiva stUpe parikarma kurvANau tiSThata: | uttarApathAt sArthavAha: @014 paNyamAdAya vArANasImanuprApta: | tenAsau dRSTa: stUpa: | caTitasphuTitaka: prAdurbhUta: | sa dRSTvA pRcchati—amba tAta kasyaiSa stUpa iti | tau kathayata:-kAzyapasya samyaksaMbuddhasya | kena kArita: ? kRkinA rAjJA | na tena rAjJAsmin stUpe khaNDasphuTapratisaMskArakaraNAya kiMcit prajJAptam ? tau kathayata:-prajJAptam | ye pUrvanagaradvAre karapratyAyAste’smin stUpe khaNDasphuTapratisaMskaraNAya niryAtitA: | kRkI rAjA kAlagata: | tasya putra: sujAto nAma, sa rAjye pratiSThita: | tena te karapratyAyA: samucchinnA: | tenAsmin stUpe caTitasphuTita- kAni prAdurbhUtAni | tasya ratnakarNikA karNe AmuktikA | tena sA ratnakarNikAvatArya tayo- rdattA | amba tAta anayA karNikayAsmin stUpe khaNDasphuTapratisaMskAraM kurutamiti | yAva- dahaM paNyaM visarjayitvA AgacchAmi | tata: pazcAd bhUyo’pi dAsyAmi | taistAM vikrIya tasmin stUpe khaNDasphuTitapratisaMskAra: kRta: | aparamutsarpitam | athApareNa samayena sArtha- vAha: paNyaM visarjayitvA Agata: | tena sa dRSTa: stUpo’secanakadarzana: | dRSTvA ca bhUyasyA mAtrayAbhiprasanna: | sa prasAdajAtai: pRcchati—amba tAta yuSmAbhi: kiMciduddhAri- kRtam | tau kathayata:-putra nAsmAbhi: kiMciduddhArikRtam | kiM tvaparamutsarpitaM tiSThati | tena prasAdajAtena yattatrAvaziSTam aparaM ca dattvA mahatIM pUjAM kRtvA praNidhAnaM ca kRtam- anenAhaM kuzalamUlenADhye mahAdhane mahAbhoge kule jAyeyam | evaMvidhAnAM ca dharmANAM lAbhI syAm | evaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti | kiM manyadhve bhikSava: yo’sau sArthavAha:, eSa evAsau zroNa: koTikarNa: | yadanena kAzyapasya samyaksaMbuddhasya stUpe kArAM kRtvA praNidhAnaM kRtam, tasya karmaNo vipAkenADhye mahAdhane mahAbhoge kule jAta: | mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | ahamanena kAzyapena samyaksaMbuddhena sArdhaM samajava: samabala: samadhura: samasAmAnyaprApta: zAstA ArAgito na virAgita: | iti bhikSava ekAntakRSNAnAmekAntakRSNo vipAka:, ekAntazuklAnAM dharmANAmekAntazuklo vipAka:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || bhikSava Ucu:-kiM bhadanta AyuSmatA zroNena koTikarNena karma kRtaM yasya karmaNo vipAkena dRSTa eva dharma apAyA dRSTA: ? bhagavAnAha—yadanena mAturantike kharavAkkarma nizcA- ritam, tasya karmaNo vipAkena dRSTa eva dharma apAyA dRSTA iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne koTikarNAvadAnaM prathamam || @015 2 pUrNAvadAnam | bhagavAn zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme | tena khalu samayena sUrpArake nagare bhavo nAma gRhapati: prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAla- parigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAt kulAt kulatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa patnI ApannasattvA saMvRttA | sA aSTAnAM navAnAM vA mAsAnAmatyayAt prasUtA | dArako jAta: | tasya trINi saptakAni ekaviMzatidivasAni vistareNa jAtasya jAtamahaM kRtvA nAma- dheyaM vyavasthApyate—kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-ayaM dArako bhavasya gRha- pate: putra:, tasmAdbhavatu bhavileti nAmadheyaM vyavasthApitam | bhUyo’pyasya krIDato ramamANasya paricArayata: putro jAta: | tasya bhavatrAteti nAmadheyaM vyavasthApitam | punarapyasya putro jAta: | tasya bhavanandIti nAmadheyaM vyavasthApitam | yAvadapareNa samayena bhavo gRhapati: glAna: saMvRtta: | so’tyarthaM paruSavacanasamudAcArI yata:, patnyA putraizcApyupekSita: | tasya preSyadArikA | sA saMlakSayati—mama svAminA anekairupAyazatairbhogA: samudAnItA: | sedAnIM glAna: saMvRtta: | saiSa patnyA putraizcApyupekSita: | na mama pratirUpaM syAd yadahaM svAminamadhyupekSeyamiti | sA vaidyasakAzaM gatvA kathayati-Arya jAnISe tvaM bhavaM gRhapatim ? jAne, kiM tasya ? tasyaivaMvidhaM glAnyaM samupajAtam | sa patnyA putraizcApyupekSita: | tasya bhaviSajyaM (bhaiSajyaM) vyapadizeti | sa kathayati—dArike tvameva kathayasi—sa patnyA putraizcApyupekSita iti | atha kastasyopasthAnaM karoti ? sA kathayati—ahamasyopasthAnaM karomi | kiM tvalpamUlyAni bhaiSajyAni vyapadizeti | tena vyapadiSTam-idaM tasya bhaiSajyamiti | tatastayA kiMcit svabhaktAttasmAdeva gRhAdapahRtyopasthAnaM kRtam | sa svasthIbhUta: saMlakSayati—ahaM patnyA putraizcAdhyupekSita: | yadahaM jIvita:, tadasyA dArikAyA: prabhAvAt | tadasyA: pratyupa- pakAra: kartavya iti | sA tenoktA--dArike, ahaM patnyA putraizcApyupekSita: | yat kiMcidahaM jIvita:, sarvaM tava prabhAvAt | ahaM te varamanuprayacchAmIti | sA kathayati—svAmin, yadi me parituSTo’si, bhavatu me tvayA sArdhaM samAgama iti | sa kathayati—kiM te mayA sArdhaM samAgamena ? paJca kArSApaNazatAnyanuprayachAmi, adAsIM cotsRjAmIti | sA kathayati—Aryaputra, dUrmapi paramapi gatvA dAsyevAham, yadi tu AryaputreNa sArdhaM samAgamo bhavati, evamadAsI bhavAmIti | tenAvazyaM nirbandhaM jJAtvA abhihitA-yadA saMvRttA RtumatI tadA mamArocayiSyasIti | sA apareNa samayena kalyA saMvRttA RtumatI | tayA tasyArocitam | tato bhavena gRhapatinA tayA sArdhaM paricAritam | sA ApannasattvA saMvRttA | yameva divasamApannasattvA saMvRttA tameva divasamupAdAya bhavasya gRhapate: sarvArthA: sarvakarmAntAzca paripUrNA: | sA tvaSTAnAM vA navAnAM mAsAnAmatyayAt prasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazIrSa: pralambabAhurvistIrNalalATa: saMgatabhrUstuGganAsa: | yasminneva divase @016 dArako jAta:, tasminneva divase bhavasya gRhapaterbhUyasyA mAtrayA sarvArthA: sarvakarmAntA: paripUrNA: | tasya jJAtaya: saMgamya samAgamya trINi saptakAnyekaviMzatidivasAni vistareNa jAtasya jAtamahaM kRtvA pUrvavat yAvatpUrNeti nAmadheyaM vyavasthApitam | pUrNo dArako’STAbhyo dhAtrIbhyo dvAbhyAmaMsadhAtrIbhyAM datto vistareNa yAvadAzu vardhate hradasthamiva paGkajam | yadA mahAn saMvRtta:, tadA lipyAmupanyasta: saMkhyAyAM gaNanAyAM mudrAyAmuddhAre nyAse nikSepe vastuparIkSAyAM ratnaparIkSAyAM hastiparIkSAyAmazvaparIkSAyAM kumAraparIkSAyAM kumArikAparIkSAyAm | aSTAsu parIkSAsUddhaTako vAcaka: paNDita: paTupracAra: saMvRtta: | tato bhavena gRhapatinA bhavilAdInAM putrANAM yathAnupUrvyA nivezA: kRtA: | te patnIbhi: sArdhamatIva saMraktA nivRttA maNDanaparamA vyavasthitA: | tato bhavo gRhapati: kare kapolaM dattvA cintAparo vyavasthita: | sa putrairdRSTa: pRSTazca—tAta, kasmAttvaM kare kapolaM dattvA cintAparo vyavasthita iti | sa kathayati—putrakA:, na tAvanmayA niveza: kRto yAvatsuvarNalakSa: samudAnIta iti | te yUyaM nirastavyApArA: patnISvatyarthaM saMraktA maNDanaparamA vyavasthitA: | mamAtyayAt gRhaM zocanIyaM bhaviSyati | kathaM na cintAparo bhaviSyAmIti ? bhavilena ratnakarNikA pinaddhA | sa tAmavatArya dArukarNikAM pinahya pratijJAmArUDha:- na tAvat ratnakarNikAM pinahyAmi yAvat suvarNalakSa: samupArjita iti | apareNa stavakarNikA | apareNa trapukarNikA | teSAM yAstA: saMjJA bhavilo bhavatrAto bhavanandIti tA antarhitA: | dArukarNI stavakarNI trapukarNIti prAdurbhUtA: | te paNyamAdAya mahAsamudraM saMprasthitA: | pUrNa: katha- yati—tAta, ahamapi mahAsamudraM gacchAmIti | sa kathayati—putra bAlastvam | atraiva tiSTha, AvAryAM vyApAraM kuru | sa tatraivAvasthita: | te’pi saMsiddhayAnapAtrA AgatA: | mArgazramaM prativinodya kathayanti—tAta kalyatAmasmadIyaM paNyamiti | tena kalitam—ekaikasya suvarNalakSA: saMvRttA: | pUrNenApi tatraiva dharmeNa nyAyena vyavahAritA: sAtirekA: suvarNalakSA: samudAnItA: | pUrNo’pi pitu: pAdayornipatya kathayati—tAta, mamApi kalyatAmAvArIsamutthitaM dravyamiti | sa katha- yati—putra tvamatraivAvasthita: | kiM tava kalyate ? sa kathayati—tAta kalyatAm | tathApi jJAtaM bhaviSyatIti | kalitaM yAvannyAyopArjitasya suvarNasya mUlyaM varjayitvA sAtiriktA lakSA: saMvRttA: | bhavo gRhapati: prItisaumanasyajAta: saMlakSayati—puNyamahezAkhyo’yaM sattvo yenehaiva sthiteneyatsuvarNaM samupArjitamiti | yAvadapareNa samayena bhavo gRhapatirglAna: saMvRtta: | sa saMlakSayati—mamAtyayAdete bhedaM gamiSyanti | upAyasaMvidhAnaM kartavyamiti | tena te’bhihitA:- putrakA:, kASThAni samudAnayateti | tai: kASThAni samudAnItAni | sa kathayati—agniM prajvA- layateti | tairagni: prajvAlita: | bhavo gRhapati: kathayati—ekaikamalAtamapanayateti | tairapanItam | so’gnirnirvANa: | sa kathayati—putrakA:, dRSTo va: ? tAta dRSTa: | sa gAthAM bhASate— jvalanti sahitAGgArA bhrAtara: sahitAstathA | pravibhaktA nizAmyanti yathAGgArAstathA narA: ||1|| @017 putrakA:, nay uSmAbhirmamAtyayAt strINAM zrotavyam | kuTumbaM bhidyate strIbhirvAgbhirbhidyanti kAtarA: | durnyasto bhidyate mantra: prItirbhidyati lobhata: ||2|| iti || te niSkrAntA: | bhavilastatraivAvasthita: | sa tenokta:-putra, na kadAcit tvayA pUrNo moktavya: | puNyamahezAkhyo’yaM sattva: | ityuktvA- sarve kSayAntA nicayA: patanAntA: samucchrayA: | saMyogA viprayogAntA maraNAntaM ca jIvitam ||3|| iti kAladharmeNa saMyukta: | tairnIlapItalohitAvadAtairvastrai: zibikAmalaMkRtya mahatA saMskAreNa zmazAnaM nItvA dhmApita: | tataste zokavinodanaM kRtvA kathayanti—yadA asmAkaM pitA jIvati, tadA tadadhInA: prANA: | yadidAnIM nirastavyApArAstiSThAma:, gRhamavasAdaM gamiSyati | na zobhanaM bhaviSyati | yannu vayaM paNyamAdAya dezAntaraM gacchAma iti | pUrNa: kathayati— yadyevamahamapi gacchAmIti | te kathayanti—tvamatraivAvAryAM vyApAraM kuru, vayameva gacchAma iti | te paNyamAdAya dezAntaraM gatA: | pUrNo nyastasarvakAryastatraivAvasthita: || dharmatA khalu IzvaragRheSu divasaparivyayo dIyate | tAsteSAM patnayo dArikA: parivyaya- nimittaM preSayanti | pUrNo’pi dhanibhi: zreSThibhi: sArthavAhairanyaizcAjIvibhi: parivRto’vatiSThate | tAstvavakAzaM na labhante | yadA te upasthAya prakAntA bhavanti, tadA tAsAM divasaparivyayaM dadAti | tA dArikAzciracirAdAgacchantItyupAlabhyante | tA evamarthaM vistareNArocayanti | tA: kathayanti—evaM hi teSAM bhavati, yeSAM dAsIputrA: kuleSvaizvaryaM vaze vartayantIti | bhavilapatnyA dArikA abhihitA-tvayA kAlaM jJAtvA gantavyamiti | sA kAlaM jJAtvA gacchati, zIghraM labhate | anyAzcirayanti | tAbhi: sA pRSTA-tayA samAkhyAtam | tA api tayA sArdhaM gantumArabdhA: | tA api zIghraM pratilabhante | tA: svAminIbhiruktA:-kimatra kAraNa- midAnIM zIghramAgacchatheti | tA: kathayanti—ArogyaM jyeSThabhavikAyA bhavatu | yadA tasyA dArikA gatA bhavati, tadA labhyate | vayaM tayA sArdhaM gacchAma iti | tA: saMjAtAmarSA: kathayanti—evaM hi teSAM bhavati yeSAM dAsIputrA: kuleSvaizvaryaM vaze vartayantIti | yAvadapareNa samayena bhavilo bhavatrAto bhavanandI ca sahitA: samagrA: saMmodamAnA mahAsamudrAt saMsiddha- yAnapAtrA AgatA: | bhavilena patnI pRSTA-bhadre, zobhanaM pUrNena pratipAlitA tvamiti ? sA kathayati—yathA bhrAtrA putreNa veti | te anye’pi svAmibhyAM pRSTe kathayata:-evaM hi teSAM bhavati, yeSAM dAsIputrA: kuleSvaizvaryaM vaze vartayantIti | tau saMlakSayata:-suhRdbhedakA: striyo bhavantIti | yAvadapareNa samayena kAzikavastrAvArI uddhATitA | tatsamanantaraM bhavilasya putro gata: | sa pUrNena kAzikavastrayugenAcchAdita: | anyAbhyAM dRSTvA svaputrA: preSitA yAvat kAzikavastrAvArI ghaTTitA, phuTTakavastrAvArI uddhATitA | te ca daivayogAt saMprAptA: | te pUrNena phuTTakiarvastrairAcchAditA: | te dRSTvA svAmino: kathayata:-dRSTaM yuvAbhyAmapareSAM kAzika- @018 vastrANi dIyante, pareSAM phuTTakAnIti | tAbhyAmanusaMjJaptirdattA | kimetadeva bhaviSyati ? nUnaM kAzikavastrAvArI ghaTTitA, phuTTakavastrAvArI uddhATiteti | yAvadapareNa samayena zarkarAvArI uddhaTitA | bhavilasya ca putro gata: | tena zarkarAkho[mo]dako labdha: | taM dRSTvA anyAbhyAM svaputrA: preSitA: | te daivayogAd guDAvAryAmuddhATitAyAM gatA: | tairguDo labdha: | tAbhistaM dRSTvA svAminau tathA tathA bhagnau yathA gRhavibhAgaM kartumArabdhau | tau parasparaM saMjalpaM kuruta:- sarvathA vinaSTA vayam, gRhaM bhAjayAmeti | eka: kathayati—jyeSThataraM zabdayAma: | eka: kathayati—vicArayAmastAvat kathaM bhAjayAmeti | tau svabuddhyA vicArayata: | ekasya gRhagataM kSetragataM ca, ekasyAvArIgataM dezAntaragataM ca, ekasya pUrNaka: | yadi jyeSThataro gRhagataM kSetragataM ca grahISyati, zaknumo vayamAvArIgatena dezAntaragatena cAtmAnaM saMdhArayitum | athAvArIgataM dezAntaragataM ca grahISyati, tathApi vayaM zaknumo gRhagatena kSetragatena cAtmAnaM saMdhArayitum, pUrNakasya ca maryAdAbandhaM kartumiti | tAvevaM saMjalpaM kRtvA bhavilasya sakAzaM gatau | bhrAta:, vinaSTA vayaM bhAjayAmo gRhamiti | sa kathayati— suparIkSitaM kartavyam, gRhabhedikA: striyo bhavantIti | tau kathayata:-pratyakSIkRtamasmAbhi:, bhAjayAbheti | sa kathayati—yadyevam, AhUyantAM kulAnIti | tau kathayata:-pUrvamevAsmAbhi- rbhAjitam | ekasya gRhagataM kSetragataM ca, ekasyAvArIgataM dezAntaragataM ca, ekasya pUrNaka: | sa kathayati—pUrNasya pratyaMzaM nAnuprayacchatha ? tau kathayata:-dAsIputra: sa: | kastasya pratyaMzaM dadyAt ? api tu sa evAsmAbhirbhAjita: | yadi tavAbhipretaM tameva gRhANeti | sa saMlakSayati— ahaM pitrA abhihita:-sarvasvamapi te parityajya pUrNo grahItavya iti | gRhNAmi pUrNamiti viditvA kathayati—evaM bhavatu mama pUrNaketi | yasya gRhagataM kSetragataM ca, sa tvaramANo gRhaM gatvA kathayati—jyeSThabhavike nirgaccha | sA nirgatA | mA bhUya: pravekSyasi | kasyArthAya ? asmAbhirbhAjitaM gRham | yasyAvArIgataM dezAntaragataM ca, so’pi tvaramANa AvArIM gatvA kathayati—pUrNaka avatareti | so’vatIrNa: | mA bhUyo’bhirokSyasi | kiM kAraNam ? asmAbhirbhAjitam | yAvat bhavilapatnI pUrNakena sArdhaM jJAtigRhaM saMprasthitA | dArakA bubhukSitA roditumArabdhA: | sA kathayati—pUrNa, dArakANAM pUrvabhakSikAmanuprayaccheti | sa kathayati—kArSApaNaM prayaccha | sA kathayati—tvayA iyatIbhi: suvarNalakSAbhirvyavahRtam, dArakANAM pUrvabhakSikApi nAsti ? pUrNa: kathayati—kimahaM jAne yuSmAkaM gRhe IdRzIyamavasthA bhaviSyatIti | yadi mayA jJAtamabhaviSyat, mayA anekA: suvarNalakSA: saMhAritA abhaviSyan | dharmataiSA striya ArakUTAkArSApaNAn vastrAnte badhnanti | tayArakUTamASako datta:--pUrvabhakSikA- mAnayeti | sa tamAdAya vIthIM saMprasthita: | anyatamazca puruSa: samudravelApreritAnAM kASThAnAM bhAramAdAya zItenAbhidruto vepamAna Agacchati | sa tena dRSTa: pRSTazca—bho: puruSa, kasmAdevaM vepase ? sa kathayati—ahamapi na jAne | mayA cAyaM bhAraka utkSipto bhavati, mama cedRzI samavasthA | sa dAruparIkSAyAM kRtAvI | sa tat kASThaM nirIkSitumArabdha: | pazyati tatra @019 gozIrSacandanam | sa tenAbhihita:-bho puruSa, kiyatA mUlyena dIyate ? paJcabhi: kArSApaNazatai: | tena taM kASThabhAraM gRhItvA tadgozIrSacandanamapanIya vIthIM gatvA karapatrikayA catasra: khaNDikA: kRtA: | taccUrNakasyArthaM kArpApaNasahasreNa vikrItaM vartate | tatastasya puruSasya paJcakArSApaNa- zatAni dattAni | uktaM ca—enaM kASThabhArakamamuSmin gRhe bhavilapatnI tiSThati tatra naya, vaktavyA pUrNena preSiteti | tenAsau nIto yathAvRttaM cArocitam | sA urasi prahAraM dattvA kathayati—yadyasAvarthAtparibhraSTa:, kiM prajJayApi paribhraSTa: ? pakvamAnayeti pAcanaM preSitam | tadeva nAsti yat paktavyamiti | pUrNena zeSakatipayakArSApaNairdAsadAsIgomahiSIvastrANi jIvitopakaraNAni pakvamAdAyAgatya dampatyorupanAmitavAn | tena kuTumbaM saMtoSitam || atrAntare saurpArakIyo rAjA dAhajvareNa viklavIbhUta: | tasya vaidyairgozIrSacandanamupA diSTam | tato’mAtyA gozIrSacandanaM samanveSayitumArabdhA: | tairvIthyAM pAraparyeNa zrutam | te pUrNasya sakAzaM gatvA kathayanti—tavAsti gozIrSacandanam ? sa Aha—asti | te Ucu:--kiyatA mUlyena dIyate ? sa Aha—kArSApaNasahasreNa | tai: kArSApaNasahasreNa gRhItvA rAjJa: pralepo datta:, svasthIbhUta: | rAjA saMlakSayati—kIdRzo’sau yasya gRhe gozIrSacandanaM nAsti | rAjA pRcchati—kuta etat? deva pUrNAt | AhUyatAM pUrNaka: | sa dUtena gatvA ukta:-pUrNa, devastvAM zabdApayatIti | sa vicArayitumArabdha:-kimarthaM mAM rAjA zabdApayati ? sa saMlakSayati- gozIrSacandanenAsau rAjA svasthIbhUta: | tadarthaM mAM zabdAyati | sarvathA gozIrSacandanamAdAya gantavyam | sa gozIrSacandanasya tistro gaNDikA vastreNa pidhAyaikaM pANinA gRhItvA rAjJa: sakAzaM gata: | rAjJA pRSTa:-pUrNa, asti kiMcid gozIrSacandanam | sa kathayati—deva ida- masti | kimasya mUlyam ? deva suvarNalakSA: | aparamasti ? deva asti | tena tAstisro gaNDikA darzitA: | rAjJAmAtyAnAmAjJA dattA-pUrNasya catasra: suvarNalakSA: prayacchateti | pUrNa: kathayati—deva, tisro dIyantAm | ekagaNDikA devasya prAbhRtamiti | tatastasya tisro dattA: | rAjA kathayati—pUrNa, parituSTo’ham | vada kiM te varamanuprayacchAmIti | pUrNa: kathayati— yadi me deva: parituSTo devasya vijate’paribhUto vaseyamiti | rAjJA amAtyAnAmAjJA dattA- bhavanta:, adyAgreNa kumArANAmAjJA deyA na tvevaM pUrNasyeti | yAvanmahAsamudrAt paJcamAtrANi vaNikzatAni saMsiddhayAnapAtrANi sUrpArakaM nagaramanuprAptAni | vaNiggrAmeNa kriyAkAra: kRta:-na kenacidasmAkaM samastAnAM nirgatyaikAkinA vaNijAM sakAzamupasaMkramitavyam | gaNa eva saMbhUya bhANDaM grahISyatIti | apare kathayanti—pUrNamapi zabdApayAma: | anye kathayanti— kiM tasya kRpaNasyAsti ya: zabdAyata iti | tena khalu samayena pUrNo bahirnirgata: | tena zrutaM mahAsamudrAt paJca vaNikchatAni saMsiddhayAnapAtrANi sUrpArakaM nagaramanuprAptAnIti | so’pravizyaiva nagaraM teSAM sakAzamupasaMkrAnta: | pRcchati—bhavanta:, kimidaM dravyamiti ? te kathayanti—idaM cedaM ceti | kiM mUlyam ? te kathayanti—sArthavAha, dUramapi paramapi gatvA tvameva praSTavya: | yadyapyevaM tathApi ucyatAM mUlyam | tairaSTAdaza suvarNalakSA mUlyamupadiSTam | sa @020 kathayati—bhavantastisro lakSA avadraMgaM gRhNIta, mamaitat | paNyamavaziSTaM dAsyAmi | tathA bhavatu | tena tisro lakSA AnAyya dattA: | svamudrAlakSitaM ca kRtvA prakrAnta: | tato vaNiggrAmeNAva- carakA: puruSA: preSitA:-pazyata kiM dravyamiti | tairgatvA pRSTA:-kiM dravyam ? idaM cedaM ca | asmAkamapi pUrNAni kozakoSThAgArANi tiSThanti | pUrNAni vA bhavantu mA vA | api vikrItam | kasyAntike ? pUrNasya | prabhUtamAsAdayiSyatha pUrNasyAntikAd vikrIya | te katha- yanti—yattenAvadraGge dattaM tad yUyaM mUlye’pi na dAsyatha | kiM tenAvadraGge dattam ? tisra: suvarNalakSA: | sumuSitAstena bhrAtara: kRtA: | tairAgatya vaNiggrAmasyArocitam | tatpaNyaM vikrItam | kasyAntike ? pUrNasya | prabhUtamAsAdayiSyanti pUrNasyAntike vikrIya | yattenA- vadraGge dattaM tadyUyaM mUlye’pi na dAsyatha | kiM tenAvadraGge dattam ? tisra: suvarNalakSA: | sumuSitAstena te bhrAtara: kRtA: | sa tairAhUyokta:-pUrNa vaNiggrAmeNa kriyAkAra: kRta:--na kenacidekAkinA grahItavyam | vaNiggrAma eva grahISyatItyeva | kasmAtte gRhItam ? sa kathayati— bhavanta:, yadA yuSmAbhi: kriyAkAra: kRtastadA kimahaM na zabdito mama bhrAtA vA ? yuSmA- bhireva kriyAkAra: kRto yUyameva pAlayata | tato vaNiggrAmeNa saMjAtAmarSeNa SaSTe: kArSApaNA- nAmarthAyAtape dhArita: | rAjJa: pauruSeyairdRSTa: | tai rAjJe Arocitam | rAjA kathayati—bhavanta:, zabdayataitAn | tai: zabditA: | kathayati rAjA-bhavanta:, kasyArthe yuSmAbhi: pUrNa Atape vidhArita: ? te kathayanti—deva vaNiggrAmeNa kriyAkAra: kRto na kenacidekAkinA paNyaM grahItavyamiti | tadanenaikAkinA gRhItam | pUrNa: kathayati—deva, samanuyujyantAM yadaibhi: kriyAkAra: kRtastadA kimahamebhi: zabdito mama bhrAtA vA ? te kathayanti—deva neti | rAjA kathayati—bhavanta:, zobhanaM pUrNa: kathayati—sa tairvrIDitairmukta: | yAvadapareNa samayena rAjJastena dravyeNa prayojanamutpannam | tena vaNiggrAma AhUyokta:-bhavanta:, mamAmukena dravyeNa prayojanam | anuprayacchateti | te kathayanti—deva pUrNasyAsti | rAjA kathayati—bhavanta:, nAhaM tasyAjJAM dadAmi | yUyameva tasyAntikAt krItvAnuprayacchata | tai: pUrNasya dUta: preSita:- vaNiggrAma: zabdayatIti | sa kathayati—nAhamAgacchAmi | te vaNiggrAmA: sarva eva saMbhUya tasya nivezanaM gatvA dvAri sthitvA tairdUta: preSita: | pUrNa, nirgaccha vaNiggrAmo dvAri tiSTha- tIti | sa sAhaMkAra: kAmakAramadattvA nirgata: | vaNiggrAma: kathayati—sArthavAha yathAkrItakaM paNyamanuprayaccha | sa kathayati—ativANijako’haM yadi yathAkRtaM paNyamanuprayacchAmIti | te kathayanti—sArthavAha, dviguNamUlyena dattam | paJcadaza lakSANi teSAM vaNijyaM dattamavaziSTaM svagRhaM pravezitam | sa saMlakSayati—kiM zakyamavazyAyabindunA kumbhaM pUrayitum ? mahA- samudramavatarAmIti | tena sUrpArake nagare ghaNTAvaghoSaNaM kAritam—zRNvantu bhavanta: saurpAra- kIyA vaNija: | pUrNa: sArthavAho mahAsamudramavatarati | yo yuSmAkamutsahate pUrNena sArthavAhena sArdhamazulkenAgulmenAtarapaNyena mahAsamudramavatartuM sa mahAsamudragamanIyaM paNyaM samudanayattviti | paJcamAtairvaNikzatiarmahAsamudragamanIyaM paNyaM samudAnItam | tata:pUrNa: sArthavAha: kRtakutUhala- @021 maGgalasvastyayana: paJcavaNikzataparivAro mahAsamudramavatIrNa: | sa saMsiddhayAnapAtrazca pratyAgata: | evaM yAvat SaTkRtva: | sAmantakena zabdo vizruta: | pUrNa: SaTkRtvo mahAsamudra- mavatIrNa: saMsiddhayAnapAtrazca pratyAgata iti | zrAvasteyA vaNija: paNyamAdAya sUrpArakaM nagaraM gatA: | te mArgazramaM prativinodya yena pUrNa: sArthavAhastenopasaMkrAntA: | upasaMkramya kathayanti—sArthavAha mahAsamudramavatarAmeti | sa kathayati—bhavanta:, asti kazcidyuSmAbhirdRSTa: zruto vA SaTkRtvo mahAsamudrAtsaMsiddhayAnapAtrAgata: saptamaM vAramavataran ? te kathayanti— pUrNa, vayaM tvAmuddizya dUrAdAgatA: | yadi nAvatarasi, tvameva pramANamiti | sa saMlakSayati— kiM cApyahaM dhanenAnarthI tathApyeSAmarthAyAvatarAmIti | sa tai: sArdhaM mahAsamudraM saMprasthita: | te rAtryA: pratyUSasamaye udAnAt pArAyaNAt satyadRza: sthaviragAthA: zailagAthA munigAthA arthavargIyANi ca sUtrANi vistareNa svareNa svAdhyAyaM kurvanti | ten ate zrutA: | sa kathayati— bhavanta:, zobhanAni gItAni gAyatha | te kathayanti—sArthavAha, naitAni ? kiMtu khalvetadbhuddha- vacanam | sa buddha ityazrutapUrvaM zabdaM zrutvA sarvaromakUpAni AhRSTAni | sa AdarajAta: pRcchati—bhavanta:, ko’yaM buddhanAmeti | te kathayanti—asti zramaNo gautama: zAkyaputra: zAkyakulAtkezazmazrUNyavatArya kASAyANi vastrANi AcchAdya samyageva zraddhayA agArAdana- gArikAM pravrajita: | so’nuttarAM samyaksaMbodhimabhisaMbuddha: | sa eSa sArthavAha buddho nAma | kutra bhavanta: sa bhagavAnetarhi viharati ? sArthavAha, zrAvastyAM jetavane’nAthapiNDadasyArAme | sa taM hRdi kRtvA tai: sArdhaM mahAsamudramavatIrNa: saMsiddhayAnapAtrazca pratyAgata: | bhrAtAsya bhavila: saMlakSayati—parikhinno’yaM mahAsamudragamanena, nivezo’sya kartavya iti | sa tenokta:- bhrAta:, kathaya katarasya dhanina: sArthavAhasya vA tavArthAya duhitaraM prArthayAmIti | sa kathayati— nAhaM kAmairarthI | yadyanujAnAsi, pravrajAmIti | sa kathayati—yadAsmAkaM gRhe vArtA nAsti, tadA na pravrajita: | idAnIM kAmArthaM pravrajasi | pUrNa: kathayati—bhrAta:, tadAnIM na zobhate, idAnIM tu yuktam | sa tenAvazyaM nirbandhaM jJAtvAnujJAta: | sa kathayati—bhrAta:, mahAsamudro bahvAdInavo’lpA- svAda: | bahavo’vataranti, alpA vyuttiSThanti | sarvathA na tvayA mahAsamudramavatartavyam | nyAyopA- rjitaM te prabhUtaM dhanamasti, eSAM tu tava bhrAtR#NAmanyAyopArjitam | yadyete kathayanti ekadhye vasA- meti, na vastavyam | ityuktavopasthAyakamAdAya zrAvastIM saMprasthita: | anupUrveNa zrAvastImanuprApta: || zrAvastyAmudyAne sthitena anAthapiNDadasya gRhapaterdUto’nupreSita: | tena gatvA anAthapiNDadasya gRhapaterArocitam—gRhapate, pUrNa: sArthavAha udyAne tiSThati gRhapatiM draSTukAma iti | anAthapiNDada: gRhapati: saMlakSayati—nUnaM jalayAnena khinna idAnIM sthalayAnenAgata: | tata: pRcchati—bho: puruSa, kiyatprabhUtaM paNyamAnItam | sa kathayati— kuto’sya paNyam ? upasthAyakadvitIya: | sa cAhaM ca | anAthapiNDada: saMlakSayati— na mama pratirUpaM yadahaM pradhAnapuruSamasatkAreNa pravezayeyamiti | sa tena mahatA satkAreNa pravezita udvartita: snApito bhojita: | svairAlApeNAvasthitayoranAthapiNDada: pRcchati— @022 sArthavAha, kimAgamanaprayojanam ? apUrveNa gRhapate icchAmi svAkhyAte dharmavinaye pravrajyA- mupasaMpadaM bhikSubhAvamiti | tato’nAthapiNDado gRhapati: pUrvaM kAyamabhyunnamayya dakSiNaM bAhuM prasAryodAnamudAnayati—aho buddha: | aho dharma: | aho saMghasya svAkhyAtatA | yatredAnI- mIdRzA: pradhAnapuruSA vistIrNasvajanabandhuvargamapahAya sphItAni ca kozakoSThAgArANi AkAGkSanti svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvamiti | tato’nAthapiNDado gRhapati: pUrNaM sArthavAhamAdAya yena bhagavAMstenopasaMkrAnta: | tena khalu samayena bhagavAnaneka- zatAyA bhikSupariSada: purastAnniSaNNo dharmaM dezayati | adrAkSId bhagavAnanAthapiNDadaM gRhapatiM saprAbhRtamAgacchantam | dRSTvA ca punarbhikSUnAmantrayate sma-eSa bhikSavo’nAthapiNDado gRhapati: saprAbhRta Agacchati | nAsti tathAgatasyaivaMvidha: prAbhRto yathA vaineyaprAbhRta iti | tato’nAthapiNDado gRhapatirbhagavata: pAdAbhivandanaM kRtvA pUrNena sArthavAhena sArdhamekAnte niSaNNa: | ekAntaniSaNNo’nAthapiNDado gRhapatirbhagavantamidamavocat—ayaM bhadanta pUrNa: sArthavAha AkAGkSati svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | taM bhagavAn pravrAjayatu upasaMpAdayedanukampAmupAdAyeti | adhivAsayati bhagavAnanAthapiNDadasya gRhapatestUSNI- bhAvena | tato bhagavAn pUrNaM sArthavAhamAmantrayate—ehi bhikSo cara brahmacaryamiti | sa bhagavato vAcAvasAne muNDa: saMvRtta: saMghATiprAvRta: pAtrakarakavyagrahasta: saptAhAvaropita- kezazmazrurvarSazatopasaMpannasya bhikSorIryApathenAvasthita: | ehIti cokta: sa tathAgatena muNDazca saMghATiparItadeha: | sadya: prazAntendriya eva tasthau evaM sthito buddhamanorathena ||4|| athApareNa samayenAyuSmAn pUrNo yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte’sthAt | ekAnte sthita AyuSmAn pUrNo bhagavantamidamavocat— sAdhu me bhagavAMstathA saMkSiptena dharmaM dezayatu yathAhaM bhagavato’ntikAt saMkSiptena dharmaM zrutvaiko vyapakRSTo’pramatta AtApI prahitAtmA vihareyam | yadarthaM kulaputrA: kezazmazrUNi avatArya kASAyANi vastrANi AcchAdya samyageva zraddhayA agArAdanagArikAM pravrajanti, tadanuttaraM brahmacaryaparyavasAnaM dRSTadharme svayamabhijJAya sAkSAtkRtvopasaMpadya pravrajayeyam—kSINA me jAti- ruSitaM brahmacaryaM kRtaM karaNIyaM nAparamasmAdbhavaM prajAnAmIti | evamukte bhagavAnAyuSmantaM pUrNa- midamavocat—sAdhu pUrNa, sAdhu khalu tvaM pUrNa yastvamevaM vadasi—sAdhu me bhagavAMstathA saMkSiptena dharmaM dezayatu pUrvavadyAvannAparamasmAd bhavaM prajAnAmIti | tena hi pUrNa zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || santi pUrNa cakSurvijJeyAni rUpANISTakAni kAntAni priyANi manApAni kAmopa- saMhitAni raJjanIyAni | tAni cedbhikSurdRSTvAbhinandati abhivadati adhyavasyati adhyavasAya @023 tiSThati, tAni abhinandato’bhivadato’dhyavasato’dhyavasAya tiSThata AnandI bhavati | AnandyA nandIsaumanasyaM bhavati | nandIsaumanasye sati sarAgo bhavati | nandIsarAge sati nandI- sarAgasaMyojanaM bhavati | nandIsarAgasaMyojanasaMyukta: pUrNa bhikSurArAnnirvANasyocyate | santi pUrNa zrotravijJeyA: zabdA:, ghrANavijJeyA gandhA:, jihvAvijJeyA rasA:, kAyavijJeyAni spraSTavyAni, manovijJeyA dharmA iSTA: kAntA: priyA manApA: kAmopasaMhitA raJjanIyA: | tAMzca bhikSurdRSTvA pUrvavad yAvadArAnnirvANasyeti ucyate | santi tu pUrNa cakSurvijJeyAni rUpANi iSTAni kAntAni priyANi manApAni pUrvavad yAvat zuklapakSeNAntike nirvA- Nasyeti ucyate | anena tvaM pUrNa mayA saMkSiptenAvavAdena codita: | kutrecchasi vastuM kutrecchasi vAsaM kalpayitum ? anenAhaM bhadanta bhagavatA saMkSiptenAvavAdena codita icchAmi zroNAparAntakeSu janapadeSu vastuM zroNAparAntakeSu janapadeSu vAsaM kalpayitum | caNDA: pUrNa zroNAparAntakA manuSyA rabhasA: karkazA AkrozakA roSakA: paribhASakA: | sacet tvAM pUrNa zroNAparAntakA manuSyA saMmukhaM pApikayA asatyayA paruSayA vAcA AkrokSyanti roSayiSyanti paribhASiSyante, tasya te kathaM bhaviSyati ? sacenmAM bhadanta zroNAparAntakA manuSyA: saMmukhaM pApikayA asatyayA paruSayA vAcA AkrokSyanti roSayiSyanti paribhASi- Syante, tasya mamaivaM bhaviSyati—bhadrakA bata zroNAparAntakA manuSyA:, snigdhakA bata zroNA- parAntakA manuSyA:, ye mAM saMmukhaM pApikayA asatyayA paruSayA vAcA Akrozanti roSayanti paribhASante | no tu pANinA vA loSTena vA praharantIti | caNDA: pUrNa zroNAparAntakA manuSyA: pUrvavat yAvat paribhASakA: | sacet tvAM pUrNa zroNAparAntakA manuSyA: pANinA vA loSTena vA prahariSyanti, tasya te kathaM bhaviSyati ? sacenmAM bhadanta zroNAparAntakA manuSyA: pANinA vA loSTena vA prahariSyanti, tasya mamaivaM bhaviSyati—bhadrakA bata zroNAparA- ntakA manuSyA:, snehakA bata zroNAparAntakA manuSyA:, ye mAM pANinA vA loSTena vA praha- ranti, no tu daNDena vA zasterNa vA praharantIti | caNDA: pUrNa zroNAparAntakA manuSyA: pUrva- vad yAvat paribhASakA: | sacet tvAM pUrNa zroNAparAntakA manuSyA daNDena vA zasterNa vA prahariSyanti, tasya te kathaM bhaviSyati ? sacenmAM bhadanta zroNAparAntakA manuSyA daNDena vA zastreNa vA prahariSyanti, tasya mamaivaM bhaviSyati—bhadrakA bata zroNAparAntakA manuSyA:, snehakA bata zroNAparAntakA manuSyA:, ye mAM daNDena vA zastreNa vA praharanti, no tu sarveNa sarvaM jIvitAd vyaparopayanti | caNDA: pUrNa zroNAparAntakA manuSyA yAvat paribhASakA: | sacet tvAM pUrNa zroNAparAntakA manuSyA: sarveNa sarvaM jIvitAd vyaparopayiSyanti, tasya te kathaM bhaviSyati ? sacenmAM bhadanta zroNAparAntakA manuSyA: sarveNa sarvaM jIvitAd vyapa- ropayiSyanti, tasya me evaM bhaviSyati—santi bhagavata: zrAvakA ye anena pUtikAyenArdIya— mAnA jehrIyante, vijugupsamAnA: zastramapi AdhArayanti, viSamapi bhakSayanti, rajjvA baddhA api mriyante, prapAtAdapi prapatantyapi | bhadrakA bata zroNAparAntakA manuSyakA:, snehakA @024 bata zroNAparAntakA manuSyA:, ye mAmasmAt pUtikalevarAdalpakRcchreNa parimocayantIti | sAdhu sAdhu pUrNa, zakyastvaM pUrNa anena kSAntisaurabhyena samanvAgata: zroNAparAntakeSu jana- padeSu vastuM zroNAparAntakeSu vAsaM kalpayitum | gaccha tvaM pUrNa, mukto mocaya, tIrNastAraya, Azvasta AzvAsaya, parinirvRta: parinirvApayeti || athAyuSmAn pUrNo bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnta: | athAyuSmAn pUrNastasyA eva rAtreratyayAt pUrvAhNe nivAsya pAtra- cIvaramAdAya zrAvastIM piNDAya prAvikSat | zrAvastIM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtra: pratikrAnta: | yathAparibhuktazayanAsanaM pratisamayya samAdAya pAtracIvaraM yena zroNAparAntakA janapadAstena cArikAM caran zroNAparAntakAn janapadAnanuprApta: | athAyuSmAn pUrNa: pUrvAhNe nivAsya pAtracIvaramAdAya zroNAparAntakaM piNDAya prAvikSat | anyatamazca lubdhako dhanuSpANirmRgayAM nirgacchati | tena dRSTa: | sa saMlakSayati—amaGgalo’yaM muNDaka: zramaNako mayA dRSTa iti viditvA A karNAd dhanu: pUrayitvA yenAyuSmAn pUrNastena pradhAvita: | sa AyuSmatA pUrNena dRSTa: | dRSTvA cottarAsaGgaM vivartya kathayati—bhadramukha, asya duSpUrasyArthe pravizAmi, atra prahareti | gAthAM ca bhASate— yasyArthe gahane caranti vihagA gacchanti bandhaM mRgA: saMgrAme zarazaktitomaradharA nazyantyajasraM narA: | dInA durdinacAriNazca kRpaNA matsyA grasantyAyasam asyArthe udarasya pApakalile dUrAdihAbhyAgata: ||5|| iti || sa saMlakSayati—ayaM pravrajita IdRzena kSAntisaurabhyena samanvAgata: | kimasya praharAmIti matvA abhiprasanna: | tato’syAyuSmatA pUrNena dharmo dezita:, zaraNagamanazikSApadezeSu ca pratiSThApita: | anyAni ca paJcopAsakazatAni kRtAni paJcopAsikAzatAni | paJca- vihArazatAni kAritAni, anekAni ca maJcapIThavRSikoccakabimbopadhAnacaturasrakazatAni anupradApitAni | tasyaiva ca trimAsasyAtyayAt tisro vidyA: kAyena sAkSAtkRtA: | arhan saMvRtta: | traidhAtukavItarAga: yAvat sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || yAvadapareNa samayena dArukarNibhrAtrorbhogAstanutvaM parikSayaM paryAdAnaM gatA: | tau katha- yata:-gato’sau asmAkaM gRhAt kAlakarNiprakhya: | Agaccha, ekadhye prativasAma: | sa katha- yati—kataro’sau kAlakarNiprakhya: ? tau kathayata:-pUrNakazrI: | sA mama gRhAnniSkrAntA | nAsau kAlakarNiprakhya: | tau kathayata:-zrIrvA bhavatu kAlakarNI vA, Agaccha ekadhye prativasAma: | sa kathayati—yuvayoranyAyopArjitaM dhanam, mama nyAyopArjitam | nAhaM yuvAbhyAM sArdhamekadhye vAsaM kalpayAmIti | tau kathayata:-tena dAsIputreNa mahAsamudramavatIryAvatIrya bhogA: samudA- nItA yena tvaM bhuJjAno vikatthase | kutastava sAmarthyaM mahAsamudramavatartumiti | sa tAbhyAM mAnaM grAhita: | sa saMlakSayati—ahamapi mahAsamudramavatarAmi | pUrvavat yAvanmahAsamudramava- @025 tIrNa: | yAvattadvahanaM vAyunA gozIrSacandanavanamanupreritam | karNadhAra: kathayati—bhavanta:, yattat zrUyate gozIrSacandanavanamiti, idaM tat | gRhNantu atra yatsAramiti | tena khalu samayena gozIrSacandanavanaM mahezvarasya yakSasya parigraho’bhUt | sa ca yakSANAM yakSasamitiM gata: | tato gozIrSacandanavane paJcamAtrANi kuThArazatAni voDhumArabdhAni | adrAkSIdapriyAkhyo yo yakSo gozIrSacandanavane paJcamAtrANi kuThArazatAni vahata: | dRSTvA ca yena mahezvaro yakSa:, tenopa- saMkrAnta: | upasaMkramya mahezvaraM yakSamidamavocat-yat khalu grAmaNIrjAnIyA gozIrSacandanavane paJcamAtrANi kuThArazatAni vahanti | yatte kRtyaM vA karaNIyaM vA tatkuruSveti | atha mahezvaro yakSo yakSANAM samitimasamitiM kRtvA saMjAtAmarSo mahAntaM kAlikAvAtabhayaM saMjanya yena gozIrSacandanavanaM tena saMprasthita: | karNadhAreNArocitam—zRNvantu bhavanto jAmbudvIpakA vaNija:-yattat zrUyate mahAkAlikAvAtabhayamiti, idaM tat | kiM manyadhvamiti ? tataste vaNijo bhItAstrastA: saMvignA AhRSTaromakUpA devatAyAcanaM kartumArabdhA: | zivavaruNakuberazakrabrahmAdyA suramanujoragayakSadAnavendrA: | vyasanamatibhayaM vayaM prapannA: vigatabhayA hi bhavantu no’dya nAthA: ||6|| kecinnamasyanti zacIpatiM narA: brahmANamanye harizaMkarAvapi | bhUmyAzritAn vRkSavanAzritAMzca trANArthino vAtapizAcadasthA: (yakSA: ?) ||7|| dArukarNI alpotsukastiSThati | vaNija: kathayanti—sArthavAha, vayaM kRcchrasaMkaTasaMbAdha- prAptA: | kimarthamalpotsukastiSThasIti ? sa kathayati—bhavanta:, ahaM bhrAtrA abhihita:--mahA- samudro’lpAsvAdo bahvAdInava: | tRSNAndhA bahabo’vataranti, svalpA vyutthAsyanti | na tvayA kenacit prakAreNa mahAsamudramavatartavyamiti | so’haM tasya vacanamavacanaM kRtvA mahAsamudra- mavatIrNa: | kimidAnIM karomi ? kastava bhrAtA ? pUrNa: | vaNija: kathayanti—bhavanta:, sa evAryapUrNa: puNyamahezAkhya: | tameva zaraNaM prapadyAma iti | tairekasvareNa sarvairevaM nAdo mukta:-namastasmai AryAya pUrNAya, namo namastasmai AryAya pUrNAyeti | atha yA devatA AyuSmatI pUrNe'bhiprasannA, sA yenAyuSmAn pUrNastenopasaMkrAntA | upasaMkramya AyuSmantaM pUrNamidamavocat—Arya, bhrAtA te kRcchrasaMkaTasaMbAdhaprApta:, samanvAhareti | tena samanvAhRtam | tata AyuSmAn pUrNastadrUpaM samAdhiM samApanno yathA samAhite cite zroNAparAntake’ntarhito mahAsamudre vahanasImAyAM paryaGkaM baddhvA avasthita: | tato’sau kAlikAvAta: sumerupratyAhata iva pratinivRtta: | atha mahezvaro yakSa: saMlakSayati—pUrvaM yat kiMcidvahanaM kAlikAvAtena spRzyate, tattUlapicuvat kSipyate vizIryate ca | idAnIM ko yogo yena kAlikAvAta: @026 sumerupratyAhata iva pratinivRtta: ? sa itazcAmutazca pratyavekSitumArabdho yAvat pazyati AyuSmantaM pUrNaM vahanasImAyAM paryaGkaM baddhvAvasthitam | dRSTvA ca puna: kathayati—Arya pUrNa, kiM viheThayasIti ? AyuSmAn pUrNa: kathayati—jarAdharmo’ham | kiM mAmevaM viheThayasi ? yadi mayedRzA guNagaNA nAdhigatA: syurbhrAtA me tvayA nAmAvazeSa: kRta: syAt | mahezvaro yakSa: kathayati—Arya idaM gozIrSacandanavanaM rAjJazcakravartino’rthAya dhAryate | kiM manyase grAmaNI: kiM varaM rAjA cakravartI uta tathAgato’rhan samyaksaMbuddha: ? kiM Arya bhagavAn loka utpanna: ? utpanna: | yadi evaM yadaparipUrNaM tatparipUryatAm | tataste vaNijo gatapratyAgataprANA AyuSmati pUrNe cittamabhiprasAdya tadvahanaM gozIrSacandanasya pUrayitvA saMprasthitA: | anupUrveNa sUrpArakaM nagaramanuprAptA: || tata AyuSmAn pUrNo bhrAtu: kathayati—yasya nAmnA vahanaM saMsiddhayAnapAtramAgacchati, tattasya gamyaM bhavati | tvameSAM vaNijAM ratnasaMvibhAgaM kuru | ahamanena gozIrSacandanena bhagavato’rthAya candanamAlaM prAsAdaM kArayAmIti | tena teSAM vaNijAM ratnai: saMvibhAga: kRta: | tata AyuSmAn pUrNo gozIrSacandanena prAsAdaM mApayitumArabdha: | tena zilpAnAhUyoktA:- bhavanta:, kiM divase divase paJca kArSApaNazatAni gRhNIdhvamAhosvit gozIrSacandanacUrNasya biDAlapadam ? te kathayanti—Arya gozIrSacandanacUrNasya biDAlapadam | yAvat alpIyasA kAlena candanamAla: prAsAda: kRta: | rAjA kathayati—bhavanta:, zobhanaM prAsAdam | sarva- jAtakRtaniSThita: saMvRtta: | yattatra saMkalikA cUrNaM cAvaziSTam, tat piSTvA tatraiva pralepo datta: | te ca bhrAtara: parasparaM sarve kSamitA uktAzca—buddhapramukhaM bhikSusaMghamupanimantrya bhojayata | Arya, kutra bhagavAn ? zrAvastyAm | kiyaddUramita: zrAvastI ? sAtirekaM yojanazatam | rAjAnaM tAvadavalokayAma: | evaM kuruta | te rAjJa: sakAzamupasaMkrAntA: | upasaMkramya zirasA praNAmaM kRtvA kathayanti—deva, icchAmo vayaM buddhapramukhaM bhikSusaMghamupanimantrya bhojayitum | devo’smAkaM sAhAyyaM kalpayatu | rAjA kathayati—tata: zobhanam | tathA bhavatu | kalpayAmi | tata AyuSmAn pUrNa: zaraNapRSThamabhiruhya jetavanAbhimukhaM sthitvA ubhe jAnumaNDale pRthivyAM pratiSThApya puSpANi kSiptvA dhUpaM saMcArya ArAmikena ca sauvarNabhRGgAraM grAhayitvA ArAdhituM pravRtta: | vizuddhazIla suvizuddhabuddhe bhaktAbhisAre satatArthadarzin | anAthabhUtAn prasamIkSya sAdho kRtvA kRpAmAgamanaM kuruSva ||8|| iti | tatastAni puSpANi buddhAnAM buddhAnubhAvena devatAnAM ca devatAnubhAvenopari puSpamaNDapaM kRtvA jetavane gatvA vRddhAnte sthitAni dhUpo’bhrakUTavadudakaM vaidUryazalAkAvat | AyuSmA- nAnando nimittakuzala: | sa kRtakarapuTo bhagavantaM papraccha-kuto bhagavan nimantraNamAgatam ? sUrpArakAt Ananda nagarAt | kiyaddUre bhadanta sUrpArakaM nagaram ? sAtirekaM Ananda @027 yojanazatam | gacchAma: ? Ananda, bhikSUnArocaya-yo yuSmAkamutsahate zva: sUrpArakaM nagaraM gatvA bhoktum, sa zalAkAM gRhNAtu iti | evaM bhadanteti AyuSmAnAnando bhagavata: pratizrutya zalAkAM gRhItvA bhagavata: purastAt sthita: | bhagavatA zalAkA gRhItA, sthavirasthaviraizca bhikSubhi: || tena khalu samayenAyuSmAn pUrNa: kuNDopadhAnIyaka: sthavira: prajJAvimukta: tasyAmeva pariSadi saMniSaNNo’bhUt | saMnipatita: | so’pi zalAkAM gRhItumArabdha: | tamAyuSmAnAnando gAthayA pratyabhASata— naitadbhoktavyamAyuSman kozalAdhipatergRhe | agAre vA sujAtasya mRgArabhavane’thavA ||9|| sAdhikaM yojanazataM sUrpArakamita: puram | Rddhibhiryatra gantavyaM tUSNI tvaM bhava pUrNaka ||10|| iti || sa prajJAvimukta: | tena RddhirnotpAditA | tasyaitadabhavat—yena mayA sakalaM klezagaNaM vAntaM charditaM tyaktaM pratini:sRSTam, so’haM tIrthikasAdhAraNAyAM RddhayAM viSaNNa: | tena vIryamAsthAya RddhimutpAdya yAvadAyuSmAnAnanda: tRtIyasthavirasya zalAkAM na dadAti, tAvat tena gajabhujasadRzaM bAhumabhiprasArya zalAkA gRhItA | tato gAthAM bhASate— na vapuSmattayA zrutena vA na balAtkAraguNaizca gautama | prabalairapi vAGmanorathai: SaDabhijJatvamihAdhigamyate ||11|| zamazIlavipazyanAbalairvividhairdhyAnabalai: parIkSitA: | jarayA hi nipIDitayauvanA: SaDabhijJA hi bhavanti madvidhA: ||12|| iti || tatra bhagavAn bhikSUnAmantrayate sma—eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAM caitya- zalAkAgrahaNe | tatprathamata: zalAkAM gRhNatAM yaduta pUrNa: kuNDopadhAnIyaka: sthavira: | tatra bhagavAnAyuSmantamAnandamAmantrayate—gaccha Ananda bhikSUNAmArocaya | kiM cApi uktaM mayA-praticchannakalyANairvo bhikSavo vihartavyaM vivRtapApairiti, api tu tIrthikAvastabdhaM tannagaram | yo vo yasyA RddherlAbhI, tena tayA tatra sUrpArakaM nagaraM gatvA bhoktavyamiti | evaM bhadanteti AyuSmAnAnando bhagavata: pratizrutya bhikSUNAmArocayati—AyuSmanta:, bhagavAneva- mAha—kiM cApi uktaM mayA praticchannakalyANairvo bhikSavo vihartavyamiti pUrvavat yAvat gatvA bhoktavyamiti | tata: sUrpArakarAjJA sUrpArakanagaramapagatapASANazarkarakaThallaM vyavasthApitaM candanavAripariSiktaM nAnAvidhasurabhidhUpaghaTikAsamalaMkRtamAmuktapaTTadAmakalApaM nAnApuSpA- bhikIrNaM ramaNIyam | sUrpArakasya nagarasyASTAdaza dvArANi | tasyApi rAjJa: saptadaza putrA: | pratyekamekaikasmin dvAre paramayA vibhUtyA rAjaputrA vyavasthitA: | mUladvAre ca mahatA rAjAnubhAvena sUrpArakAdhipatI rAjA AyuSmAn pUrNo dArukarNI stavakarNI trapukarNI ca vyavasthita: | yAvat patracArikA RddhyA haritacArikA bhAjanacArikAzcAgatA: | tAn dRSTvA rAjA kathayati—bhadanta pUrNa, kiM bhagavAnAgata: ? AyuSmAna pUrNa: kathayati—mahArAja @028 patracArikA haritacArikA bhAjanacArikAzcaite, na tAvat bhagavAn | yAvat sthavirasthavirA bhikSavo’nekavidhAbhirdhyAnasamApattibhi: saMprAptA: | punarapi pRcchati—bhadanta pUrNa, kiM bhagavAnAgata: ? AyuSmAn pUrNa: kathayati—mahArAja na bhagavAn, api tu khalu sthavirasthavirA eva te bhikSava iti | athAnyatamopAsakastasyAM velAyAM gAthAM bhASate— siMhavyAghragajAzvanAgavRSabhAnAzritya kecit zubhAn kecidratnavimAnaparvatatarUMzcitrAn rathAMzcojjvalAn | anye toyadharA ivAmbaratale vidyullatAlaMkRtA RddhyA devapurImiva pramuditA gantuM samabhyudyatA: ||13|| gAM bhittvA hyutpatantyeke patantyantye nabhastalAt | Asane nirmitAzcaike pazya RddhimatAM balam ||14|| iti || tato bhagavAn bahirvihArasya pAdau prakSAlya vihAraM pravizya RjuM kAyaM praNidhAya pratimukhaM smRtimupasthApya prajJapta evAsane niSaNNa: | yAvad bhagavatA gandhakuTyAM sAbhisaMskAraM pAdo nyasta:, SaDvikAra: pRthivIkampo jAta:-iyaM mahApRthivI calati saMcalati saMpracalati | vyadhati pravyadhati saMpravyadhati | pUrvadigbhAga unnamati, pazcimo’vanamati | pazcima unnamati, pUrvo’vanamati | dakSiNa unnamati, uttaro’vanamati | uttara unnamati, dakSiNo’- vanamati | anta unnamati, madhyo’vanamati | madhya unnamati, anto’vanamati | rAjA AyuSmantaM pUrNaM pRcchati—Arya pUrNa, kimetat ? sa kathayati—mahArAja, bhagavatA gandhakuTyAM sAbhisaMskAra: pAdo nyasta:, tena SaDvikAra: pRthivIkampo jAta: | tato bhagavatA kanakamarIcivarNaprabhA utsRSTA yayA jambudvIpo vilInakanakAvabhAsa: saMvRtta: | punarapi rAjA vismayotphullalocana: pRcchati— Arya pUrNa, idaM kim ? sa kathayati—mahArAja bhagavatA kanakamarIcivarNaprabhA utsRSTeti || tato bhagavAn dAnto dAntaparivAra: zAnta: zAntaparivAra: paJcabhirarhacchAntai: sArdhaM sUrpArakAbhimukha: saMprasthita: | atha yA jetavananivAsinI devatA, sA bakulazAkhAM gRhItvA bhagavatazchAyAM kurvantI pRSThata: saMprasthitA | tasyA bhagavatA AzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhakI dharmadezanA kRtA, yAM zrutvA tayA devatayA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | yAvadanyatamasmin pradeze paJcamAtrANi ghariNIzatAni prativasanti | adrAkSustA buddhaM bhagavantaM dvAtriMzatA mahApuruSa- lakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgama- miva ratnaparvataM samantato bhadrakam | sahadarzanAcca tAsAM bhagavati mahAprasAda utpanna: | dharmataiSA-na tathA dvAdazavarSAbhyasta: zamathazcittasya kalyatAM janayati aputrasya ca putralAbho daridrasya vA nidhidarzanaM rAjyAbhinandino vA rAjyAbhiSeko yathopacitakuzalamUlahetukasya sattvasya tatprathamato buddhadarzanam | tato bhagavAMstAsAM vinayakAlamavekSya purastAd bhikSusaMghasya @029 prajJapta evAsane niSaNNa: | tA api bhagavata: pAdau zirasA vanditvaikAnte niSaNNA: | tato bhagavatA tAsAmAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA yAvat srotaApattiphalaM sAkSAtkRtam | tA dRSTasatyA: trirudAnamudAnayanti—idamasmAkaM bhadanta na mAtrA kRtaM na pitrA kRtaM na rAjJA neSTasvajanabandhuvargeNa na devatAbhirna pUrvapretairna zramaNabrAhmaNairyad bhagavatAsmAkaM tatkRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, pratiSThApitA vayaM devamanuSyeSu atikrAntAtikrAntA: | etA vayaM bhagavataM zaraNaM gacchAmo dharmaM ca bhikSusaMghaM ca | upAsikAzcAsmAn bhagavAn dhArayatu | tata utthAyAsanAt yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocan—aho bata bhagavAnasmAkaM kiMcidatra prayacchet yatra vayaM kArAM kariSyAma: | tato bhagavatA RddhyA kezanakhamutsRSTam | tAbhirbhagavata: kezanakhastUpa: prati- SThApita: | tatastayA jetavananivAsinyA tasmin stUpe yaSTayAM sA bakulazAkhAropitA | bhaga- vAMzcokta:-bhagavan, ahamasmin stUpe kArAM kurvantI tiSThAmIti | sA tatraiva AsthitA | tatra kecit ghariNIstUpa iti saMjAnate, kecit bakulamedhIti, yamadyApi caityavandakA bhikSavo vandante | tato bhagavAn saMprasthita: || yAvadanyasminnAzramapade paJca RSizatAni prativasanti | tatteSAmAzramapadaM puSpaphala- salilasaMpannam | te tena madena mattA na kiMcinmanyante | tato bhagavAMsteSAM vinayakAlamavekSya tadAzramapadamupasaMkrAnta: | upasaMkramya tasmAdAzramapadAt puSpaphalamRddhyA zAmitam, salilaM zoSitam, haritazADvalaM kRSNaM sthaNDilAni pAtitAni | tataste RSaya: kare kapolaM dattvA cintAparA vyavasthitA: | tato bhagavatA abhihitA:-maharSaya:, kimarthaM cintAparAstiSThateti | te kathayanti—bhagavaMstvaM dvipAdakaM puNyakSetramiha praviSTo’smAkaM cedRzI samavasthA | bhagavAnAha- kim ? te kathayanti—bhagavan, puSpaphalasalilasaMpannamAzramapadaM vinaSTaM yathApaurANaM bhavatu | bhavatu ityAha bhagavAn | tato bhagavatA Rddhi: prasrabdhA, yathApaurANaM saMvRttam | tataste paraM vismayamupagatA bhagavati cittamabhiprasAdayAmAsu: | tato bhagavatA teSAmAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA tai: paJcAmi- rRSizatairanAgAmiphalaM sAkSAtkRtam, RddhizcAbhinirhRtA | tato yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocan—labhema vayaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | carema vayaM bhagavato’ntike brahmacaryam | tataste bhagavatA ehibhikSukayA AbhASitA:-eta bhikSavazcarata brahmacaryamiti | bhagavato vAcAvasAne muNDA: saMvRttA: saMghATiprAvRtA: pAtrakara- vyagrahastA: saptAhAvaropitakezazmazravo varSazatopasaMpannasya bhikSorIryApathena avasthitA: | ehIti coktA hi tathAgatena muNDAzca saMghATiparItadehA: | sadya: prazAntendriyA eva tasthu- revaM sthitA buddhamanorathena ||15|| @030 tairyujyamAnairghaTamAnairvyAyacchamAnairidameva paJcagaNDakaM pUrvavat yAvadabhivAdyAzca saMvRttA: | yasteSAM RSiravavAdaka: sa kathayati—bhagavan, mayA anena veSeNa mahAjanakAyo vipralabdha: | taM yAvadabhiprasAdayAmi pazcAt pravrajiSyAmIti | tato bhagavAn paJcabhirRSizatai: pUrvakaizca paJcabhirbhikSu:zatairardhacandrAkAropagUDhastata eva RddhyA upari vihAyasA prakrAnto’nupUrveNa musalakaM parvatamanuprApta: | tena khalu samayena musalake parvate vakkalI nAma RSi: prativasati | adrAkSIt sa RSirbhagavantaM dUrAdeva dvAtriMzatA mahApuruSalakSaNai: samalaMkRtaM pUrvavat yAvat samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittamabhiprasAditam | sa prasAda- jAtazcintayati—yannvahaM parvatAdavatIrya bhagavantaM darzanAyopasaMkramiSyAmi | bhagavAn vaineyApekSayA atikramiSyati | yannvahamAtmAnaM parvatAnmuJceyamiti | tena parvatAdAtmA mukta: | asaMmoSadharmANo buddhA bhagavanta: | bhagavatA RddhyA pratISTa: | tato’sya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvA vakkalinA anAgAmiphalaM sAkSAtkRtam, RddhizcAbhi- nirhRtA | tato bhagavantamidamavocat—labheyAhaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvaM pUrvavat yAvat bhagavatA ehibhikSukayA pravrAjito yAvadevaM sthito buddhamanorathena || tatra bhagavAn bhikSUnAmantrayate sma-eSo’gro me bhikSavo bhikSUNAM mama zraddhAdhimuktAnAM yaduta vakkalI bhikSuriti | tato bhagavAn bhikSusahasraparivRto vicitrANi prAtihAryANi kurvan sUrpArakaM nagaramanuprApta: | bhagavAn saMlakSayati—yadi ekena dvAreNa pravizAmi, aperaSAM bhaviSyati anyathAtvam | yannvahaM Rddhyaiva pravizeyamiti | tata RddhyA upari vihAyasA madhye sUrpArakasya nagarasyAvatIrNa: | tata: sUrpArakAdhipatI rAjA AyuSmAn pUrNo dArukarNI stave- karNI trapukarNI te ca saptadaza putrA: svakasvakena parivAreNa yena bhagavAMstenopasaMkrAntA:, anekAni ca prANizatasahasrANi | tato bhagavAnanekai: prANizatasahasrairanugamyamAno yena candanamAla: prAsAda: tenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | sa janakAyo bhagavantamapazyan candanamAlaM prAsAdaM bhettumArabdha: | bhagavAn saMlakSayati— yadi candanamAla: prAsAdo bhetsyate, dAtR#NAM puNyAntarAyo bhaviSyati | yannvahamenaM sphaTika- mayaM nirminuyAmiti | sa bhagavatA sphaTikamayo nirmita: | tato bhagavatA tasyA: pariSada AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvA anekai: prANi- zatasahasrairmahAn vizeSo’dhigata: | kaizcinmokSabhAgIyAni kuzalamUlAni utpAditAni, kaizcinnirvedhabhAgIyAni, kaizcit srotaApattiphalaM sAkSAtkRtam, kaizcit sakRdAgAmiphalam, kaizcidanAgAmiphalam, kaizcit sarvaklezaprahANAdarhattvaM sAkSAtkRtam, kaizcit zrAvakabodhau cittAnyutpAditAni, kaizcit pratyekabodhau, kaizcidanuttarAyAM samyaksaMbodhau cittAnyutpAdi- tAni | yadbhUyasA sA parSad buddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthApitA || atha dArukarNI stavakarNI trapukarNI ca praNItaM khAdanIyaM bhojanIyaM samudAnIya AsanAni prajJApya bhagavato dUtena kAlamArocayanti—samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM @031 manyata iti | tena khalu samayena kRSNagautamakau nAgarAjau mahAsamudre prativasata: | tau saMlakSayata:- bhagavAn sUrpArake nagare dharmaM dezayati | gacchAva:, dharmaM zroSyAva iti | tatastau paJcanAgazata- parivArau paJcanadIzatAni saMjanya sUrpArakaM nagaraM saMprasthitau | asaMmoSadharmANo buddhA bhagavanta: | bhagavAn saMlakSayati—imau kRSNagautamau nAgarAjau yadi sUrpArakaM nagaramAgamiSyata:, agocarI- kariSyata: | tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamAmantrayate—pratigRhANa mahAmaudgalyAyan tathAgatasyAtyayikapiNDapAtam | tatkasya heto: ? paJca me maudgalyAyana AtyayikapiNDapAtA: | katame paJca ? Agantukasya gamikasya glAnasya glAnopasthAyakasyopadhivArikasya ca | asmiM- stvarthe bhagavAnupAdhau vartate | atha bhagavAn maudgalyAyanasahAyo yena kRSNagautamakau nAgarAjau tenopasaMkrAnta: | upasaMkramya kathayati—samanvAharata nAgendrau sUrpArakaM nagaramagocarI- bhaviSyati | tau kathayata:-tAdRzena bhadanta prasAdena vayamAgatA yanna zakyamasmAbhi: kuntapipIlikasyApi prANina: pIDAmutpAdayituM prAgeva sUrpArakanagaranivAsino janakAya- syeti | tato bhagavatA kRSNagautamakayornAgarAjayostAdRzo dharmo dezito yaM zrutvA buddhaM zaraNaM gatau, dharmaM saMghaM ca zaraNaM gatau, zikSApadAni ca gRhItAni | bhagavAn bhaktakRtyaM kartumArabdha: | ekaiko nAga: saMlakSayti—aho bata bhagavAn mama pAnIyaM pibatu iti | bhagavAn saMlakSayati—yadi ekasyaiva pAnIyaM pAsyAmi, eSAM bhaviSyati anyathAtvam | upAya- saMvidhAnaM kartavyamiti | tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamAmantrayate—gaccha maudgalyAyana, yatra paJcAnAM nadIzatAnAM saMbheda:, tasmAdudakasya pAtrapUramAnaya | evaM bhadanteti AyuSmAn mahAmaudgalyAyano bhagavata: pratizrutya yatra paJcAnAM nadIzatAnAM saMbhedastatrodakasya pAtrapUra- mAdAya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata udakasya pAtrapUramupanAmayati | bhagavatA gRhItvA paribhuktam | AyuSmAn mahAmaudgalyAyana: saMlakSayati—pUrvamuktaM bhagavatA- duSkarakArakau hi bhikSava: putrasya mAtApitarau ApyAyakau poSakau saMvardhakau stanyasya dAtArau citrasya jambudvIpasya darzayitArau | ekenAMzena putro mAtaraM dvitIyena pitaraM pUrNavarSazataM paricaret, yadvA asyAM mahApRthivyAM maNayo muktA vaidUryazaGkhazilApravAlaM rajataM jAtarUpa- mazmagarbho musAragalvo lohitikA dakSiNAvarta iti, evaMrUpe vA vividhaizvaryAdhipatye pratiSThA- payet, neyatA putreNa mAtApitro: kRtaM vA syAdupakRtaM vA | yastu asAvazrAddhaM mAtApitaraM zraddhAsaMpadi samAdApayati vinayati nivezayati pratiSThApayati, du:zIlaM zIlasaMpadi, matsariNaM tyAgasaMpadi, duSprajJaM prajJAsaMpadi samAdApayati vinayati nivezayati pratiSThApayati, iyatA putreNa mAtApitro: kRtaM vA syAdupakRtaM veti | mayA ca mAturna kazcidupakAra: kRta: | yadahaM samanvAhareyaM kutra me mAtA upapanneti | samanvAhartuM saMvRtta: pazyati marIcike lokadhAtau upapannA | sa saMlakSayati—kasya vineyA ? pazyati bhagavata: | tasyaitadabhavat—dUraM vayamihAgatA: | yannvahametamarthaM bhagavato nivedayeyamiti bhagavantamidamavocat—uktaM bhadanta bhagavatA pUrvam—duSkara- kArakau hi bhikSava: putrasya mAtApitarau iti | tanmama mAtA marIcike lokadhAtau upapannA, @032 sA ca bhagavato vineyA | tadarhati bhagavAn tAM vinetumanukampAmupAdAyeti | bhagavAn kathayati—maudgalyAyana, kasya RddhyA gacchAma: ? bhagavan madIyayA | tato bhagavAnAyuSmAMzca mahAmaudgalyAyana: sumerumUrdhni pAdAn sthApayantau saMprasthitau | saptame divase marIcikaM lokadhAtumanuprApta: | adrAkSIt sA bhadrakanyA AyuSmantaM mahAmaudgalyAyanaM dUrAdeva | dRSTvA ca puna: sasaMbhramAt tatsakAzamupasaMkramya kathayati—cirAdvata putrakaM pazyAmIti | tato janakAya: kathayati—bhadanto’yaM pravrajito vRddha: | iyaM ca kanyA | kathamasya mAtA bhavatIti ? AyuSmAn maudgalyAyana: kathayati—bhavanta:, mama ime skandhA anyA: saMvRddhA: | tena mameyaM mAteti | tato bhagavatA tasyA bhadrakanyAyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA tayA bhadrakanyayA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sA dRSTasatyA trirudAna- mudAnayati pUrvavat yAvat pratiSThApitA devamanuSyeSu | Aha ca— tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSaduSTa: | apAvRtA svargagati: supuNyA nirvANamArgaM ca mayopalabdham ||16|| tvadAzrayAccAptamapetadoSaM mamAdya zuddhaM suvizuddhacakSu: | prAptaM ca kAntaM padamAryakAntaM tIrNA ca du:khArNavapAramasmi ||17|| jagati daityanarAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||18|| atikrAntAhaM bhadanta atikrAntA | eSAhaM bhagavantaM zaraNaM gacchAmi dharmaM ca bhikSu- saMghaM ca | upAsikAM ca mAM dhAraya adyAgreNa yAvajjIvaM prANopetAM zaraNaM gatAmabhiprasannAm | adhivAsayatu me bhagavAnadya piNDapAtena sArdhamAryamahAmaudgalyAyaneneti | adhivAsayati bhaga- vAn tasyA bhadrakanyAyAstUSNIbhAvena | atha sA bhadrakanyA bhagavantamAyuSmantaM ca mahAmaudga- lyAyanaM sukhopaniSaNNaM viditvA zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAnniSaNNA dharmazravaNAya | bhagavatA tasyA dharmo dezita: | AyuSmAn mahAmaudgalyAyano bhagavata: pAtragrAhaka: pAtraM niryAtayati | bhagavatA abhihita:-maudgalyAyana gacchAma: | gacchAmo bhagavan | kasya RddhyA ? tathAgatasya bhagavata: | yadi evam, samanvAhara jetavanam | AgatA: smo bhagavan, AgatA: | maudgalyAyanastato vismayAvarjitamati: kathayati—kiM nAmeyaM bhagavan Rddhi: ? manojavA maudgalyAyana | na mayA bhadanta vijJAtamevaM gambhIramevaM gambhIrA buddhadharmA iti | yadi vijJAtamabhaviSyat, tilazo’pi me saMcUrNitazarIreNAnuttarAyA: samyaksaMbodhezcittaM vyAvartitamabhaviSyat | idAnIM kiM karomi dagdhendhana iti || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta AyuSmatA pUrNena karma kRtaM yenADhye mahAdhane mahAbhoge kule jAta:, kiM karma kRtaM yena @033 dAsyA: kukSau upapanna:, pravrajya ca sarvaklezaprahANAdarhattvaM sAkSAtkRtam ? bhagavAnAha—pUrNena bhikSavo bhikSuNA karmANi kRtAni upacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyu- pasthitAni avazyaMbhAvIni | pUrNena karmANi kRtAni upacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAni upacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAnyupacitAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||19|| bhUtapUrvaM bhikSavo’sminneva bhadrakalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM manuSyANAM ca | buddho bhagavAn vArANasIM nagarImupanizritya viharati | tasyAyaM zAsane pravrajita: | tripiTakasaMghasya ca dharmavaiyAvRtyaM karoti | yAvadanyatamasyArhata upadhivAra: prApta: | sa vihAraM saMmArSTumArabdha: | vAyunetazcAmutazca saMkAro nIyate | sa saMlakSayati—tiSThatu tAvad yAvadvAyurupazamaM gacchatIti | vaiyAvRtyakareNAsaMmRSTo vihAro dRSTa: | tena tIvreNa paryavasthAnena kharavAkkarma nizcAritam—kasya dAsIputrasyopadhivAra iti | tena arhatA zrutam | sa saMlakSayati—paryavasthito’yam | tiSThatu tAvat | pazcAt saMjJApayiSyAmIti | yadA asya paryavasthAnaM vigataM tadA tasya sakAzamupasaMkramya kathayati—jAnISe tvaM ko’ha- miti ? sa kathayati—jAne tvaM kAzyapasya samyaksaMbuddhasya zAsane pravrajito’hamapIti | sa kathayati—yadyapyevaM tathApi tu yanmayA pravrajya caraNIyaM tatkRtamahaM sakalabandhanAbaddha: | kharaM te vAkkarma nizcAritam | atyayamatyayato dezaya | apyevaitatkarma tanutvaM parikSayaM paryAdAnaM gacchediti | tenAtyayamatyayato dezitam | yattena naraka upapadya dAsIputreNa bhavitavyam, tannarake nopapanna: | paJca tu janmazatAni dAsyA: kukSau upapanna: | yAvadetarhyapi carame bhave dAsyA eva kukSau upapanna: | yat saMghasyopasthAnaM kRtam, tenADhye mahAdhane mahAbhoge kule jAta: | yattatra paThitaM svAdhyAyitaM skandhakauzalaM ca kRtam, tena mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAnta- kRSNo vipAka:, ekAntazuklAnAM karmaNAmekAntazuklo vipAka:, vyatimizrANAM vyatimizra: | tasmAt tarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandanniti || iti zrIdivyAvadAne pUrNAvadAnaM dvitIyam || @034 3 maitreyAvadAnam | yadA rAjJA mAgadhena ajAtazatruNA vaidehIputreNa naukramo mAtApitrormApitastadA vaizAlakairlichavibhirbhagavato’rthe naukramo mApita: | nAgA: saMlakSayanti—vayaM vinipatita- zarIrA yannu vayaM phaNasaMkrameNa bhagavantaM nadI[dIM]gaGgAmuttArayema iti | tai: phaNasaMkramo mApita: | tatra bhagavAn bhikSUnAmantrayate sma—rAjagRhAt zrAvastIM gantuM yo yuSmAkaM bhikSava utsahate rAjJo mAgadhasyAjAtazatrorvaidehIputrasya nausaMkrameNa nadIgaGgAmuttartum, sa tena taratu, yo vA bhikSavo vaizAlakAnAM licchavInAM nausaMkrameNa, so’pi tenottaratu | ahamapi AyuSmatA Anandena bhikSuNA sArdhaM nAgAnAM phaNasaMkrameNa nadIM gaGgAmuttariSyAmi | tatra kecit rAjJo mAgadhasyAjAtazatrorvaidehIputrasya nausaMkrameNottIrNA:, kecit vaizAlikAnAM licchavInAM nausaMkrameNa | bhagavAnapi AyuSmatA Anandena sArdhaM nAgAnAM phaNasaMkrameNottIrNa: | athAnya- tamopAsakastasyAM velAyAM gAthAM bhASate— ye tarantyarNavaM sara: setuM kRtvA visRjya palvalAni | kolaM hi janA: prabandhitA uttIrNA medhAvino janA: ||1|| uttIrNo bhagavAn buddho brAhmaNastiSThati sthale | bhikSavo’tra parisnAnti kolaM badhnanti zrAvakA: ||2|| kiM kuryAdudapAnena Apazcet sarvato yadi | chittveha mUlaM tRSNAyA: kasya paryeSaNAM caret ||3|| iti || adrAkSIdbhagavAnanyatamasmin bhUbhAge unnatonnataM pRthivIpradezam | dRSTvA ca punarAyuSmantamA- mantrayate—icchasi tvamAnanda yo’sau yUpa UrdhvaM vyAmasahasraM tiryak SoDazapravedho nAnAratnavicitro divya: sarvasauvarNo rAjJA mahApraNAdena dAnAni dattvA puNyAni kRtvA nadyAM gaGgAyAmAplA- vita:, taM draSTum ? etasya bhagavan kAla:, etasya sugatasamaya:, yo’yaM bhagavAn yUpamucchrApa- yet, bhikSava: pazyeyu: | tato bhagavatA cakrasvastikanandyAvartena jAlAvanaddhenAnekapuNya- zatanirjAtena bhItAnAmAzvAsanakareNa pRthivI parAmRSTA | nAgA: saMlakSayanti—kimarthaM bhagavatA pRthivI parAmRSTeti ? yAvat pazyanti yUpaM draSTukAmA: | tatastairucchrApita: | bhikSavo yUpaM draSTumArabdhA: | AyuSmAnapi bhaddAlI alpotsuka: pAMsukUlaM sIvyati | tatra bhagavAn bhikSUnAmantrayate sma-ArohapariNAhaM nimittaM bhikSavo yUpasya gRhNIta, antardhAsyatIti | anta- rhita: | bhikSavo buddhaM bhagavantaM papracchu:-pazya bhadanta bhikSavo yUpaM pazyanti | AyuSmAnapi bhaddAlI alpotsuka: pAMsukUlaM sIvyati | kiM tAvat vItarAgatvAdAhosvit paryupAsitapUrvatvAt ? tadyadi tAvad vItarAgatvAt, santyanye’pi vItarAgA: | atha paryupAsitapUrvatvAt, kutra kena paryupAsitamiti | bhagavAnAha—api bhikSavo vItarAgatvAdapi paryupAsitapUrvatvAt | kutrAnena paryupAsitam ? @035 bhUtapUrvaM bhikSavo rAjAbhUt praNAdo nAma zakrasya devendrasya vayasyaka: | so’putra: putrAbhinandI kare kapolaM dattvA cintAparo vyavasthita:-anekadhanasamudito’hamaputrazca | mamAtyayAd rAjavaMzasamucchedo bhaviSyatIti | tata: zakreNa dRSTa: pRSTazca—mArSa, kasmAt tvaM kare kapolaM dattvA cintAparastiSThasIti ? sa kathayati—kauzika, anekadhanasamudito’ha- maputrazca | mamAtyayAd rAjavaMzasyocchedo bhaviSyati | zakra: kathayati—mArSa, mA tvaM cintApara- stiSTha | yadi kazcit cyavanadharmA devaputro bhaviSyati, tatte putratve samAdApayiSyAmIti | dharmatA khalu cyavanadharmaNo devaputrasya paJca pUrvanimittAni prAdurbhavanti—akliSTAni vAsAMsi saMklizyanti, amlAnAni mAlyAni mlAyante, daurgandhaM mukhAnnizcarati, ubhAbhyAM kakSAbhyAM sveda: pragharati, sve cAsane dhRtiM na labhate | yAvadanyatamasya devaputrasya paJca pUrvanimittAni prAdurbhUtAni | sa zakreNa devendreNokta:-mArSa, praNAdasya rAjJo’gramahiSyA: kukSau pratisaMdhiM gRhANeti | sa kathayati—pramAdasthAnaM kauzika | bahukilbiSakAriNo hi kauzika rAjAna: | mA adharmeNa rAjyaM kRtvA narakaparAyaNo bhaviSyAmIti | zakra: kathayati—mArSa, ahaM te smArayiSyAmi | pramattA: kauzika devA ratibahulA: | evametanmArSa | tathApi tvahaM bhavantaM smArayAmi | tena praNAdasya rAjJo’gramahiSyA: kukSau pratisaMdhirgRhItA | yasminneva divase prati- saMdhirgRhItA, tasmin divase mahAjanakAyena praNAdo mukta: | sA aSTAnAM vA navAnAM vA mAsAnA- matyayAt prasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNalalATa: saMgatabhrUstuGganAsa: | tasya jJAtaya: saMgamya samAgamya nAmadheyaM vyavasthApayanti—kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasminneva divase’yaM dArako mAtu: kukSimavakrAnta:, tasminneva divase mahAjanakAyena nAdo mutka: | yasminneva divase jAta- stasminneva divase mahAjAnakAyena nAdo mukta: | tasmAt bhavatu dArakasya mahApraNAda iti nAma | tasya mahApraNAda iti nAmadheyaM vyavasthApitam | mahApraNAdo dArako’STAbhyo dhAtrIbhyo’nupradatto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM krIDanikAbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupa- karaNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA mahAn saMvRttastadA lipyAmupanyasta: | saMkhyAyAM gaNanAyAM mudrAyAmuddhAre nyAse nikSepe vastuparIkSAyAM dAruparIkSAyAM ratnaparIkSAyAM hastiparIkSAyAmazvaparIkSAyAM kumAraparIkSAyAM kumArIparIkSAyAm | so’STAsu parIkSAsUddhaTTako vAcaka: paTupracAra: paNDita: saMvRtta: | sa yAni tAni rAjJAM kSatriyANAM mUrdhnAbhiSiktAnAM janapadaizvaryasthAmavIryamanuprAptAnAM mahAntaM pRthivImaNDalamabhinirjityAdhyAsatAM pRthag bhavanti zilpasthAnakarmasthAnAni, tadyathA-hastizikSAyAmazvapRSThe rathe zare dhanuSi prayANe niryANe’Gkuza- grahe pAzagrahe tomaragrahe yaSTibandhe muSTibandhe padabandhe zikhAbandhe dUravedhe marmavedhe’kSuNNavedhe dRDhaprahAritAyAM paJcasu sthAneSu kRtAvI saMvRtta: || dharmatA khalu na tAvat putrasya nAma prajJAyate yAvat tAto jIvati | apareNa samayena @036 praNAdo rAjA kAlagata: | mahApraNAdo rAjye pratiSThita: | sa yAvattAvad dharmeNa rAjyaM kArayitvA adharmeNa rAjyaM kArayituM pravRtta: | tata: zakreNa devendreNokta:-mArSa, mayA tvaM praNAdasya rAjJa: putratve samAdApita: | mA adharmeNa rAjyaM kAraya, mA narakaparAyaNo bhaviSyasIti | sa yAvattAvad dharmeNa rAjyaM kArayitvA punarapi adharmeNa rAjyaM kArayituM pravRtta: | dvirapi zakreNokta:- mArSa, mayA tvaM praNAdasya rAjJa: putratve samAdApita: | mA adharmeNa rAjyaM kAraya, mA narakaparAyaNo bhaviSyasIti | sa kathayati—kauzika, vayaM rAjAna: pramattA iti ratibahulA: kSaNAd vismarAma: | kiMcittvamasmAkaM cihnaM sthApaya, yaM dRSTvA dAnAni dAsyAma:, puNyAni kArayiSyAma iti | na ca zakyate vinA nimittena puNyaM kartum | tata: zakreNa devendreNa vizvakarmaNo devaputrasyAjJA dattA-gaccha tvaM vizvakarman rAjJo mahApraNAdasya nivezane | divyaM maNDalavATaM nirmiNu, yUpaM cocchrApaya | UrdhvaM vyAmasahasreNa tiryak SoDazapravedhaM nAnAratnavicitraM sarvasauvarNamiti | tato vizvakarmaNA devaputreNa mahApraNAdasya rAjJo nivezane divyo maNDalavATo nirmito yUpazcocchrita: | UrdhvaM vyAmasahasraM nAnAratnavicitro divya: sarvasauvarNa: | tato mahApraNAdena rAjJA dAnazAlA mApitA | tasya mAtulo’zoko nAma yUpasya paricArako vyavasthita: | tato yUpadarzanodyukta: sarva eva jambudvIpanivAsI janakAya Agatya bhuktvA yUpaM pazyati, svakarmAnuSThAnaM na karoti | tata: kRSikarmAntA: samucchinnA: | rAjJa: karapratyAyA nottiSThante | amAtyai: stokA: karapratyAyA upanItA: | mahApraNAdo rAjA pRcchati—bhavanta:, kasmAt stokA: karapratyAyA upanItA: ? deva, jambudvIpanivAsI janakAya Agatya bhuktavA yUpaM pazyati, svakarmAnuSThAnaM na karoti | kRSikarmAntA: samucchinnA: | rAjJa: karapratyAyA nottiSThanta iti | rAjA kathayati—samucchidyatAM dAnazAleti | tai: samucchinnA | tato’pyasau janakAya: svapathyadanamAdAya bhukvA yUpaM nirIkSamANastiSThati, svakarmAnuSThAnaM na karoti | kRSikarmAntA: samucchinnA: | tathApi karapratyAyA nottiSThante | rAjA pRcchati—bhavanta:, dAna- zAlA: samucchinnA: | idAnIM karapratyAyA nottiSThanta iti | amAtyA: kathayanti—deva, janakAya: svapathyadanamAdAya bhuktavA yUpaM nirIkSamANastiSThati, svakarmAnuSThAnaM na karoti | kRSikarmAntA: samucchinnA:, yata: karapratyAyA nottiSThante | tato rAjJA mahApraNAdena dAnAni dattvA puNyAni kRtvA sa yUpo nadyAM gaGgAyAmAplAvita: | kiM manyadhve bhikSavo yo’sau rAjJo mahApraNAdasyAzoko nAma mAtula:, eSa evAsau bhaddAlI bhikSu: | tatrAnena paryupAsitapUrva: || kutra bhadanta asau yUpo vilayaM gamiSyati ? bhaviSyanti bhikSavo’nAgate’dhvani azIti- varSasahasrAyuSo manuSyA: | azItivarSasahasrAyuSAM manuSyANAM zaGkho nAma rAjA bhaviSyati saMyamanI cakravartI caturantavijetA dhArmiko dharmarAjA saptaratnasamanvAgata: | tasyemAnyevaM rUpANi sapta ratnAni bhaviSyanti | tadyathA-cakraratnaM hastiratnamazvaratnaM maNiratnaM strIratnaM gRhapatiratnaM pariNAyaka- ratnameva saptamam | pUrNaM cAsya bhaviSyati sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainya- pramardakAnAm | sa imAmeva samudraparyantAM pRthivImakhilAmakaNTakAmanutpIDAmadaNDenAzastreNa dharmeNa @037 samayena abhinirjityAdhyAvasiSyati | zaGkhasya rAjJo brahmAyurnAma brAhmaNa: purohito bhaviSyati | tasya brahmavatI nAma patnI bhaviSyati | sA maitreyAMzena sphuritvA putraM janayiSyati maitreyaM nAma | brahmAyurmANavo’zItimANavakazatAni brAhmaNakAn mantrAn vAcayiSyati | sa tAn mANavakAn maitreyAya anupradAsyati | maitreyo mANavo’zItimANavakasahasrANi brAhmaNakAn mantrAn vAcayi- Syati | atha catvAro mahArAjAzcaturmahAnidhisthA:- piGgalazca kaliGgeSu mithilAyAM ca pANDuka: | elApatrazca gAndhAre zaGkho vArANasIpure ||4|| enaM ca yUpamAdAya zaGkhasya rAjJa upanAmayiSyanti | zaGkho’pi rAjA brahmAyuSe brAhmaNAyAnupradAsyati | brahmAyurapi brAhmaNo maitreyAya mANavAyAnupradAsyati | maitreyo’pi mANava- steSAM mANavakAnAmanupradAsyati | tataste mANavakAstaM yUpaM khaNDaM khaNDaM chittvA bhAjayiSyanti | tato maitreyo mANavakastasya yUpasyAnityatAM dRSTvA tenaiva saMvegena vanaM saMzrayiSyati | yasminneva divase vanaM saMzrayiSyati, tasminneva divase maitreyAMzena sphuritvA anuttaraM jJAnamadhigamiSyati | tasya maitreya: samyaksaMbuddha iti saMjJA bhaviSyati | yasminneva divase maitreya: samyaksaMbuddho’nu- ttarajJAnamadhigamiSyati, tasminneva divase zaGkhasya rAjJa: saptaratnAnyantardhAsyante | zaGkho’pi rAjA azItikoTTarAjasahasraparivAro maitreyaM samyaksaMbuddhaM pravrajitamanupravrajiSyati | yadapyasya strIratnaM vizAkhA nAma, sApi azItistrIsahasraparivArA maitreyaM samyaksaMbuddhaM pravrajitamanupravraji- Syati | tato maitreya: samyaksaMbuddho’zItibhikSukoTiparivAro yena gurupAdaka: parvatastenopa- saMkramiSyati, yatra kAzyapasya bhikSorasthisaMghAto’vikopitastiSThati | gurupAdakaparvato maitreyAya samyaksaMbuddhAya vivaramanupradAsyati | yato maitreya: samyaksaMbuddha: kAzyapasya bhikSoravikopita- masthisaMghAtaM dakSiNena pANinA gRhItvA vAme pANau pratiSThApya evaM zrAvakANAM dharmaM dezayi- Syati—yo’sau bhikSavo varSazatAyuSi prajAyAM zAkyamunirnAma zAstA loka utpannastasyAyaM zrAvaka: kAzyapo nAmnA alpecchAnAM saMtuSTAnAM dhUtaguNavAdinAmagro nirdiSTa: | zAkyamune: parinirvRtasyAnena zAsanasaMgIti: kRtA iti | te dRSTvA saMvegamApatsyante—kathamidAnI- mIdRzenAtmabhAvenedRzA guNagaNA adhigatA iti | te tenaiva saMvegenArhattvaM sAkSAtkariSyanti | SaNNavatikoTyor’hatAM bhaviSyanti dhUtaguNasAkSAtkRtA: | yaM ca saMvegamApatsyante, tatrAsau yUpo vilayaM gamiSyati || ko bhadanta hetu: ka: pratyayo dvayo ratnayoryugapalloke prAdurbhAvAya ? bhagavAnAha- praNidhAnavazAt | kutra bhagavan praNidhAnaM kRtam ? bhUtapUrvaM bhikSavo’tIte’dhvani madhyadeze vAsavo nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | tasya sadApuSpaphalA vRkSA: | deva: kAlena kAlaM samyagvAridhArAmanuprayacchati | atIva zasyasaMpattirbhavati | uttarApathe dhanasaMmato nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | tasyApi sadApuSpaphalA vRkSA: | deva: kAlena kAlaM samyagvAridhArAmanuprayacchatIti | atIva @038 zasyasaMpattirbhavati | yAvadapareNa samayena vAsavasya rAjJa: putro jAto ratnapratyuptayA zikhayA | tasya vistareNa jAtimahaM kRtvA ratnazikhIti nAmadheyaM vyavasthApitam | so’pareNa samayena jIrNAturamRtaMsaMdarzanAdudvigno vanaM saMzrita: | yasminneva divase vanaM saMzritastasminneva divase- ‘nuttaraM jJAnamadhigatam | tasya ratnazikhI samyaksaMbuddha iti saMjJodapAdi | athApareNa samayena dhanasaMmato rAjA upariprAsAdatalagato’mAtyagaNaparivRtastiSThati | so’mAtyAnAmantrayate— bhavanta:, kasyacidanyasyApi rAjJo rAjyamevamRddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNa- bahujanamanuSyaM ca | sadApuSpaphalA vRkSA: | deva: kAlena kAlaM samyagvAridhArAmanuprayaccha- tIti | atIva zasyasaMpattirbhavati yathA asmAkamiti ? madhyadezAd vaNija: paNyamAdAyottarApathaM gatA: | te kathayanti—asti deva madhyadeze vAsavo nAma rAjA iti | sahazravaNAdeva dhana- saMmatasya rAjJo’marSa utpanna: | sa saMjAtAmarSo’mAtyAnAmantrayate—saMnAhayantu bhavantazcaturaGgaM balakAyam | rASTrApamardanamasya kariSyAma iti | tato dhanasaMmato rAjA caturaGgaM balakAyaM saMnAhya hastikAyamazvakAyaM rathakAyaM pattikAyaM madhyadezamAgatya gaGgAyA dakSiNe kUle- ‘vasthita: | azrauSIdvAsavo rAjA-dhanasaMmato rAjA caturaGgaM balakAyaM saMnAhya hastikAyamazva- kAyaM rathakAyaM pattikAyaM madhyadezamAgatya gaGgAyA dakSiNe kUle’vasthita iti | zrutvA ca puna: so’pi caturaGgaM balakAyaM saMnAhya hastikAyamazvakAyaM rathakAyaM pattikAyaM gaGgAyA uttare kUle’- vasthita: | atha ratnazikhI samyaksaMbuddhastayorvinayakAlaM jJAtvA nadyA gaGgAyAstIre rAtriM vAsa- mupagata: | tato ratnazikhinA samyaksaMbuddhena laukikaM cittamutpAditam | dharmatA khalu yadA buddhA bhagavanto laukikaM cittamutpAdayanti, tasmin samaye zakrabrahmAdayo devA bhagavatazcetasA cittamAjAnanti | atha zakrabrahmAdayo devA yena ratnazikhI samyaksaMbuddhastenopasaMkrAntA: | upasaMkramya ratnazikhina: samyaksaMbuddhasya pAdau zirasA vanditvaikAnte niSaNNA: | teSAM varNA- nubhAvena mahAnudArAvabhAsa: saMvRtta: | dhanasaMmatena rAjJA dRSTa: | dRSTvA ca punaramAtyAn pRcchati—kimayaM bhavanto vAsavasya rAjJo vijite mahAnudArAvabhAsa: ? te kathayanti—deva, vAsavasya rAjJo vijite ratnazikhI nAma samyaksaMbuddha: utpanna: | tasya zakrabrahmAdayo devA darzanAyopasaMkramanti | tenaivodArAvabhAsa: saMvRtta: | maharddhiko’sau mahAnubhAva: | tasyAya- manubhAva iti | dhanasaMmato rAjA kathayati—bhavanta:, yasya vijite IdRzaM dvipAdakaM puNyakSetra- mutpannam, yaM zakrabrahmAdayo’pi devA darzanAyopasaMkrAmanti, tasyAhaM kIdRzamanarthaM kariSyAmi ? tena tasya dUto’nupreSita: | vayasya, Agaccha | na te’haM kiMcit kariSyAmi iti | puNya- mahezAkhyastvam, yasya vijite dvipAdakaM puNyakSetraM ratnazikhI samyaksaMbuddho’yam | zakrabrahmAdayo devA darzanAyopasaMkrAmanti | kiM tu kaNThAzleSaM te datvA gamiSyAmi | evamAvayo: parasparaM cittasaumanasyaM bhavatIti | vAsavo rAjA vizvAsaM na gacchati | sa yena ratnazikhI samya- ksaMbuddhastenopasaMkrAnta: | upasaMkramya ratnazikhina: samyaksaMbuddhasya pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNo vAsavo rAjA ratnazikhinaM samyaksaMbuddhamidamavocat— @039 mama bhadanta dhanasaMtena rAjJA saMdiSTam—priyavayasya Agaccha, na te’haM kiMcit kariSyAmi | kaNThA kaNTAzleSaM zleSaM datvA gamiSyAmi | evamAvyo: parasparaM cittasaumanasyaM bhavatIti | tatra mayA kathaM pratipattavyam ? ratnazikhI samyaksaMbuddha: kathayati—gaccha mahArAja, zobhanaM bhaviSyati | bhagavan, kiM mayA tasya pAdayornipatitavyam ? mahArAja, balazreSThA hi rAjAna: | nipati- tavyam | atha vAsavo rAjA ratnazikhina: samyaksaMbuddhasya pAdau zirasA vanditvA utthAyA- sanAt prakrAnta: | yena dhanasaMmato rAjA tenopasaMkrAnta: | upasaMkramya dhanasaMmatasya rAjJa: pAdayornipatita: | tato dhanasaMmatena rAjJA kaNThe zleSaM dattvA vizvAsamutpAdya preSita: || atha vAsavo rAjA yena ratnazikhI samyaksaMbuddhastenopasaMkrAnta: | upasaMkramya ratnazikhina: samyaksaMbuddhasya pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNo vAsavo rAjA ratnazikhinaM samyaksaMbuddhamidamavocat—kasya bhadanta sarve rAjAna: pAdayornipatanti ? rAjJo mahArAja cakravartina: | atha vAsavo rAjA utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena ratnazikhI tathA- gata: samyaksaMbuddhastenAJjaliM praNamya ratnazikhinaM samyaksaMbuddhamidamavocat—adhivAsayatu me bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMghena | atha vAsavo rAjA tAmeva rAtriM zuci praNItaM khAdanIyaM bhojanIyaM samudAnIya kAlyamevotthAya AsanAni prajJApya udakamaNIn pratiSThApya ratnazikhina: samyaksaMbuddhasya dUtena kAlamArocayati—samayo bhadanta, sajjaM bhaktam, yasyedAnIM bhagavAn kAlaM manyate iti | atha ratnazikhI samyaksaMbuddha: pUrvAhNe nivAsya pAtra- cIvaramAdAya bhikSusaMghaparivRto bhikSusaMghapuraskRto yena rAjJo vAsavasya bhaktAbhisArastenopa- saMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha rAjA vAsavo ratnazikhinaM samyaksaMbuddhaM sukhopaniSaNNaM viditvA zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpayati saMpravArayati | anekaparyAyeNa zucinA khAdanIyena bhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM ratnazikhinaM samyaksaMbuddhaM bhuktavantaM viditvA dhautahastamapanItapAtraM pAdayornipatya praNidhAnaM kartumArabdha:-anenAhaM bhadanta kuzalamUlena rAjA syAM cakravartIti | tatsamanantaraM ca zaGkha ApUrita: | tato ratnazikhI samyaksaMbuddho vAsavaM rAjAnamidamavocat- bhaviSyasi mahArAja azItivarSasahasrAyuSi prajAyAM zaGkho nAma rAjA cakravartIti | tata uccazabdo mahAzabdo jAta: | dhanasaMmato rAjA kolAhalazabdaM zrutvA amAtyAn pRcchati— kimeSa bhavanto vAsavasya rAjJo vijite kolAhalazabda: zrUyate iti ? tairAgamya niveditam- deva, ratnazikhinA samyaksaMbuddhena vAsavo rAjA cakravartirAjye vyAkRta iti janakAyo hRSTatuSTa- pramudita: | tena kolAhalazabdo jAta iti | atha dhanasaMmato rAjA yena ratnazikhI samya- ksaMbuddhastenopasaMkrAnta: | upasaMkramya ratnazikhina: samyaksaMbuddhasya pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNo dhanasaMmato rAjA ratnazikhinaM samyaksaMbuddhamidamavocat—kasya bhadanta sarve cakravartina: pAdayornipatanti ? tathAgatasya mahArAja arhata: samyaksaMbuddhasya | atha dhanasaMmato rAjA utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena ratnazikhI samyaksaMbuddhastenA- @040 JjaliM praNamya ratnazikhinaM samyaksaMbuddhamidamavocat—adhivAsayatu me bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMghena | adhivAsayati ratnazikhI samyaksaMbuddho dhanasaMmatasya rAjJo’pi tUSNIbhAvena | atha dhanasaMmato rAjA ratnazikhina: samyaksaMbuddhasya tUSNIbhAvenAdhivAsanaM viditvA ratnazikhina: samyaksaMbuddhasya pAdau zirasA vanditvA ratnazikhina: samyaksaMbuddhasyAnti- kAt prakrAnta: || atha dhanasaMmato rAjA tAmeva rAtriM zuci praNItaM khAdanIyaM bhojanIyaM samudAnIya kAlyamevotthAya AsanAni prajJapya udakamaNIn pratiSThApya ratnazikhina: samyaksaMbuddhasya dUtena kAlamArocayati—samayo bhadanta, sajjaM bhaktam, yasyedAnIM bhagavAn kAlaM manyate iti | atha ratnazikhI samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena dhanasaMmatasya rAjJo bhaktAbhisArastenopasaMkrAnta: | upasaMkramya pura- stAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha dhanasaMmato rAjA sukhopaniSaNNaM ratnazikhinaM samyaksaMbuddhaM tatpramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyena bhojanIyena svahastena saMtarpayati saMpravArayati | anekaparyAyeNa zucinA praNItena khAdanIyena bhojanIyena svahastena saMtarpya saMpravArya ratnazikhinaM samyaksaMbuddhaM bhuktavantaM viditvA dhautahastamapanItapAtraM pAdayo- rnipatya sarvamimaM lokaM maitreNAMzena sphuritvA praNidhAnaM kartumArabdha:-anenAhaM kuzalamUlena zAstA loke bhaveyaM tathAgato’rhan samyaksaMbuddha iti | ratnazikhI samyaksaMbuddha: kathayati— bhaviSyasi tvaM mahArAja azItivarSasahasrAyuSi prajAyAM maitreyo nAma tathAgato’rhan samya— ksaMbuddha iti | tatpraNidhAnavazAd dvayo ratnayorloke prAdurbhAvo bhaviSyati || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne maitreyAvadAnaM tRtIyam || @041 4 brAhmaNadArikAvadAnam | bhagavAn nyagrodhikAmanuprApta: | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya nyagrodhikAM piNDAya prAvikSat | kapilavastuno brAhmaNasya dArikA nyagrodhikAyAM niviSTA | adrAkSIt sA brAhmaNadArikA bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanai- rvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAdasyA etadabhavat—ayaM sa bhagavAn zAkyakulanandanazcakravartikulAd rAjyamapahAya sphItamanta:puraM sphItAni ca kozakoSThAgArANi pravrajita idAnIM bhikSAmaTate | yadi mamAnti- kAtsaktukabhikSAM pratigRhNIyAt, ahamasmai dadyAmiti | tato bhagavatA tasyAzcetasA cittamAjJAya pAtramupanAmitam—yadi te bhagini parityaktam, AkIryatAmasmin pAtra iti | tato bhUyasyA mAtrayA tasyA: pradAda utpanna: | jAnAti me bhagavAMzcetasA cittamiti viditvA tIvreNa prasAdena bhagavate saktubhikSAM dattavatI | tato bhagavatA smitamupadarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA: puSparAgapadmarAgavajravaiDUryamusAragalvArkalohitakAdakSiNAvartazaGkhazilApravAlajAtarUparajatavarNA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudhaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmamavIciparyantAn narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nipatanti | tenAnugatAsteSAM sattvAnAM tasmin kSaNe kAraNAvizeSA:, te pratiprasrabhyante | teSAmevaM bhavati—kiM nu vayaM bhavanta itazcyutA Aho- svidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM [darzanaM] visarjayati | teSAM nirmitaM dRSTvaivaM bhavati—na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA iti | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAn devAn gatvA trAyastriMzAn yAmAMstuSitAn nirmANaratIn paranirmitavazavartino devAn brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAn zubhakRtsrAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanakaniSThaparyantAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante— ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| @042 atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanubaddhA gacchanti | tadyadi bhagavAnatItaM vyAkartukAmo bhavati, pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pASNryAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravarti- rAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | yadi anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtyorNAyAmantarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha— nAnAvidho raGgasahasracitro vakrAntarAnniSkramita: kalApa: | avabhAsitA yena diza: samantAt divAkareNodayatA yathaiva ||3|| gAthAdvayaM ca bhASate— vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya dhIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA:smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA- staM zrotuM samabhilapanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetupratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | dRSTA tavaiSA sA Ananda brAhmaNadArikA, yayA @043 prasAdajAtayA mahayaM saktubhikSAnupradattA ? dRSTA bhadanta | asAvAnanda brAhmaNadArikA anena kuzalamUlena trayodaza kalpAn vinipAtaM na gamiSyati | kiM tarhi devAMzca manuSyAMzca saMvAcya saMsRtya pazcime bhave pazcime nikete pazcime samucchraye pazcima AtmabhAvapratilambhe suparNihito nAma pratyekabuddho bhaviSyati | sAmantakena zabdo visRta:-amukayA brAhmaNa- dArikayA prasAdajAtayA bhagavate saktubhikSA pratipAditA, sA bhagavatA pratyekAyAM bodhau vyAkRteti | tasyAzca svAmI puSpasamidhAmarthAyAraNyaM gata: | tena zrutaM mama patnyA zramaNAya gautamAya saktubhikSA pratipAditA, sA ca zramaNena gautamena pratyekAyAM bodhau vyAkRtA iti | zrutvA puna: saMjAtAmarSo yena bhagavAMstenopasaMkrAnta: | bhagavatA sArdhaM saMmukhaM saMmodanIM saMraJjanIM vividhAM kathAM vyatisArya bhagavantamidamavocat-agamadbhavAn gautamo’smAkaM nivezanam ? agamaM brAhmaNa | satyaM bhavate tayA mama patnyA saktubhikSA pratipAditA, sA ca tvayA pratyekAyAM bodhau vyAkRtA iti ? satyaM brAhmaNa | tvaM gautama cakravartirAjyamapahAya pravrajita: | kathaM nAma tvametarhi saktubhikSAheto: saMprajAnan mRSAvAdaM saMbhASase, kaste zraddhAsyati iyatpramANasya bIjasyeyat phalamiti ? tena hi brAhmaNa tvAmeva prakSyAmi, yathA te kSamate tathainaM vyAkuru | kiM manyase brAhmaNa asti kazcittvayA AzcaryAdbhuto dharmo dRSTa: ? tiSThantu tAvat bho gautama anye AzcaryAdbhutA dharmA: | yo mayA asyAmeva nyagrodhikAyAmAzcaryAdbhuto dharmo dRSTa:, sa tAvacchrUyatAm | asyAM bho gautama nyagrodhikAyAM pUrveNa nyagrodho vRkSo yasya nAmneyaM nyagro- dhikA, tasyAdhastAt paJca zakaTazatAni asaMsaktAni tiSThanti anyonyAsaMbAdhamAnAni | kiyatpramANaM tasya nyagrodhasya phalam ? kiyat tAvat ? kedAramAtram | no bho gautama kiliJjamAtram | tailikacakramAtram | zakaTacakramAtram | gopiTakamAtram | bilvamAtram | kapitthamAtram ? no bho gautama sarSapacatuSTayabhAgamAtram | kaste zraddhAsyati iyatpramANasya bIjasyAyaM mahAvRkSo nirvRtta iti ? zraddadhAtu me bhavAn gautama: mA vA | naitat pratyakSaM kSetram | tAvadbho gautama nirupahataM snigdhamadhuramRttikApradezaM bIjaM ca navasAraM sukhAropitam | kAlena ca kAlaM devo vRSyate, tenAyaM mahAnyagrodhavRkSo’bhinirvRtta: | atha bhagavAnasmi- nnutpanne gAthAM bhASate- yathA kSetre ca bIjena pratyakSastvamiha dvija | evaM karmavipAkeSu pratyakSA hi tathAgatA: ||7|| yathA tvayA brAhmaNa dRSTameta- dalpaM ca bIjaM sumahAMzca vRkSa: | evaM mayA brAhmaNa dRSTametat alpaM ca bIjaM mahatI ca saMpat ||8|| iti || tato bhagavatA mukhAt jihvAM nirnamayya sarvaM mukhamaNDalamAcchAditaM yAvat kezaparyanta- mupAdAya, sa ca brAhmaNo’bhihita:-kiM manyase brAhmaNa yasya mukhAt jihvAM nizcArya sarvaM @044 mukhamaNDalamAcchAdayati, api tvasau cakravartirAjyazatasahasrahetorapi saMprajAnan mRSAvadAM bhASeta ? no bho gautama | tato’nveva gAthAM bhASate— apyeva hi syAdanRtAmighAyinI mameha jihvArjavasatyavAditA | tadevametanna yathA hi brAhmaNa tathAgato’smItyavagantumarhasi ||9|| atha sa brAhmaNo’bhiprasanna: | tato’sya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA brAhmaNena viMzatizikhara- samudgataM satkAyadRSTizailaM jJAnavajreNa bhitvA srotaApattiphalaM sAkSAtkRtam—atikrAnto’haM bhadanta atikrAnta: | eSo’haM bhagavantaM zaraNaM gacchAmi dharmaM ca bhikSusaMghaM ca | upAsakaM ca mAM dhAraya adyAgreNa yAvajjIvaM prANopetaM zaraNaM gatamabhiprasannam | atha sa brAhmaNo bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA utthAyAsanAt prakrAnta: || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne brAhmaNadArikAvadAnaM caturtham || @045 5 stutibrAhmaNAvadAnam | atha bhagavAn hastinApuramanuprApta: | anyatamo brAhmaNo bhagavantaM dUrAdeva dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva parvataM samantato bhadrakaM dRSTvA ca punarbhagavantamabhigamya gAthAmi: stotumArabdha:- suvarNavarNo nayanAbhirAma: prItyAkara: sarvaguNairupeta: | devAtidevo naradamyasArathi: tIrNo’si pAraM bhavasAgarasya ||1|| iti || tato bhagavatA smitamupadarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, pUrvavad yAvad bhagavata UrNAyAmantarhitA: | athAyuSmAnAnanda: kRta- karapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkramita: kalApa: | avabhAsitA yena diza: samantA- ddivAkareNodayatA yathaiva ||2|| gAthAM ca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||3|| tatkAlaM svayamadhigamya dhIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||4|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA- staM zrotuM samabhilaSanti te janaughA: ||5|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetupratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | dRSTaste Ananda brAhmaNo yena tathAgato gAthayA abhi- @046 STuta: ? dRSTo bhadanta | asau anena kuzalamUlena viMzatikalpaM vinipAtaM na gamiSyati | kiM tu devAMzca manuSyAMzca gatvA saMsRtya pazcime nikete pazcime samucchraye pazcime AtmabhAva- pratilambhe stave#rho nAma pratyekabuddho bhaviSyati | bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-pazya bhadanta anena brAhmaNena bhagavAnekayA gAthayA stuto bhagavatA ca pratyekAyAM bodhau vyAkRta iti | bhagavAnAha-na bhikSava etarhi, yathA atIte’dhvani anenAhamekayA gAthayA stuta:, mayA ca paJcasu grAmavareSu pratiSThApita: | tacchRNu[ta], sAdhu ca suSThu ca manasi kuru[ta], bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | sa cAtIva kavipriya: | vArANasyA- manyatamo brAhmaNa: kavi: | sa brAhmaNyocyate-brAhmaNa zItakAlo vartate | gaccha, asya rAjJa: kaccidanukUlaM bhASitaM kRtvA kadAcit kiMcit zItatrANaM saMpadyata iti | sa saMprasthita: | yAvadrAjA hastiskandhArUDho nirgacchati | sa brAhmaNa: saMlakSayati-kiM tAvadrAjAnaM stunomi Ahosvid hastinAgamiti | tasyaitadabhavat-ayaM hastinAga: sarvalokasya priyo manApazca | tiSThatu tAvadrAjA, hastinAgaM tAvadabhiSTaumIti | gAthAM ca bhASate- airAvaNasyAkRtitulyadeho rUpopapanno varalakSaNaizca | lakSe prazasto’si mahAgajendra varNapramANena surUparUpa ||6|| iti || tato rAjA abhiprasanno gAthAM bhASate- yo me gajendro dayito manApa: prItiprado dRSTiharo narANAm | tvaM bhASase varNapadAni tasya dadAmi te grAmavarANi paJca ||7|| iti || kiM manyadhve bhikSavo yo’sau hastinAnAga:, ahameva tena kAlena tena samayena | tadApyahamanenaikayA gAthayA stuta:, mayA cAyaM paJcagrAmavareSu pratiSThApita: | etarhi anenaika- gAthayA stuta:, mayApi cAyaM pratyekabodhau vyAkRta iti || idamavocadbhagavAn | Attamanasa: te bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne stutibrAhmaNAvadAnaM paJcamam || @047 6 indranAmabrAhmaNAvadAnam | bhagavAn zrughnAmanuprApta: | zrughnAyAmindro nAma brAhmaNa: prativasati | sa ca rUpa- yauvanazrutamanuprApto na mamAsti kazcit tulya ityatIva vikatthate | bhagavAMzcAnyatamasmin pradeze purastAdbhikSusaMghasya prajJapta evAsane niSaNNo dharmaM dezayati | azrauSIdindro nAma brAhmaNa:-zramaNo gautama: zrughnAmanuprApta iti | tasyaitadabhavat-zramaNo gautama: zrUyate’bhirUpo darzanIya: prAsAdika iti | gacchAmi pazyAmi kiM mamAntikAdabhirUpatara Ahosvinneti | sa nirgato yAvat pazyati bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnu- vyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca punarasyaitadabhavat-kiM cApi zramaNo gautamo mamAntikAdabhirUpatara:, noccatara iti | sa bhagavato mUrdhAnamavalokayitumArabdho yAvanna pazyati | sa UrdhvataraM pradeza- mArUDha: | tatra bhagavAnindraM brAhmaNamAmantrayate-alaM brAhmaNa, khedamApatsyase | yadi sumeru- mUrdhAnamapi abhiruhya tathAgatasya mUrdhAnamavalokayasi, tathA sutarAM khedamApatsyase, na ca drakSyasi | api tu na tvayA zrutaM sasurAsurajagadanavalokitamUrdhAno buddhA bhagavanta iti ? api tu yadIpsasi tathAgatasya zarIrapramANaM draSTum, tava gRhe’gnihotrakuNDaM tasyAdhastAdgozIrSacandana- mayI yaSTirupatiSThate, tAmuddhRtya mApaya | tattathAgatamAtApaitRkasyAzrayasya pramANamiti | indro brAhmaNa: saMlakSayati-etadasyAzcaryaM na kadAcinmayA zrutam, gacchAmi pazyAmIti | tvaritatvarita- gato’gnihotrakuNDakasyAdhastAt khanitumArabdha: | sarvaM tathaiva | so’bhiprasanna: | sa saMlakSayati- nUnaM zramaNo gautama: sarvajJa: | gacchAmi paryupAsitumiti | sa prasAdajAto yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavatA sArdhaM saMmukhaM saMmodanIM saMraJjanIM vividhAM kathAM vyatisArya ekAnte niSaNNa: | tato bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturArya- satyasaMprativedhikI dharmadezanA kRtA, yathendreNa brAhmaNena viMzatizikharasamudgataM satkAyadRSTi- zailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatya: kathayati-atikrAnto’haM bhadanta, atikrAnta: | eSo’haM bhagavantaM zaraNaM gacchAmi dharmaM ca bhikSusaMghaM ca | upAsakaM ca mAM dhAraya adyAgreNa yAvajjIvaM prANopetaM zaraNaM gatam | abhiprasanno’thendro brAhmaNa utthAyA- sanAt ekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat-yadi bhagavAnanujAnIyAt, ahaM gozIrSacandanamayyA yaSTyA mahaM prajJApayeyamiti | bhagavAnAha-gaccha brAhmaNa anujJAtaM prajJapayasi | tatastena viviktAvakAze mahatA satkAreNAsau yaSTirucchrApitA, mahazca prajJapita: | anyairapi brAhmaNagRhapatibhi: kuzalamadhiSThAnAya bhavatviti viditvA kulA baddhA (?) | indreNa brAhmaNena yaSTyA maha: prajJapita iti indramaha indramaha iti saMjJA saMvRttA || tatra bhagavAnAyuSmantamAnandamAmantrayate-Agamaya Ananda yena toyikA | evaM bhadanteti AyuSmAnAnando bhagavata: pratyazrauSIt | atha bhagavAMstoyikAmanuprApta: | tasmiMzca pradeze brAhmaNo lAGgalaM vAhayati | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: @048 samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA saMlakSayati-yadi bhagavantaM gautamamupetyAbhivAdayiSyAmi, karmaparihANirme bhaviSyatIti | atha nopetyAbhivAdayiSyAmi, puNyaparihANirbhaviSyati | tat ko’sau upAya: syAt yena me karmaparihANirna syAnnApi puNyaparihANiriti | tasya buddhi- rutpannA-atrastha evAbhivAdanaM karomi | evaM na karmaparihANirna puNyaparihANiriti | tena yathAgRhItayaiva pratodayaSThyA tatrasthenaivAbhivAdanaM kRtam-abhivAdaye buddhaM bhagavantamiti | tatra bhagavAnAyuSmantamAnandamAmantrayate-bhavakSayakara: kSaNa: | eSa brAhmaNa: | sacedasyaivaM samyakpratyayajJAnadarzanaM pravartate, etasmin pradeze kAzyapasya samyaksaMbuddhasyAvikopito’sthi- saMghAtastiSThatIti ahamanenopakrameNa vandito bhaveyam, evamanena dvAbhyAM samyaksaMbuddhAbhyAM vandanA kRtA bhavet | tatkasya heto: ? asminnAnanda pradeze kAzyapasya samyaksaMbuddhasyA- vikopito’sthisaMghAtastiSThati | athAyuSmAnAnando laghulaghveva caturguNamuttarAsaGgaM prajJapya bhagavantamidamavocat-niSIdatu bhagavAn prajJapta evAsane | evamayaM pRthivIpradezo dvAbhyAM samyaksaMbuddhAbhyAM paribhukto bhaviSyati, yacca kAzyapena samyaksaMbuddhena, yaccaitarhi bhagavatA iti | niSaNNo bhagavAn prajJapta evAsane | niSadya bhikSUnAmantrayate sma-icchatha yUyaM bhikSava: kAzyapasya samyaksaMbuddhasya zarIrasaMghAtamavikopitaM draSTum ? etasya bhagavan kAla:, etasya sugata samaya:, yaM bhagavAn bhikSUNAM kAzyapasya samyaksaMbuddhasyAvikopitaM zarIrasaMghAtamupadarza- yet | dRSTvA bhikSavazcitamabhiprasAdayiSyanti | tato bhagavatA laukikaM cittamutpAditam | dharmatA khalu yasmin samaye buddhA bhagavanto laukikaM cittamutpAdayanti, tasmin samaye kuntapipIlikA api prANino bhagavatazcetasA cittamAjAnanti | nAgA: saMlakSayanti-kiM kAraNaM bhagavatA laukikacittamutpAditamiti ? pazyanti-kAzyapasya samyaksaMbuddhasya zarIrasaMghAtamavikopitaM druSTukAma iti | tatasyai: kAzyapasya samyaksaMbuddhasyAvikopitazarIrasaMghAta ucchrApita: | tatra bhagavAn bhikSUnAmantrayate sma-udgRhNIta bhikSavo nimittam | antardhAsyati | antarhita: || rAjJA prasenajitA zrutaM bhagavatA zrAvakANAM darzanAyAvikopitaM kAzyapasya samya- ksaMbuddhasya zarIrasaMghAtaM samucchritamiti | zrutvA ca puna: kutUhalajAta: sahAnta:pureNa kumArai- ramAtyairbhaTabalAgrairnaigamajAnapadaizca draSTuM saMprasthita: | evaM virUDhaka:, anAthapiNDado gRhapati:, RSidatta: purANasthapati:, vizAkhA mRgAramAtA, anekAni ca prANizatasahasrANi kutUhala- jAtAni draSTuM saMprasthitAni pUrvakaizca kuzalamUlai: saMcodyamAnAni | yAvadasau antarhita: | tai: zrutam-antarhito’sau bhagavata: kAzyapasya samyaksaMbuddhasya zarIrasaMghAtadhAturavikopita iti | zrutvA ca punasteSAM du:khadaurmanasyamutpannam-vRthA asmAkamAgamanaM jAtamiti | athAnyatamena copAsakena sa pradeza: pradakSiNIkRta: | evaM ca cetasA cittamabhisaMskRtamasmAnme padAvihArAt kiyat puNyaM bhaviSyatIti | atha bhagavAMstasya mahAjanakAyasyAvipratisArasaMjananArthaM tasya copAsakasya cetasA cittamAjJAya gAthAM bhASate- @049 zataMsahasrANi suvarNaniSkA jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta: padAvihAraM prakaroti vidvAn ||1|| anyatamena upAsakena tasmin pradeze mRttikApiNDo datta: | evaM ca cittamabhisaMskRtam- padAvihArasya tAvadiyat puNyamAkhyAtaM bhagavatA anyatra | mRttikApiNDasya kiyat puNyaM bhaviSyatIti ? atha bhagavAMstasyApi cetasA cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNaniSkA jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta AropayenmRttikapiNDamekam ||2|| tata: zrutvA anekai: prANizatasahasrairmRttikApiNDasamAropaNaM kRtam | aparaistatra muktapuSpANyavakSiptAni, evaM ca cittamabhisaMskRtam-padAvihArasya mRttikApiNDasya ceyat puNyamuktaM bhagavatA, asmAkaM tu muktapuSpANAM kiyat puNyaM bhaviSyatIti ? atha bhagavAMsteSA- mapi cetasA cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNaniSkA jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta: AropayenmuktasupuSparAzim ||3|| aparaistatra mAlAvihAra: kRta:, cittaM cAbhisaMskRtam-muktapuSpANAM bhagavatA iyat puNyamuktam | asmAkaM mAlAvihArasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAmapi cetasA cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNavAhA jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitto mAlAvihAraM prakaroti vidvAn ||4|| aparaistatra pradIpamAlA dattA, cittaM cAbhisaMskRtam-mAlAvihArasya bhagavatA iyat puNyamuktam | asmAkaM pradIpadAnasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAmapi cetasA cittamAjJAya gAthAM bhASate- @050 zataMsahasrANi suvarNakoTyo jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta: pradIpadAnaM prakaroti vidvAn ||5|| aparaistatra gandhAbhiSeko datta: | evaM cetasA cittamabhisaMskRtam-pradIpasya bhagavatA iyat puNyamuktam | asmAkaM gandhAbhiSekasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAmapi cetasA cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNarAzayo jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitto gandhAbhiSekaM prakaroti vidvAn ||6|| aparaistatra chatradhvajapatAkAropaNaM kRtam | evaM ca…cetasA cittamAjJAya gAthAM bASate- tiSThantaM pUjayedyacca yaccApi parinirvRtam | samaM cittaM prasAdyeha nAsti puNyavizeSatA ||7|| evaM hyacintiyA buddhA buddhadharmA’pyacintiyA | acintiye prasannAnAM vipAko’pi acintiya: ||8|| teSAmacintiyAnAmapratihatadharmacakravartinAm | samyaksaMbuddhAnAM nAlaM guNapAramadhigantum ||9|| iti || tato bhagavatA tasya mahAjanakAyasya tathAvidhA dharmadezanA kRtA, yAM zrutvA anekai: prANizatasahasrairmahAn vizeSo’dhigata: | kaizcicchrAvakabodhau cittAnyutpAditAni, kaizcit pratyekabodhau, kaizcidanuttarAyAM samyaksaMbodhau, kaizcinmUrdhAgatAni, kaizcinmUrdhAna:, kaizci- duSNagatAnyAsAditAni, kaizcit satyAnulomA: kSAntaya:, kaizcitsrotaApattiphalaM sAkSA- tkRtam, kaizcit sakRdAgamiphalam, kaizcit sarvaklezaprahANAdarhattvaM sAkSAtkRtam | yadbhUyasA buddhanimnA dharmapravaNA: saMghaprAgbhArA vyavasthApitA: || atha anAthapiNDado gRhapatirbhagavantamidamavocat-yadi bhagavAnanujAnIyAt, atra mahaM praj~Apayeyam | anujAnAmi gRhapate, prajJApayitavyam | tato’nAthapiNDadena gRhapatinA maha: prajJApita: | toyikAmaha iti saMjJA saMvRttA || idamavocadbhagavAn | Attamanasa: te bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne indranAmabrAhmaNAvadAnaM SaSTham || @051 7 nagarAvalambikAvadAnam | atha bhagavAn kozaleSu janapadeSu cArikAM caran zrAvastImanuprApta: | zrAvastyAM viharati jetavane anAthapiNDadasyArAme | azrauSIdanAthapiNDado gRhapati:-bhagavAn koza- leSu janapadeSu cArikAM caran zrAvastImanuprApta: | zrAvastyAM viharati jetavane anAthapiNDada- syArAma iti | zrutvA ca punaryena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNamanAthapiNDadaM gRhapatiM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | anAthapiNDado gRhapati: utthAyAsanAdekAMsamuttarA- saGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat—adhivAsayatu me bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMghena iti | adhivAsayati bhagavAnanAthapiNDadasya gRhapate- stUSNIbhAvena | anAthapiNDado gRhapatirbhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnto yena svanivezanaM tenopasaMkrAnta: | upasaMkramya dauvArikaM puruSamAmantrayate—na tAvadbho: puruSa tIrthyAnAM pravezo dAtavyo yAvad buddhapramukhena bhikSusaMghena bhuktaM bhavati | tata: pazcAdahaM tIrthyAnAM dAsyAmIti | evamAryeti dauvArika: puruSo’nAthapiNDadasya gRhapate: pratyazrauSIt | anAthapiNDado gRhapatistAmeva rAtriM zuci praNItaM khAdanIyabhojanIyaM samudAnIya kAlyamevotthAya AsanAni prajJapya udakamaNIn pratiSThApya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | atha bhagavAn pUrvAhNe nivAsya pAtracIvara- mAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena anAthapiNDadasya gRhapaterbhaktAbhisArasteno- pasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha anAthapiNDado gRhapati: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanI- yena svahastaM saMtarpayati saMpravArayati | anekaparyAyeNa zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAnniSaNNo dharmazravaNAya || athAyuSmAn mahAkAzyapo’nyatamasmAdAraNyakAcchayanAsanAt dIrghakezazmazrurlUhacIvaro jetavanaM gata: | sa pazyati jetavanaM zUnyam | tenopadhivArika: pRSTa:-kutra buddhapramukho bhikSu- saMgha iti | tena samAkhyAtam—anAthapiNDadena gRhapatinopanimantrita iti | sa saMlakSayati- gacchAmi, tatraiva piNDapAtaM paribhokSyAmi, buddhapramukhaM ca bhikSusaMghaM paryupAsiSyAmIti | so’- nAthapiNDadasya gRhapaternivezanaM gata: | ato dauvArikena ukta:-Arya tiSTha, mA pravekSyasi | kasyArthAya ? anAthapiNDadena gRhapatinA AjJA dattA--mA tAvat tIrthyAnAM pravezaM dAsyasi, yAvadbuddhapramukhena bhikSusaMghena bhuktam | tata: pazcAt tIrthyAnAM dAsyAmi iti | athAyuSmAn mahAkAzyapa: saMlakSayati—tasya me lAbhA: sulabdhA:, yanmAM zrAddhA brAhmaNagRhapataya: zramaNazAkya- @052 putrIya iti na jAnante | gacchAmi, kRpaNajanasyAnugrahaM karomIti viditvA udyAnaM gata: | sa saMlakSayati—adya mayA kasyAnugraha: kartavya iti | yAvadanyatamA nagarAvalambikA kuSThAbhidrutA sarujArtA pakvagAtrA bhikSAmaTati | sa tasyA: sakAzamupasaMkrAnta: | tasyAzca bhikSAyAmAyAsa: saMpanna: | tayA AyuSmAn mahAkAzyapo dRSTa: kAyaprAsAdikazcittaprAsAdika: zAntena IryApathena | sA saMlakSayati—nUnaM mayA evaMvidhe dakSiNIye kArA na kRtA, yena me iyamevaMrUpA samavasthA | yadi Aryo mahAkAzyapo mamAntikAdanukampAmupAdAya AcAmaM pratigRhNIyAt, ahamasmai dadyAmiti | tata AyuSmatA mahAkAzyapena tasyAzcetasA cittamAjJAya pAtramupanAmitam—yadi te bhagini parityaktam, dIyatAmasmin pAtra iti | tatastayA cittamabhiprasAdya tasmin pAtre dattam | makSikA ca patitA | sA tAmapanetumArabdhA | tasyAstasminnAcAme’Gguli: patitA | saMlakSayati—kiM cApyAryeNa mama cittAnurakSayA na cchorita:, api tu na paribhokSyatIti | athAyuSmatA mahA- kAzyapena tasyAzcetasA cittamAjJAya tasyA eva pratyakSamanyatamaM kuDyamUlaM nizritya paribhuktam | sA saMlakSayati—kiM cApi AryeNa mama cittAnurakSayA paribhuktam, nAnenAhAreNAhArakRtyaM kariSyati iti | athAyuSmAn mahAkAzyapastasyAzcittamAjJAya tAM nagarAvalambikAmidamavocat— bhagini prAmodyamutpAdayasi, ahaM tvadIyenAhAreNa rAtriMdivasamatinAmayiSyAmi iti | tasyA atIva audbilyamutpannam—mamAryeNa mahAkAzyapena piNDapAta: pratigRhIta iti | tata AyuSmatI mahAkAzyape cittamabhiprasAdya kAlaM gatA tuSite devanikAye upapannA | sA zakreNa devendreNa dRSTA AcAmaM pratipAdayantI cittamabhiprasAdayantI kAlaM ca kurvANA | no tu dRSTA kutropapannA iti | sa narakAn vyavalokayitumArabdho na pazyati, tiryak ca pretaM ca manuSyAMzcAturmahArAjikAn devAMstrAyastriMzAn yAvanna pazyati | tathA hyadhastAddevAnAM jJAnadarzanaM pravartate no tUpariSTAt | atha zakro devAnAmindro yena bhagavAMstenopasaMkrAnta: | upasaMkramya gAthAbhigItena praznaM papraccha— carata: piNDapAtaM hi kAzyapasya mahAtmana: | kutrAsau modate nArI kAzyapAcAmadAyikA ||1|| bhagavAnAha— tuSitA nAma te devA: sarvakAmasamRddhaya: | yatrAsau modate nArI kAzyapAcAmadAyikA ||2|| iti || atha zakrasya devAnAmindrasyaitadabhavat-ime ca tAvanmanuSyA: puNyApuNyAnAmapratyakSa- darzino dAnAni dadati, puNyAni kurvanti | ahaM pratyakSadarzanena puNyAnAM svapuNyaphale vyavasthita: kasmAt dAnAni na dadAmi, puNyAni vA na karomi ? ayamAryo mahAkAzyapo dInAnAthakRpaNavanIpakAnukampI | yannvahamenaM piNDakena pratipAdayeyam | iti viditvA kRpaNavIthyAM gRhaM nirmitavAn | avacIravicIrakaM kAkAbhilInakaM nAtiparamarUpaM kuvindaM cAtmAnamabhinimArya udUDhaziraska: saNazATikAnivAsita: sphaTitapANipAdo vastraM vAyitu- @053 mArabdha: | zacI api devakanyA kuvindanaryA vezadhAriNI tasarikAM kartumArabdhA | pArzve cAsyA divyA sudhA sajjIkRtA tiSThati | athAyuSmAn mahAkAzyapa: kRpaNAnAthavanIpaka- janAnukampako’nupUrveNa tadgRhamanuprApta: | du:khitako’yamiti kRtvA dvAre sthitena pAtraM prasAritam | zakreNa devAnAmindreNa divyayA sudhayA pUritam | athAyuSmato mahAkAzyapasyai- tadabhavat— divyaM cAsya sudhAbhaktamayaM ca gRhavistara: | suviruddhamiti kRtvA jAto me hRdi saMzaya: ||3|| iti || dharmatA hyeSA--asamanvAhRtya arhatAM jJAnadarzanaM na pravartate | sa samanvAhartuM pravRtta: | yAvat pazyati zakraM devendram | sa kathayati—kauzika, kiM du:khitajanasyAntarAyaM karoSi, yasya te bhagavatA dIrgharAtrAnugato vicikitsAkathaMkathAzalya: samUla ArUDho yathApi tattathA- gatenArhatA samyaksaMbuddhena | Arya mahAkAzyapa kiM du:khitajanasyAntarAyaM karomi ? ime tAvat manuSyA: puNyAnAmapratyakSadarzino dAnAni dadati puNyAni kurvanti | ahaM pratyakSadarzI eva puNyAnAM kathaM dAnAni na dadAmi ? nanu coktaM bhagavatA-- karaNIyAni puNyAni du:khA hyakRtapuNyatA | kRtapuNyAni modante asmiMlloke paratra ca ||4|| tata:prabhRti AyuSmAn mahAkAzyapa: samanvAhRtya kulAni piNDapAtaM praveSTumArabdha: | atha zakro devendra AkAzasthazcAyuSmato mahAkAzyapasya piNDapAtaM carato divyayA sudhayA pAtraM pUrayati | AyuSmAnapi mahAkAzyapa: pAtramadhomukhaM karoti | annapAnaM choryate | etat prakaraNaM bhikSavo bhagavata Arocayanti | bhagavAnAha—tasmAdanujAnAmi piNDopadhAnaM dhAra- yitavyamiti || sAmantakena zabdo visRta:-amukayA nagarAvalambikayA Aryo mahAkAzyapa AcA- mena pratipAdita:, sA ca tuSite devanikAye upapannA iti | rAjJA prasenajitA kauzalena zrutam-amukayA nagarAvalambikayA Aryo mahAkAzyapa AcAmena pratipAdita: | sA tuSite deve upapannA iti | zrutvA ca punaryena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNaM rAjAnaM prasenajitaM kauzalaM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati, anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha rAjA prasenajit kauzalaM utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat— adhivAsayatu me bhagavAnAryamahAkAzyapamuddizya bhaktaM saptAhena iti | adhivAsayati bhagavAn rAjJa: prasenajita: kauzalasya tUSNIbhAvena | atha rAjA prasenajit kauzalo bhagavatastUSNI- bhAvenAdhivAsanAM viditvA bhagavato’ntikAt prakrAnta: | atha rAjA prasenajit kauzala- stAmeva rAtriM zuci praNItaM khAdanIyaM bhojanIyaM samudAnIya kAlyamevotthAya AsanAni @054 prajJApya udakamaNIn pratiSThApya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena rAjJa: prasenajita: kauzalasya bhaktAbhisArastenopa- saMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha rAjA prasenajit kauzala: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpayati saMpravArayati | anyatamazca kroDamallako vRddhAnte cittamabhiprasAdayaMstiSThati- ayaM rAjA pratyakSadarzI eva puNyAnAM sve puNyaphale pratiSThApito’tRpta eva puNyairdAnAni dadAti, puNyAni karoti | atha rAjA prasenajit kauzalo’nekaparyAyeNa buddhapramukhaM bhikSu- saMghaM zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAt niSaNNo dharmazrava- NAya | tato bhagavatA abhihita:-mahArAja, kasya nAmnA dakSiNAmAdizAmi ? kiM tava, Aho- svidyena tavAntikAt prabhUtataraM puNyaM prasUtamiti ? rAjA saMlakSayati—mama bhagavAn piNDapAtaM paribhuGkte | ko’nyo mamAntikAt prabhUtataraM puNyaM prasaviSyatIti viditvA kathayati—bhagavan yena mamAntikAt prabhUtataraM puNyaM prasUtaM tasya bhagavAn nAmnA dakSiNAmAdizatu iti | tato bhagavatA kroDamallakasya nAmnA dakSiNA AdiSTA | evaM yAvat SaDdivasAn | tato’nyadivase rAjA kare kapolaM dattvA cintAparo vyavasthita:-mama bhagavAn piNDapAtaM paribhuGkte, kroDamalla- kasya nAmnA dakSiNAmAdizati iti | so’mAtyairdRSTa: | te kathayanti—kimarthaM kare kapolaM dattvA cintAparo vyavasthita iti ? rAjA kathayati—bhavanta:, kathaM na cintAparastiSThAmi, yatredAnIM sa bhagavAn mama piNDapAtaM paribhuGkte, kroDamallakasya nAmnA dakSiNAmAdizatIti ? tatraiko vRddho’mAtya: kathayati—alpotsuko bhavatu | vayaM tathA kariSyAmo yathA zvo bhagavAn devasyaiva nAmnA dakSiNAmAdizatIti | tai: pauruSeyANAmAjJA dattA yata: zvo bhavadbhi: praNIta AhAra: sajjIkartavya: prabhUtazcaiva samudAnayitavyo yathopArdhaM bhikSUNAM pAtre patati upArdhaM bhUmau iti | amAtyairaparasmin divase prabhUta AhAra: sajjIkRta: praNItazca | tata: sukhopa- niSaNNaM buddhapramukhaM bhikSusaMghaM pariveSitumArabdhA: | upArdhaM bhikSUNAM pAtre patati, upArdhaM bhUmau | tata: kroDamallakA: pradhAvitA:-bhUmau nipatitaM gRhNIma iti | te pariveSakairnivAritA: | tata: kroDamallaka: kathayati-yadyasya rAjJa: prabhUtamannam, svApateyamasti, santyanye’pi asma- dvidhA du:khitakA AkAGkSante | kimarthaM na dIyate ? kimanenAparibhogaM choritena iti | tasya kroDamallakasya cittavikSepo jAta:-na zakyaM tena tathA cittaM prasAdayituM yathA pUrvam | tato rAjA buddhapramukhaM bhikSusaMghaM bhojayitvA na mama nAmnA dakSiNAmAdizatIti viditvA dakSiNA- mazrutvaiva praviSTa: | tato bhagavatA rAjJa: prasenajita: kauzalasya nAmnA dakSiNA AdiSTA- hastyazvarathapattiyAyino bhuJjAnasya puraM sanairgamam | pazyasi (?) phalaM hi rUkSikAyA alavaNikAyA: kulmASapiNDikAyA: ||5|| @055 athAyuSmAnAnando bhagavantamidamavocat—bahuzo bhadanta bhagavatA rAjJa: prasenajita: kauzalasya nivezane bhuktvA nAmnA dakSiNAmAdiSTA | nAbhijAnAmi kadAcidevaM- rUpAM dakSiNAmAdiSTapUrvAm | bhagavAnAha—icchasi tvamAnanda rAjJa: prasenajita: kauzalasyA- lavaNikAM kulmASapiNDikAmArabhya karmaplotiM zrotum ? etasya bhagavan kAla:, etasya sugata samaya: | ayaM bhagavAn rAjJa: prasenajita: kauzalasyAlavaNikAM kulmASapiNDikAmArabhya karma- plotiM varNayet, bhagavata: zrutvA bhikSavo dhArayiSyanti iti | tatra bhagavAn bhikSUnAmantrayate sma- bhUtapUrvaM bhikSavo’nyatamasmin karpaTake gRhapati: prativasati | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAta: | sa unnIto vardhita: paTu: saMvRtta: | yAvadasau gRhapati: patnImA- mantrayate—bhadre, jAto’smAkamRNahArako dhanahArakazca | gacchAmi paNyamAdAya dezAntaramiti | sA kathayati—Aryaputra, etat kuruSva iti | sa paNyamAdAya dezAntaraM gata: | tatraivAnayena vyasanamApanna: | alpaparicchado’sau gRhapati: | tasya gRhapaterdhanajAtaM parikSINam | so’sya putro du:khito jAta: | tasya gRhapatervayasyaka: | tena tasya dArakasya mAtA abhihitA- ayaM tava putra: kSetraM rakSatu, ahamasya sukhaM bhaktena yogodvahanaM kariSyAmi | evaM bhavatu | sa tasya kSetraM rakSitumArabdha: | sa tasya sukhaM bhaktakena yogodvahanaM kartumArabdha: | yAvadapareNa samayena parvaNI pratyupasthitA | tasya dArakasya mAtA saMlakSayati—adya gRhapatipatnI suhR- tsaMbandhibAndhavA: saha zramaNabrAhmaNabhojanena vyagrA bhaviSyati | bhaviSyati | gacchAmi sAnukAlaM tasya dArakasya bhaktaM nayAmi iti | sA sAnukAlaM gatvA gRhapatipatnyA etamarthaM nivedayati | sA ruSitA kathayati—na tAvacchramaNabrAhmaNebhyo dadAmi jJAtInAM vA, tAvat preSyamanuSyAya dadAmi ? adya tAvat tiSThatu, zvo dviguNaM dAsyAmIti | tatastasya dArakasya mAtA saMlakSayati—mA me putro bubhukSitaka: sthAsyatIti | tayA Atmano’rthe’lavaNikA kulmASapiNDikA saMpAditA | sA tAmAdAya gatA | tena dArakeNa dUrata eva dRSTA | sa kathayati—amba, asti kiMcinmRSTaM mRSTam ? sA kathayati—putra, yadeva prAtidaivasikaM tadapyadya nAsti | mayA Atmano’rthe’lava- NikA kulmASapiNDikA sAdhitA | tAmahaM gRhItvA AgatA | etAM paribhuGkSveti | sa kathayati—sthApayitvA gacchasveti | sA sthApayitvA prakrAntA || asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazaya- nAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyekabuddhastatpradezamanuprApta: | sa tena dRSTa: kAyaprAsAdikazcitraprAsAdikazca zAnteryApathavartI | sa saMlakSayati—nUnaM mayA evaMvidhe sadbhUte dakSiNIye kArA na kRtA, yena me IdRzI samavasthA | yadyayaM mamAntikAdalavaNikAM kulmASa- piNDikAM pratigRhNIyAt, ahamasmai dadyAmiti | tato’sau pratyekabuddhastasya daridrapuruSasya cetasA cittamAjJAya pAtraM prasAritavAn—bhadramukha, sacette parityaktam, dIyatAmasmin pAtra iti | tatastena tIvreNa prasAdena sA alavaNikA kulmASapiNDikA tasmai pratyekabuddhAya pratipAditA || @056 kiM manyadhve bhikSavo yo’sau daridrapuruSa:, eSa evAsau rAjA prasenajit kauzalastena kAlena tena samayena | yadanena pratyekabuddhAyAlavaNikA kulmASapiNDikA pratipAditA, tena karmaNA SaTkRtvo deveSu trAyastriMzeSu rAjyaizvaryAdhipatyaM kAritavAn, SaTkRtvo’syAmeva zrAvastyAM rAjA kSatriyo mUrdhnAbhiSikta:, tenaiva ca karmaNA avazeSeNa etarhi rAjA kSatriyo mUrdhnAbhiSikta: saMvRtta: | so’sya piNDako vipakva: | tamahaM saMdhAya kathayAmi- hastyazvarathapattiyAyino bhuJjAnasya puraM sanairgamanam | pazyasi phalaM hi rUkSikAyA alavaNikAyA kulmASapiNDakAyA: || iti | sAmantakena zabdo visRta:--bhagavatA rAjJa: prasenajito’lavaNikAM kulmASapiNDikA- mArabhya karmaplotirvyAkRtA iti | rAjJApi prasenajitA zrutam | sa yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNaM rAjAnaM prasenajitaM kauzalaM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSa- yati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha rAjA prasenajit kauzala utthAyAsanAdekAMsamuttarAsaGgaM kRtvA bhagavantamidamavocat-adhi- vAsayatu me bhagavAn traimAsIM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: sArdhaM saMgheneti | adhivAsayati bhagavAn rAjJa: prasenajita: kauzalasya tUSNIbhAvena | tato rAjJA prasenajitA kauzalena buddhapramukhAya bhikSusaMghAya traimAsyaM zatarasaM bhojanaM dattam | ekaikazca bhikSu: zatasahasreNa vastreNAcchAdita: | tailasya ca kumbhakoTiM samudAnIya dIpamAlA abhyu- dyato dAtum | tatra bhakte pUjAyAM ca mahAn kolAhalo jAta: | yAvadanyatamA nagarAvalambikA atIva du:khitA | tayA kroDamallakena bhikSAmaTantyA uccazabda: zruta: | zrutvA ca puna: pRcchati- bhavanta:, kimeSa uccazabdo mahAzabda iti | aparai: samAkhyAtam—rAjJA prasenajitA kauzalena buddhapramukho bhikSusaMghastraimAsyaM bhojita:, ekaikazca bhikSu: zatasahasreNa vastreNa AcchAdita:, tailasya kumbhakoTiM ca samudAnIya dIpamAlA abhyudyato dAtumiti | tatastasyA nagarAvalambi- kAyA etadabhavat—ayaM tAvadrAjA prasenajit kauzala: puNyairatRpto’dyApi dAnAni dadAti, puNyAni karoti | yannvahamapi kutazcit samudAnIya bhagavata: pradIpaM dadyAmiti | tayA khaNDamallake tailasya stokaM yAcayitvA pradIpaM prajvAlya bhagavatazcaGkrame datta: | pAdayornipatya praNidhAnaM kRtam—anenAhaM kuzalamUlena yathAyaM bhagavAn zAkyamunirvarSazatAyuSi prajAyAM zAkyamunirnAma zAstA loka utpanna:, evamahamapi varSazatAyuSi prajAyAM zAkyamunireva zAstA bhaveyam | yathA cAsya zAriputramaudgalyAyanAgrayugaM bhadrayugamAnando bhikSurupasthAyaka:, zuddhodana: pitA, mAtA mahAmAyA, rAhulabhadra: kumAra: putra: | yathAyaM bhagavAn dhAtuvibhAgaM kRtvA parinirvAsyati, evamahamapi dhAtuvibhAgaM kRtvA parinirvApayeyamiti | yAvat sarve te dIpA nairvANA: | sa tayA prajvalita: pradIpa: prajvalatyeva | dharmatA khalu buddhAnAM bhagavatAm—na tAvadupasthAyakA: pratisaMlIyante na yAvadbuddhA bhagavanta: pratisaMlInA iti | athAyuSmAnAnanda: saMlakSayati—asthAnamanavakAzo yadbuddhA bhagavanta Aloke zayyAM kalpayanti | yannvahaM dIpaM @057 nirvApayeyamiti | sa hastena nirvApayitumArabdho na zaknoti | tatazcIvarakarNikena, tato vyajanena, tathApi na zaknoti nirvApayitum | tatra bhagavAnAyuSmantamAnandamAmantrayate—kimeta- dAnandeti | sa kathayati—bhagavan, mama buddhirutpannA-asthAnamanavakAzo yadbuddhA bhagavanta Aloke zayyAM kalpayanti | yannvahaM dIpaM nirvApayeyamiti | so’haM hastena nirvApayitumArabdho na zaknomi, tatazcIvarakarNikena, tato vyajanena, tathApi na zaknomIti | bhagavAnAha—kheda- mAnanda Apatsyase | yadi vairambhakA api vAyavo vAyeyu:, te’pi na zaknuyurnirvApayituM prAgeva hastagatazcIvarakarNiko vyajanaM vA | tathA hi—aya pradIpastayA dArikayA mahatA cittAbhi- saMskAreNa prajvalita: | api tu Ananda bhaviSyatyasau dArikA varSazatAyuSi prajAyAM zAkya- munirnAma tathAgato’rhan samyaksaMbuddha: | zAriputramaudgalyAyanau tasyAgrayugaM bhadrayugam, Anando bhikSurupAsaka:, zuddhodana: pitA, mahAmAyA mAtA, kapilavastu nagaram, rAhulabhadra: kumAra: putra: | sApi dhAtuvibhAgaM kRtvA parinirvAsyatIti || idamavocadbhagavAn | Attamanasaste ca bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne nagarAvalambikAvadAnaM saptamam || @058 8 supriyAvadAnam | buddho bhagavAn zrAvastyAM viharati jetavane anAthapiNDadasyArAme satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurairbrAhmaNairgRhapatibhi: zreSThibhi: sArthavAhairdevai- rnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramahoragAbhyarcito buddho bhagavAn lAbhI cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: | tatra khalu varSAvAsaM bhagavAnupagato jetavane anAthapiNDadasyArAme | atha tadaiva pravAraNAyAM pratyupasthitAyAM saMbahulA: zrAvastInivAsino vaNijo yena bhagavAMstenopasaMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNA: | ekAntaniSaNNAn saMbahulAn zrAvastInivAsino vaNijo bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha saMbahulA: zrAvastInivAsino vaNijo bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAntA:, yenAyuSmAnAnandastenopasaMkrAntA: | upa- saMkramyAyuSmata Anandasya pAdau zirasA vanditvA ekAnte niSaNNA: | saMbahulAn zrAvastI- nivAsino vaNija AyuSmAnAnando dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha te vaNija utthAyAsanebhya: ekAMsamuttarAsaGgaM kRtvA yenAyuSmAnAnandastenAJjaliM praNamya AyuSmantamAnandamidamavocan-kiMcitte AryAnanda zrutaM varSoSito bhagavAn katameSu janapadeSu cArikAM cariSyatIti, yadvayaM tadyAtrikaM bhANDaM samudAnImahe ? dharmatA caiSA SaNmahAnagara- nivAsino vaNijo yasyAM dizi buddhA bhagavanto gantukAmA bhavanti, tadyAtrikabhANDaM samudAnayanti | sa kathayati—buddhaM bhagavantaM kiM na pRcchatha ? durAsadA hi buddhA bhagavanto duSprasahA: | na zaknumo vayaM bhagavantaM praSTum | mamApi bhavanto durAsadA hi buddhA bhagavanto duSprasahA: | ahamapi na zaknomi bhagavantaM praSTum | yadi bhadantAnandasyApi durAsadA buddhA bhagavanto duSprasahA:, kathaM bhadantAnando jAnIte’mukAM dizaM bhagavAn gamiSyatIti ? nimittena vA bhavanta: parikathayA vA | kathaM nimittena ? yAM dizaM bhagavAn gantukAmastato’bhimukho niSIdati, evaM nimittena | kathaM parikathayA ? teSAM janapadAnAM varNaM bhASate, evaM parikathayA | kutomukho bhadantAnanda bhagavAn niSIdati, katameSAM ca janapadAnAM varNaM bhASate ? magadhAbhi- mukho bhavanto bhagavAn niSIdati, mAgadhakAnAM janapadAnAM varNaM bhASate | api tu bhavanto’STA- dazAnuzaMsA buddhacArikAyAm | katame’STAdaza ? nAgnibhayaM nodakabhayaM na siMhabhayaM na vyAghrabhayaM na dvIpitarakSuparacakrabhayaM na caurabhayaM na gulmatarapaNyAtiyAtrAbhayaM na manuSyAmanuSyabhayam | kAlena ca kAlaM divyAni rUpANi dRzyante, divyA: zabdA: zrUyante, udArAzcAvabhAsA: prajJAyante, AtmavyAkaraNAni ca zrUyante, dharmasaMbhoga AmiSasaMbhogo’lpAbAdhA ca buddhacandrikA || @059 atha saMbahulA: zrAvastInivAsino vaNija: AyuSmata: Anandasya bhASitamabhi- nandyAnumodya AyuSmata Anandasya pAdau zirasA vanditvA utthAyAsanAt prakrAntA: | dharmatA khalu buddhA bhagavanto jIvanto dhriyanto yApayanto mahAkaruNayA saMcodyamAnA: parAnugrahapravRttA: kAlena kAlamaraNyacArikAM caranti, nadIcArikAM parvatacArikAM zmazAnacArikAM janapada- cArikAM caranti | asmiMstvarthe buddho bhagavAn magadheSu janapadacArikAM cartukAmastadeva pravAraNAM pravArayitvA AyuSmantamAnandamAmantrayate sma-gaccha Ananda, bhikSUNAmArocaya—ita: saptame divase tathAgato magadheSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate tathAgatena sArdhaM janapada- cArikAM cartum, sa cIvarakarma karotu | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya bhikSUNA- mArocayati—bhagavAnAyuSyanta ita: saptame divase magadheSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate bhagavatA sArdhaM magadheSu janapadeSu cArikAM cartum, sa cIvarakarma karotu | atha bhagavAn bhikSugaNaparivRto bhikSusaMghapuraskRta: saMbahulaizca zrAvastInivAsibhirvaNigbrAhmaNa- gRhapatibhi: sArdhaM magadheSu janapadeSu cArikAM prakrAnta: || atha saMbahulAzca zrAvastInivAsino vaNijo yena bhagavAMstenopasaMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvA bhagavantamidamavocan—adhivAsayatvasmAkaM bhagavAn yAvacca zrAvastI yAvacca rAjagRham, atrAntarA cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: sArdhaM bhikSusaMghena | adhivAsayati bhagavAn saMbahulAnAM zrAvastInivAsinAM vaNijAM tUSNIbhAvena | atha saMbahulA: zrAvastInivAsino vaNijo bhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavato’ntikAt prakrAntA: || atha saMprasthite buddhe bhagavati antarA ca zrAvastImantarA ca rAjagRham, atrAntarA- nmahATavyAM caurasahasraM prativasati | adrAkSIttaccaurasahasraM bhagavantaM sArthaparivRtaM bhikSusaMghapura- skRtam | dRSTvA ca puna: parasparaM kathayanti—gacchatu bhagavAn sazrAvakasaMgha: | zeSaM sArthaM muSi- SyAma: | ityanuvicintya sarve javena prasRtA yena sArtha: | bhagavatA abhihita:-kimetadbhavanta: samArabdham ? caurA: kathayanti—vayaM smo bhadanta caurA aTavIcarA: | nAsmAkaM kRSirna vANijyA na gaurakSyam | anenopakrameNa jIvikAM kalpayAma: | gacchatu bhagavAn sazrAvakasaMgha: | zeSaM sArthaM muSiSyAma: | bhagavAnAha—mamaiSa sArtha: saMnizrita: | api tu sakalasya sArthasya parigaNayya suvarNaM gRhNIdhvam | tathA bhavatviti caurasahasreNa pratijJAtam | asmin sArthe ye upAsakA vaNijastai: kRtsnasya sArthasya mUlyaM gaNayya caurANAM niveditam—iyanti zatAni sahasrANi ceti | tatasteSAM caurANAM sArthaniSkrayArthaM bhagavatA nidhAnaM darzitam | tatastena caurasahasreNa sArthamUlyapramANaM suvarNaM gRhItam, avaziSTaM tatraivAntarhitam | evaM bhagavatA sArthazcauMrasahasrAt pratimokSita: || anupUrveNa bhagavAn rAjagRhamanuprApta: | punarapi bhagavAn sArthaparivRto bhikSusaMgha- puraskRto rAjagRhAt zrAvastIM saMprasthita: | tathaiva caurasahasrasakAzAt sArtho niSkrIta: | @060 evaM dvitricatuSpaJcaSaDvArAMzca caurasahasrasakAzAdAgamanagamanena sArtha: paritrAto mUlyaM cAnupradattam | saptamaM tu vAraM bhagavAn sArtharahito bhikSusaMghapuraskRta: zrAvastyA rAjagRhaM saMpra- sthita: | adrAkSIccaurasahasraM buddhaM bhagavantaM sArthavirahitaM bhikSusaMghaparivRtam | dRSTvA ca puna: parasparaM saMlapanti—bhagavAn gacchatu, bhikSusaMghaM muSiSyAma: | tatkasya heto: ? eSo hi bhagavAn suvarNaprada: | ityuktvA sarvajavena pradhAvitA bhikSUn muSitumArabdhA: | bhagavatA cAbhihitA:-vatsA:, mama ete zrAvakA: | caurA: kathayanti—jAnAsyeva bhagavAn—vayaM caurA aTavIcarA: | nAsmAkaM kRSirna vANijyA na gaurakSyam | anena vayaM jIvikAM kalpayAma: | tato bhagavatA caurANAM mahAnidhAnaM darzitam, evaM coktA:-vatsA:, yAvadAptaM dhanaM gRhNItheti | tatastena caurasahasreNa tasmAnmahAnidhAnAdyAvadAptaM suvarNamAdattam, avaziSTaM tatraivAnta- rhitam | atha bhagavAMstaccaurasahasraM yAvadAptaM dhanena saMtarpayitvA tato’nupUrveNa rAjagRhamanuprApta: | tatasteSAM caurANAM buddhirutpannA-yA kAcidasmAkaM zrIsaubhAgyasaMpat, sarvAsau buddhaM bhagavanta- mAgamya | yannu vayaM bhagavantaM sazrAvakasaMghamasmin pradeze bhojayema iti | atrAntare nAsti kiMcidbuddhAnAM bhagavatAM mahAkAruNikAnAmekArakSANAmekavIrANAmadvayavAdinAM zamathavipazyanA- vihAriNAM trividhadamathavastukuzalAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturoghottIrNAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM dazabalabalinAM caturvaizAradyavizAradAnAmudArArSabha- samyaksiMhanAdanAdinAM paJcAGgaviprahINAnAM paJcaskandhavimocakAnAM paJcagatisamatikrAntAnAM SaDAyatanabhedakAnAM saMghAtavihAriNAM SaTpAramitAparipUrNayazasAM saptabodhyaGgakusumADhyAnAM saptasamAdhipariSkAradAyakAnAmAryASTAGgamArgadezikAnAmAryamArgapudgalanAyakAnAM navAnupUrvasamA- pattikuzalAnAM navasaMyojanavisaMyojanakAnAM dazadikparipUrNayazasAM dazazatavazavartiprati- viziSTAnAM trIrAtrestrirdivasasya SaTkRtvo rAtriMdivasena buddhacakSuSA lokaM vyavalokayanti— kasyAnavaropitAni kuzalamUlAnyavaropayAmi, kasyAvaroSitAni vivardhayAmi, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, kaM kRcchrasaMkaTasaMbAdhAt parimocayAmi, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra:, kamahamapAyAd vyutthApya svarge mokSaphale ca pratiSThApayAmi, kasya kAmapaGkanimagnasya hastoddhAramanuprayacchAmi, kasya buddhotpAdavibhUSitaM lokaM saphalIkaromi, kamAryadhanavirahitamAryadhanaizvaryAdhipatye pratiSThApayeyam, ko hIyate ko vardhate | apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| yathA hi mAtA priyamekaputrakaM hyavekSate rakSati cAsya jIvitam | tathaiva vaineyajanaM tathAgato hyavekSate rakSati cAsya saMtatim ||2|| @061 sarvajJasaMtAnanivAsinI hi kAruNyadhenurmRgayatyakhinnA | vaineyavatsAn bhavadu:khanaSTAn vatsAn praNaSTAniva vatsalA gau: ||3|| tato bhagavAMsteSAM caurANAM vaineyakAlamapekSya rAjagRhAdanupUrveNa bhikSugaNaparivRto bhikSugaNapuraskRto dAnto dAntaparivAra: zAnta: zAntaparivArazcandanazcandanaparivAro mukto muktaparivAra Azvasta AzvastaparivAra: pUrvavat yAvanmahAkaruNayA samanvAgata: tAM sAlATavImanu- prApta: | adrAkSIttaccaurasahasraM buddhaM bhagavantaM sazrAvakasaMghaM dUrAdevAgacchantam | dRSTvA ca punazcittAnyabhiprasAdya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdayornipatya bhaga- vantamidamavocan—adhivAsayatu asmAkaM bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMghena | adhivAsayati bhagavAMstasya caurasahasrasya tUSNIbhAvena | atha caurasahasraM bhagavatastUSNIbhAve- nAdhivAsanAM viditvA bhagavato’ntikAn prakrAntam || atha taccaurasahasraM tAMmeva rAtriM zuci praNItaM khAdanIyabhojanIyaM samudAnIya kAlya- mevotthAya AsanAni prajJapya udakamaNIn pratiSThApya, bhagavato dUtena kAlamArocayati—samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyase | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena tasya caurasahasrasya bhaktAbhi— sArastenopasaMkrAnta: | atha taccaurasahasraM buddhapramukhasya bhikSusaMghasya candanodakena pAdau prakSAlayAmAsa | atha bhagavAn prakSAlitapANipAda: purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | niSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamamanItapAtraM nIcatarANyAsanAni gRhItvA bhagavata: purastAnniSaNNA dharmazravaNAya | atha bhagavatA teSAmAzayAnuzayaM viditvA dhAtuM prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvA tena caurasahasreNa tasminnevAsane niSaNNena viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | dRSTasatyAzca kathayanti—idamasmAkaM bhadanta na mAtrA kRtaM na pitrA kRtaM na rAjJA na devatAbhirna pUrvapretairna zramaNabrAhmaNairneSTairna svajanabandhuvargeNa yadasmAbhirbhagavantaM kalyANamitramAgamya | uddhRto narakatiryakpretebhya: pAda:, pratiSThApitA devamanuSyeSu, paryantIkRta: saMsAra:, ucchoSitA rudhirAzrusamudrA:, uttIrNA azrusAgarA:, laGghitA asthiparvatA: | labhema vayaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | carema vayaM bhagavato’ntike brahmacaryam | tato bhagavatA brAhmeNa svareNAbhihitA:-eta vatsA:, carata brahmacaryam | vAcAvasAne bhagavato muNDA: saMvRttA- straidhAtukavItarAgA: samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyA- vidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA: | sendropendrANAM devAnAM pUjyA mAnyA abhivAdyAzca saMvRttA: || @062 bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu: pazya bhadanta bhagavatA idaM caurasahasraM saptavAraM dhanena saMtarpayitvA atyantaniSThe’nuttare yogakSeme nirvANe pratiSThApitam | bhagavAnAha—na bhikSava etarhi, yathA atIte’pyadhvani mayA asyaiva caurasahasrasya sakAzAdaneka- bhANDasahasra: sArtho niSkrIta:, na ca zakitA: saMtarpayitum | tato mayA anekairduSkarazata- sahasrairdevamanuSyaduSprApyAM zakrabrahmAdyairapi duradhigamAM badaradvIpayAtrAM varSazatena sAdhayitvA etadeva caurasahasramArabhya kRtsno jAmbudvIpa: suvarNarajatavaiDUryasphaTikAdyai ratnavizeSairmanorathe- psitaizcopakaraNavizeSai: saMtarpayitvA dazabhi: kuzalai: karmapathai: pratiSThApita: | tacchruNuta— bhUtapUrvaM bhikSavo’tIte’dhvani asminneva jambudvIpe vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati sma RddhaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAnta- kalikalahaDimbaDamarataskaradurbhikSarogApagatam | priyamivaikaputrakamiva rAjyaM kArayati | tena khalu samayena vArANasyAM priyaseno nAma sArthavAha: prativasati ADhyo mahAdhano mahAbhogo vaizravaNadhanapratispardhI | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDate ramate paricArayati | atha anyatama udArapuNyamahezAkhya: sattvo’nyatamasmAt praNItAddevanikAyA- ccyutvA tasyA: prajApatyA: kukSimavakrAnta: | paJcAveNIyA dharmA ihaikatye paNDitajAtIye mAtR- grAme | katame paJca ? raktaM puruSaM jAnAti, kAlaM jAnAti RtuM jAnAti, garbhamavakrAntaM jAnAti, yasyA: sakAzAdgarbho’vakrAmati taM jAnAti, dArakaM jAnAti dArikAM jAnAti | saMceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati |saceddArikA bhavati, vAmaM kukSiM nizritya tiSThati | sA AttamanA: svAmina Arocayati—diSTyA Aryaputra vardhasva, Apanna- sattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyati | so’pyAttamanAttamanA udAnamudAnayati—apyevAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kuryAt | bhRta: pratibharet | dAyAdyaM pratipadyeta | kulavaMzo me ciraSThitika: syAt | asmAkaM cApyatItakAlagatAnAmuddizya dAnAni datvA puNyAni kRtvA nAmnA dakSiNAmAdizet—idaM tayoryatratatropapannayorgacchatoranugacchatviti | ApannasattvAM cainAM viditvA upariprAsAdatalagatAmayantritAM dhArayati—uSNa uSNopakaraNai: zIte zItopakaraNairvaidyaprajJaptairAhArairnAtizItairnAtyuSNairnAtitiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTu- kairnAtikaSAyaistiktAmlalavaNamadhurakaTukakaSAyavivarjitairAhArai: | hArArdhahAravibhUSitagAtrI- mapsarasamiva nandanavanacAriNIM maJcAnmaJcaM pIThAtpIThamanavatarantImadharimAM bhUmim | na cAsyA- kiMcidamanojJazabdazravaNaM yAvadeva garbhasya paripAkAya | sA aSTAnAM vA navAnAM vA mAsAnA- matyayAt prasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrA- kArazirA: pralambabAhurvistIrNalalATa: saMgatabhrUstuGganAso dRDhakaThinazarIro mahAnagnabala: | tasya jJAtaya: saMgamya samAgamya trINi saptakAnyekaviMzatirAtriMdivasAni tasya jAtasya jAta: mahaM kRtvA nAmadheyaM vyavasthApayanti—kiM bhavatu dArakasya nAma ? ayaM dAraka: priyasenasya @063 sArthavAhasya putra: | tadbhavatu dArakasya nAma supriya iti | supriyo dArako’STAbhyo dhAtrIbhya upanyasto dvAbhyAM kSIradhAtrIbhyAM dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDa- nikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDena anyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yadA mahAn saMvRttastadA lipyAmupanyasta: | saMkhyAyAM gaNanAyAM mudrAyAmuddhAre nyAse nikSepe hastiparIkSAyAmazvaparIkSAyAM ratnaparIkSAyAM dAruparIkSAyAM vastraparIkSAyAM puruSaparIk%AyAM strIparIkSAyAm | nAnApaNyaparIkSAsu paryavadAta: sarvazAstrajJa: sarvakalAbhijJa: sarvazilpajJa: sarvabhUtarutajJa: sarvagatigatijJa: uddhaTTako vAcaka: paNDita: paTupracAra: paramatIkSNanizitabuddhi: saMvRtto’gnikalpa iva jJAnena | sa yAni tAni rAjJAM kSatriyANAM mUrdhnAbhiSiktAnAM janapadaizvarya- sthAmavIryamanuprAptAnAM mahAntaM pRthivImaNDalamabhinirjityAdhyAvasatAM pRthagbhavanti zilpasthAna- karmasthAnAni, tadyathA-hastigrIvAyAM azvapRSThe rathe tsarudhanu:Su upayAne niryANe’Gkuzagrahe tomara- grahe chedye bhedye muSTibandhe padabandhe dUravedhe zabdavedhe’kSuNNavedhe marmavedhe dRDhaprahAritAyAm | paJcasu sthAneSu kRtAvI saMvRtta: | dharmatA caiSA-na tAvat putrasya nAma nirgacchati yAvat pitA dhriyate | athApareNa samayena priyasena: sArthavAho glAnIbhUta: | sa mUlagaNDapatrapuSpa- phalabhaiSajyairupasthIyamAno hIyata eva | sarve kSayAntA nicayA: patanAntA: samucchrayA: | saMyogA viprayogAntA maraNAntaM ca jIvitam ||4|| iti sa kAladharmeNa saMyukta: | kAlagate priyasene sArthavAhe brahmadattena kAzirAjJA supriyo mahAsArthavAhatve’bhiSikta: | tena sArthavAhabhUtena iyamevaMrUpA mahApratijJA kRtA-sarvasattvA mayA dhanena saMtarpayitavyA: | alpaM ca deyaM bahavazca yAcakA: | tato’lpairahobhistaddhanaM parikSayaM paryAdAnaM gatam | atha supriyo mahAsArthavAha: saMlakSayati—alpaM ca deyaM bahavazca yAcakA: | tato’lpairahobhistaddhanaM parikSayaM paryAdAnaM gatam | yannvahaM sAmudraM yAnapAtraM samudAnIya mahAsamudramavatareyaM dhanahArika: | tata: supriyo mahAsArthavAha: sAmudrayAnapAtraM samudAnIya paJcamAtrairvaNikzatai: sArdhaM mahAsamudramavatIrNa: | tato’nupUrveNa ratnadvIpaM gatvA ratnasaMgrahaM kRtvA svastikSemAbhyAM mahAsamudrAduttIrya sthalajairvahitrairbhANDamAropya vArANasyabhimukha: saMprasthita: | aTavIkAntAramadhyagatazcaurasahasreNAsAdita: | tataste caurA muSitukAmA: sarvajavena prasRtA: | supriyeNa ca sArthavAhenAvalokyAbhihitA:-kimetadbhavanta: samArabdham ? caurA: kathayanti- sArthavAha, tvameka: svastikSemAbhyAM gaccha, avaziSTaM sArthaM muSiSyAma: | sArthavAha: kathayati— mamaiSa bhavanta: sArtha: saMnizrita: | nArhanti bhavanto muSitum | evamuktAzcaurA: kathayanti— vayaM sma: sArthavAhacaurA aTavIcarA: | nAsmAkaM kRSirna vANijyA na gaurakSyam | anena vayaM jIvikAM kalpayAma: | teSAM supriya: sArthavAha: kathayati—sArthasya mUlyaM bhavanto gaNyatAm | ahameSAmarthe mUlyaM dAsyAmIti | tataste vaNija: parasparaM mUlyaM gaNayitvA caurANAM niveda- @064 yanti-iyanti zatAni sahasrANi ceti | tata: supriyeNa sArthavAhena bhANDaniSkrayArthe svaM dravyamanupradattam | caurasakAzAt sArtha: paritrAta: | evaM dvistrizcatu:paJcaSaDvArAn tasyaiva caurasahasrasya sakAzAt supriyeNa sArthavAhena sArtha: paritrAto mUlyaM cAnupradattam | yAvat saptamaM tu vAraM supriya: sArthavAho mahAsamudramavatIrNa: | tata: saMsiddhayAnapAtro’bhyAgato’TavI- kAntAramadhyagatastenaiva caurasahasreNAsAdita: | tataste caurA muSitukAmA: sarvajavena prasRtA: | supriyeNa ca sArthavAhenAvalokyAbhihitA:-supriyo’haM bhavanta: sArthavAha: | caurA: kathayanti— jAnAsyeva mahAsArthavAha vayaM caurA aTavIcarA: | nAsmAkaM kRSirna vANijyaM na gaurakSyam | anena vayaM jIvikAM kalpayAma: | tata: supriyeNa sArthavAhena pUrvikAM pratijJAmanusmRtya dRDhapratijJena tasya caurasahasrasya bhANDamanupradattam | supriyo mahAsArthavAha: saMlakSayati-ime caurA labdhaM labdhamarthajAtasaMnicayaM kurvanti | mayA ca mahatI pratijJA kRtA sarvasattvA dhanena mayA saMtarpayitavyA iti | so’hamimaM caurasahasraM na zaknomi dhanena saMtarpayitum | kathaM puna: sarvasattvAn dhanena saMtarpayiSyAmIti cintAparo middhamavakrAnta: || atha tasya mahAtmana udArapuNyamahezAkhyasyodAracetasopapannasya sarvasattvamanoratha- paripUrakasya lokahitArthamabhyudgatasya anyatarA mahezAkhyA devatA upasaMkramya samAzvAsayati- mA tvaM sArthavAha khedamApadyasva | RddhiSyati te praNidhiriti | asti khalu mahAsArthavAha asmi- nneva jambudvIpe badaradvIpo nAma mahApattano’manuSyAvacarito mahezAkhyamanuSyAdhiSThita: | santi tasmin badaradvIpe pradhAnAni ratnAni sarvasattvavicitramanorathaparipUrakANi | yadi mahAsArthavAho badaradvIpayAtrAM sAdhayet, evamimAM mahatIM pratijJAM pratinistareta | iyaM hi mahApratijJA zakrabrahmAdInAmapi dustarA, prAgeva manuSyabhUtasya | ityuktvA sA devatA tatraivAntarhitA | na ca zakitA supriyeNa mahAsArthavAhena sA devatA praSTum—katarasyAM dizi badaradvIpa:, kathaM vA tatra gamyata iti | atha supriyasya sArthavAhasya suptapratibuddhasya etadabhavat—aho bata me sA devatA punarapi darzayet, dizaM copAyaM ca vyapadized badaradvIpamahApattanasya gamanAyeti cintAparo middhamavakrAnta: | atha sA devatA tasya mahAtmana udArapuNyamahezAkhyasya dRDhodAra- pratijJasyodAravIryaparAkramanAmanikSiptotsAhatAM viditvA upasaMkramya evamAha—mA tvaM sArthavAha khedamApadyasva | asti khalu mahAsArthavAha pazcime digbhAge paJcAntaradvIpazatAni samatikramya sapta mahAparvatA:, uccaizca pragRhItAzca sapta ca mahAnadya: | tAn vIryabalena laGghayitvA antaro- ddAnamanulomapratilomadvayamAvarta: zaGkhanAbha: zaGkhanAbhI ca nIlodastArakAkSazca parvatau nIlagrIva eva ca vairaMbhA tAmrATavI veNugulma: sapta parvatA: sakaNTakA: kSAranadI trizaGku: ayaskilamaSTA- dazavakro nadIzlakSNa eva ca dhUmanetramudakaM saptAzIviSaparvatA nadI bhavati pazcimA | anu- lomo pratilomo nAma mahAsamudra: | anulomapratilome mahAsamudre manuSyAnavacarite anuloma- pratilomA vAyavo vAnti | tatra yo’sau puruSo bhavati mahezAkhyo mahezAkhyadevatAparigRhIta:, sa mahatA puNyabalena vIryabalena cittabalena mahAntaM plavamAsthAya anulomapratilomamahAsamudra- @065 mavatarati | sa yanmAsena gacchati, tadekena divasena pratyAhriyate | evaM dvi: tri: | hriyamANazca pratyAhriyamANazca yadi madhyamAmudakadhArAM pratipadyate, evamasau maitrIbalaparigRhIto lokahitArtha- mabhyudgamyottarati, nistarati, abhiniSkramati | anulomapratilomaM mahAsamudraM samatikramya anulomapratilomo nAma parvata: | anulomapratilome mahAparvate’manuSyAvacarite’nulomapratilomA nAma vAyavo vAnti, yai: puruSastimirIkRtanetro naSTasaMjJa: saMtiSThate | sa vIryabalenAtmAnaM saMdhArya tasmAdeva mahAparvatAdamoghAM nAmauSadhIM samanviSya gRhItvA netre aJjayitvA zirasi baddhvA samAlabhya anulomapratilomaM nAma mahAparvatamabhiniSkramitavyam | sacedetaM vidhimanu- tiSThate, nAsya saMmoho bhavati, svastikSemeNAtikramatyanulomapratilomaM mahAparvatam | sacedevaM vidhiM vA nAnutiSThati auSadhIM vA na labhate, labdhvA vA na gRhNAti, sa SaNmAsAn muhyati, unmAdamapi prApnoti, ucchritya vA kAlaM karoti | anulomapratilomaM mahAparvataM samati- kramya Avarto nAma mahAsamudra: | tatra vairambhakA vAyavo vAnti yaistadudakaM bhrAmyate | tatra yo’sau puruSo bhavatyudArapuNyavipAkamahezAkhyo devatAparigRhIta:, sa mahatA puNyabalena vIryabalena cittabalena kAyabalena mahAntaM plavamAsthAya AvartaM mahAsamudramavarati | sa eka- sminnAvarte saptakRtvo bhrAmayitvA nirudhyate | yojanaM gatvA dvitIye Avarte unmajjate | sa tasminnapyAvarte saptakRtvo bhrAmayitvA nirudhyate | evaM dvitIye tRtIye caturthe paJcame SaSThe Avarte saptakRtvo bhrAmayitvA nirudhyate, yojanaM gatvA unmajjate | evamasau maitrIbalaparigRhIto loka- hitArthamabhyudgata uttarati nistaratyabhiniSkrAmati | AvartaM mahAsamudramabhiniSkramya Avarto nAma parvato’manuSyAvacarita: | tatra zaGkho nAma rAkSasa: prativasati raudra: paraprANaharo mahAbalo mahAkAya: | tasyopariSTAdyojanamAtre zaGkhanAbhI nAmauSadhI divA dhUmAyate rAtrau prajvalati | sA nAgaparigRhItA tiSThati | sa khalu nAgo divA svapiti rAtrau carati | tatra tena puruSeNa divA sukhasuptasya nAgasya AtmAnaM samanurakSatA nAgazarIramaviheThayatA auSadhibalena mantrabalena puNyabalena zaGkhanAbhI auSadhI grahItavyA | gRhItvA netre aJjayitvA zirasi baddhvA samAlabhya Avarta: parvato’dhiroDhavya: | sacedetAM vidhimanutiSThati, svastikSemeNAtikrAmati AvartaM parvata- maviheThita: zaGkhanAbhena rAkSasena | sacedetAM vidhiM nAnutiSThati, auSadhIM vA na labhate, labdhAM vA na gRhNAti, tamenaM zaGkhanAbho rAkSasa: paJcatvamApAdayati | AvartaM parvatamatikramya nIlodo nAma mahAsamudra: | gambhIro’yaM gambhIrAvabhAsa: | nIlode mahAsamudre tArAkSo nAma rAkSasa: prativasati raktanetra: pradIptaziroruho vikRtacaraNadazananayana: parvatAyatakukSi: | sacet svapiti, vivRtAnyasya netrANi bhavanti, tadyathA acirodito bhAskara: | audArikAzcAsya AzvAsaprazvAsA gurugurukA: pravartante yathA meghasya garjato’zanyAM ca sphUrjatyAM zabda: | yadA jAgarti, nimIlitAnyasya bhavanti netrANi | tatra tena puruSeNa tasmAdeva samudrakUlA- nmahAmakarinAmauSadhIM samanviSya gRhya netre aJjayitvA zirasi baddhvA samAlabhya mahAntaM plava- mAsthAya suptaM tArAkSaM dakarAkSasaM viditvA pUrvabuddhabhASitAmeraNDAM nAma mahAvidyAmuccArayatA @066 mantrapadAM dakarAkSasasamIpena gantavyam | sacedetAM vidhiM nAnutiSThati, auSadhIM vA na labhate, labdhAM vA na gRhNAti, tamenaM tArAkSo dakarAkSasa ojaM vA ghaTTayati, cittaM vA kSipati, sarveNa vA sarvaM jIvitAdvayaparopayati | nIlodaM mahAsamudraM samatikramya nIlodo nAma mahAparvata: | tatra nIlagrIvo nAma rAkSasa: prativasati paJcazataparivAra ugratejA raudra: paraprANahara: | nIlodo mahA- parvata ekanIlo’khaNDo’cchidro’suSira: saMvRta ekaghana: | apIdAnImanimiSaM pazyato netrANi vyAbAdhayate, mUrcchAM ca saMjanayati | tasyopariSTAdyojanamAtre’moghA nAmauSadhI vicitrarUpA | sA nAgaparigRhItA tiSThati | sa khalu nAgo dRSTiviSo’pi zvAsaviSo’pi sparzaviSo’pi daMSTrA- viSo’pi | yadA svapiti, tadA dhUmAyate | ya: khalu tena dhUmena mRgo vA pakSI vA spRzyate, sa paJcatvamApadyate | tatra tena puruSeNa zira:snAtenopoSitena maitrAyatA karuNAyatA avyApannena cittenAtmAnaM samanurakSatA nAgazarIramaviheThayatA auSadhI grahItavyA | gRhItvA netre aJjayitvA zirasi baddhvA samAlabhya anena vidhinA jAnatAnuSThitena nIloda: parvato’bhiroDhavya: | timiraM na bhaviSyati, mUrcchA ca na bhaviSyati | na cAsya guhyakA: zarIre prahariSyanti | sacedetAM vidhiM nAnutiSThati, auSadhIM vA na labhate, labdhAM vA na gRhNAti, tamenaM nIlagrIvo rAkSasa: paJcatvamApAdayiSyati | nIlodaM parvataM samatikramya vairambho nAma mahAsamudra: | vairambhe mahAsamudre vairambhA nAma vAyavo vAnti yaistadudakaM kSobhyate, yatrAgatirmakarakacchapavallakazizumArAdInAM pretapizAcakumbhANDakaTapUtanAdInAM ka: punarvAdo manuSyANAm | tamutsRjya uttareNa vairambhasya mahAsamudrasya mahatI tAmrATavI anekayojanAyAmavistArA | tasyAstAmrATavyA madhye mahat sAlavanaM mahaccodapAnam | tatra tAmrAkSo nAma ajagara: prativasati raudra: paraprANahara: parama- durgandha: paJcayojanAyAma: | sa SaNmAsAn svapiti | yadA svapiti, tadA asya yojanaM sAmanta- kena lAlAsya spharitvA tiSThati, yadA jAgarti, alpAsya lAlA bhavati | tasyopariSTAnmahAn veNugulma: | tasmin veNugulme mahatyazmazilA | tAM vIryabalena utpATya guhA | tasyAM guhAyAM saMmohanI nAmauSadhI | sA rAtriMdivasaM prajvalati | tAM gRhItvA netre aJjayitvA zirasi baddhvA samAlabhya suptaM tAmrAkSamajagaraM viditvA auSadhIbalena mantrabalena vA ajagarabhavanasamIpena gantavyam | sacedetAM vidhimanutiSThati, svastikSemAbhyAmatikramya aviheThitastAmrAkSeNAjagareNa tata: pazcAnmUlaphalAni bhakSayatA gantavyam | mahatIM tAmrATavImatikramya sapta parvatA: kaNTaka- veNupraticchannA: | tatra tena puruSeNa tAmrapaTTai: pAdau baddhvA tAn parvatAn vIryabalena laGghayitvA sapta kSAranadya: | tAsAM tIre mahAzAlmalIvanam | tata: zAlmalIphalakai: plavaM baddhvA abhi- ruhyAtikramitavyA aspRzatA pAnIyam | sacet spRzet, tadaGgaM zIryate | sapta kSAranadI: samatikramya trizaGkurnAma parvata: | trizaGkau parvate trizaGkavo nAma kaNTakAstIkSNA: sutIkSNA: | tatastena puruSeNa tAmrapaTTairvetrapAzai: pAdau baddhvA atikramitavyam | trizaGkuparvatamatikramya trizaGku- rnAma nadI | trizaGkavo nAma kaNTakAstIkSNA aSTAdazAGgulA udake’ntargatAstiSThanti | tatra tena puruSeNa zAlmalIphalakai: plavaM baddhvA atikramitavyamaspRzatA pAnIyam | sacet patati, @067 tatraivAnayena vyasanamApadyate | yathA trizaGku: parvata:, evaM trizaGkukA nAma nadI | evamaya- skila: parvato’yaskilA nAma nadI | ayaskilAnadImatikramya aSTAdazavakro nAma parvata: | ucchritazca sarvata: saMvRto’dvArakazca | asya na kiMcit nistaraNamanyatra vRkSAgrAd vRkSamadhiruhya gantavyam | aSTAdazavakraM parvatamatikramya aSTAdazavakrikA nAma nadI grAhamakarA- kulA saMvRtA ca | tatra vetrapAzaM baddhvA atikramitavyam | sacet patati, anayena vyasana- mApadyate | aSTAdazavakrikAM nadImatikramya zlakSNo nAma parvata: | zlakSNa: parvato mRdurucchrito- ‘dvArakazca | na cAsya kiMcinnistaraNam | tatrAyaskIlAnAM koTyAtikramitavyam | zlakSNaM parvatamatikramya zlakSNA nAma nadI grAhamakarAkulA | saMvRtA ca sA nadI | tatra vetrapAzAn baddhvA atikramitavyam | sacet patati, anayena vyasanamApadyate | zlakSNAM nadImatikramya dhUmanetro nAma parvato dhUmAyate saMdhUmAyate | yena khalu tena dhUmena mRgA vA pakSiNo vA spRzyante, paJcatvamApadyante | dhUmanetra: parvata ucchrito mahAprapAto’dvArakazca | tatra tena puruSeNa guhA paryeSitavyA | guhAM samanviSya tenAtra guhAdvAramauSadhibalena mantrabalena ca moktavyam | sA ca khalu guhA AzIviSaparipUrNA tiSThati | te khalu AzIviSA dRSTiviSA api, sparzaviSA api | dhUmanetrasya parvatasyopariSTAnmahadudakapalvalam | tasminnudakapalvale mahatyazmazilA | tAM vIryabalenotpATya guhA | tasyAM guhAyAM saMjIvanI nAmauSadhI jyotIrasazca maNirdIpaprabhAsa: | tAmauSadhIM gRhItvA sazIrSapAdaM samAlabhya tAM cauSadhIM gRhItvA guhA praveSTavyA | auSadhIbalena mantrabalena auSadhIprabhAvAccAzIviSA: kAye na kramiSyanti | evaM hi tasmAt parvatA- nnistaraNaM bhaviSyati | dhUmanetraparvatamatikramya saptAzIviSaparvatA: | auSadhIbalena mantrabalena ca saptAzIviSaparvatA atikramitavyA: | saptAzIviSaparvatAnatikramya saptAzIviSanadya: | tIkSNa- gandhA nAma tatrAzIviSA: | tatra tena puruSeNa mAMsapezyanveSitavyA | tAsAmAzIviSanadInAM tIre zAlmalIvanam | tata: zAlmalIphalakai: plavaM baddhvA mAMsapezyA AtmAnamAcchAdya adhiroDha- vyam | tatastA AzIviSA mAMsagandhena pArAt pAraM gamiSyanti | saptAzIviSamatikramya mahAn sudhAvadAta: parvata:, uccazca pragRhItazca | so’dhiroDhavya: | tatra drakSyasi mahAntaM sauvarNabhUmiM pRthivIpradezaM puSpaphalacchAyAvRkSopazobhitam | rohitakAn janapadAn RddhAMzca kSemAMzca subhikSAMzca AkIrNabahujanamanuSyAMzca | rohitakaM ca mahAnagaraM dvAdazayojanAyAmaM saptayojanavistRtaM saptaprAkAraparikSiptaM dvASaSTidvAropazobhitaM bhavanazatasahasravirAjitaM suvivikta- rathyAvIthicatvarazRGgATakAntarApaNam | vINA vallikA mahatI sughoSakai: zrotrAbhirAmaizca gItadhvanibhiranuparataprayogaM nAnApaNyasaMvRddhaM nityapramuditajanaughasaMkulaM tridazendropendrasadRzo- dyAnasabhApuSkariNIsaMpannaM kAdambahaMsakAraNDavacakravAkopazobhitataDAgaM rohitakaM mahArAjA- dhyuSitaM mahApuruSavaNignisevitam | yatra magha: sArthavAha: prativasati abhirUpo darzanIya: prAsAdika: paNDito vyakto medhAvI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI dvIpAntaradvIpagamanavidhijJo mahAsamudrayAnapAtra- @068 yAyI | sa te badaradvIpamahApattanasya pravRttimAkhyAsyati, nimittAni ca darzayiSyati | yathoktaM ca vidhimanuSThAsyasi, na ca khedamApatsyase | evaM mahAsArthavAha paramaduSkarakAraka imAM sumerumalayamandarasadRzIM dRDhAM pratijJAM nistariSyasi | iyaM ca mahApratijJA zakrabrahmAdInAmapi duSkarA, prAgeva manuSyabhUtAnAm || ityuktvA sA devatA tatraivAntarhitA | atha supriya: sArthavAha: suptapratibuddho devatA- vacanaM zrutvA paramavismayamApannazcintayati-nUnamanayA devatayA anekairevaMvidhai: paramaduSkara- zatasahasrairbadaradvIpayAtrA sAdhitapUrvA bhaviSyati | yadi tAvat sAdhitA, duSkarakArikA iyaM devatA | atha sAdhyamAnA, dRSTA: paramaduSkarakArakAste manuSyA:, yairanekairduSkarazatasahasrairbadara- dvIpayAtrA sAdhitA | atiduSkaraM caitadasmAbhi: karaNIyam | athavA yadyapyahaM lokahitArthe pratipadyeyam, saphalo me parizrama: syAt | yathA anekairduSkarazatasahasrairbadaradvIpamahApattana- yAtrAM sAdhayiSyAmi, paraM lokAnugrahaM kariSyAmi | te’pi manuSyA:, yairanekairduSkarazatasahasrai- rbadaradvIpayAtrA sAdhitapUrvA | ahamapi manuSya: | tai: sAdhitA | kasmAdahaM na sAdhayiSyAmI- tyanuvicintya supriyo mahAsArthavAho dRDhapratijJo dRDhavIryaparAkramo’nikSiptotsAha udArapuNya- vipAkamahezAkhyo lokahitArthamabhyudgato yathopadiSToddezasmRtiparigRhIto dRDhapratijJAM samanu- smRtya mahatA vIryabalena ekAkI advitIyavyavasAyo yathopadiSTAni paJcAntaradvIpazatAni samatikrAmati | sapta mahAparvatAn, sapta mahAnadyo vistareNa sarvANi saMkaTAni yathoktena vidhinA mUlakandaphalAhAro guNavati phalake baddhvA paripUrNairdvAdazabhirvarSai rohitakaM mahAnagara- manuprApta: | udyAne sthitvA anyatamaM puruSamAmantrayate-kazcidbho: puruSa asmin rohitake mahAnagare magho nAma sArthavAha: prativasati ? sa evamAha—asti bho: puruSa | kiM tarhi mahA- vyAdhinA grasta: | sthAnametadvidyate yattenaivAbAdhena kAlaM kariSyatIti | atha supriyasya mahAsArthavAhasyaitadabhavat-mA haiva magho mahAsArthavAho’dRSTa eva kAlaM kuryAt | ko me vyapadezaM kariSyati tasya badaradvIpamahApattanasya gamanAyeti viditvA tvaritatvaritaM yena maghasya sArthavAhasya nivezanaM tenopasaMkrAnta: | sa dvAre nivAryate, na labhate pravezaM mahAsArthavAhaM- darzanAya | dharmatA khalu kuzalA bodhisattvAsteSu teSu zilpasthAnakarmasthAneSu | tato vaidyasaMjJAM ghoSayitvA praviSTa: | adrAkSIt supriyo mahAsArthavAho’riSTAdhyAyeSu viditavRttAnta:-magha: sArthavAha: SaDbhirmAsai: kAlaM kariSyatIti viditvA supriyo mahAsArthavAho’dhItya vaidyamatAni svayameva mUlagaNDapatrapuSpaphalabhaiSajyAnyanulomikAni vyapadizati sma vyAdhivyupazamArtham | paraM cainaM toSayati citrAkSaravyaJjanapadAbhidhAnai:, zAstrabaddhAbhi: kathAbhi:, nAnAzrutimanorathA- khyAyikAbhi: saMraJjayati | dAkSyadAkSiNyacAturyamAdhuryopetamupasthAnakarmaNi satputra iva pitaraM bhaktyA gauraveNa zuzrUSate | tato maghasya sArthavAhasya kSemaNIyataraM cAbhUdyApanIyataraM ca | saMjJA anena pratilabdhA | atha magha: mahAsArthavAha: pratilabdhasaMjJa: supriyaM mahAsArthavAhamida- mavocat-kuto bhavAn jJAnavijJAnasaMpanno’bhirUpo darzanIya: prAsAdika: paNDito vyakto @069 medhAvI paTupracAra: sarvazAstrajJa: sarvazAstravizArada: sarvakalAbhijJa: sarvabhUtarutajJa iGgitajJa: ? kiM jAtyA bhavAn ? kiMgotra: ? kena vA kAraNena amanuSyAvacaritaM dezamabhyAgata: ? eva- mukta: supriya: sArthavAha: kathayati—sAdhu sAdhu mahAsArthavAha | kAle’smi mahAsArthavAhena jAtikulagotrAgamanaprayojanaM pRSTa: | atha supriyo mahAsArthavAho maghAya sArthavAhAya jAti- kulagotrAgamanaprayojanaM vistareNArocayati sma, paraM cainaM vijJApayati—sArthavAhAnubhAvAdahaM badaradvIpamahApattanaM pazyeyam | evamahaM syAt paripUrNamanoratho nistIrNadRDhapratijJa: sarvasattva- manorathaparipUraka: | atha magho mahAsArthavAha: supriyasya mahAsArthavAhasyAzrutapUrvAM parahitArtha- mabhyudyatAM dRDhapratijJAM zrutvA paramavismayajAto’nimiSadRSTi: suciraM nirIkSya supriyaM mahAsArtha- vAhamidamavocat—taruNazca bhavAn dharmakAmazca | AzcaryamamAnuSaparAkramaM te pazyAmi, yo nAma bhavAn jambudvIpAdamanuSyAvacaritaM parvatasamudranadyottaraNaM kRtvA ihAgata:, yatrAmanuSyA: pralayaM gacchanti, prAgeva manuSyA: | devaM tadbhavantaM pazyAmi devAnyatamaM vA manuSyaveSadhAriNam | na te kiMciddustaramasAdhyaM vA | api tu ahaM mahAvyAdhinA grasto mumUrSu: | bhavAMzcAyAta: | api tu ko bhavato’rthe parahitArthe’bhyudyatasyAtmaparityAgamapi na kuryAt ? tena hi vatsa kSipraM maGgalapotaM samudAnaya, saMvaraM cAropaya, yadAvayoryAtrAyanaM bhaviSyatIti | evaM sArthavAheti supriyo mahAsArthavAho maghAya mahAsArthavAhAya pratizrutya maGgalapotaM samudAnIya saMvaraM cAropya yena magho mahAsArthavAhastenopasaMkrAnta: | upasaMkramya maghaM sArthavAhamidamavocat—deva samu- dAnIto maGgalapota:, saMvaraM cAropitam, yasyedAnIM mahAsArthavAha: kAlaM manyate | atha magho mahAsArthavAho badaradvIpamahApattanagamanakRtabuddhi: svajanabandhuvargaputradAramitrAmAtyajJAtisAlo- hitai: sabhRtyavargeNa ca rohitakarAjJA ca nivAryamANo’pi guNavati phalake baddhvA Azu supriya- sArthavAhasahAyo maGgalapotamabhiruhya mahAsamudramavatIrNa: | atha magho mahAsArthavAha: supriyasya mahAsArthavAhasya kathayati—ahaM bADhaglAno na zakyAmi sthito gantum | tadarhasi zayyAM kalpayituM yatrAhamapAzrito gamiSyAmIti | api tu asmin mahAsamudre yAvadevaMvidhAni nimittAni bhavanti udakasya varNasaMsthAnAni ca mama nivedayitavyAni | yathA anekAni yojanazatAni gatvA adrAkSIt supriyo mahAsArthavAha ekapANDaraM pAnIyam | dRSTvA punarmaghAya sArthavAhAyArocayati—yatkhalu mahAsArthavAha jAnIyA:, ekapANDaraM pAnIyaM pazyAmi | evamukte magha: sArthavAha: kathayati—naitanmahAsArthavAha ekapANDaraM pAnIyam | api tu pazyasi tvaM dakSiNakena mahatsudhAparvataM yadidaM tasyaitadanubhAvena pAnIyaM raJjitam | yatraikaviMzatidhAtu- gotrANi, yaM paktvA suvarNarUpyavaidUryAnyabhinirvartante, yadeke jAmbudvIpakA manuSyA ratnAnyAdAya pratinivartante | idaM badaradvIpamahApattanasya prathamanimittam | punarapi gacchan pazyati supriyo mahAsArthavAha: zastravarNaM pAnIyam | dRSTvA ca punarmaghAya sArthavAhAyArocayati—yat khalu mahA- sArthavAha jAnIyA:-zastravarNaM pAnIyaM dRzyate | magha: sArthavAha: kathayati—naitacchastravarNaM pAnI- yam | pazyasi tvaM dakSiNakeNa mahacchastraparvatam | tasyaitadanubhAvena pAnIyaM raJjitam | @070 atrApyanekAni dhAtugotrANi, yaM paktvA suvarNarUpyavaidUryasphaTikAnyabhinirvartante, yadeke jAmbudvIpakA manuSyA ratnAnyAdAya pratinivartante | idaM badaradvIpamahApattanasya dvitIyaM nimittam | evaM lohaparvatAstAmraparvatA rUpyaparvatA: suvarNaparvatA: sphaTikaparvatA vaidUrya- parvatA: | adrAkSIt supriyo mahAsArthavAho nIlapItalohitAvadAtaM pAnIyam, antarjale ca dIpArciSa: pazyati dIpyamAnA: | dRSTvA ca punarmaghAya sArthavAhAyArocayati—yatkhalu mahA- sArthavAha jAnIyA:-nIlapItalohitAvadAtaM pAnIyaM dRzyate, antarjale ca dIpArciSo dIpya- mAnA: | evamukte magho mahAsArthavAha: kathayati—naitanmahAsArthavAha nIlapItalohitAvadAtaM pAnIyam, nApyete dIpA iva dIpyante | pazyasi tvaM dakSiNakena catUratnamayaM parvatam | tasyaitadanubhAvena pAnIyaM raJjitam | ye’pyete dIpA iva dIpyante, ete’ntargatA auSadhyo dIpyante | atrApyanekAni dhAtugotrANi, yaM paktvA suvarNarUpyavaidUryasphaTikAnyabhinirvartante, yatraike jAmbudvIpakA manuSyA ratnAnyAdAya pratinivartante | idaM badaradvIpamahApattanasya dazamaM nimittam | api tu mahAsArthavAha iyantyevAhaM badaradvIpamahApattanasya daza nimittAni jAne gamanaM prati, ata: pareNa na jAne | evamukte supriyo mahAsArthavAha: kathayati—kadA badaradvIpamahApattanasya gamanAyAnto bhaviSyati ? evamukte magha: sArthavAha: kathayati- mayApi supriya badaradvIpamahApattanaM kArtsyena na dRSTam | api tu mayA zrutaM paurANAnAM mahAsArthavAhAnAmantikAjjIrNAnAM vRddhAnAM mahallakAnAm—ito jalamapahAya pazcimAM dizaM sthalena gamyate | tena caivamabhihitam, maraNAntikAzcAsya vedanA: prAdurbhUtA: | tata: supriyAya mahAsArthavAhAya kathayati—maraNAntikA me vedanA: prAdurbhUtA: | etattvaM maGgalapotaM tIramupanIya vetrapAzaM baddhvA maccharIre zarIrapUjAM kuruSva | tata: supriyo mahAsArtha- vAhastaM maGgalapotaM tIramupanIya vetrapAzaM badhnAti | atrAntare magho mahAsArthavAha: kAlagata: | atha supriyo mahAsArthavAho maghaM sArthavAhaM kAlagataM viditvA sthale utthApya zarIre zarIra- pUjAM kRtvA cintayati—maGgalapotamAruhya yAsyAmIti | sa ca pot ovAyunA vetrapAzaM chittvA apahRta: | tata: supriyo mahAsArthavAhazcatUratnamayasya parvatasya dakSiNena pArzvenATavyAM sthalena saMprasthito mUlaphalAni bhakSayamANa: | anekAni yojanAni gatvA adrAkSIt zlakSNaM parvata- manupUrvapravaNamanupUrvaprAgbhAram | na zakyate’bhiroDhum | tata: supriyo mahAsArthavAho madhunA pAdau pralipyAbhirUDhazca, avatIrNazca, anekAni yojanAni gatvA mUlaphalAhAro gata: | sa tatra pazyati mahAntaM parvatamuccaM ca pragRhItaM ca | ni:saraNaM paryeSamANo na labhate, na cAsya kazcinni:saraNavyapadeSTA | tatazcintApara: zayita: | tatra ca parvate nIlAdo nAma yakSa: prativasati | sa saMlakSayati—ayaM bodhisattvo lokahitArthamudyata: pariklizyate, yannvaha- masya sAhAyyaM kalpayeyam | idamanucintya supriyaM mahAsArthavAhamidamavocat-ito mahAsArtha- vAha pUrveNa yojanaM gatvA trINi parvatazRGgANyanupUrvanimnAnyanupUrvapravaNAnyanupUrvaprAgbhArANi | tatra tvayA vetraziTAM (?) baddhvA atikramitavyam | atha supriyo mahAsArthavAha: suptaprabuddho vetraziTAM @071 baddhvA tAni parvatazRGgANyatikrAnta: | bhUya: saMprasthito’drAkSIt supriyo mahAsArthavAha: sphaTikaparvataM zlakSNaM nirAlambamagamyaM manuSyamAtrasya | na cAsyopAyaM pazyati taM parvata- mabhirohaNAyeti viditvA cintAparo’horAtramavasthita: | tasmiMzca parvate candraprabho nAma yakSa: prativasati | sa cintAparaM sArthavAhaM viditvA lokahitArthamabhyudyataM mahAyAnasaMprasthitaM prasannacittaM copetyAzvAsayati—na khalu mahAsArthavAhena viSAda: karaNIya iti | pUrveNa krozamAtraM gatvA mahaccandanavanam | tasmiMzca candanavane mahatyazmazilA | tAM vIryabalenotpATya guhAM drakSyasi | tasyAM guhAyAM prabhAsvarA nAmauSadhI paJcaguNopetA | tayA gRhItayA nAsya kAye zastraM kramiSyati, amanuSyAzcAvatAraM na lapsyante, balaM ca vIryaM ca saMjanayati, AlokaM ca karoti | tenAlokena drakSyasi catUratnamayaM sopAnam | tena sopAnena sphaTikaparvatamati- kramitavyam | sphaTikaparvatamatikrAntasya te prabhAsvarA auSadhyantardhAsyati | tatra te na zocitavyaM na kranditavyaM na paridevitavyam | atha candraprabho yakSa: supriyaM mahAsArthavAhaM samanuzAsya tatraivAntarhita: | atha supriyo mahAsArthavAhazcandraprabheNa mahAyakSeNa samAzvAsya AdezitamArgo yathoktena vidhinA sphaTikaparvatamatikrAnta: | atikrAntasya cAsya prabhAsvarA auSadhyantarhitA | bhUya: saMprasthito’drAkSIt supriyo mahAsArthavAha: sauvarNaM mahAnagaramArAma- saMpannaM puSkariNIsaMpannam | tata: supriyo mahAsArthavAho nagaradvAraM gata: | yAvadbaddhaM nagaraM pazyati | dRSTvA ca punarudyAnaM gatvA cintayati—yadyapyahaM nagaramadrAkSam, tadapi zUnyam | kadA badaradvIpasya mahApattanasyAgamanAyAdhvA bhaviSyatIti viditvA zayita: | atha sA pUrvadevatA supriyaM mahAsArthavAhaM durmanasaM viditvA rAtryA: pratyUSasamaya upasaMkramya samAzvAsya utkarSayati-sAdhu sAdhu mahAsArthavAha, nistIrNAni te mahAsamudraparvatanadIkAntArANi manuSyA- manuSyAgamyAni | saMprApto’si badaradvIpamahApattanaM manuSyAmanuSyAnavacaritaM mahezAkhya- puruSAdhyuSitam | kiM tarhi na sAMpratamapramAda: karaNIya: | indriyANi ca gopayitavyAni cakSurAdIni, kAyagatA smRtirbhAvayitavyA | zvobhUte nagaradvAraM trikoTayitavyam | tatazcatasra: kinnarakanyA nirgamiSyanti abhirUpA darzanIyA: prAsAdikAzcAturyamAdhuryasaMpannA: sarvAGga- pratyaGgopetA: paramarUpAbhijAtA: sarvAlaMkAravibhUSitA hasitaramitaparicAritanRttagItavAditra- kalAsvabhijJA: | tAstvAmatyarthamupalAlayanti, evaM ca vakSyanti—etu mahAsArthavAha: | svAgataM mahAsArthavAha, asmAkamasvAminInAM svAmI bhava, apatikAnAM patiralayanAnAM layano’dvIpAnAM dvIpo’trANAnAM trANo’zaraNAnAM zaraNamaparAyaNAnAM parAyaNa: | imAni ca te’nnagRhANi pAnagRhANi vastragRhANi zayanagRhANyArAmaramaNIyAni, prabhUtAni ca jAmbudvIpakAni ratnAni, tadyathA-maNayo muktA vaidUryazaGkhazilApravAlarajatajAtarUpamazmagarbhamusAragalvo lohitikA dakSiNAvartA: | etAni ca te ratnAni | tvaM cAsmAbhi: sArdhaM krIDasva ramasva paricArayasva | tatra te tAsu mAtRsaMjJA upasthApayitavyA, bhaginIsaMjJA duhitRsaMjJA upasthApayitavyA | dazAkuzalA: karmapathA vigarhitavyA:, daza kuzalA: karmapathA: saMvarNayitavyA: | subahvapi te @072 pralobhyamAnena rAgasaMjJA notpAdayitavyA | sacedutpAdayiSyasi tatraivAnayena vyasanamApatsyase | sUpasthitasmRtestava saphala: zramo bhaviSyati | yadyapi te subhASitasyArghamaNiM prayaccheyu:, tatastvayA nipuNaM praSTavyA:-asya ratnasya bhaginya: ko’nubhAva iti | evaM dvitIyaM kinnara- nagaramanuprAptasyASTau kinnarakanyA nirgamiSyanti, tAsAM pUrvikAnAmantikAdabhirUpatarAzca | tatrApi te eSAnupUrvI karaNIyA | yAvaccaturthakinnaranagaraprAptasya te dvAtriMzat kinnarakanyA nirgamiSyanti tAsAM pUrvikAnAmantikAdabhirUpatarAzca darzanIyatarAzca prAsAdikatarAzcApsarasa:- pratispardhinya: | zatasahasrazobhitA bhaviSyanti | tatrApi te eSaivAnupUrvI karaNIyA | ityuktvA sA devatA tatraivAntarhitA || atha supriyo mahAsArthavAha: pramuditamanA: sukhapratibuddha: kAlyamevotthAya sauvarNaM kinnaranagaramanuprApta: | dvAramUlamupasaMkramya trikoTayati | tata: supriyeNa mahAsArthavAhena trikoTite dvAre catasra: kinnarakanyA nirgatA abhirUpA darzanIyA: prAsAdikAzcAturyamAdhurya- saMpannA: sarvAGgapratyaGgopetA: paramarUpAbhijAtA hasitaramitaparicAritanRttagItavAditrakalAsva- bhijJA: | tA evamAhu:-etu mahAsArthavAha: | svAgataM mahAsArthavAha | asmAkamasvAminInAM svAmI bhava, apatInAM patiralayanAnAM layano’dvIpAnAM dvIpo’zaraNAnAM zaraNo’trANAnAM trANo’parAyaNAnAM parAyaNa: | imAni ca te’nnagRhANi pAnagRhANi vastragRhANi zayanagRhA- NyArAmaramaNIyAni vanaramaNIyAni puSkariNIramaNIyAni ca | jAmbudvIpakAni ratnAni, tadyathA- maNayo muktA vaidUryazaGkhazilApravAlarajatajAtarUpamazmagarbho musAragalvo lohitikA dakSiNA- vartA: etAni ca | tvaM cAsmAbhi: sArdhaM krIDasva ramasva paricArayasva | atha supriyaM mahA- sArthavAhaM sUpasthitasmRtiM tA: kinnarakanyA: sarvAGgairanuparigRhya sauvarNaM kinnaranagaraM pravezya prAsAdamabhiropya prajJapta evAsane niSAdayanti | niSaNNa: supriyo mahAsArthavAho dazA- kuzalAn karmapathAn vigarhati, daza kuzalAn karmapathAn saMvarNayati, subahvapi pralobhyamAno na zakyate skhalayitum | tuSTAzca tA: kinnarakanyA: kathayanti—AzcaryaM yatredAnIM daharazca bhavAn dharmakAmazca | na ca kAmeSu sajjase vA badhyase vA | prabhUtaizca ratnaizca pravArayanti | dharmadezanA- varjitAzca ekaM saubhAsinikaM ratnamanuprayacchanti | tata: supriyo mahAsArthavAhastasya ratnasya prabhAvAnveSI kathayati—asya ratnasya bhaginya: ko’nubhAva iti | tA: kathayanti—yatkhalu sArtha- vAha jAnIyA:-tadeva poSadhe paJcadazyAM zira:snAta upoSadhoSita idaM maNiratnaM dhvajAgre AropyaM yojanasahasraM sAmantakena yo yenArthI bhavati hiraNyena vA suvarNena vA annena vA vastreNa vA pAnena vA alaMkAravizeSeNa vA dvipAdena vA catuSpAdena vA yAnena vA vAhanena vA dhanena vA dhAnyena vA, sa cittamutpAdayatu, vAcaM ca nizcArayatu | sahacittotpAdAd vAgnizcAraNena yathepsitAzcopakaraNavizeSA AkAzAdavatariSyanti | ayamasya ratnasyAnubhAva: | atha supriyo mahAsArthavAhastA: kinnarakanyA dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya mAtR- bhaginIduhitRvat pratisaMmodya sauvarNAt kinnaranagarAt pratiniSkrAnta: | adrAkSIt supriyo @073 mahAsArthavAho rUpyamayaM kinnaranagaramArAmasaMpannaM vanasaMpannaM puSkariNIsaMpannam | tatrApi supriyeNa sArthavAhena trikoTite dvAre’STau kinnarakanyA nirgatA: | tA apyevamAhu:-etu mahAsArthavAha: | svAgataM mahAsArthavAhAya | asmAkamasvAmikAnAM svAmI bhava, pUrvavadyAvattAbhirapi dharmadezanA- varjitAbhistadviziSTataraM dvisAhasrayojanavarSakaM maNiratnamanupradattam | tatrApi supriyo mahAsArtha- vAhastA: kinnarakanyA dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya mAtRbhaginIduhitR- vat pratisaMmodya rUpyamayAt kinnaranagarAt pratiniSkrAnto yAvat tRtIyaM vaiDUryamayaM kinnara- nagaramanuprApta: | tatrApi supriyeNa sArthavAhena trikoTite dvAre SoDaza kinnarakanyA nirgatA:, tAsAM pUrvikAnAmantikAdabhirUpatarAzca prAsAdikatarAzca | tA api dharmadezanAvarjitAstata eva viziSTataraM saubhAsinikaM trisAhasrayojanikaM ratnamanuprayacchanti | tata: supriyo mahAsArthavAha- stasya ratnasya prabhAvAnveSI kathayati—asya ratnasya bhaginya: ko’nubhAva iti ? kinnarakanyA: kathayanti—pUrvavat | supriyo mahAsArthavAhastA: kinnarakanyA dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya mAtRbhaginIduhitRvat pratisaMmodya tRtIyAt kinnaranagarAt pratiniSkrAnta: | adrAkSIt supriyo mahAsArthavAhazcaturthaM catUratnamayaM kinnaranagaramArAmodyAnaprAsAdadevakulapuSka- riNItaDAgasuvibhaktarathyAvIthIcatvarazRGgATakAntarApaNasuracitagandhojjvalaM nAnAgItavAditayuva- timadhurasvaravajravaiDUryazAtakumbhamayaprAkAratoraNopazobhitam | dvAraM trirAkoTayati | tata: supriyeNa sArthavAhena trirAkoTite dvAre dvAtriMzat kinnarakanyA nirgatA:, tAsAM pUrvikANAmantikAdabhi- rUpatarAzca darzanIyatarAzcApsarasa:pratispardhinya: zatasahasrazobhitA: | tA apyevamAhu:-etu mahAsArthavAha: | svAgataM mahAsArthavAhAya | asmAkamasvAmikAnAM svAmI bhava, apatInAM pati- ralayanAnAM layano’dvIpAnAM dvIpo’zaraNAnAM zaraNo’trANAnAM trANo’parAyaNAnAM parAyaNa: | imAni ca te’nnagRhANi pAnagRhANi vastragRhANi zayanagRhANyArAmaramaNIyAni vanaramaNI- yAni puSkariNIramaNIyAni | prabhUtAni ca jAmbudvIpakAni ratnAni, tadyathA-maNayo muktA vaiDUryazaGkhazilApravAlarajataM jAtarUpamazmagarbho musAragalvo lohitikA dakSiNAvartA: | etAni ca te vayaM ca | asmAbhi: sArdhaM krIDasva ramasva paricArayasva | tatrApi supriyo mahAsArthavAha: sUpasthitasmRtistA: kinnarakanyA vividhairdharmapadavyaJjanai: paritoSayAmAsa | tuSTAzca tA: kinnarakanyA: supriyaM mahAsArthavAhaM sarvAGgairanuparigRhya catUratnamayaM kinnaranagara- manupravezya prAsAdamabhiropya prajJapta evAsane niSAdayanti | niSaNNa: supriyo mahAsArthavAho dazAkuzalAn karmapathAn vigarhati, daza kuzalAn karmapathAn saMvarNayati, subahvapi pralobhya- mAno na zakyate skhalayitum | tuSTAzca tA: kinnarakanyA: kathayanti—AzcaryaM yatredAnIM daharazca bhavAn dharmakAmazca | na ca kAmeSu sajjase vA badhyase vA | prabhUtaizca ratnai: pravAra- yanti | tA api dharmadezanAvarjitA: saubhAsinikaM jAmbudvIpapradhAnamanardhyeyamUlyamanantaguNa- prabhAvaM badaradvIpamahApattane sarvasvabhUtaM ratnamanuprayacchanti | evaM ca kathayanti—idamasmAkaM mahAsArthavAha maNiratnaM badareNa bhrAtrA kinnararAjJA anupradattam, asmin badaradvIpamahApattane @074 cihnabhUtamAlakSyabhUtaM maNDanabhUtaM ca | tata: supriyo mahAsArthavAha: kathayati—asya ratnasya ko’nubhAva iti ? tA: kathayanti-yatkhalu mahAsArthavAha jAnIyA:-idaM maNiratnaM tadeva poSadhoSito dhvajAgre baddhvA Aropya kRtsne jambudvIpe ghaNTAvaghoSaNaM karaNIyam—zRNvantu bhavanto jambudvIpanivAsina: strImanuSyA:, yuSmAkaM yo yenArthI upakaraNavizeSeNa hiraNyena vA suvarNena vA ratnena vA annena vA pAnena vA vastreNa vA bhojanena vA alaMkAravizeSeNa vA dvipadena vA catuSpadena vA vAhanena vA yAnena vA dhanena vA dhAnyena vA, sa cittamutpAdayatu, vacanaM ca nizcArayatu | sahacittotpAdAdvAgnizcAraNena ca yathepsitAzcopakaraNavizeSA asya ratnasyAnubhAvAdAkAzAdavatariSyanti | ayaM tu prativizeSa:-yAni cAsya lokasya bhavanti mahAbhayAni, tadyathA-rAjato vA caurato vA agnito vA udako vA manuSyato vA amanuSyato vA siMhato vA vyAghrato vA dvIpatarakSuto vA yakSarAkSasapretapizAcakumbhANDapUtanakaTapUtanato vA, Itayopadravo vA, upasargo vA, anAvRSTirvA durbhikSabhayAni vA, asminnucchrite ratnavizeSe ima ItayopadravA na bhaviSyanti | ityuktvA tA: kinnarakanyA: supriyaM mahAsArthavAhaM saMrAdhayA- mAsu:-sAdhu sAdhu mahAsArthavAha, nistIrNAni mahAsamudraparvatanadIkAntArANi | pUritA te dRDhasupratijJA | saphalIkRtA te zraddhA | te gopitAnIndriyANi | sAdhitA badaradvIpamahApattana- yAtrA | adhigataM te sarvajanamanorathasaMpAdakaM jambudvIpapradhAnaM ratnavizeSam | api tu yena tvaM pathenAgata:, amanuSyAstAvat pralayaM gaccheyu: prAgeva manuSyA: | anyadeva vayaM sanmArgaM vyapadekSyAma: kSipraM vArANasIgamanAya | tacchRNu, manasi kuru, bhASiSyAma:-ita: pazcime digbhAge sapta parvatAnatikramya mahAparvata ucca: | tasmin parvate lohitAkSo nAma rAkSasa: prativasati raudra: paraprANahara: | sa ca parvato’manuSyAvacarita: kRSNamandhakAraM savisphuliGgaM vAyuM mokSyati | tatra te etadeva ratnaM dhvajAgre’varopayitvA gantavyam | ratnaprabhAvAcca te Itayo vilayaM gamiSyanti | mahAparvatamatikramya aparaparvata: | tasmin parvate’gnimukho nAga: prativasati | sa tava gandhamAghrAya sapta rAtriMdivasAnyazaniM pAtayiSyati | tatra ratnaguhAM samanviSya praveSTavyam | saptarAtrasya cAtyayAdduSTanAga: svapiSyati | zayite duSTanAge parvatamadhiroDhavyam | tatra drakSyasi samaM bhUmipradezamakRSToptaM ca taNDulaphalazAlimakaNakamatuSaM zuciM nisphuTigandhikaM catu- raGgulaparyavanaddham | yastamaSTamyAM paJcadazyAM vA bAlAho’zvarAja: paribhujya sukhI arogo balavAn prINitendriya: pUrvakAyamabhyunnamayyodAnamudAnayati—ka: pAragAmI, kaM pAraM nayAmi, svastikSemAmyAM jambudvIpamanuprApayAmi, sa tvayopasaMkramya idaM syAdvacanIyam—ahaM pAragAmI, mAM pAraM naya, mAM svastikSemAbhyAM vArANasImanuprApaya | atha sa supriyo mahAsArtha- vAhastA: kinnarakanyA dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya mAtRduhitRvat pratisaMmodya yathoddiSTena mArgeNa yathoktena vidhinA anupUrveNa taM bhUmipradezamanuprApta: | sa ca bAlAho’zvarAjazcarannevamAha-ka: pAragAmI, ka: pAragAmI, kaM pAraM nayAmi, svastikSemAbhyAM jambudvIpamanuprApayAmi ? tata: supriyo mahAsArthavAho yena bAlAho’zvarAjastenopasaMkrAnta @075 upasaMkramya ekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bAlAho’zva- rAjastenAJjaliM praNamya bAlAhamazvarAjamidavocat-ahaM pAragAmI, ahaM pAragAmI, naya mAm | svastikSemAbhyAM vArANasImanuprApaya | evamukte bAlAho’zvarAja: supriyaM mahAsArthavAhamida- mavocat—na te mahAsArthavAha mama pRSThAdhirUDhena dizo nAvalokayitavyA:, nimIlitAkSeNa te stheyam | ityuktvA bAlAho’zvarAja: pRSThamupanAmayati | atha supriyo mahAsArthavAho bAlAha- syAzvarAjasya pRSThamadhiruhya yathAnuziSTo’lpaizca kSaNalavamuhUrtairvArANasImanuprApta: | sva udyAne’va- tarita: | avatIrya supriyo mahAsArthavAho bAlAhAzvarAjapRSThAdbAlAhAzvarAjaM tripradakSiNIkRtya pAdAbhivandanaM karoti | tato bAlAho’zvarAja: supriyaM mahAsArthavAhaM saMrAdhayAmAsa—sAdhu sAdhu mahAsArthavAha | nistIrNAni te mahAsamudraparvatanadIkAntArANi | pUritA te dRDhapratijJA | saphalIkRtaste’dhvA | gopitAnIndriyANi | sAdhitA te badaradvIpamahApattanayAtrA | adhigataste sarvajanamanorathasaMpAdako jambudvIpasya pradhAno ratnavizeSa: | evaM hi parahitArthamabhyudyatA: kurvanti sattvavizeSA: | ityuktvA bAlAho’zvarAja: prakrAnta: | athAciraprakrAnte bAlAhe’zva- rAjani supriyo mahAsArthavAha: svagRhaM praviSTa: | azrauSurvArANasInivAsina: paurA brahmadattazca kAzirAja:-supriyo mahAsArthavAha: pUrNena varSazatena saMsiddhayAtra: pUrNamanoratha: svagRhamanuprApta iti | zrutvA ca punarbrahmadatta: kAzirAja Anandita: | pauravarga: supriyaM sArthavAhaM saMrAdhayA- mAsa | azrauSIt tat pUrvakaM caurasahasramanyazca jano dhanArthI-supriyo mahAsArthavAha: saMsiddha- yAtra: paripUrNamanoratha Agata iti | zrutvA ca punarupasaMkramya supriyaM mahAsArthavAhamidamavo- can—parikSINadhanA: sma iti | evamukte mahAsArthavAhastAn sarvAn maitreNa cakSuSA vyavalokya vijJApayati—gacchatu bhavanta: svakasvakeSu vijiteSu | yo yenArthI upakaraNavizeSeNa bhavati, sa tasyArthe cittamutpAdayatu, vAcaM ca nizcArayatu | zrutvA ca puna: prakrAnta: | atha supriyo mahAsArthavAhastadeva poSadhe paJcadazyAM zira:snAna upoSadhoSito yattatprathamalabdhaM maNiratnaM dhvajAgre Aropya vAcaM ca nizcArayati, yojanasahasrasAmantakena yathepsitAni sattvAnAmupa- karaNAnyutpadyante, sahAbhidhAnacca yo yenArthI tasya tadvarSaM bhavati | tata: paripUrNamanorathAste sattvA: | taccaurasahasraM supriyeNa mahAsArthavAhena dazasu kuzaleSu karmapatheSu pratiSThApita: || atrAntarAt kAlagate brahmadatte kAzirAjani paurAmAtyai: supriyo mahAsArthavAho rAjAbhiSekeNAbhiSikta: | sahAbhiSiktena supriyeNa mahArAjJA dvitIyaM maNiratnaM dhvajAgre Aropya pUrvavidhinA dviyojanasahasrasAmantakena yathepsitAni sattvAnAmupakaraNAnyutpadyantAmiti sahAbhi- dhAnAcca yo yenArthI tasya tadvarSati | tRtIyena maNiratnena yathoktena vidhinA dhvajAgrocchritena yathepsitopakaraNavizeSavarSaNAni saMpannAni | evaM triyojanasahasrasAmantakenopakaraNai: strI- manuSyA: saMtarpitA: | tato’nupUrveNa jambudvIpaizvaryabhUtena supriyeNa mahArAjJA tadeva poSadhe paJca- dazyAM zira:snAtenopoSadhoSitena kRtsne jambudvIpe ghaNTAvaghoSaNaM kRtvA upakaraNotpannAbhi- lASiNAM strImanuSyANAM jambudvIpanivAsinAM yanmaNiratnaM badaradvIpamahApattanasarvasvabhUtaM yathepsitaM @076 sarvopakaraNavarSiNaM dhvajAgre AropayAmAsa | samanantaraM dhvajAgrAvaropite tasmin jambudvIpa- pradhAnamaNiratne kRtsno jambudvIpanivAsI mahAjanakAyo yathepsitairupakaraNavizeSai: saMtarpita: | upakaraNasaMtarpitazca jambudvIpanivAsI janakAya: supriyeNa rAjJA dazasu kuzaleSu karmapatheSu pratiSThApita: | tato jyeSThaM kumAraM rAjyaizvaryAdhipatye pratiSThApya rAjarSirbrahmacaryaM caritvA caturo brAhmAn vihArAn bhAvayitvA kAmeSu kAmacchandaM prahAya tadbahulavihArI brahmalokasabhAgatAyAM copapanno mahAbrahmA saMvRtta: || bhagavAnAha—kiM manyadhve bhikSavo yo’sau supriyo nAma mahAsArthavAha:, ahameva tena kAlena tena samayena bodhisattvacaryAyAM vartitavAn | yattaccaurasahasram, etadeva bhikSusaha- sram | yA sA pUrvadevatA, kAzyapa: samyaksaMbuddho bodhisattvabhUta: sa tena kAlena tena samayena | yazcAsau magho mahAsArthavAha:, eSa eva zAriputro bhikSu: sa tena kAlena tena samayena | yazcAsau nIlAdo nAma mahAyakSa:, eSa evAnando bhikSustena kAlena tena samayena | yazcAsau candraprabho yakSa:, eSa evAniruddho bhikSu: sa tena kAlena tena samayena | yazcAsau lohitAkSo nAma mahAyakSa:, sa eSa eva devadattastena kAlena tena samayena | yazcAsau agnimukho nAma nAga:, eSa eva mAra: pApIyAn sa tena kAlena tena samayena | yazcAsau bAlAho’zvarAja:, maitreyo bodhisattvastena kAlena tena samayena | tadA tAvanmayA bhikSavo dRDhapratijJena pratijJApUraNArthaM saptavArAMzcaurasahasrAt sArtha: paritrAta: | aparituSTAMzca caurAn viditvA dRDhapratijJA kRtA | kRtvA cAnekairduSkarazatasahasrairbadaradvIpamahApattanasya yAtrAM sAdha- yitvA caurasahasrapramukhaM kRtsnaM jambudvIpaM dhanena saMtarpayitvA dazasu kuzaleSu karmapatheSu pratiSThApita: | idAnImapi mayA anekairduSkarazatasahasrairanuttaraM jJAnamadhigamya maitrAyatA karuNayA saptakRtvazcaurasahasrasakAzAt sArtha: paritrAta: | aparituSTaM ca caurasahasraM viditvA yAvadAptaM dhanena saMtarpayitvA atyantaniSThe’nuttare yogakSeme nirvANe pratiSThApitA: | anekAni ca devamanuSyazatasahasrANi yakSarAkSasapretapizAcakumbhANDapUtanakaTapUtanakoTizatasahasrANi zaraNagamanazikSApadeSu pratiSThApitAni || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne supriyAvadAnamaSTamam || @077 9 meNDhakagRhapativibhUtipariccheda: | zrAvastyAM nidAnam | tena khalu samayena bhadraMkare nagare SaD janA mahApuNyA: prati- vasanti-meNDhako gRhapati: meNDhakapatnI meNDhakaputro meNDhakasnuSA meNDhakadAso meNDhakadAsI | kathaM meNDhako gRhapatirjJAto mahApuNya: ? sa yadi riktakAni kozakoSThAgArANi pazyati, sahadarzanAdeva pUryante | evaM meNDhako gRhapatirjJAto mahApuNya: | kathaM meNDhakapatnI ? sA eka- syArthAya sthAlikAM sAdhayati, zatAni sahasrANi ca bhuJjate | evaM meNDhakapatnI | kathaM meNDhaka- putra: ? tasya paJcazatiko nakulako kaTyAM baddhastiSThati | sa yadi zataM sahasraM vA parityajati, tadA pUrNa eva tiSThati, na parikSIyate | evaM meNDhakaputra: | kathaM meNDhakasnuSA ? sA eka- syArthAya gandhaM saMpAdayati, zatasahasrasya paryAptirbhavati | evaM meNDhakasnuSA | kathaM meNDhakadAsa: ? sa yadaikaM halasIraM kRSati, tadA sapta sIrA: kRSTA bhavanti | evaM meNDhakadAsa: | kathaM meNDhaka- dAsI mahApuNyA ? sA yadaikaM vastu rakSati, tatsaptaguNaM syAt | yadA ekamAtraM pratijAgarti, tadA sapta mAtrA: saMpadyante | evaM meNDhakadAsI mahApuNyA || dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatala- supratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgavipratihINAnAM paJcagati- samatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGga- mArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazata- vazavartiprativiziSTAnAM trI rAtrestrirdivasasya SaTkRtvo rAtriMdivasasya buddhacakSuSA lokaM vyava- lokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra:, kamahamapAyamArgAdvyutthApya svargaphale mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hasto- ddhAramanupradadyAm, kamAryadhanavirahitamAryadhanaizvaryAdhipatye pratiSThApayAmi, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya pakvAni vimocayeyam, kasyAjJAnatimirapaTalaparyavanaddhanetrasya jJAnAJjanazalAkayA cakSurvizodhayeyam | apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| sarvajJasaMtAnanivAsinI hi kAruNyadhenurmRgayatyakhinnA | vaineyavatsAn bhavadurganaSTAn vatsAn praNaSTAniva vatsalA gau: ||2|| bhagavAn saMlakSayati—ayaM meNDhako gRhapati: saparivAro bhadraMkare nagare prativasati | tasya vaineyakAlaM pakvamiva gaNDaM zastrAbhinipAtamavekSate | yannvahaM bhadraMkareSu janapadeSu cArikAM @078 careyam | tatra bhagavAnAyuSmantamAnandamAmantrayate—gaccha tvamAnanda, bhikSUNAmArocaya-tathAgato bhikSavo bhadraMkareSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate tathAgatena sArdhaM bhadraM- kareSu janapadeSu cArikAM cartum, sa cIvarakANi pratigRhNAtu iti | evaM bhadantetyAyuSmA- nAnando bhagavata: pratizrutya bhikSUNAmArocayati—tathAgata AyuSmanto bhadraMkareSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate tathAgatena sArdhaM bhadraMkareSu janapadeSu cArikAM caritum, sa cIvarakANi pratigRhNAtu iti | evamAyuSmanniti te bhikSava AyuSmata Anandasya pratizrutya pRSThata: pRSThata: samanubaddhA gacchanti || atha bhagavAn dAnto dAntaparivAra: zAnta: zAntaparivAro mukto muktaparivAra Azvasta AzvastaparivAro vinIto vinItaparivAro’rhannarhatparivAro vItarAgo vItarAgaparivAra: prAsAdika: prAsAdikaparivAra:, vRSabha iva gogaNaparivRta:, siMha iva daMSTragaNaparivAra:, haMsa- rAja iva haMsagaNaparivRta:, suparNa iva pakSigaNaparivRta:, vipra iva ziSyagaNaparivRta:, suvaidya ivAturagaNaparivRta:, zUra iva yodhagaNaparivRta:, dezika ivAdhvagaNaparivRta:, sArthavAha iva vaNiggaNaparivRta:, zreSThIva paurajanaparivRta:, koTTarAja iva mantrigaNaparivRta:, cakravartIva putrasahasraparivRta:, candra iva nakSatragaNaparivRta:, sUrya iva razmisahasraparivRta:, dhRtarASTra iva gandharvagaNaparivRta:, virUDhaka iva kumbhANDagaNaparivRta: virUpAkSa iva nAgagaNaparivRta:, dhanada iva yakSagaNaparivRta:, vemacittirivAsuragaNaparivRta:, zakra iva tridazagaNaparivRta:, brahmeva brahmakAyikaparivRta:, stimita iva jalanidhi:, sajala iva jalanidhi:, vimada iva gaja- pati:, sudAntairindriyairasaMkSobhiteryApathapracAro dvAtriMzatA mahApuruSalakSaNairazItyAnuvyaJjanairvirA- jitagAtro dazabhirbalaizcaturbhirvaizAradyaistribhi: smRtyupasthAnairmahAkaruNayA ca | evamanekaguNagaNa- samanvAgato buddho bhagavAn janapadacArikayA bhadraMkaraM nagaraM saMprasthita: | yadA bhagavatA zrAvastyAM mahAprAtihAryaM vidarzitam, nirbhartsitA AnanditA devamanuSyA:, toSitAni sajjanahRdayAni, tadA bhagnaprabhAvAstIrthyA: pratyantAn saMzritA: | tata: kecidbhadraMkaraM nagaraM gatvA avasthitA: | tai: zrutaM zramaNa gautama AgacchatIti | zrutvA ca punarvyathitAste parasparaM kathayanti—pUrvaM tAvadvayaM zramaNena gautamena madhyadezAnnirvAsitA: | sa yadIhAgamiSyati, niyatamito’pi nirvAsayiSyati | tadupAyasaMvidhAnaM kartavyamiti | te kulopakaraNazAlA upasaMkramya kathayanti- dharmalAbho dharmalAbha: | te kathayanti—kimidam ? avalokitA gamiSyAma: | kasyArthAya ? dRSTA asmAbhiryuSmAkaM saMpatti:, yAvadvipattiM na pazyAma: | AryakA:, asmAkaM vipattirbhaviSyati | bhavanta:, zramaNo gautama: kSurAzaniM pAtayannanekA aputrikA apatikAzca kurvannAgacchati | AryA:, yadyevam, yasminneva kAle sthAtavyaM tasminneva kAle’smAkaM parityAga: kriyate | tiSThata, na gantavyam | te kathayanti—kiM vayaM na tiSThAma: ? na yUyamasmAkaM zroSyatha | AryA: kathayata, zroSyAma: | te kathayanti—bhadraMkarasAmantakena sarvajanakAyamudvAsya bhadraMkaraM nagaraM pravAsayata | zAdvalAni kRSata | sthaNDilAni pAtayata | puSpaphalavRkSaM chedayata | pAnIyAni @079 viSeNa dUSayata | te kathayanti—AryA:, tiSThata, sarvamanutiSThAma iti | te’vasthitA: | tatastai- rbhadraMkaranagarasAmantakena sarvo janakAya udvAsya bhadraMkaraM nagaraM pravAsita:, zAdvalAni kRSTAni, sthaNDilAni pAtitAni, puSpaphalavRkSAzchinnA:, pAnIyAni viSadUSitAni | tata: zakro devendra: saMlakSayati—na mama pratirUpaM yadahaM bhagavato’satkAramadhyupekSeyam | yena nAma bhagavatA tribhi: kalpAsaMkhyeyairanekai: duSkarazatasahasrai: SaT pAramitA: paripUryAnuttarajJAnamadhigatam, sa nAma bhagavAn sarvalokaprativiziSTa: sarvavAdavijayI zUnye janapade cArikAM cariSyati | yannvahaM bhagavata: sazrAvakasaMghasya sukhasparzArthAya autsukyamApadyeyamiti | tena vAtabalA- hakAnAM devaputrANAmAjJA dattA-gacchata bhadraMkaranagarasAmantakena, viSapAnIyAni zoSayata iti | varSabalAhakAnAM devaputrANAmAjJA dattA-aSTAGgopetasya pAnIyasyApUryateti | cAturmahArAjikA devA uktA:-yUyaM bhadraMkarANAM janapadAnAM vAsayateti | tato vAtabalAhakairdevaputrairviSadUSitAni pAnIyAni [zoSitAni], varSabalAhakaistAnyeva kUpodapAnavApIsarastaDAgAnyaSTAGgopetasya pAnIyasya pUritAni | cAturmahArAjikairdevairbhadraMkaranagarasAmantakaM sarvamAvAsitam | janapadA RddhA: sphItA: saMvRttA: | tIrthyairnagarajanakAyasametairavacarakA: preSitA:-gatvA pazyata kIdRzA janapadA iti | te gatA: pazyantyatizayena janapadAn RddhAn sphItAn | tata Agatya katha- yanti—bhavanta:, na kadAcidasmAbhirevaMrUpA janapadA RddhA: sphItA dRSTapUrvA iti | tIrthyA: kathayanti—bhavanta:, vo yastAvadacetanAn bhAvAnanvAvartayati, sa yuSmAnnAnvAvartayiSyatIti ? kuta etat ? sarvathA avalokitA bhavanta:, apazcimaM vo darzanam, gacchAma iti | te katha- yanti-AryA:, tiSThata, kiM yuSmAkaM zramaNo gautama: karoti ? so’pi pravrajita:, yUyamapi pravrajitA bhikSAcarA: | kimasau yuSmAkaM bhikSAM cariSyatItiM ? tIrthyA: kathayanti—samayena tiSThAmo yadi yUyaM kriyAkAraM kuruta—na kenacicchramaNaM gautamaM darzanAyopasaMkramitavyam | ya upasaMkrAmati, sa SaSTikArSApaNo daNDya iti | tai: pratijJAtaM kriyAkArazca kRta: || tato [bhagavAn] janapadacArikAM caran bhadraMkaraM nagaramanuprApta: | bhadraMkare nagare viharati dakSiNAyatane | tena khalu samayena kapilavastuno brAhmaNadArikA bhadraMkare nagare pariNItA | tayA prAkArasthayA bhagavAnandhakAre dRSTa: | sA saMlakSayati—ayaM bhagavAn zAkyakulanandana: zAkyakulAdrAjyamapahAya pravrajita: | sa idAnImandhakAre tiSThati | yadyatra sopAnaM syAt, ahaM pradIpamAdAyAvatareyamiti | tato bhagavatA tasyAzcetasA cittamAjJAya sopAnaM nirmitam | tato hRSTatuSTapramuditA pradIpamAdAya sopAnenAvatIrya yena bhagavAMstenopasaMkrAntA | upasaMkramya bhagavata: purastAt pradIpaM sthApayitvA pAdau zirasA vanditvA niSaNNA dharmazravaNAya | tato bhagavatA tasyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI pUrvavadyAvaccharaNagatAmabhiprasannAmiti | atha bhagavAMstAM dArikAmidamavocat—ehi tvaM dArike yena meNDhako gRhapatistenopasaMkrama, upasaMkramyaivaM madvacanAdArogyApaya, evaM ca vada—gRhapate, tvAmuddizyAhamihAgata:, tvaM ca dvAraM baddhvA sthita: | yuktametadevamatithe: pratipattuM yathA tvaM @080 pratipanna iti ? yadi kathayati—gaNena kriyAkAra: kRta iti, vaktavya:--tava putrasya paJca- zatiko nakulaka: kaTyAM baddhastiSThati | sa yadi zataM vA sahasraM vA vyayIkaroti, pUryata eva, na parikSIyate | na zaknoSi SaSTikArSApaNaM dattvA Agantumiti ? evaM bhadanteti sA dArikA bhagavata: pratizrutya saMprasthitA | yathAparijJAtaiva kenacideva meNDhakasya gRhapate: sakAzaM gatA | gatvA ca kathayati—gRhapate bhagavAMsta Arogyayati | sa kathayati—vande buddhaM bhagavantam | gRhapate, bhagavAnevamAha—tvAmevAhamuddizyAgata:, tvaM ca dvAraM baddhvA avasthita: | yuktametadevamatithe: pratipattuM yathA tvaM pratipanna iti ? sa kathayati—dArike, gaNena kriyAkAra: kRta:--na kenacicchramaNaM gautamaM darzanAya upasaMkramitavyam | ya upasaMkrAmati, sa gaNena SaSTikArSApaNo daNDya iti | gRhapate, bhagavAn kathayati—tava putrasya paJcazatiko nakulaka: kaTyAM baddhastiSThati | sa yadi zataM vA sahasraM vA vyayIkaroti, pUryata eva, na parikSIyate | na zaknoSi tvaM SaSTikArSApaNaM datvA Agantumiti ? sa saMlakSayati—na kazcidetajjAnIte | nUnaM sarvajJa: sa bhagavAn | gacchAmIti | sa SaSTikArSApaNAn dvAre sthApayitvA brAhmaNadArikopa- diSTena sopAnenAvatIrya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA bhagavata: purastAnniSaNNo dharmazravaNAya | tato bhagavatA meNDhakasya gRhapaterAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA meNDhakena gRhapatinA yAvacchrotApattiphalaM sAkSAtkRtam | sa dRSTasatya: kathayati—bhagavan, kimeSo’pi bhadraMkaranagaranivAsI janakAya evaMvidhAnAM dharmANAM lAbhIti ? bhagavAnAha—gRhapate, tvAmAgamya bhUyasA sarva eva janakAyo lAbhIti | tato meNDhako gRhapatirbhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnta: | svagRhaM gatvA nagaramadhye kArSApaNAnAM rAziM vyavasthApya gAthAM bhASate— yo draSTumicchati jinaM jitarAgadoSaM nirbandhamapratisamaM karuNAvadAtam | so’nizcareNa hRdayena sunizcitena kSipraM prayAtu dhanamasya mayA pradeyam ||3|| iti || janakAya: kathayati—gRhapate, zreya: zramaNasya gautamasya darzanam ? sa kathayati— zreya: | te kathayanti—yadyevam, gaNenaivaM kriyAkAra: kRto gaNa eva uddhATayatu | ko’tra virodha: ? te kriyAkAramuddhATya nirgantumArabdhA: | tata: parasparaM saMghaTTanena na zaknuvanti nirgantumiti vajrapANinA yakSeNa vineyajanAnukampayA vajra: kSipta: | prAkArasya khaNDa: patita: | anekAni prANizatasahasrANi nirgatAni, kAnicit kutUhalajAtAni, kAnicit pUrvakai: kuzalamUlai: saMcodyamAnAni | te gatvA bhagavata: pAdAbhivandanaM kRtvA purato niSaNNA: | yAvadbhagavata: sAmantakena parSat saMnipatitA | atha bhagavAMstAM parSadamabhyavagAhya purastAdbhikSu- saMghasya prajJapta evAsane niSadyAnekasattvasaMtAnakuzalamUlasamAropikAM dharmadezanAM kRtavAn, yAM @081 zrutvA kaizcicchrotApattiphalaM sAkSAtkRtam, kaizcicharaNagamanazikSApadAni gRhItAni | bhagavato’ci[tazci]raM dharmaM dezayato bhojanakAlo’tikrAnta: | meNDhako gRhapati: kathayati— bhagavan bhaktakRtyaM kriyatAmiti | bhagavAnAha—gRhapate, bhojanakAlo’tikrAnta iti | sa kathayati—bhagavan, kimakAle kalpate ? bhagavAnAha-ghRtaguDazarkarApAnakAni ceti | tato meNDhakena gRhapatinA zilpina AhUya uktA:--bhagavato’kAlakhAdyakAni zIghraM sajjIkuruteti | tairakAlakAni sajjIkRtAni | tato meNDhakena gRhapatinA buddhapramukho bhikSusaMgho’kAlakhAdyakai- rakAlapAnakaizca saMtarpita: | tato bhagavAn meNDhakaM gRhapatiM saparivAraM satyeSu pratiSThApitaM karvaTanivAsinaM janakAyaM yathAbhavyatayA vinIya prakrAnta: || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne meNDhakagRhapativibhUtiparicchedo navama: || @082 10 meNDhakAvadAnam | bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta meNDhakena meNDhakapatnyA meNDhakaputreNa meNDhakasnuSayA meNDhakadAsena meNDhakadAsyA karma kRtaM yena SaDabhi- jJAtA mahApuNyA: saMvRttA:, bhagavato’ntike satyAni dRSTAni, bhagavAMzcaibhirArAgito na virA- gita iti ? bhagavAnAha—ebhireva bhikSava: karmANi kRtAnyupacitAni labdhasaMbhArANi pariNata- pratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | ebhi: karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimba- DamarataskarogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputramiva rAjyaM pAlayati | tena khalu samayena vArANasyAM naimittikairdvAdazavarSikA anAvRSTirvyAkRtA | trividhaM durbhikSaM bhaviSyati—caJcu zvetAsthi zalAkAvRtti ca | tatra caJcu ucyate—samudgake tasmin manuSyA bIjAni prakSipya anAgate sattvApekSayA sthApayanti | mRtA nAma anena te bIjakAyaM kari- SyantIti | idaM samudgakaM baddhvA caJcu ucyate | zvetAsthi nAma durbhikSam—tasmin kAle manuSyA asthInyupasaMhRtya tAvat kvAthayanti, yAvat tAnyasthIni zvetAni saMvRttAnIti | tatastatkvAthaM pibanti | idaM zvetAsthi durbhikSamityucyate | zalAkAvRttirnAma—tasmin kAle manuSyA: khalu bilebhyo dhAnyaguDakAni zalAkayA AkRSya bahUdakasthAlyAM kvAthayitvA pibanti | iyaM zalAkAsaMbaddhatvAcchalAkAvRttirityucyate | tato rAjJA brahmadattena vArANasyAM ghaNTAvaghoSaNaM kAritam—zRNvantu bhavanto vArANasInivAsina: paurA: | naimittikairdvAdazavarSikA anAvRSTi- rvyAkRtA zalAkAvRtti durbhikSaM caJcu zvetAsthi ca | yeSAM vo dvAdazavArSikaM bhaktamasti, tai: sthAtavyam | yeSAM nAsti, te yatheSTaM gacchantu | vigatadurbhikSabhayA: subhikSe punarapyupAgamiSyanti | tasmiMzca samaye vArANasyAmanyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNaparivAra: | tena koSThAgArika AhUya ukta:-bho: puruSa, bhaviSyati me saparivArANAM dvAdaza varSANi bhaktamiti ? sa kathayati—Arya bhaviSyatIti | sa tatraivAvasthita: | samanantarAnubaddhaM caitat durbhikSam | tasya kozakoSThAgArA: parikSINA: | sarvazca parijana: kAlagata: | AtmanA SaSTho vyavasthita: | tatastena gRhapatinA kozakoSThAgArANi zodhayitvA dhAnyaprastha upasaMhRta: | so’sya patnyA sthAlyAM prakSipya sAdhita: | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyekabuddho @083 janapadacArikAM caran vArANasImanuprApta: | sa pUrvAhNe nivAsya pAtracIvaramAdAya vArANasIM piNDAya praviSTa: | sa ca gRhapatirAtmanA SaSTho’vasthito bhoktum | sa ca pratyekabuddho’nupUrveNa piNDapAtamaTan tasya gRhapaternivezanamanuprApta: | sa tena gRhapatinA dRSTazcittaprAsAdika: kAyaprAsAdikazca | dRSTvA ca puna: saMlakSayati—etadapyahaM parityajya niyataM prANairviyokSye | yannvahaM svapratyaMzamasmai pravrajitAya dadyAmiti | tena bhAryA abhihitA-bhadre, yo mama pratyaMza- stamahamasmai pravrajitAyAnuprayacchAmIti | sA saMlakSayati—mama svAmI na paribhuGkte, kathamahaM paribhokSya iti | sA kathayati-Aryaputra, ahamapi pratyaMzamasmai prayacchAmi | evaM putreNa snuSayA dAsena dAsyA ca vicArya svasvapratyaMzA: parityaktA: | tatastai: sarvai: saMbhUya pratyekabuddha: piNDakena pratipAdita: | kAyikI teSAM mahAtmanAM dharmadezanA, na vAcikI | sa vitatapakSa iva haMsarAja upari vihAyasamudgamya jvalanatapanavarSaNavidyotanaprAtihAryANi kartumArabdha: | Azu pRthagjanAvarjanakarI Rddhi: | te mUlanikRttA iva drumA: pAdayornipatya praNidhAnaM kartumArabdhA: | gRhapati: praNidhAnaM kartumArabdha:-yanmayA evaMvidhe sadbhUtadakSiNIye kAra: kRta:, anenAhaM kuzala- mUlena yadi riktakAni kozakoSThAgArANi sahadarzanAnme pUrNAni syu:-evaMvidhAnAM ca dharmANAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti | patnI praNidhAnaM kartumArabdhA-yanmayA evaMvidhe sadbhUtadakSiNIye kAra: kRta:, anenAhaM kuzalamUlena yadyekasyArthAya sthAlIM paceyam, sA zatenApi paribhujyeta, sahasreNApi, na parikSayaM gacchet, yAvanmayA prayogo’pratiprazrabdha:, ityevaMvidhAnAM ca dharmANAM lAbhinI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti | putra: praNidhAnaM kartumArabdha:-yanmayAM evaMvidhe sadbhUtadakSiNIye kAra: kRta:, anenAhaM kuzalamUlena paJcazatiko nakulaka: kaTyAmuparibaddha- stiSThet, yadi ca zataM vA sahasraM vA tato vyayaM kuryAt, pUrNa eva tiSThet, mA parikSayaM gacchet-evaMvidhAnAM ca dharmANAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti | snuSA praNidhAnaM kartumArabdhA-yanmayA evaMvidhe sadbhUtadakSiNIye kAra: kRta:, anenAhaM kuzalamUlena yadyekasya gandhaM yojayeyam, zataM vA sahasraM vA gandhaM ghrAsyati, taM na ca parikSayaM gaccheyuryAvanmayA apratiprazrabdham—evaMvidhAnAM dharmANAM lAbhinI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti | dAsa: praNidhAnaM kartumArabdha:-yanmayA evaMvidhe sadbhUtadakSiNIye kAra: kRta:, anenAhaM kuzalamUlena yadyekahalasIraM kRSeyam, sapta sIrA: kRSTA: syu:--evaMvidhAnAM dharmANAM ca lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti | dAsI praNidhAnaM kartumArabdhA--evaMvidhe sadbhUtadakSiNIye kAra: kRta:, anenAhaM kuzalamUlena yadyekAM mAtrAmArabheyam, sapta mAtrA: saMpadyeran—evaMvidhAnAM dharmANAM ca lAbhinI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti | taizcaivaM praNi- dhAnaM kRtam | sa ca mahAtmA pratyekabuddhasteSAmanukampayA RddhyA upari vihAyasA rAjakulasyo- pariSTAt saMprasthita: || @084 tena khalu samayena rAjA brahmadatta upariprAsAdatalagatastiSThati | tasya RddhyA gacchato rAjJo brahmadattasyopari chAyA nipatitA | sa Urdhvamukho nirIkSitumArabdha: | pazyati taM pratyekabuddham | tasyaitadabhavat-kasyApyanena mahAtmanA RddhimahAlAGgalairdAridryamUlAnyutpATi- tAni | balavatI AzA | tato’sau gRhapati: kozakoSThAgArANi pratyavekSitumArabdho yAvatpUrNAni pazyati | sa patnImAmantrayate—mama tAvat praNidhAnaM pUrNam, yuSmAkamapIdAnIM pazyAma iti | tato dAsyA dhAnyAnAmekAM mAtrAmArabdhA parikarmayitum, sapta mAtrA: saMpannA: | patnyA ekasyArthAya sthAlI sAdhitA, sarvaistai: paribhuktam, tathaivAvasthitA | prAtivezyairanekaizca prANizatasahasrai: paribhuktam, tathaivAvasthitA | tathaiva putrasya snuSAyA dAsasya praNidhi: siddhA | tato gRhapatinA ghaNTAvaghoSaNaM kAritaM vArANasyAm—yo bhavanto’nnenArthI, sa Agacchatu iti | vArANasyAmuccazabdo mahAzabdo jAta: | rAjJA zrutam | kathayati—kimeSa bhavanta uccazabdo mahAzabda iti ? amAtyai: samAkhyAtam—deva, amukena gRhapatinA kozakoSThAgArANi uddhATitAnIti | rAjA tamAhUya kathayati—yadA sarva eva loka: kAlagata:, tadA tvayA kozakoSThAgArANyuddhATitAnIti | deva, kasya kozakoSThAgArANyuddhATitAni ? api tu adyaiva me bIjamuptamadyaiva phaladAyakamiti | rAjA pRcchati—yathA katham ? sa etat prakaraNaM vistareNArocayati | rAjA kathayati—gRhapate, tvayA asau mahAtmA piNDakena pratipAdita: ? deva mayaiva pratipAdita: | so’bhiprasanno gAthAM bhASate— aho guNamayaM kSetraM sarvadoSavivarjitam | yatroptaM bIjamadyaiva adyaiva phaladAyakam ||2|| iti | kiM manyadhve bhikSavo yo’sau gRhapatirgRhapatipatnI gRhapatiputro gRhapatisnuSA gRha- patidAso gRhapatidAsI, ayameva meNDhako gRhapati: meNDhakapatnI meNDhakaputro meNDhakasnuSA meNDhakadAso meNDhakadAsI ca | yadebhi: pratyekabuddhe kArAn kRtvA praNidhAnaM kRtam, tasya karmaNo vipAkena SaD mahApuNyA jAtA:, mamAntike dRSTasatyAni | ahaM caibhi: pratyeka- buddhakoTIzatasahasrebhya: prativiziSTa: zAstA ArAgito na virAgita: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAM karmaNAmekAntazukla:, vyati- mizrANAM vyatimizra: | tasmAttarhi evaM zikSitavyam, yadekAntakRSNAni karmANyapAsya vyati- mizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne meNDhakAvadAnaM dazamam || @085 11 azokavarNAvadAnam | evaM mayA zrutam | ekasmin samaye bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairasurairyakSairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvara- piNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho vaizAlyAM viharati sma markaTahradatIre kUTAgArazAlAyAm | tena khalu samayena vaizAlikA licchavaya idamevaMrUpaM kriyAkAramakArSu:--paJcadazyAM bhavanta: pakSasya aSTamyAM caturdazyAM ca prANino hantavyA: yatkAraNameyurmanuSyA mAMsamanveSanta iti | tena khalu samayena anyatamo goghAtako mahAntaM vRSabhamAdAya nagarAnniSkramati praghAtayitum | tamenaM mahAjanakAya: pRSThata: pRSThata: samanubaddho mAMsArthI kathayati—zIghramenaM vRSaM ghAtaya, vayaM mAMsenArthina iti | sa kathayati-evaM kari- SyAmi, kiM tu muhUrtamudIkSadhvamiti | tato vRSa IdRzamanAryaM vaco duruktaM zrutvA bhItastrasta: saMvigna AhRSTaromakUpa itazcAmutazca saMbhrAnto nirIkSate, cintayati ca—ko mAM kRcchrasaMkaTa- saMbAdhaprAptamatrANamazaraNamiSTena jIvitenAcchAdayediti | sa caivaM vihvalavadanastrANAnveSI tiSThati | bhagavAMzca pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto vaizAlIM piNDAya prAvizat | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanaizcAsya bhagavato’ntike cittamabhiprasannam | prasanna- cittazca saMlakSayati—prAsAdiko’yaM sattvavizeSa: | zakSyatyeSo mama prANaparitrANaM kartum | yannvahamenamupasaMkrameyamiti | atha sa vRSo bhagavatyavekSAvAn pratibaddhacitta: eSo me zaraNa- miti sahasaiva tAni dRDhAni varatrakANi bandhanAni chittvA pradhAvan yena bhagavAMstenopa- saMkrAnta: | upasaMkramyobhAbhyAM jAnubhyAM bhagavata: pAdayornipatya pAdau jihvayA nileDhumArabdha: | sa cAsya raudrakarmA goghAtaka: pRSThata: pRSThata: samanubaddha eva zastravyagrahasta: | tato bhagavAMstaM raudrakarmANaM goghAtakamidamavocat—kuruSva tvaM bho: puruSa anena govRSabheNa sArdhaM sAtmyam | jIvitenAcchAdayeti | sa kathayati—nAhaM bhadanta prabhavAmyenaM jIvitenAcchAdayitum | tatkasya heto: ? mayA eSa bahunA mUlyena krIta: | putradAraM ca me bahu poSitavyamiti | bhagavAnAha— yadi mUlyaM dIyate, pratimuJcasIti ? | sa kathayati—pratimokSyAmi bhagavanniti | atha bhagavAM- llaukikacittamutpAdayati—aho bata zakro devendrastrINi kArSApaNasahasrANyAdAyAgacchediti | sahacittotpAdAdbhagavata: zakro devendra: kArSApaNasahasratrayamAdAya bhagavata: purastAdasthAt | atha bhagavAn zakraM devendramidamavocat-anuprayaccha kauzika asya goghAtakasya triguNaM mUlyam | adAcchakro devendrastasya goghAtakasya kArSApaNatrayasahasraM vRSamUlyam | atha goghAtaka: kArSA- paNasahasratrayaM vRSamUlyaM gRhItvA hRSTastuSTa: pramudito bhagavata: pAdau zirasA vanditvA taM govRSaM bandhanAnmuktvA prakrAnta: | zakro devendro bhagavata: pAdau zirasA vanditvA tatraivAntarhita: || @086 atha govRSo gatapratyAgataprANo bhUyasyA mAtrayA bhagavatyabhiprasanno bhagavantaM tri: pradakSiNIkRtya pRSThata: pRSThata: samanubaddho bhagavato mukhaM vyavalokayamAno’sthAt | atha bhagavAn smitamakArSIt | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA: puSpaparAgapadmarAgavajravaiDUryamusAragalvArkalohitakAdakSiNAvartazaGkhazilA- pravAlajAtarUparajatavarNA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbuda- maTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaparyantAn narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: prati- prasrabhyante | teSAmevaM bhavati—kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAn nirmitaM visarjayati | teSAM nirmitaM dRSTvA evaM bhavati—na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA iti | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNA- vizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjakAyikAn devAMstrAyastriMzAn yAmAMstuSitAn nirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAna- pramANazubhAn zubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanA- nakaniSThaparyantAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM bhASante— ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti | atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunoranta- rdhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyA- mantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartu- kAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe- ‘ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: || athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vakrAntarAnniSkasita: kalApa: | @087 avabhAsitA yena diza: samantA- ddivAkareNodayatA yathaiva ||3|| gAthAM ca bhASate— vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya dhIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA- staM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha—evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samya- ksaMbuddhA: smitaM prAviSkurvanti | dRSTaste Ananda ayaM govRSa: ? dRSTo bhadanta | eSa Ananda govRSastathAgatasyAntike prasannacitta: saptame divase kAlaM kRtvA cAturmahArAjikeSu deveSU- papatsyate | vaizravaNasya mahArAjasya putro bhaviSyati | tatazcyutvA trAyastriMzeSu deveSUpapatsyate | zakrasya devendrasya putro bhaviSyati | tatazcyutvA yAmeSu deveSUpapatsyate | yAmasya devasya putro bhaviSyati | tatazcyutvA tuSiteSu deveSUpapatsyate | sa tuSitasya devasya putro bhaviSyati | tatazcyutvA nirmANaratiSu deveSUpapatsyate | sunirmitasya devaputrasya putro bhaviSyati | tatazcyutvA paranirmitavazavartiSu deveSUpapatsyate | vazavartino devaputrasya putro bhaviSyati | tadanayA saMtatyA navanavatikalpasahasrANi vinipAtaM na gamiSyati | tata: kAmAvacareSu deveSu divyaM sukhamanubhUya pazcime bhave pazcime nikete samucchraye pazcime AtmabhAvapratilambhe manuSyatvaM prati- labhya rAjA bhaviSyati azokavarNo nAma cakravartI caturarNavAntavijetA dhArmiko dharmarAja: saptaratnasamanvAgata: | tasyemAnyevaMrUpANi sapta ratnAni bhaviSyanti | tadyathA-cakraratnaM hastiratna- mazvaratnaM maNiratnaM strIratnaM gRhapatiratnaM pariNAyakaratnameva saptamam | pUrNaM cAsya bhaviSyati sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNA parasainyapramardakAnAm | sa imAmeva samudraparyantAM mahA- pRthivImakhilAmakaNTakAmanutpIDAmadaNDenAzastreNa dharmyeNa samayenAbhinirjitya adhyAvatsyati | so’pareNa samayena dAnAni datvA cakravartirAjyamapahAya kezazmazrUNyavatArya kASAyANi vastrANi …samyageva zraddhayA agArAdanagArikAM pravrajya pratyekAM bodhiM sAkSAtkariSyati, azokavarNo nAma pratyekabuddho bhaviSyati | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha—kiM bhadanta anena govRSeNa karma kRtaM yena tiryagyonAvupapanna:, kiM karma kRtaM yena divyamAnuSasukhamanubhUya @088 pratyekAM bodhimadhigamiSyati ? bhagavAnAha-anenaiva Ananda govRSeNa karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | govRSeNa karmANi kRtA- nyupacitAni | ko’nya: pratyanubhaviSyati ? na hyAnanda karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandha- dhAtvAyataneSu karmANi kRtAni vipacyante zubhAzubhAni ca | na praNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||7|| bhUtapUrvamAnanda atIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati, anyatamasmin vanaSaNDe | tasya nAtidUre SaSTibhikSava: prativasantyAraNyakA: piNDapAtikA: | sarve ca vItarAgA vigatadveSA vigatamohA yAvat paJcamAtrANi dhUrtakazatAni tena tenAhiNDyamAnAni taM pradezamanu- prAptAni | teSAmetadabhavat—ete hi pravrajitA mahAtmAna: IdRzeSu sthAneSvabhiramante | yadyeSAM jIvitopacchedaM na kariSyAma:, na bhUya etasmin pradeze svasthairvihartavyaM bhaviSyati | yadyapyete mahAtmAna: sarvasattvahitodayapravRttA na pareSAmArocayiSyanti, tathApyeSAM pradhAnapuruSA upa- saMkramiSyanti | te’smAkaM rAjJa: samarpayiSyanti | tatrAsmAbhizcArakAvaruddhairmartavyaM bhaviSyati | kathamatra pratipattavyamiti ? ekastatraiva nirghRNahRdayastyaktaparaloka: | sa kathayati—aghAtayitvA etAn kuta: kSema iti ? taiste jIvitAdvyaparopitA: | te caitatkarma kRtvA pApakamakuzala- mekanavatikalpAnapAyeSUpapannA: | yadbhUyasA tu narakeSu tiryagyonau upapannAzca santo nityaM zastreNa praghAtitA: | tatra yo’sau caurasteSAM samAdApaka:, sa evAyaM govRSa: | tasya karmaNo vipAkena iyantaM kAlaM na kadAcit sugatau upapanna: | yatpunaridAnIM mamAntike cittaM prasAditam, tasya karmaNo vipAkena divyaM mAnuSaM sukhamanubhUya pratyekAM bodhimadhigamiSyati | evaM hi Ananda tathAgatAnAM cittaprasAdo’pyacintyavipAka:, kiM puna: praNidhAnam | tasmAttarhi Ananda evaM zikSitavyaM yatstokastokaM muhUrtamuhUrtamantato’cchaTAsaMghAtamAtramapi tathAgatamAkArata: samanusmariSyAmItyevaM te Ananda zikSitavyam || athAyuSmAn Anando bhagavato bhASitamabhyAnandyAnumodya bhikSUNAM purastAdgAthA bhASate— aho nAthasya kAruNyaM sarvajJasya hitaiSiNa: | sukRtenaiva vAtsalyaM yasyedRzamahAdbhutam ||8|| Apanno hi paraM kRcchraM govRSo yena mocita: | vyAkRtazca bhave divye pratyekazca jino hyasau ||9|| iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhASitamabhyanandan || iti zrIdivyAvadAne’zokavarNAvadAnamekAdazamam || @089 12 prAtihAryasUtram | sa bhagavAn rAjagRhe viharati veNuvane kalandakanivApe satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmaho- ragairiti devanAgayakSAsuragaruDakinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho divyAnAM mAnuSyANAM ca bhagavAnanupalipto viharati padmapatramivAmbhasA || tena khalu samayena rAjagRhe nagare SaT pUrNAdyA: zAstAro’sarvajJA: sarvajJamAnina: prativasanti sma | tadyathA-pUrNa: kAzyapa:, maskarI gozAlIputra:, saMjayI vairaTTIputra:, ajita: kezakambala:, kakuda: kAtyAyana:, nirgrantho jJAtiputra: | atha SaNNAM pUrNAdInAM tIrthyAnAM kutUhalazAlAyAM saMniSaNNAnAM saMnipatitAnAmayamevaMrUpo’bhUdantarAkathAsamudAhAra:-yatkhalu bhavanto jAnIran—yadA zramaNo gautamo loke’nutpanna:, tadA vayaM satkRtAzcAbhUvan gurukRtAzca mAnitAzca pUjitAzca rAjJAM rAjamAtrANAM brAhmaNAnAM gRhapatInAM naigamAnAM jAnapadAnAM zreSThinAM sArthavAhAnAm | lAbhinazcAbhUvaMzcIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAm | yadA tu zramaNo gautamo loke utpanna:, tadA zramaNo gautama: satkRto gurukRto mAnita: pUjito rAjJAM rAjamAtrANAM brAhmaNAnAM gRhapatInAM janapadAnAM dhaninAM zreSThinAM sArthavAhAnAm | lAbhI ca zramaNo gautama: sazrAvakasaMghazcIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAm | asmAkaM ca lAbhasatkAra: sarveNa sarvaM samucchinna: | vayaM sma Rddhimanto jJAnavAdina: | zramaNo’pi gautamo riddhimAn jJAnavAdItyAtmAnaM pratijAnIte | arhati jJAnavAdI jJAnavAdinA sArdhamuttare manuSya dharme riddhiprAtihAryaM vidarzayitum | yadyekaM zramaNo gautamo’nuttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati, vayaM dve | dve zramaNo gautama:, vayaM catvAri | catvAri zramaNo gautama:, vayamaSTau | aSTau zramaNo gautama:, vayaM SoDaza | SoDaza zramaNo gautama:, vayaM dvAtriMza- diti yAvacchramaNo gautama uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati, vayaM taddviguNaM tattriguNaM vidarzayiSyAma: | upArdhaM mArgaM zramaNo gautama Agacchatu, vayamapyupArdhaM mArgaM gami- SyAma: | tatrAsmAkaM bhavatu zramaNena gautamena sArdhamuttare manuSyadharme riddhiprAtihAryam | atha mArasya pApIyasa etadabhavat—asakRdasakRnmayA zramaNasya gautamasya prAkrAntam, na ca kadAM- cidavatAro labdha: | yannvahaM tIrthyAnAM prahareyam | iti viditvA pUraNavadAtmAnamabhinirmAya upari vihAyasamabhyudgamya jvalanatapanavarSaNavidyotanaprAtihAryANi kRtvA maskariNaM gozAlIputra- mAmantrayate—yatkhalu maskarin jAnIyA:-ahaM riddhimAn jJAnavAdI, zramaNo gautamo riddhimAn jJAnavAdItyAtmAnaM parijAnIte | arhati jJAnavAdI jJAnavAdinA sArdhamuttare manuSyadharme riddhi- prAtihAryaM vidarzayitum | yadyekaM zramaNo gautama uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati, ahaM dve | dve zramaNo gautama:, ahaM catvAri | catvAri zramaNo gautama:, ahamaSTau | aSTau zramaNo gautama:, ahaM SoDaza | SoDaza zramaNo gautama:, ahaM dvAtriMzaditi yAvacchramaNo @090 gautama uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati, vayaM taddviguNamuttaraM manuSyadharmaM riddhiprAtihAryaM vidarzayiSyAma: | upArdhaM mArgaM zramaNo gautama Agacchatu, ahamapyupArdhaM mArgaM gamiSyAmi | tatrAsmAkaM bhavatu zramaNena gautamena sArdhamuttare manuSyadharme riddhiprAtihAryam | atha mArasya pApIyasa etadabhavat—asakRdasakRnmayA zramaNasya gautamasya parAkrAntam, na ca kadAcidavatAro labdha: | yannvahaM tIrthyAnAM prahareyam | iti viditvA maskarivadAtmAna- mabhinirmAya upari vihAyasamabhyudgamya jvalanatapanavidyotanavarSaNaprAtihAryANi kRtvA saMjayinaM vairaTTIputramAmantrayate—yatkhalu saMjayin jAnIyA:-ahaM riddhimAn jJAnavAdI, zramaNo gautamo riddhimAn jJAnavAdItyAtmAnaM pratijAnIte | arhati jJAnavAdI jJAnavAdinA sArdhamuttare manuSyadharme riddhiprAtihAryaM vidarzayitum | yadyekaM zramaNo gautama uttare manuSyadharme riddhi- prAtihAryaM vidarzayiSyati, ahaM dve | dve zramaNo gautama:, ahaM catvAri | catvAri zramaNo gautama:, ahamaSTau | aSTau zramaNo gautama:, ahaM SoDaza | SoDaza zramaNo gautama:, ahaM dvAtriMzaditi yAvacchramaNo gautama uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati, ahaM taddviguNamuttaraM manuSyadharmaprAtihAryaM vidarzayiSyAmi | upArdhaM mArgaM zramaNo gautama Agacchatu, ahamapyupArdhaM mArgaM gamiSyAmi | tatra me bhavatu zramaNena gautamena sArdhamuttare manuSyadharme riddhi- prAtihAryam | evamanyonyaM sarve viheThitA: | ekaika evamAha—riddherlAbhI nAhamiti || pUraNAdyA: SaT zAstAra: sarvajJajJAnino yena rAjA mAgadha: zreNyo bimbisArastenopa- saMkrAman | upasaMkramya rAjAnaM mAgadhaM zreNyaM bimbisAramidamavocan—yatkhalu deva jAnIyA:-vayaM Rddhimanto jJAnavAdina: | zramaNo’pi gautamo riddhimAn jJAnavAdItyAtmAnaM pratijAnIte | arhati jJAnavAdI jJAnavAdinA sArdhamuttare manuSyadharme riddhiprAtihAryaM vidarzayitum | yadyekaM zramaNo gautama uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati, vayaM dve | dve zramaNo gautama:, vayaM catvAri | catvAri zramaNo gautama:, vayamaSTau | aSTau zramaNo gautama:, vayaM SoDaza | SoDaza zramaNo gautama:, vayaM dvAtriMzaditi yAvacchramaNo gautama uttare manuSyadharme riddhiprAtihAryaM vidarzayi- Syati, vayaM taddviguNaM tattriguNaM riddhiprAtihAryaM vidarzayiSyAma: | upArdhaM mArgaM zramaNo gautama Agacchatu, vayamapyupArdhaM mArgaM gamiSyAma: | tatrAsmAkaM bhavatu zramaNena gautamena sArdhamuttare manuSyadharme riddhiprAtihAryaM vidarzayitum | evamukte rAjA mAgadha: zreNyo bimbisArastIrthyA- nidamavocat—yUyamapi zavA bhUtvA bhagavatA sArdhaM riddhiM prArabhadhve ? atha pUraNAdyA: SaT zAstAro’sarvajJA: sarvajJAnajJAnino’rdhamArge rAjAnaM mAgadhaM zreNyaM bimbisAraM vijJApayanti—vayaM smo deva riddhimanto jJAnavAdina: | zramaNo’pi gautamo riddhimAn jJAnavAdItyAtmAnaM prati- jAnIte | arhati jJAnavAdI jJAnavAdinA sArdhamuttare manuSyadharme riddhiprAtihAryaM vidarzayitum | yAvat tatrAsmAkaM bhavatu zramaNena gautamena sArdhamuttare manuSyadharme riddhiprAtihAryaM vidarzayi- tum | evamukte rAjA mAgadha: zreNyo bimbisArastAMstIrthikaparivrAjakAnidamavocat—yadyevaM trirapyetamarthaM vijJApayiSyatha, nirviSayAn va: kariSyAmi | atha tIrthyAnAmetadabhavat—ayaM rAjA @091 mAgadha: zreNyo bimbisAra: zramaNasya gautamasya zrAvaka: | bimbisArastiSThatu | rAjA prasena- jit kauzalo madhyastha: | yadA zramaNo gautama: zrAvastIM gamiSyati, tatra vayaM gatvA zramaNaM gautamamuttare manuSyadharme riddhiprAtihArye AhvayiSyAma: | ityuktvA-prakrAntA: || atha rAjA mAgadha: zreNyo bimbisAro’nyatamaM puruSamAmantrayate—gaccha tvaM bho: puruSa kSipram | bhadraM yAnaM yojaya, yatrAhamadhiruhya bhagavantaM darzanAyopasaMkramiSyAmi paryupAsanAyai | evaM deveti sa puruSo rAjJo mAgadhasya zreNyasya bimbisArasya pratizrutya kSipraM bhadraM yAnaM yoja- yitvA yena rAjA mAgadha: zreNyo bimbisArastenopasaMkrAnta: | upasaMkramya rAjAnaM mAgadhaM zreNyaM bimbisAramidamavocat—yuktaM devasya bhadraM yAnaM yasyedAnIM deva: kAlaM manyata iti | atha rAjA mAgadha: zreNyo bimbisAro bhadraM yAnamabhiruhya rAjagRhAnniryAti bhagavato’ntikaM bhagavantaM darzanAyopasaMkramituM paryupAsanAya | tasya yAvatI yAnasya bhUmistAvadyAnena gatvA yAnAdavatIrya padbhyAmevArAmaM prAvikSat | antarA rAjA mAgadha: zreNyo bimbisAro bhagavantamadrAkSIt | tadantarA paJca kakudAnyapanIya tadyathA-uSNISaM chatraM khaGgamaNiM vAlavyajanaM citre copAnahau, sa paJca kakudAnyapanIya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNaM viditvA rAjAnaM mAgadhaM zreNyaM bimbisAraM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha rAjA mAgadha: zreNyo bimbisAro bhagavantamabhyAnandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnta: || atha bhagavata etadabhavat—kutra pUrvakai: samyaksaMbuddhairmahAprAtihAryaM vidarzitaM hitAya prANinAm ? devatA bhagavata Arocayanti—zrutapUrvaM bhadanta pUrvakai: samyaksaMbuddhairmahAprAtihAryaM vidarzitaM hitAya prANinAmiti | bhagavato jJAnadarzanaM pravartate—zrAvastyAM pUrvakai: samyaksaMbuddhai- rmahAprAtihAryaM vidarzitaM hitAya prANinAmiti | tatra bhagavAnAyuSmantamAnandamAmantrayate— gaccha tvamAnanda, bhikSUNAmArocaya | tathAgata: kozaleSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate tathAgatena sArdhaM kozaleSu janapadeSu cArikAM cartum, sa cIvarakANi dhAvatu sIvyatu raJjayatu | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya bhikSUNAmArocayati— bhagavAnAyuSmanta: kozaleSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate tathAgatena sArdhaM kozaleSu janapadeSu cArikAM caritum, sa cIvarANi dhAvatu sIvyatu raJjayatu iti | te bhikSava AyuSmata Anandasya pratyazrauSu: | atha bhagavAn dAnto dAntaparivAra: zAnta: zAnta- parivAro mukto muktaparivAra Azvasta AzvastaparivAro vinIto vinItaparivAro’rhannarhatparivAro vItarAgo vItarAgaparivAra: prAsAdika: prAsAdikaparivAro vRSabha iva gogaNaparivRto gaja iva kalabhagaNaparivRta: siMha iva daMSTTagaNaparivRto rAjahaMsa iva haMsagaNaparivRta: suparNIva pakSigaNaparivRto vipra iva ziSyagaNaparivRta: suvaidya ivAturagaNaparivRta: zUra iva yodhagaNa- @092 parivRto dezika ivAdhvagaNaparivRta: sArthavAha iva vaNiggaNaparivRta: zreSThIva pauragaNaparivRta: koTTarAja iva mantrigaNaparivRtazcakravartIva putrasahasraparivRtazcandra iva nakSatragaNaparivRta: sUrya iva razmisahasraparivRto virUDhaka iva kumbhANDagaNaparivRto virUpAkSa iva nAgagaNaparivRto dhanada iva yakSagaNaparivRto dhRtarASTra iva gandharvagaNaparivRto vemacitra ivAsuragaNaparivRta: zakra iva tridazagaNaparivRto brahmeva brahmakAyikagaNaparivRta: stimiva iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudAntairindriyairasaMkSobhiteryApathapracAro’nekairAveNikairbuddha- dharmairmahatA bhikSusaMghena ca puraskRto yena zrAvastI tena cArikAM prakrAnta: | anekaizca devatAzatasahasrairanugamyamAno’nupUrveNa cArikAM caran zrAvastImanuprApta: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme || azrauSustIrthyA: zramaNo gautama: zrAvastIM gata iti | zrutvA ca puna: zrAvastIM saMpra- sthitA: | te zrAvastIM gatvA rAjAnaM prasenajitkauzalamidamavocan-yatkhalu deva jAnIthA:- vayaM Rddhimanto jJAnavAdina: | zramaNo gautamo RddhimAn jJAnavAdItyAtmAnaM pratijAnIte | arhati jJAnavAdI jJAnavAdinA sArdhamuttare manuSyadharme RddhiprAtihAryaM vidarzayitum | yadyekaM zramaNo gautama uttare manuSyadharme RddhiprAtihAryaM vidarzayiSyati, vayaM dve | dve zramaNo gautama:, vayaM catvAri | catvAri zramaNo gautama:, vayamaSTau | aSTau zramaNo gautama:, vayaM SoDaza | SoDaza zramaNo gautama:, vayaM dvAtriMzaditi yAvacchramaNo gautama uttare manuSyadharme riddhiprAtihAryaM vidarza- yiSyati, vayaM taddviguNaM tantriguNamuttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAma: | upArdhaM mArgaM zramaNo gautama Agacchatu, vayamapyupArdhaM mArgaM gamiSyAma: | tatrAsmAkaM bhavatu zramaNena gautamena sArdhamuttare manuSyadharme riddhiprAtihAryam | evamukte rAjA prasenajit kauzalastIrthyA- nidamavocat—Agamayantu tAvadbhavanto yAvadahaM bhagavantamavalokayAmi | atha rAjA prasena- jit kauzalo’nyatamaM puruSamAmantrayate—gaccha tvaM bho: puruSa | kSipraM bhadraM yAnaM yojaya | ahamabhiruhya adyaiva bhagavantaM darzanAyopasaMkramiSyAmi paryupAsanAyai | evaM deveti sa puruSo rAjJa: prasenajita: kauzalasya pratizrutya kSipraM bhadraM yAnaM yojayitvA yena rAjA prasenajit kauzalastenopasaMkrAnta: | upasaMkramya rAjAnaM prasenajitaM kauzalamidamavocat—yuktaM devasya bhadraM yAnaM yasyedAnIM deva: kAlaM manyate | atha rAjA prasenajit kauzalo bhadraM yAna- mabhiruhya zrAvastyA niryAti bhagavato’ntikaM bhagavantaM darzanAya upasaMkramituM paryupAsanAya | tasya yAvatI yAnasya bhUmistAvadyAnena gatvA yAnAdavatArya pAdAbhyAmeva ArAmaM pravizya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAnte niSaNNo rAjA prasenajit kauzalo bhagavantamidamavocat—ime bhadanta tIrthyA bhaga- vantamuttare manuSyadharme riddhiprAtihAryeNAhvayante | vidarzayatu bhagavAnuttare manuSyadharme riddhi- prAtihAryaM hitAya prANinAm | nirbhartsayatu bhagavAMstIrthyAn | nandayatu devamanuSyAn | toSayatu sajjanahRdayamanAMsi | evamukte bhagavAn rAjAnaM prasenajitaM kauzalamidamavocat—nAhaM mahArAja @093 evaM zrAvakANAM dharmaM dezayAmi evaM yUyaM bhikSava AgatAgatAnAM brAhmaNagRhapatInAmuttare manuSya- dharma riddhiprAtihAryaM vidarzayateti | api tu ahamevaM zrAvakANAM dharmaM dezayAmi—praticchanna- kalyANA bhikSavo viharata vivRtapApA iti | dvirapi trirapi rAjA prasenajit kauzalo bhagavanta- midamavocat-vidarzayatu bhagavAnuttare manuSyadharme riddhiprAtihAryaM hitAya prANinAm | nirbha- rtsayatu tIrthyAn | nandayatu bhagavAn devamanuSyAn | toSayatu sajjanahRdayamanAMsi | dharmatA khalu buddhAnAM bhagavatAM jIvatAM tiSThatAM dhriyamANAnAM yApayatAM yaduta dazAvazyakaraNIyAni bhavanti | na tAvadbuddhA bhagavanta: parinirvAnti yAvanna buddho buddhaM vyAkaroti, yAvanna dvitI- yena sattvenAparivartyamanuttarAyAM samyaksaMbodhau cittamutpAditaM bhavati, sarvabuddhavaineyA vinItA bhavanti, tribhAga AyuSa utsRSTo bhavati, sImAbandha: kRto bhavati, zrAvakayugamagratAyAM nirdiSTaM bhavati, sAMkAzye nagare devatAvataraNaM vidarzitaM bhavati, anavatapte mahAsarasi zrAvakai: sArdhaM pUrvikA karmaplotirvyAkRtA bhavati, mAtApitarau satyeSu pratiSThApitau bhavata:, zrAvastyAM mahA- prAtihAryaM vidarzitaM bhavati | atha bhagavata etadabhavat-avazyakaraNIyametattathAgateneti viditvA rAjAnaM prasenajitaM kauzalamAmantrayate—gaccha tvaM mahArAja | ita: saptame divase tathA- gato mahAjanapratyakSamuttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati hitAya prANinAm | atha rAjA prasenajit kauzalo bhagavantamidamavocat—yadi bhagavAnanujAnIyAt, ahaM bhagavata: prAtihAryamaNDapaM kArayeyam | atha bhagavata etadabhavat-katarasmin pradeze pUrvakai: samyaksaMbuddhai- rmahAprAtihAryaM vidarzitaM hitAya prANinAmiti ? devatA bhagavata Arocayanti—antarA bhadanta zrAvastImantarA ca jetavanamatrAntarAt pUrvakai: samyaksaMbuddhermahAprAtihAryaM vidarzitaM hitAya prANinAm | bhagavato’pi jJAnadarzanaM pravartate-antarA ca zrAvastImantarA ca jetavanamatrA- ntarAt pUrvakai: samyaksaMbuddhairmahAprAtihAryaM vidarzitaM hitAya prANinAm | adhivAsayati bhagavAn rAjJa: prasenajita: kauzalasya tUSNIbhAvena | atha rAjA prasenajit kauzalo bhaga- vatastUSNIbhAvenAdhivAsanAM viditvA bhagavantamidamavocat-katamasmin bhadanta pradeze prAti- hAryamaNDapaM kArayAmi ? antarA ca mahArAja zrAvastImantarA ca jetavanam | atha rAjA prasena- jit kauzalo bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhaga- vato’ntikAt prakrAnta: || atha rAjA prasenajit kauzalastIrthyAnidamavocat-yatkhalu bhavanto jAnIran—ita: saptame divase bhagavAnuttare manuSyadharme riddhiprAtihAryaM vidarzayiSyati | atha tIrthyAnAmeta- dabhavat—kiM puna: zramaNo gautama: saptabhirdivasairanadhigatamadhigamiSyati, atha vA niSpalA- yiSyati, atha vA pakSaparyeSaNaM kartukAma: ? teSAmetadabhavat—na hyeva zramaNo gautamo niSpalA- yiSyati, nApyanadhigatamadhigamiSyati | nUnaM zramaNo gautama: pakSaparyeSaNaM kartukAma: | vayamapi tAvat pakSaparyeSaNaM kariSyAma: | iti viditvA raktAkSo nAma parivrAjaka indrajAlA- bhijJa: sa AhUta: | raktAkSasya parivrAjakasyaitat prakaraNaM vistareNArocayanti, evaM cAhu:- @094 yatkhalu raktAkSa jAnIyA:-zramaNo gautamo’smAbhiriddhyA AhUta: | sa kathayati—ita: saptame divasa uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAmIti | nUnaM zramaNo gautama: pakSaparyeSaNaM kartukAma: | tvamapi tAvat sabrahmacAriNAM pakSaparyeSaNaM kuruSva | tena tatheti pratijJAtam | atha raktAkSa: parivrAjako yena nAnAtIrthikazramaNabrAhmaNacarakaparivrAjakAstenopasaMkrAnta: | upa- saMkramya nAnAtIrthikazramaNabrAhmaNacarakaparivrAjakAnAmetatprakaraNaM vistareNArocayati, evaM cAha—yatkhalu bhavanto jAnIran—zramaNo gautamo’smAbhiriddhyA AhUta: | sa kathayati—ita: saptame divasa uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAmIti | nUnaM zramaNo gautama: pakSaparyeSaNaM kartukAma: | bhavadbhirapi brahmacAriNAM sAhAyyaM karaNIyam | saptame divase yuSmAbhi- rbahi: zrAvastyA nirgantavyam | taistatheti pratijJAtam | athAnyatamasmin parvate paJca- mAtrANi RSizatAni prativasanti | atha raktAkSa: parivrAjako yena te RSayastenopasaMkrAnta: | upasaMkramya teSAmetatprakaraNaM vistareNArocayati, evaM cAha—yatkhalu bhavanto jAnIran—zramaNo gautama RddhyA AhUta: | sa kathayati—ita: saptame divase uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAmIti | nUnaM zramaNo gautama: pakSaparyeSaNaM kartukAma: | bhavadbhirapi sabrahmacAriNAM sAhAyyaM karaNIyam | saptame divase yuSmAbhi: zrAvastImAgantavyam | taistatheti pratijJAtam | tena khalu samayena subhadro nAma parivrAjaka: paJcAbhijJa: | tasya kuzinagaryAmAvasatho’navatapte mahAsarasi divA vihAra: | atha raktAkSa: parivrAjako yena subhadra: parivrAjakastenopa- saMkrAnta: | upasaMkramya etatprakaraNaM vistareNArocayati, evaM cAha-yatkhalu subhadra jAnIyA:- zramaNo gautamo’smAbhi: RddhyA AhUta: | sa kathayati—ita: saptame divase uttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAmIti | nUnaM zramaNo gautama: pakSaparyeSaNaM kartukAma: | tvayA sabrahmacAriNAM sAhAyyaM karaNIyam | saptame divase tvayA zrAvastImAgantavyam | subhadreNAbhi- hitam—na zobhanaM bhavadbhi: kRtaM yadyuSmAbhi: zramaNo gautamo riddhyA AhUta: | tatkasya heto: ? mama tAvat kuzinagaryAmAvAso’navatapte mahAsarasi divA vihAra: | zramaNasya gautamasya zAri- putro nAma ziSyastasya cundo nAma zrAmaNerakastasyApi tatraivAnavatapte mahAsarasi divA vihAra: | na tathAnavataptakAyikA devatA api kArAn kartavyAn manyante yathA tasya | eko’yaM samaya: | ihAhaM kuzinagarIM piNDAya caritvA piNDapAtamAdAya anavataptaM mahAsarasaM gacchAmi | tasya mamAnavataptakAyikA devatA anavataptAnmahAsarasa: pAnIyamuddhRtya ekAnte na prayacchati | cunda: zramaNoddeza: pAMzukUlAnyAdAyAnavataptaM mahAsaro gacchati | tasyAnava- taptakAyikA devatA pAMzukUlAni dhAvayitvA tena pAnIyenAtmAnaM siJcati | yasya tAvadvayaM ziSyapratiziSyakayApi na tulyA:, sa yuSmAbhiruttare manuSyadharme riddhiprAtihAryeNAhUta: | na zobhanaM bhavadbhi: kRtaM yacchramaNo gautamo riddhiprAtihAryeNAhUta: | evamahaM jAne yathA maharddhika: zramaNo gautamo mahAnubhAva iti | raktAkSeNAbhihitam—tvaM tAvacchramaNasya gautamasya pakSaM vadasi | tvayA tAvanna gantavyam | subhadreNAbhihitam—naiva gamiSyAmIti || @095 atha rAjJa: prasenajita: kauzalasya kAlo nAmnA bhrAtA abhirUpo darzanIya: prAsA- dika: zrAddho bhadra: kalyANAzaya: | sa rAjJa: prasenajita: kauzalasya nivezanadvAreNAbhi- niSkrAmati | anyatamayA cAvaruddhikayA prAsAdatalagatayA rAjakumAraM dRSTvA sragdAmaM kSiptam | tat tasyopari nipatitam | mitrArimadhyamo loka: | tai rAjJe niveditam—yatkhalu deva jAnIthA:-kAlena devasyAnta:puraM prArthitam | rAjA prasenajit kauzalazcaNDo rabhasa: karkaza: | tenAparIkSya pauruSeyANAmAjJA dattA-gacchantu bhavanta: | zIghraM kAlasya hastapAdAn chindantu | evaM deveti pauruSeyai rAjJa: prasenajita: kauzalasya pratizrutya kAlasya vIthImadhye hastapAdA- zchinnA: | sa ArtasvaraM krandate, du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayate | kAlaM rAjakumAraM dRSTvA mahAjanakAyo vikroSTumArabdha: | pUraNAdayazca nirgranthAstaM pradezamanuprAptA: | kAlasya jJAtibhirabhihitam—etamAryA: kAlaM rAjakumAraM satyAbhiyAcanayA yathApaurANaM kurudhva- miti | pUraNenAbhihitam—eSa zramaNasya gautamasya zrAvaka: | zramaNadharmeNa gautamo yathA- paurANaM kariSyati | atha kAlasya rAjakumArasyaitadabhavat—kRcchrasaMkaTasaMbAdhaprAptaM mAM bhagavAn na samanvAharatIti viditvA gAthAM bhASate— imAmavasthAM mama lokanAtho na vetti saMbAdhagatasya kasmAt | namo’stu tasmai vigatajvarAya sarveSu bhUteSvanukampakAya ||1|| asaMmoSadharmANo buddhA bhagavanta: | tatra bhagavAnAyuSmantamAnandamAmantrayate sma- gaccha tvamAnanda saMghATimAdAya anyatamena bhikSuNA pazcAcchramaNena yena kAlo rAjabhrAtA tenopasaMkrAma | upasaMkramya kAlasya rAjakumArasya hastapAdAn yathAsthAne sthApayitvA evaM vada—ye kecit sattvA apadA vA dvipadA vA bahupadA vA arUpiNo vA rUpiNo vA saMjJino vA asaMjJino vA naivasaMjJino vA nAsaMjJina:, tathAgato’rhan samyaksaMbuddhasteSAM sattvAnAmagra AkhyAyate | ye kecid dharmA asaMskRtA vA saMskRtA vA, virAgo dharmasteSAmagra AkhyAta: | ye kecit saMghA vA gaNA vA pUgA vA parSado vA, tathAgatazrAvakasaMghasteSAmagra AkhyAta: | anena satyena satyavAkyena tava zarIraM yathApaurANaM syAt | evaM bhadantetyAyuSmA- nAnando bhagavata: pratizrutya saMghATImAdAyAnyatamena bhikSuNA pazcAcchramaNena yena rAjabhrAtA kAlastenopasaMkrAnta: | upasaMkramya kAlasya rAjakumArasya hastapAdAn yathAsthAne sthApayitvA evamAha—ye kecit sattvA apadA vA dvipadA vA catuSpadA vA bahupadA vA yAvannaivasaMjJino nAsaMjJina:, tathAgato’rhan samyaksaMbuddhasteSAM sattvAnAmagra AkhyAta: | ye keciddharmA: saMskRtA vA asaMskRtA vA, virAgo dharmasteSAmagra AkhyAta: | ye kecit saMghA vA gaNA vA pUgA vA parSado vA, tathAgatazrAvakasaMghasteSAmagra AkhyAta: | anena satyena satyavAkyena tava zarIraM yathApaurANaM bhavatu | sahAbhidhAnAt kAlasya rAjakumArasya zarIraM yathApaurANaM saMvRttam, @096 yathApi tatra buddhasya buddhAnubhAvena devatAnAM ca devatAnubhAvena | kAlena kumAreNa tenaiva saMvegena anAgAmiphalaM sAkSAtkRtaM RddhizcApi nirhRtA | tena bhagavata ArAmo niryAtita: | sa bhagavata upasthAnaM kartumArabdha: | yatrAsya zarIraM gaNDagaNDaM kRtaM tasya gaNDaka ArAmika iti saMjJA saMvRttA | atha rAjJA prasenajitA kauzalena sarvopakaraNai: sa pravArita: | kAlenAbhihitam— na mama tvayA prayojanam | bhagavata evopasthAnaM kariSyAmIti || rAjJA prasenajitA kauzalena antarA ca zrAvastImantarA ca jetavanamatrAntarAdbhagavata: prAtihAryamaNDapa: kArita: zatasahasrahasta…caturNAM maNDapo vitata: | bhagavata: siMhAsanaM prajJaptam | anyatIrthikazrAvakairapi pUrNAdInAM nirgranthAnAM pratyekapratyekamaNDapa: kArita: | rAjJA prasenajitA kauzalena saptame divase yAvajjetavanaM yAvacca bhagavata: prAtihAryamaNDapo’nta- rAt sarvo’sau pradezo’pagatapASANazarkarakaThalyo vyavasthita: | dhUpacUrNAndhakAra: kRta: | chatradhvajapatAkAgandhodakapariSikto nAnApuSpAbhikIrNo ramaNIya: | antarAntarA ca puSpa- maNDapA: sajjIkRtA: || atha bhagavAn saptame divase pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNDAya prAvikSat | zrAvastIM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtapratikrAnta: pAtra- cIvaraM pratizrAmya bahirvihArasya pAdau prakSAlya vihAraM praviSTa: pratisaMlayanAya | atha rAjA prasenajit kauzalo’nekazataparivAro’nekasahasraparivAro’nekazatasahasraparivAro yena bhagavata: prAtihAryamaNDapastenopasaMkrAnta: | upasaMkramya prajJapta evAsane niSaNNa: | tIrthyA api mahAjanakAyaparivRtA yena maNDapastenopasaMkrAntA: | upasaMkramya pratyekapratyekasminnAsane niSaNNA: | niSadya rAjAnaM prasanejitaM kauzalamidamavocan-yatkhalu deva jAnIyA:-ete vaya- mAgatA: | kutra etarhi zramaNo gautama: ? tena bhavanto muhUrtamAgamayata | eSa idAnIM bhagavAnadhi- gamiSyati | atha rAjA prasenajit kauzala uttaraM mANavamAmantrayate—ehi tvamuttara, yena bhagavAMstenopasaMkrAma | upasaMkramyAsmAkaM vacanena bhagavata: pAdau zirasA vanditvA alpA- bAdhatAM ca pRccha, alpAtaGkatAM ca laghUtthAnatAM ca yAtrAM ca balaM ca sukhaM ca anavadyatAM ca sparzavihAratAM ca | evaM ca vada—rAjA bhadanta prasenajit kauzala evamAha—ime bhadanta tIrthyA AgatA yasyedAnIM kAlaM manyate | evaM devetyuttaro mANavo rAjJa: prasenajita: kauzalasya prati- zrutya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavatA sArdhaM saMmukhaM saMmodanIM saMraJjanIM vividhAM kathAM vyatisArya ekAnte niSaNNa: | ekAntaniSaNNa uttaro mANavo bhagavantamidamavocat- rAjA bhadanta prasenajit kauzalo bhagavata: pAdau zirasA vandate, alpAbAdhatAM ca pRcchati alpAtaGkatAM ca laghUtthAnatAM ca yAtrAM ca balaM ca sukhaM ca anavadyatAM ca sparzavihAratAM ca | sukhI bhavatu mANava rAjA prasenajit kauzalastvaM ca | rAjA bhadanta prasenajit kauzala evamAha-ime bhadanta tIrthyA AgatA yasyedAnIM bhagavAn kAlaM manyate | evamukte bhagavA- nuttaraM mANavamidamavocat—mANava eSo’hamadyAgacchAmi | bhagavatA tathAdhiSThito yathottaro @097 mANavastata evoparivihAyasA prakrAnta:, yena rAjA prasenajit kauzalastenopasaMkrAnta: | adrAkSIdrAjA prasenajit kauzala uttaraM mANavakamupari vihAyasA Agacchantam | dRSTvA ca puna- stIrthyAnidamavocat—vidarzitaM bhagavatottare manuSyadharme riddhiprAtihAryam | yUyamapi vidarzayata | tIrthyA: kathayanti—mahAjanakAyo’tra mahArAja saMnipatita: | kiM tvaM jJAsyasi kenaitad vidarzitamasmAbhirvA zramaNena gautamena ? atha bhagavAMstadrUpaM samAdhiM samApanno yathA samAhite citte’rgaDacchidreNArciSo nirgatya bhagavata: prAtihAryamaNDape nipatitA:, sarvazca prAtihArya- maNDapa: prajvalita: | adrAkSustIrthyA bhagavata: prAtihAryamaNDapaM prajvalitam, dRSTvA ca puna: prasenajitaM kauzalamidamavocan—eSa idAnIM mahArAja zramaNasya gautamasya prAtihAryamaNDapa: prajvalita: | gaccha idAnIM nirvApaya | atha so’gniraspRSTa eva vAriNA sarvaprAtihAryamaNDapa- madagdhvA svayameva nirvRto yathApi tadbuddhasya buddhAnubhAvena devatAnAM ca devatAnubhAvena | atha rAjA prasenajit kauzalastIrthyAnidamavocat—vidarzitaM bhagavatottare manuSyadharme riddhiprAti- hAryam | yUyamapi vidarzayata | tIrthyA: kathayanti—mahAjanakAyo’tra mahArAja saMnipatita: | kiM tvaM jJAsyasi kena etadvidarzitamasmAbhirvA zramaNena gautamena ? bhagavatA kanakamarIcikA- vabhAsA utsRSTA:, yena sarvaloka udAreNAvabhAsena sphuTo’bhUt | adrAkSIdrAjA prasenajit kauzala: sarvalokamudAreNAvabhAsena sphuTam | dRSTvA ca punastIrthyAnAmantrayate—vidarzitaM bhagavatottare manuSyadharme riddhiprAtihAryam | yUyamapi vidarzayata | tIrthyA: kathayanti—mahAjana- kAyo’tra mahArAja saMnipatita: | kiM tvaM jJAsyasi kena etadvidarzitamasmAbhirvA zramaNena gautamena ? bhagavatA kanakamarIcikAvabhAsA utsRSTA yena sarvaloka udAreNAvabhAsena sphuTo’bhUt | adrAkSIdrAjA prasenajit kauzala: sarvalokamudAreNAvabhAsena sphuTam | dRSTvA ca punastIrthyAnAmantrayate—vidarzitaM bhagavatottare manuSyadharme riddhiprAtihAryam | yUyamapi vidarzayata | tIrthyA: kathayanti—mahAjanakAyo’tra mahArAja saMnipatita: | kiM tvaM jJAsyasi kena etadvidarzitamasmAbhirvA zramaNena vA gautamena ? gaNDakenArAmikeNottarakauravAd dvIpAt karNikAravRkSamAdAya bhagavata: prAtihAryamaNDapasyAgrata: sthApita: | ratnakenApyArAmikena gandhamAdanAdazokavRkSamAnIya bhagavata: prAtihAryamaNDapasya pRSThata: sthApita: | atha rAjA prasenajit kauzalastIrthyAnidamavocat—vidarzitaM bhagavatottare manuSyadharme riddhiprAtihAryam | yUyamapi vidarzayata | tIrthyA: kathayanti—mahAjanakAyo’tra saMnipatita: | kiM tvaM jJAsyasi kena etadvidarzitamasmAbhirvA zramaNena vA gautamena ? bhagavatA sAbhisaMskAreNa pRthivyAM pAdau nyastau | mahApRthivIcAla: saMvRtta: | ayaM trisAhasramahAsAhasro lokadhAturiyaM mahApRthivI SaDvikAraM kampati prakampati saMprakampati | calati saMcalati saMpracalati | vyathati saMvyathati saMpravyathati | pUrvAvanamati pazcimonnamati | [pUrvonnamati pazcimAvanamati |] dakSiNonnamati uttarAvanamati | uttaronnamati dakSiNAvanamati | madhye unnamati ante’va- namati | madhye’vanamati ante unnamati | imau sUryacandramasau bhAsatastapato virocata: | @098 vicitrANi ca AzcaryAdbhutAni prAdurbhUtAni | gaganatalasthA devatA bhagavata upariSTA- ddivyAnyutpalAni kSipanti padmAni kumudAni puNDarIkAnyagarucUrNAni candanacUrNAni tagara- cUrNAni tamAlapatrANi, divyAni mAndArakANi puSpANi kSipanti, divyAni ca vAditrANi saMpravAdayanti, cailavikSepaM cAkArSu: || atha teSAM RSINAmetadabhavat—kimarthaM mahApRthivIcAla: saMvRtta iti | teSAmeta- dabhavat—nUnamasmAkaM sabrahmacAribhi: zramaNo gautamo riddhyA AhUto bhaviSyatIti viditvA paJca RSizatAni zrAvastIM saMprasthitAni | teSAmAgacchatAM bhagavatA ekAyano mArgo’dhiSThita: | adrAkSuste RSayo bhagavantaM dUrAdeva dvAtriMzatA mahApuruSalakSaNai: samalaMkRtaM mUrtimantamiva dharmaM havyAvasiktamiva hutavahaM kAJcanabhAjanasthamiva pradIpaM jaGgamamiva suvarNaparvataM nAnAratna- vicitramiva suvarNarUpaM sphuTapaTumahAvimalavizuddhabuddhiM buddhaM bhagavantam | dRSTvA ca punarna tathA dvAdazavarSe’bhyastazamatho yogAcArasya cittasya kalyatAM janayati, aputrasya vA putra: pratilambho daridrasya vA nidhidarzanaM rAjyAbhinandino vA rAjyAbhiSeko yathA tatprathamata- pUrvabuddhAropitakuzalamUlAnAM tatprathamato buddhadarzanam | atha te RSayo yena bhagavAMstenopa- saMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte sthitA: | ekAntasthitAste RSayo bhagavantamidamavocan—labhemahi vayaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | carema vayaM bhagavato’ntike pravrajya brahmacaryam | te bhagavatA brAhmeNa svareNA- hUtA:-eta bhikSavazcarata brahmacaryam | sahAbhidhAnAnmuNDA: saMvRttA: saMghATIprAvRtA: pAtrakara- vyagrahastA: saptAhAvaropitakezazmazravo varSazatopasaMpannasya bhikSorIryApathenAvasthitA: | ehIti coktAzca tathAgatena muNDAzca saMghATiparItadehA: | satya (dya:) prazAntendriyA eva tasthu- revaM sthitA buddhamanorathena ||2|| atha bhagavAn divyamAnuSyeNa pUjAsatkAreNa satkRto gurukRto mAnita: pUjito’rha- nnarhatparivAro saptabhizca nikAyai: saMpuraskRto mahatA ca janaughena yena prAtihAryamaNDapastenopa- saMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | bhagavata: kAyAdrazmayo nirgatya sarvaM prAtihAryamaNDapaM suvarNavarNAvabhAsaM kRtavatya: | atha lUhasudatto gRhapatirutthAyA- sanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat-alpotsuko bhagavAn bhavatu | ahaM tIrthyai: sArdhamuttare manuSya- dharme riddhiprAtihAryaM vidarzayiSyAmi | nirbhartsayiSyAmi tIrthyAn | saha dharmeNa nandayiSyAmi devamanuSyAn | toSayiSyAmi sajjanahRdayamanAMsi | na tvaM gRhapate ebhi: RddhyA AhUta:, api tvahaM tIrthyai: riddhyA AhUta: | ahamuttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAmi | sthAnametadvidyate yattIrthyA evaM vadeyu:-nAsti zramaNasya gautamasyottare manuSyadharme riddhiprAti- @099 hAryam | zrAvakasyaiSA gRhiNo’vadAtavasanasya Rddhiriti | niSIda tvaM gRhapate yathAsvake Asane | niSaNNo lUhasudatto gRhapatiryathAsvake Asane | yathA lUhasudatto gRhapatirevaM kAlo rAjabhrAtA, rambhaka ArAmika:, RddhilamAtA upAsikA zramaNoddezikA, cunda: zramaNo- ddaza:, utpalavarNA bhikSuNI | athAyuSmAn mahAmaudgalyAyana utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat—alpotsuko bhagavAn bhavatu | ahaM tIrthyai: sArdhamuttare manuSyadharme riddhiprAtihAryaM vidarzayiSyAmi | tIrthyAn nigRhNiSyAmi | saha dharmeNa nandayiSyAmi devamanuSyAn | toSayiSyAmi sajjanahRdayamanAMsi | pratibalastvaM maudgalyAyana tIrthyAn sahadharmeNa nigRhItum | api tu na tvaM tIrthyai riddhyA AhUta: | ahameSAmuttare manuSya- dharme riddhiprAtihAryaM vidarzayiSyAmi hitAya prANinAm | nirbhartsayiSyAmi tIrthyAn | nandayi- SyAmi devamanuSyAn | toSayiSyAmi sajjanahRdayamanAMsi | niSIda tvaM maudgalyAyana yathAsvake Asane | niSaNNa AyuSmAn mahAmaudgalyAyano yathAsvake Asane | tatra bhagavAn rAjAnaM prasenajitaM kauzalamAmantrayate-ko mahArAja tathAgatamadhyeSate uttare manuSyadharme riddhiprAtihAryaM hitAya prANinAm ? atha rAjA prasenajit kauzala utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamya bhagavantametadavocat- ahaM bhadanta bhagavantamadhyeSe uttare manuSyadharme riddhiprAtihAryaM vidarzayitum | bhagavAnuttare manuSyadharme riddhiprAtihAryaM [vidarzayatu] hitAya prANinAm | nirbhartsayatu tIrthyAn | nandayatu devamanuSyAn | toSayatu sajjanahRdayamanAMsi | atha bhagavAMstadrUpaM samAdhiM samApanno yathA samAhite citte svasminnAsane’ntarhita: pUrvasyAM dizi uparivihAyasamabhyudgamya caturvidhamIryApathaM kalpayati tadyathA--caMkramyate tiSThati niSIdati zayyAM kalpayati | tejodhAtumapi saMpadyate | tejodhAtusamApannasya buddhasya bhagavato vividhAnyarcISi kAyA- nnizcaranti tadyathA nIlapItAni lohitAnyavadAtAni maJjiSThAni sphaTikavarNAni | anekAnyapi prAtihAryANi vidarzayati | adha: kAyaM prajvAlayati, uparimAt kAyAcchItalA vAridhArA: syandante | yathA pUrvasyAM dizi evaM dakSiNasyAM dizIti caturdizaM caturvidhaM RddhiprAtihAryaM vidarzya tAn RddhyabhisaMskArAn pratiprasrabhya prajJapta evAsane niSaNNa: | niSadya bhagavAn rAjAnaM prasenajitaM kauzalamidamavocat-iyaM mahArAja tathAgatasya sarvazrAvakasAdhAraNA Rddhi: | tatra bhagavAn dvirapi rAjAnaM prasenajitaM kauzalamAmantrayate—ko mahArAja tathAgata- madhyeSate’sAdhAraNAyAM RddhyAmuttare manuSyadharme riddhiprAtihAryaM hitAya prANinAm ? atha rAjA prasenajit kauzala utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat—ahaM bhadanta bhagavantamadhyeSe- ‘sAdhAraNAyAM RddhyAmuttare manuSyadharme RddhiprAtihAryaM hitAya prANinAm | nirbhartsayatu tIrthyAn | nandayatu devamanuSyAn | toSayatu sajjanahRdayamanAMsi || bhagavatA laukikaM cittamutpAditam | dharmatA khalu buddhAnAM bhagavatAM yadi laukikaM cittamutpAdayanti, antaza: kuntapipIliko’pi prANI bhagavata: cetasi cittamAjAnanti | @100 atha lokottaracittamutpAdayanti, tatrAgatirbhavati pratyekabuddhdAnAmapi, ka: punarvAda: zrAvakANAm ? atha zakrabrahmAdInAM devAnAmetadabhavat—kimarthaM bhagavatA laukikaM cittamutpA- ditam ? teSAmetadabhavat-zrAvastyAM mahAprAtihAryaM vidarzayitukAmo hitAya prANinAm | atha zakrabrahmAdayo devA anekAni ca devatAzatasahasrANi bhagavatazcetasA cittamAjJAya tadyathA balavAn puruSa: saMkuJcitaM vA bAhuM prasArayet, prasAritaM vA saMkuJcayet, evameva zakrabrahmAdayo devA anekAni ca devatAzatasahasrANi ca devaloke’ntarhitAni, bhagavata: puratastasthu: | atha brahmAdayo devA bhagavantaM tri: pradakSiNIkRtya bhagavata: pAdau zirasA vanditvA dakSiNaM pArzva nizritya niSaNNA: | zakrAdayo devA bhagavantaM tri: pradakSiNIkRtya bhagavata: pAdau zirasA vanditvA vAmaM pArzvaM nizritya niSaNNA: | nandopanandAbhyAM nAgarAjAbhyAM bhagavata upanAmitaM nirmitaM sahasrapatraM zakaTacakramAtraM sarvasauvarNaM ratnadaNDaM padmam | bhagavAMzca padmakarNikAyAM niSaNNa: paryaGkamAbhujya RjuM kAyaM praNidhAya pratimukhaM smRtimupasthApya | padmasyopari padmaM nirmitam | tatrApi bhagavAn paryaGkaniSaNNa: | evamagrata: pRSThata: pArzvata: | evaM bhagavatA buddhapiNDI nirmitA yAvadakaniSThabhavanamupAdAya buddhA bhagavanto parSannirmitam (?) | kecidbuddha- nirmANAzcaMkramyante, kecit tiSThanti, kecinniSIdanti, kecicchAyAM kalpayanti, tejodhAtu- mapi samApadyante, jvalanatapanavarSaNavidyotanaprAtihAryANi kurvanti | anye praznAn pRcchanti, anye visarjayanti | gAthAdvayaM bhASante— ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||3|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||4|| bhagavatA tathA adhiSThitaM yathA sarvaloko’nAvRtamadrAkSIdbuddhAvataMsakaM yAvadakaniSTha- bhavanamupAdAya antato bAladArakA api, yathApi tadbuddhasya buddhAnubhAvena devatAnAM ca devatAnubhAvena || tatra bhagavAn bhikSUnAmantrayate sma—tAvat pratigRhNIta bhikSavo’nupUrve sthitAyA buddhapiNDyA nimittam | ekapade’ntardhAsyanti | yAvadekapade’ntarhitA | atha bhagavAMstaM RddhyabhisaMskAraM pratiprasrabhya prajJapta evAsane niSaNNa: | niSadya bhagavAMstasyAM velAyAM gAthAM bhASate— tAvadavabhAsate kRmiryAvannodayate divAkara: | virocana udgate tu vairavyArto (?) bhavati na cAvabhAsate ||5|| tAvadavabhAsitamAsa tArkikairyAvannoditavAMstathAgata: | saMbuddhAvabhAsite tu loke na tArkiko bhAsate na cAsya zrAvaka: ||6|| atha rAjA prasenajit kauzalastIrthyAnidamavocat—vidarzitaM bhagavatA uttare manuSya- dharme riddhiprAtihAryam | yUyamapi vidarzayadhvam | evamukte tIrthyAstUSNIMbhUtA yAvat @101 prayANaparamA: sthitA: | dvirapi rAjA prasenajit kauzalastIrthyAnidamavocat-vidarzitaM bhagavatA uttare manuSyadharme riddhiprAtihAryam | yUyamapi vidarzayadhvam | evamukte tIrthyA anyonyaM vighaTTayanta evAhu:-tvamuttiSTha tvamuttiSTheti | na kazcidapyuttiSThati || tena khalu puna: samayena pAJciko mahAsenApatistasyAmeva parSadi saMnipatito’bhUt saMnipatita: | atha pAJcikasya yakSasenApateretadabhavat-ciramapi te ime mohapuruSA bhagavantaM viheThayiSyanti bhikSusaMghaM ceti viditvA tumulaM vAtavarSaM saMjanayya mahAntamutsRSTavAn | tumulena vAtavarSeNa tIrthyANAM maNDapA adarzanapathe kSiptA: | tIrthyA hyazanivarSeNa bAdhyamAnA dizo digbhyo vicalanti | anekAni prANizatasahasrANyativarSeNa bAdhyamAnAni yena bhagavAMstenopa- saMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNAni | bhagavatA tathA adhiSThitaM yathA tasyAM parSadyekavAribindurna patita: | ekAntaniSaNNAnyanekAni prANizatasahasrANyudAnamudAnayanti-aho buddha:, aho dharma:, aho saMgha: | aho dharmasya svAkhyAtatA | pAJcikena yakSasenApatinA tIrthyA abhihitA:-ete yUyaM mohapuruSA bhagavantaM zaraNaM gacchadhvaM dharmaM ca bhikSusaMghaM ca | te niSpalAyamAnA:kathayanti-ete vayaM parvataM zaraNaM gacchAma:, vRkSANAM kuDyAnAmArAmANAM ca zaraNaM gacchAma: || atha bhagavAMstasyAM velAyAM gAthAM bhASate- bahava: zaraNaM yAnti parvatAMzca vanAni ca | ArAmAMzcaityavRkSAMzca manuSyA bhayatarjitA: ||6|| na hyetaccharaNaM zreSThaM naitaccharaNamuttamam | naitaccharaNamAgamya sarvadu:khAt pramucyate ||7|| yastu buddhaM ca dharmaM ca saMghaM ca zaraNaM gata: | AryasatyAni catvAri pazyati prajJayA yadA ||8|| du:khaM du:khasamutpannaM nirodhaM samatikramam | AryaM cASTAGgikaM mArgaM kSemaM nirvANagAminAm ||9|| eta[dvai] zaraNaM zreSThametaccharaNamuttamam | etaccharaNamAgamya sarvadu:khAtpramucyate ||10|| atha pUraNasyaitadabhavat-zramaNo gautamo madIyAn zrAvakAnanvAvartayiSyati | iti viditvA niSpalAyan kathayati-ahaM yuSmAkaM zAsanasarvasvaM kathayiSyAmi | yAvad dRSTigatAn grAha- yitumArabdha: | yaduta antavAMlloka:, ananta:, antavAMzcAnantavAMzca, naivAntavAnnAnantavAn, sa jIvastaccharIramanyo jIvo’nyaccharIramiti | te kalahajAtA viharanti bhaNDanajAtA vigRhItA vivAdamApannA: | pUraNo’pi bhIto niSpalAyitumArabdha: | sa niSpalAyan paNDakena pratimArge dRSTa: | paNDako dRSTvA gAthAM bhASate- @102 kutastvamAgacchasi muktapANi rathakArameSa iva nikRttazRGga: | dharmaM hyabhijJAya jinaprazasta- mAhiNDase kolikagardabho yathA ||11|| pUraNa: prAha- gamanAya me samaya: pratyupasthita: kAyasya me balavIryaM [na ?] kiMcit | spRSTAzca bhAvA: sukhadu:khate me anAvRtaM jJAnamihArhatAm ||12|| dUrApagato’smi…. paratimirApanudazca tRSaM patati | AcakSva me dUSika etamarthaM zItodakA kutra sA puSkiriNI ||13|| napuMsaka: prAha- eSA khalu zItA puSkiriNI nalinI ca virAjati toyadhArA | zramaNAdhama hInAsatpuruSa tvamimAM nanu pazyasi puSkariNIm ||14|| pUraNa: prAha- na tvaM naro nApi ca nArikA tvaM zmazrUNi ca te nAsti na ca stanau tava | bhinnasvaro’si na ca cakravAka: evaM bhavAn vAtahato nirucyate ||15|| atha pUraNo nirgrantho vAlukAghaTaM kaNThe baddhvA zItikAyAM puSkiriNyAM patita: | sa tatraiva kAlagata: || atha te nirgranthA: pUraNaM mRgayamANA: pratimArge gaNikAM dRSTvA pRcchanti-bhadre, kaMcit tvamadrAkSIrgacchantamiha pUraNaM dharmazATapraticchannaM kaTacchavratabhojanam ? gaNikA prAha- ApAyiko nairayiko muktahastAvacAraka: | zvetAbhyAM pANipAdAbhyAmeSa dhvaMsati pUraNa: ||16|| bhadre maivaM vocastvaM naitattava subhASitam | dharmazATapraticchanno dharmaM saMcarate (saMzrayate ?) muni: ||17|| gaNikA prAha- kathaM sa buddhimAn bhavati puruSo vyaJjanAnvita: | lokasya pazyato yo'yaM grAme carati nagnaka: ||18|| @103 yasyAyamIdRzo dharma: purastAllambate dazA | tasya vai zravaNau rAjA kSurapreNAvakRntatu ||19|| atha te nirgranthA yena zItikA puSkiriNI tenopasaMkrAntA: | adrAkSuste nirgranthA: pUraNaM kAzyapaM puSkiriNyAM mRtam | kAlagataM dRSTvA ca puna: puSkiriNyA uddhRtya ekAnte chorayitvA prakrAntA: || bhagavatA buddhanirmANo nirmito dvAtriMzatA mahApuruSalakSaNai: samanvAgato muNDa: saMghATIprAvRta: | dharmatA khalu buddhA bhagavanto nirmitena sArdhaM nizcayaM kurvanti | yaM khalu zrAvako nirmitamabhinirmimIte, yadi zrAvako bhASate, nirmito’pi bhASate | zrAvake tUSNIbhUte nirmito’pi tUSNIbhavati | ekasya bhASamANasya sarve bhASanti nirmitA: | ekasya tUSNIbhUtasya sarve tUSNIbhavanti te ||20|| bhagavAn nirmitaM praznaM pRcchati, bhagavAn vyAkaroti | eSA hi dharmatA tathAgatAnA- marhatAM samyaksaMbuddhAnAm || bhagavatA tasya mahAjanakAyasya tathA abhiprasannasya AzayaM cAnuzayaM ca dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhakI dharmadezanA kRtA, yathA anekai: prANi- zatasahasrai: zaraNagamanazikSApadAni kaizciduSma(?)gatAnyadhigatAni mUrdhAna: kSAntayo laukikA agradharmA: kaizcitsrotApattiphalaM sAkSAtkRtaM sakRdAgAmiphalamanAgAmiphalam | kaizcit pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | kaizcicchrAvakamahAbodhau bIjAnyavaropitAni kaizcit pratyekAyAM bodhau bIjAnyavaropitAni | yadbhUyasA sA parSad buddhanimnA dharmapravaNA saMgha- prAgbhArA vyavasthitA | atha bhagavAMstAM parSadaM buddhanimnAM dharmapravaNAM saMghaprAgbhArAM vyavasthApyo- tthAyAsanAt prakrAnta: || dhanyAste puruSA loke ye buddhaM zaraNaM gatA: | nirvRtiM te gamiSyanti buddhakArakRtau janA: ||21|| ye’lpAnapi jine kArAn kariSyanti vinAyake | vicitraM svargamAgamya te lapsyante’mRtaM padam ||22|| idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne prAtihAryasUtraM dvAdazamam || @104 13 svAgatAvadAnam | buddho bhagavAn zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme | tena khalu puna: samayena zizumAragirau bodho nAma gRhapati: prativasati ADhyo mahAdhano mahAbhogo vistIrNa- vizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAt kulAt kalatra- mAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa patnI ApannasattvA saMvRttA | sA upariprAsAdatalagatA ayantritopacArA dhAryate, kAlartukaizcopakaraNairanuvidhIyate, vaidyaprajJaptaizcAhArai: nAtitiktairnAtyamlai: nAtilavaNairnAtimadhurai- rnAtikaTukairnAtikaSAyaistiktAmlalavaNamadhurakaTukakaSAyavivarjitairAhArai: | hArArdhahArabhUSita- gAtrA apsareva nandanavanacAriNI maJcAnmaJcaM pIThAtpIThamanavatarantI adharimAM bhUmim | na cAsyA: kiMcidamanojJazabdazravaNaM yAvadeva garbhasya paripAkAya | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAt prasUtA | dArikA jAtA abhirUpA darzanIyA prAsAdikA sarvAGga- pratyaGgopetA | tasyAstrINi saptakAnyekaviMzatidivasAn vistareNajAtimahaM kRtvA varNasaMsthAna- vizeSAnurUpaM nAmadheyaM vyapasthApitam | sA dhAtryaGkagatA unnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizca cottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA mahatI saMvRttA, tadA rUpiNI yauvanAnurUpayA AcAravihAraceSTayA devakanyeva tadgRhamava- bhAsamAnA suhRtsaMbandhibAndhavAnAmantarjanasya ca prItimutpAdayati | tasyAstAdRzIM vibhUtiM zrutvA nAnAdezanivAsirAjaputrA amAtyaputrA gRhapatiputrA dhanina: zreSThiputrA: sArthavAhaputrAzca bhAryArthaM yAcanakAn preSayanti | yathA yathA cAsau prArthyate, tathA tathA bodho gRhapati: sutarAM prItimutpAdayati | saMlakSayati-mayA eSA na kasyacidrUpeNa deyA, na zilpena, nApyAdhipatyena, kiM tu yo mama kulazIlena vA dhanena vA sadRzo bhavati, tasya mayA dAtavyeti | sa caivaM cintayati || anAthapiNDadena gRhapatinA zrutaM yathA zizumAragirau bodho gRhapatistasya duhitA evaM rUpayauvanasamuditA, sA nAnAdezanivAsinAM rAjAmAtyagRhapatidhaninAM zreSThisArthavAha- putrANAmarthAya prArthayata iti | zrutvA ca punarasyaitadabhavat-ahamapi tAvat tAM putrasyArthAya prArthayAmi | kadAcid bodho gRhapatirdadyAditi viditvA tasyA yAcanakA: preSitA: | bodhena gRhapatinA anAthapiNDadasya gRhapate: samudAcAradhanasaMpadaM ca vicArya dattA | anAthapiNDa- dena gRhapatinA mahatA zrIsamudayena putrasya pariNItA | yAvat punarapi bodhasya gRhapate: patnyA sArdhaM krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | yameva divasa- mApannasattvA saMvRttA, tameva divasaM bodhasya gRhapateranekAnyanarthazatAni prAdurbhUtAni | tena naimittikA AhUya pRSTA:-bhavanta:, pazyata kasya prabhAvAnmamAnarthazatAni prAdurbhUtAni | naimittikA vicAryaikamatenAhu:-gRhapate, ya eSa tava patnyA: kukSimavakrAnta:, asyaiSa prabhAva: | tadasya parityAga: kriyatAm | iti zrutvA bodho gRhapati: paraM viSAdamApanna: | kathayati-bhavanta:, svAgataM na parityakSyAmIti | naimittA: svastItyuktvA prakrAntA: | atha bodho gRhapatirviyoga- @105 saMjanitadaurmanasyo’pi lokApavAdabhayAdabhyupekSyAvasthita: | yathA yathAsau garbho vRddhiM gacchati, tathA tathA bodhasya gRhapateruttarottarAtizayenAnarthazatAnyutpadyante | sa saMlakSayati-ka etAni zRNoti ? udyAnaM gatvA tiSThAmIti viditvA tena pauruSeyA uktA:-yadi me kazcinmahAnanartha utpadyate, sa zrAvayitavyo nAnya ityuktvA udyAnaM gatvA avasthito yAvadasyAsau patnI prasUtA | dArako jAta: | anyatama: puruSastvaritaM tvaritaM bodhasya gRhapate: sakAzaM gata: | tenAsau dUrata eva dRSTa: | sa saMlakSayati-yathAyaM tvaritatvaritamAgacchati, nUnaM mahAnanartha: prAdurbhUta: | iti viditvA sasaMbhrama: pRcchati-bho: puruSa, kiM tvaritatvaritamAgacchasIti ? sa kathayati-gRhapate, diSTyA vardhase, putraste jAta iti | sa kathayati-bho: puruSa, yadyapi me putro’narthazatAnyutpAdya jAta:, tathApi svAgatamasyeti | tadanantarameva dvitIyapuruSastathaiva tvaritatvaritamazruparyAkulekSaNo bodhasya gRhapate: sakAzaM gata: | so’pi tenAnarthatayA sasaMbhrameNa pRSTa:-bho: puruSa, kiM tvaritatvaritamAgacchasIti ? sa bASpoparudhyamAnagadgadakaNTha: karuNAdIna- vilambitAkSaraM kathayati-gRhapate, gRhe'gnirutthita: | sarvaM svApateyaM dagdhamiti | sa muhurmuhu- ranarthazravaNadRDhIkRtacittasaMtati: kathayati-bho: puruSa, prAptavyametat | alaM viSAdena, tUSNIM tiSTheti | atha tasya jJAtayo lokadharmAnuvRttyA avajJApUrvakena nAmadheyaM vyavasthApayitumArabdhA:- kiM bhavatu dArakasya nAmeti | tatraike kathayanti-yatkulasadRzaM tatkriyatAmiti | apare kathayanti- yena bodhasya gRhapate: kukSigatenaivAnekadhanasamuditaM gRhaM nidhanamupanItam, tasya kIdRzaM kulasadRzaM nAma vyavasthApyate ? api tu ayaM pitrA jAtamAtra: svAgatavAdena samudAcarita:, tasmAdasya svAgata iti nAma bhavatu iti | tasya svAgata iti nAmadheyaM vyavasthApitam | yathA yathA svAgato vRddhimupayAti, tathA tathA bodhasya gRhapaterdhanadhAnyahiraNyasuvarNadAsIdAsakarmakarapauru- SeyAstanutvaM parikSayaM paryAdAnaM gacchanti | yAvadapareNa samayena bodho gRhapati: kAlagata: | sApyasya patnI kAlagatA | tadgRhaM pratisaMskRtaM punaragninA dagdham | yadapyAvArigataM kSetragataM ca zasyAdidhanajAtaM tadapyagninA dagdham | ye’pyasya pauruSeyA: paNyamAdAya dezAntaragatA mahAsamudraM yAvattIrNA:, tata: keSAMcidyAnapAtraM vipannam, keSAMcit paNyamapaNyIjAtam, kecit tatraivAnayena vyasanamApannA:, keSAMcit kAntAramadhyagatAnAM caurairdravyamapahRtam, keSAMci- nnagarasamIpamanuprAptAnAM zaulkikairdravyaM vicArayadbhi: sAro gRhIta:, keSAMcit pattanamanuprAptAnAM rAjJA viniyuktairdoSamutpAdya sarvasvamapahRtam | kecidbodhasya gRhapate: prANaviyogaM zrutvA tatraiva avasthitA: | jJAtInAmapi kecit kAlagatA:, kecinniSpalAyitA:, kecit tatraivAvasthitA: svAgatasya vAcamapi na prayacchanti | dAsIdAsakarmakarapauruSeyA api kecit kAlagatA:, kecinniSpalAyitA:, kecidanyAzrayeNa tatraivAvasthitA: santa: svAgatasya nAmApi na gRhNanti | kiM tu bodhasyaikA purANavRddhA dAsI kRtajJatayA svAgatasyopa- sthAnaM kurvantI tiSThati | tayA sa lipyakSarAcAryasyAkSarANi zikSayitumupanyasta: | sA saMlakSayati-bodhasya gRhapatergRhamanekadhanasamuditaM vistIrNasvajanabandhuvargaM prabhUtadAsIdAsakarma- @106 karapauruSeyaM parikSayaM paryAdAnaM gatam | svAgato’haM cAvasthitA: | tajjijJAsyAmi tAvat kasyApuNyenAyamupaplava:, kiM svAgatasya Ahosvinmameti | tayA svAgatasya nAmnA sthAlyAM taNDulAn prakSipya bhaktArthaM yojitA vinaSTA: | tata Atmano nAmnA tathaiva yojitA:, zobhanaM bhaktaM saMpannam | sA saMlakSayati-asau mandabhAgya: | etamAgamya bodhasya gRhapate- rgRhamanekadhanasamuditaM vistIrNasvajanabandhuvargaM prabhUtadAsIdAsakarmakarapauruSeyaM parikSayaM paryAdAnaM gatam | ahaM punarna yAsyAmIti | kuta: sthAsyAmIti ? atra prAptakAlaM sarvathA yAvat prANaviyogo na bhavati tAvanniSpalAyeyam | iti viditvA yattatra kiMcit sAramasti, tamAdAya niSpalAyitA | tasmin zUnye gRhe zvAna: pravizya kalahaM kartumArabdhA: | yAvadanya- tamo dhUrtapuruSastena pradezenAtikrAmati | sa zvAnakalahaM zrutvA saMlakSayati-bodhasya gRhapate- rgRhe zvAna: kaliM kurvanti | kiM tadanyaM bhavet ? pazyAmi tAvaditi | sa tatra praviSTo yAvat pazyati zUnyam | so’pi tasmAdyat kiMciccheSAvazeSamasti, tamAdAya prakrAnta: || tata: svAgato bhojanavelAM jJAtvA lekhazAlAyA: svagRhamAgato bhoktumiti yAvat pazyati zUnyam | sa bhoktukAmAvarjitasaMtati: (?) kSudhAsaMjanitadaurmanasya: zabdApayitumArabdha:- amba ambeti | na kazcidvacanaM dadAti | sa tadgRhamitazcAmutazca vyavalokya nairAzyamApanno niSkrAnta: | tasya gRhasya nAtidUre’nyagRham | tasmin svAgatasya jJAtayastiSThanti | sa teSAM sakAzaM gato yAvattatra kali: prAdurbhUta: | te kalahaM kRtvA vyupazAntA: parasparaM kathayanti-bhavanta:, pUrvamasmAkamanyonyaM dRSTvA sneho bhavati, idAnIM tu dveSa: | pazyadhvaM kazcidanya Agata: syAditi | te samanveSitumArabdhA yAvat pazyanti svAgatam | tatraike kathayanti-bhavanta:, svAgata: praviSTa iti | apare kathayanti-nAyaM svAgata:, kiM tu durAgata:, imamAgamyAsmAkaM kali: prAdurbhUta iti | sa tairgrIvAyAM gRhItvA niSkAsito’nyatra gata: | tasmAdapi niSkAsito yAvat kroDamallAnAM madhye praviSTa: | te yatra yatra bhaikSArthikA: pravizanti, tatra nirbhartsyante niSkAsyante ca | te nairAzyamApannA riktahastakA riktamallakA: zUnyadevakulamaNDapavRkSamUlAnyAgatA: | te’nyonyaM pRcchanti- bhavanta:, vayaM pUrve yatra yatra gacchAmastata: pUrNahastA: pUrNamallakA AgacchAma: | idAnIM ko yogo yena vayaM riktahastakA riktamallakA nairAzyamApannA ihAgatA iti ? tatraike katha- yanti-nUnaM ko’pi mandabhAgyo’smAkaM madhye praviSTo yena vayaM riktahastA riktamallakA ihAgatA iti | apare kathayanti-gatametat | dvidhA bhUtvA pravizAma iti | te parasmin divase dvidhA bhUtvA praviSTA: | tatra yeSAM madhye svAgataste tathaiva nirbhartsitA niSkAsitAzca nairAzyamApannA riktahastA riktamallAzca yathAnilayamAgatA: | te tvanye pUrNahastA pUrNamallakA AgatA: | ye te riktahastakA riktapAtrA AgatAste bhUyo dvidhA bhUtvA praviSTA: | tatra teSAmapi yeSAM madhye svAgataste tathaiva riktahastA riktamallakAzcAgatA: | te bhUyo dvidhA bhUtA evaM yAvat svAgatakroDamallakau praviSTau riktahastau riktamallakau Agatau | te tvanye pUrNahastA: @107 pUrNamallakA AgatA: | tataste kroDamallakA: sarve saMbhUya saMkalpaM kartumArabdhA:-bhavanta:, ayaM mandabhAgyo’smAkaM madhye praviSTo yena vayaM riktahastA riktamallakAzcAgatA: | niSkAsayAma enamiti | sa tai: prabhUtAn prahArAn dattvA zirasi ca mallakaM bhaGktvA niSkAsita: || atrAntare yAvacchrAvasteyo vaNijo bodhasya gRhapatervayasya: paNyamAdAya zizumAragiri- manuprApta: | tena svAgato mallakena hastagatena pIThIM gato mukhabimbakena pratyabhijJAta uktazca-putra tvaM bodhagRhapate: putra iti ? sa kathayati-tAta, ahaM tasya putro durAgata iti | sa muhUrtaM tUSNIM sthitvA azruparyAkulekSaNa: kathayati-putra, tau tava mAtApitarau kAlagatau ? te jJAtaya: ? sa Aha-teSAmapi kecit kAlagatA: kecidihaiva tiSThanto vAcamapi na prayacchanti | te dAsIdAsakarmakarapauruSeyA: ? teSAmapi kecit kAlagatA:, kecinniSpalAyitA:, kecidihaivAnyA- nAzrityAvasthitA vAcamapi na prayacchanti | yadavaziSTaM dhanaM tadapi kiMcidagninA dagdham | ye vaNikpauruSeyA: paNyaM gRhItvA dhanArthino dezAntaraM mahAsamudraM cAvatIrNA:, tatrApi keSAMcit paNyamapaNyIbhUtam, kecit tatraivAnayena vyasanamApannA:, keSAMcit kAntAramadhyagatAnAM taskarairdravyamapahRtam, keSAMcinnagarasamIpamanuprAptAnAM zaulkikazaulkikairdravyaM vicArayadbhi: sAro gRhIta:, keSAMcit pattanamanuprAptAnAM rAjJo viniyuktairdoSamutpAdya sarvasvamapahRtam | kecit tasya prANaviyogaM zrutvA tatraivAvasthitA: | sa dIrghamuSNaM ca nizvasya kathayati- putrazrAvastIM kiM na gacchasi ? tAt, kiM tatragatasya bhaviSyati ? putra, tatrAnAthapiNDado gRhapati:, tasya putreNa tava bhaginI pariNItA | sA tava yogodvahanaM kariSyatIti | sa kathayati-tAta, yadyevaM gacchAmIti | tena tasya dvau kArSApaNau dattau, uktazca-putra, AbhyAM tAvadAtmAnaM saMdhAraya, yAvadahaM paNyaM visarjayAmi | mayA sArdhaM gamiSyasi | tena tau kArSApaNau khustavastrAnte baddhvA sthApitau, karmavipAkena vismRtau | tathaivAsau kutazcit kiMcidArAgayati kiMcinnArAgayati | kSudhayA pIDyamAno’vasthita: | yAvadasau vaNik paNyaM visarjayitvA pratipaNyamAdAya svAgataM vismRtya saMprasthita: | svAgato’pi tena sArdhaM saMprasthita: | yAvat te sArthakA: kaliM kartumArabdhA:, balIvardA yoddhumArabdhA: | sArthikA: kathayanti-bhavanta:, pratyavekSata sArtham | mA asau durAgato’trAgata: syAditi | tai: pratyavekSamANairasau dRSTa: | te taM khaTucapeTAdibhistADayitvA ardhacandrAkAreNa grIvAyAM gRhItvA niSkAsitumArabdhA: | sa niSkA- sita: | niSkramyamANo vikroSTumArabdha: | sArthavAhastaM kolAhalazabdaM zrutvA nirIkSitumArabdha:, yAvat pazyati taM niSkAsyamAnam | sa kathayati-bhavanta:, mA enaM niSkAsayata, mamaiSa vayasyaputro bhavatIti | te kathayanti-sArthavAha, yamAgamya bodhasya gRhapateranekadhanasamuditaM sasuhRtsaMbandhi- bAndhavaM gRhaM vinaSTam, kathaM tena sArdhaM gacchAma: ? sarvathA tvaM sArthasya svAmI | yadyeSa gacchati, vayaM na gacchAma iti | sArthavAhastaM kathayati-putra, mahAjanavirodho’tra bhavati | sArthakA: kSubhitA: | tvaM pazcAdvAsoddhAtikayA gaccha, ahaM tavArthe AhAraM sthApayAmIti | sa mAtApitRviyogaprati- spardhinA pUrvakarmAparAdhaprabhAveNa du:khadaurmanasyena saMtApitamanA: sAzrukaNThastUSNImavasthita: | @108 sArtha: saMprasthita: | so’pi vAsoddhAtikayA gantumArabdha: | sa sArthavAhastasyAhAraM patrapuTake baddhvA kiMcidbhUmau pAMzunA praticchAdya sthApayati, kiMcidvRkSazAkhApatrairavacchAdya | tatra yaM bhUmau sthApayati, sa zRgAlairanyaizcatuSpAdairbhakSyate | yaM vRkSazAkhAsu, sa pakSibhi: zAkhAmRgaizca bhakSyate | tata: kiMcidArAgayati kiMcinnArAgayati | asthAnamanavakAzo yaccaramabhavika: sattvo’saMprApte vizeSAdhigame so’ntarA kAlaM kuryAt | sa kRcchreNa zrAvastImanuprApta: | bahi: zrAvastyAmudapAnopakaNThake vizrAnta: | yAvat tasya bhaginyA: santikA preSyadArikA uda- kArthinI kumbhamAdAya gatA | sa tayA mukhabimbakena pratyabhijJAta: | sA ciraM nirIkSya hIna- dInavadanA kathayati-dAraka, tvaM bodhasya gRhapate: zuzumAragirIyakasya putra iti ? sa kathayati- evaM mAM bhaginIjana: saMjAnIta iti | sA azruparyAkulekSaNA bASpoparudhyamAnakaNThA urasi prahAraM dattvA karuNAdInavilambitAkSaraM praSTumArabdhA | tau tava mAtApitarau kAlagatau ? kAlagatau | te jJAtaya: ? sa kathayati-teSAmapi kecit kAlagatA:, kecinniSpalAyitA:, kecit tatraiva tiSThanto vAcamapi na prayacchanti | te dAsIdAsakarmakarapauruSeyA: ? teSAmapi kecit kAla- gatA:, kecinniSpalAyitA:, kecit tatraivAnyAnAzrityAvasthitA vAcamapi na prayacchanti | yadapi dhanajAtaM tadapi kiMcidagninA dagdham, kiMcidanyapauruSeyA gRhItvA dhanArthino dezA- ntaraM mahAsamudraM cAvatIrNA: | tatrApi keSAMcidyAnapAtraM vipannam, keSAMcit paNyamapaNyIbhUtam, kecit tatraivAnayena vyasanamApannA:, keSAMcit kAntAramadhyagatAnAM taskarairdravyamapahRtam, keSAMcinnagarasamIpamanuprAptAnAM zaulkikazaulkikairdravyaM vicArayadbhi: sAro gRhIta:, keSAMcit pattanamanuprAptAnAM rAjaniyuktairdoSamutpAdya sarvasvamapahRtam, kecittasya prANaviyogaM zrutvA tatrai- vAvasthitA: | sA dIrghamuSNaM ca nizvasya kathayati-ihaiva tiSTha yAvatte bhaginyA: kathayAmIti | tayA gatvA tasyA: pracchannaM kathitam | kIdRzena paNyeneti ? sA kathayati-kuto’sya paNyam ? daNDamasya haste mallakazceti | tayA tasyArthaM mahArhANi vastrANi dattAni | kArSApaNAMzca dattvA uktA ca-sa vaktavyo yadi te bhAgineyo vA bhAgineyikA vA upasaMkrAmati, tasyaiva kArSA- paNAn dadyA: | mA jJAtInAM pratarkyo bhaviSyatIti | sA vastrANyAdAya kArSApaNAMzca tasya sakAzaM gatA kathayati-imAni te vastrANi kArSApaNAzca bhaginyA preSitAni, kathayati ca- yadi te bhAgineyo vA bhAgineyikA vA upasaMkrAmati, tasyaitatkArSApaNAn dadyA: | mA jJAtInAM pratarkyo bhaviSyasi | sa kathayati-zobhanameva bhavati | ityuktvA tUSNImavasthita: | dArikA prakrAntA | sa saMlakSayati-anAthapiNDado gRhapatirvistIrNasvajanaparivAra: | asmAka- mapi pitA vistIrNaparivAra: | teSAmekaikazo vArtAM pratyavekSate | bhaginyA ciramAlApo bhaviSyati | sa ca mArgaparizramakhinnena kSudhArtena na zakyate kartum | purobhakSikAM tAvat karomi | tRpta: sukhAlApaM kariSyAmIti | sa pAnAgAraM gata: | tena tatra pravRddhavegamadasaMjanakaM madyaM pItam | sa matta udyAnaM gatvA zayita: | AcaritaM zrAvastyAmudyAnamoSakA: puruSA: pratidinamanvAhiNDyante | te yadi suptaM puruSaM pazyanti, pAdena ghaTTayanti | sa yadi prati- @109 vibudhyate, tamevaM vadanti-bho: puruSa, na tvayA zrutaM yathA zrAvastyAmudyAnamoSakA: puruSA: prati- dinamanvAhiNDyante ? te yadi suptaM puruSaM pazyanti, vadanti-uttiSTha gaccheti | yadi na prati- vibudhyate, muSitvA gacchanti | tai: pAdena ghaTTito na prativibudhyate | muSitvA prakrAntA: | sa vigatamadyamada: pratibuddho yAvat pazyati tAnyevAnantakAni (?) prAvRtyAvasthita: | tato’sya bhaginI saMlakSayati-aticirayatyasau | nUnamatra kAraNena bhavitavyamiti | tasyAsau dArikA puna: preSitA-dArike gaccha, cirayatyasau, pazya kimarthaM nAgacchatIti | sA gatA yAvat pazyati muSitakaM tenaiva veSeNAvasthitam | sA tvaritatvaritaM gatA tasyA: kathayati-Arye, muSitastenaiva veSeNa tiSThatIti | sA saMlakSayati-yamAgamya bodhasya gRhapateranekadhanasamuditaM sasuhRtsaMbandhibAndhavaM gRhaM vinaSTam, yadi tamiha pravezayAmi, sthAnametadvidyate yanmayApi zvazuragRhamanayena vyasana- mApatsyate | nAsAviha pravezayitavya: | iti viditvA tayApyupekSita: || tasyApi pUrvakarmAparAdhAdvismRtam | sa kroDamallakAnAM madhye praviSTa: | te yatra yatra bhaikSA- rthina: pravizanti, tatra tatra nirbhatsyante ca niSkAsyante ca | nairAzyamApannA riktahastA rikta- mallakA: zUnyadevakulamaNDapavRkSamUlAnyAgatA: | te’nyonyaM pRcchanti-bhavanta:, vayaM pUrvaM yatra yatra gacchAmastata: pUrNahastA: pUrNamallakA gacchAma: | idAnIM ko yogo yena vayaM riktahastA riktamallakA nairAzyamApannA ihAgatA iti ? tatraike kathayanti-nUnaM ko’pi mandabhAgyo’smAkaM madhye praviSTo yena vayaM riktahastA riktamallakA ihAgatA iti | apare kathayanti-dvidhA bhUtvA pravizAma iti | te’parasmin divase dvidhA bhUtvA praviSTA: | tatra yeSAM madhye svAgata:, te tathaiva nirbhartsitA niSkAsitAzca nairAzyamApannA riktahastA riktamallakAzcAgatA: | te tvanye pUrNa- hastA: pUrNamallakA AgatA | ye riktahastA riktamallakA AgatA:, te bhUyo dvidhA bhUtvA praviSTA: | teSAmapi yeSAM madhye svAgata:, te tathaiva riktahastA riktamallakAzcAgatA: | te bhUyo dvidhA bhUtA evaM yAvat svAgato’nyazca kroDamallaka: praviSTa: | tau riktahastau riktamallakau Agatau, te tvanye pUrNahastA: pUrNamallakA AgatA: | te kroDamallakA: sarve saMbhUya saMjalpaM kartumArabdhA:- bhavanta:, ayaM mandabhAgyasattvo’smAkaM madhye praviSTo yena vayaM riktahastA riktamallakAzcAgatA: | niSkAsayAma enamiti | sa tai: prabhUtAn prahArAn dattvA zirasi ca mallakaM bhaGktvA niSkAsita: || atrAntare’nAthapiNDadena gRhapatinA buddhapramukho bhikSusaMgho’ntargRhe bhaktenopani- mantrita: | tena dauvArikANAmAjJA dattA-na tAvat kasyacit kroDamallakasya pravezo dAtavyo yAvadbuddhapramukhena bhikSusaMghena bhuktam | pazcAt tAn bhojayiSyAmIti | kroDamallakA ye tasya gRhaM pratizaraNabhUtAste sarve saMnipatitA: praveSTumArabdhA: | dauvArikeNa virodhitA: | kathayanti-bho: puruSa, asmAkameva nAmnA ayaM gRhapati: prajJAyate anAthapiNDado gRhapati- riti | tat kimidamiti kRtvA asmAn vidhArayasIti ? sa kathayati-gRhapatinA AjJA dattA-na tAvat kasyacit kroDamallakasya pravezo dAtavyo yAvadbuddhapramukhena bhikSusaMghena bhuktam | pazcAt tAn bhojayiSyAmIti | te kathayanti-bhavanta:, na kadAcidvayaM vidhArya- @110 mANA: | taM pazyata mA atrAryA durAgata Agato bhavediti | te samanveSTitumArabdhA yAvat pazyantyekasmin pradeze nilIyAvasthitam | tatastai kolAhalazabda: kRta:-ayaM bhavanta: sa durAgato nilInastiSThatIti | sa tai: prabhUtAn prahArAn datvA niSkAsitastIvreNa ca paryavasthAnena zirasi mallakena prahAro datta: | tasya ziro bhagnam | sa nivartya vipralapitu- mArabdha: | tatastairhastapAdeSu gRhItvA saMkArakUTe kSipta:-durAgata atra tiSTheti | sa rudhireNa pragharatA tasmin saMkArakUTe’vasthita: | yAvadbhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yenAnAthapiNDadasya gRhapaternivezanaM tenopasaMkrAnta: | adrAkSIdbhagavAn svAgataM paruSarUkSAGgulIdIrghakezaM rajasAvacUrNitagAtraM kRzamalpasthAmaM malina- jIrNavAsonivasitaM zirasA bhagnena rudhireNa pragharatA anyaizca vraNaizcAkIrNai:, makSikAbhirupadrutai: saMkArakUTe nipatitam | dRSTvA ca punarbhikSUnAmantrayate sma-tRpyata bhikSava: sarvabhavopapattibhya: | tRpyata sarvabhavopapattyupakaraNebhya:, yatra nAma caramabhavikasya sattvasyeyamavasthA | tatra bhagavAn taM svAgatamAmantrayate-AkAGkSase vatsa pAtrazeSam ? AkAGkSAmi bhagavan | tatra bhagavAnAyuSmantamAnandamAmantrayate-svAgatasya te Ananda pAtrazeSa: sthApayitavyamiti | evaM bhadantetyAyuSmAnAndo bhagavata: pratyazrauSIt || atha bhagavAn yenAnAthapiNDadasya gRhapaterbhaktAbhisArastenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | anAthapiNDado gRhapati: sukhopaniSNNaM buddha- pramukhaM bhikSusaMghaM viditvA evAsane niSaNNa: | anAthapiNDado gRhapati: sukhopaniSaNNaM buddha- pramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastena saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastA- nniSaNNo dharmazravaNAya | AyuSmata Anandasya tatpAtrazeSaM svAgatAya vismRtam | asaMmoSa- dharmANo buddhA bhagavanta: | bhagavatA utthApitam | AyuSmAnAnando bhagavata: pAtraM gRhItu- mArabdho yAvat pazyati tatra pAtrazeSaM na saMsthApitam | dRSTvA ca smRtirutpannA | sa dharmatattvo vacasA (?) atha roditumArabdha: | bhagavAnAha-kasmAt tvamAnanda rodiSIti | sa kathayati- na mayA bhadanta bhagavata: kadAcidAjJA pratyUDhapUrveti | kiM kRtam ? svAgatasya pAtrazeSaM na sthApitamiti | bhagavAnAha- na tvayA Ananda mamAjJA pratismRtA, api tu svAgatasyaiva tAni karmANi labdhasaMbhArANi pariNatapratyayAnyoghavatpratyupasthitAnyavazyabhAvIni yena tava vismRtam | alaM viSAdena | gaccha, taM zabdApayeti | sa gatvA zabdApayitumArabdha: | anekai: prativacanaM dattam | svAgatasya tadapi vismRtaM yadbhagavatA pratijJAtam-tava pAtrazeSaM sthApayiSyAmIti | sa saMlakSayati-ko’pyayaM puNyakarmA bhagavatA trailokyaguruNA samanvAhRta: zabdata iti | Ayu- SmatA Anandena gatvA bhagavata Arocitam | bhagavan svAgata ityuktvA anekai: prativacanaM dattam | na jAne kaM zabdApayAmIti | bhagavAnAha-gaccha Ananda, gatvA kathaya-yo bodhasya gRhapate: zuzumAragirIyasya putra: svAgata:, sa Agacchatu iti | AyuSmatA Anandena gatvoccai: zabdairukta:-yo bodhasya gRhapate: zuzumAragirIyakasya putra: svAgata:, sa Agacchatu iti | tena piturnAmazravaNAdAtmano nAma smRtam | sa zanairdaNDaviSTambhanayogAdutthAya gAthAM bhASate- @111 bhraSTa: svAgatazabdo’yaM kuta: punarihAgata: | nUnamazreyaso nAza: zreyasazca samudbhava: ||1|| teSAM sarvajJa nAtho’si ye hi tvAM zaraNaM gatA: | teSAM svAgatamAryANAM ye ca te zAsane ratA: ||2|| ahaM tu bhAgyarahita: sarvabandhuvivarjita: | zocya: kaSTAM dazAM prApta: zokazalyasamarpita: ||3|| iti | athAyuSmAnAnandastamAdAya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantamida- mavocat-ayaM bhadanta svAgata iti | sa bhagavatA kSudhAsaMjanitadaurmanasya: samAzvAsita:, uktazca-putra, imaM pAtrazeSaM paribhuGkSveti | sa taM dRSTvA saMlakSayati-yadyapyahaM bhagavatA trailokya- guruNA daivAt samanvAhRta:, tadapi stoka: pAtrazeSa: sthApita: | kimatra bhokSya iti | bhagavAMstasya cetasA cittamAjJAya kathayati-vatsa, yadi tvaM sumerumAtrai: piNDai: samudrasadRzena kukSiNA paribhokSyase, tathApyavyayaM tanna parikSayaM gamiSyati, yAvattRpta: paribhuGkSva yathAsukha- miti | tena tAvad bhuktaM yAvat tRpta iti | tatsaMtarpitendriyo bhagavato mukhaM vyavalokayitu- mArabdha: | bhagavAnAha-vatsa svAgata, tRpto’si ? tRpto’smi bhagavan | vatsa, yadyevamapazcimaM kavalaM gRhANa, antardhAsyatyeSa pAtra iti | tenApazcimakavalo gRhIta:, so’ntarhita: | bhagavAn dakSiNAdezanAM kRtvA prakrAnta: | caramabhavika: sa sattvo bhagavantaM pRSThata: pRSThata: samanubaddha | yAvadbhagavAn vihAraM gatvA purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | so’pi bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | bhagavAn saMlakSayati-puSpANAmenaM preSayAmi, karmApanayo’sya kartavya | iti viditvA svAgatamAmantrayate-vatsa svAgata, santi te kArSApaNA: ? na santi bhagavan | vatsa svAgata, vastrAntaM nirIkSasva | vastrAntaM nirIkSitumArabdho yAvat pazyati dvau kArSApaNau | sa kathayati-bhagavan, dvau kArSApaNau | vatsa gaccha, gaNDakasyArAmi- kasya sakAzAnnIlotpalAni gRhItvA Agaccheti | svAgatastasya sakAzaM gata: | sa taM dUrA- deva dRSTvA paryavasthita: | sa saMlakSayati-Agato’yaM durAgata: | niyataM mamAnartho bhavati | iti viditvA saparuSaM kathayati-durAgata, kimarthaM tvamihAgacchasIti | sa gAthAM bhASate- nIlotpalairasti kAryaM me tathAnyairnApi paGkajai: | munIndrasya tu dUto’haM sarvajJasya yazasvina: ||4|| ityuktvA pratinivartitumArabdha: | so’pi gAthAM bhASate- ehyehi yadi dUto’si tasya zAntAtmano mune: | pUjya: sa naradevAnAM pUjya: pUjyatamairapi ||5|| ityuktvA sa kathayati-buddhadUtastvam ? buddhadUta: | kimarthamAgata: ? puSpArtham | yadi buddhadUtastvam, gRhANa yathepsitam | nIlotpalAnAM bhAramAdAya bhagavata: sakAzamAgata: | @112 bhagavAnAha-vatsa, bhikSUNAM cAraya | sa bhikSUNAM cArayitumArabdha: | bhikSavo na pratigRhNanti | bhagavAnAha-gRhNIdhvaM bhikSava: sarvasaugandham | cakSurbhyAM karmApanayo’sya kartavya iti | bhikSubhirgRhItAni | gRhItvA puSpitAni | tenApUrvaM nIlakRtsnamutpAditaM pUrvam | sa vRddhAnte sthitvA tAni puSpANi dRSTvA sutarAM nirIkSitumArabdha: | tasya tannIlakRtsnamAmukhIbhUtam | tatastaM bhagavAnAha-vatsa, kiM na pravrajasIti ? sa kathayati-pravrajAmi bhagavanniti | bhagavatA pravrAjita upasaMpAdito manasikArazca datta: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNa- vidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRttastraidhAtukavIta- rAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM pUjyo mAnyo’bhi- vAdyazca saMvRtta: | so’rhattvaM prApto vimuktisukhapratisaMvedI tasyAM velAyAM gAthAM bhASate- upAyapAzairvIreNa baddhvAhaM tattvadarzinA | kAruNyAduddhRto du:khAjjIrNa: paGkAdiva dvipa: ||6|| svAgato’hamabhUvaM prAktata: pazcAddurAgata: | Agato’smi purA nAtha zrutvA vAkyaM tavottamam ||7|| sAMprataM svAgato vyaktaM [saMvRtto na durAgata:] | sAMprataM kAJcanaM dehaM dhArayAmi nirAzravam ||8|| ratnAni pratilebhe hi svargaM mokSaM ca kAGkSatAm | zreSThA kalyANamitrANAM sadA sevA hitaiSiNAm ||9|| iti || yadA AyuSmAn svAgata: svAkhyAte dharmavinaye pravrajita:, tadA sAmantakena zabdo visRta:-zramaNena gautamenAsau durAgata: kroDamallaka: pravrajita: | tIrthyai: zrutam | te’vadhyAyanti kSipanti vivAdayanti-zramaNo bhavanto gautama evamAha-sAmantaprAsAdikaM me zAsanamiti | atra kiM sAmantaprAsAdikamityasya yatredAnIM durAgataprabhRtayo’pi kroDamallakA: pravrajantIti ? atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | bhagavAn saMlakSayati- sumeruprakhye mahAzrAvake mahAjanakAya: prasAdaM pravedayate | tadguNodbhAvanamasya kartavyam, kutra kartavyam ? yatraiva patita: | iti jJAtvA AnandamAmantrayate sma-gaccha Ananda bhikSUNAmA- rocaya-tathAgato bhikSavo bhargeSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate tathAgatena sArdhaM bhargeSu cArikAM cartum, sa cIvarakANi gRhNAtu iti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya bhikSUNAmArocayati-bhagavAnAyuSmanto bhargeSu janapadeSu cArikAM cariSyati | yo yuSmAkamutsahate bhagavatA sArdhaM bhargeSu janapadeSu cArikAM caritum, sa cIvarakANi gRhNAtu iti | atha bhagavAn dAnto dAntaparivAra: zAnta: zAntaparivAro mukto muktaparivAra Azvasta AzvastaparivAro vinIto vinItaparivAro’rhannarhatparivAro vItarAgo vItarAgaparivAra: prAsAdika: @113 prAsAdikaparivAro vRSabha iva gogaNaparivRto gaja iva kalabhaparivRta: siMha iva daMSTRgaNapari- vRto haMsarAja iva haMsagaNaparivRta: suparNIva pakSigaNaparivRto vipra iva ziSyagaNaparivRta: suvaidya ivAturagaNaparivRta: zUra iva yodhagaNaparivRto dezika ivAdhvagagaNaparivRta: sArthavAha iva vaNiggaNaparivRta: zreSThIva pauragaNaparivRta: koTTarAja iva mantrigaNaparivRtazcakravartIva putrasahasraparivRtazcandra iva nakSatragaNaparivRta: sUrya iva razmisahasraparivRto dhRtarASTra iva gandharva- gaNaparivRto virUDhaka iva kumbhANDagaNaparivRto virUpAkSa iva nAgagaNaparivRto dhanada iva yakSagaNaparivRto vemacitrIvAsuragaNaparivRta: zakra iva tridazagaNaparivRto brahmeva brahmakAyika- gaNaparivRta: stimita iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudAntendriyai- rasaMkSobhiteryApathapracAro dvAtriMzatA mahApuruSalakSaNai: samalaMkRto’zItyAnuvyaJjanairvirAjitagAtro vyAmaprabhAlaMkRtamUrti: sUryasahasrAtirekaprabho jaGgama iva ratnaparvata: samantato bhadrako dazabhi- rbalaizcaturbhi: vaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca samanvAgata AjJAta- kauNDinyabASpamahAnAmAniruddhazAriputramaudgalyAyanakAzyapAnandaraivataprabhRtibhirmahAzrAvakai: pari- vRto’nyena ca mahatA bhikSusaMghena yena zuzumAragiristenopasaMkrAnta: | anupUrveNa cArikAM caran zuzumAragirimanuprApta: | zuzumAragirau viharati bhISaNikAvane mRgadAve | azrauSu: zuzumAragirIyakA brAhmaNagRhapataya:-bhagavAn bhargeSu janapadeSu cArikAM caran zuzumAragiri- manuprApta: zuzumAragirau viharati bhISaNikAvane mRgadAva iti | zrutvA ca puna: saMghAt saMghaM pUgAtpUgaM saMgamya samAgamya zuzumAragirerniSkramya yena bhagavAMstenopasaMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNA: | zuzumAragirIyakAn brAhmaNagRhapatIn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha zuzumAragirIyakA brAhmaNagRha- pataya utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagav#MstenAJjaliM praNamya bhagavantamidamavo- can-adhivAsayatvasmAkaM bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMghena | adhivAsayati bhagavAn zuzumAragirIyakAnAM brAhmaNagRhapatInAM tUSNIbhAvena | atha zuzumAragirIyakA brAhmaNa- gRhapatayo bhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAntA: | atha zuzumAragirIyakA brAhmaNa- gRhapatayastAmeva rAtriM zuci praNItaM khAdanIyabhojanIyaM samudAnIya kAlyamevotthAya AsanakAni prajJapya udakamaNIn pratiSThApya bhagavato dUtena kAlamArocayanti-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena zuzumAragirIyakAnAM brAhmaNagRhapatInAM bhaktAbhi- sArastenopasaMkrAnta: | upasaMkramya prajJapta evAsane niSaNNa: | zuzumAragirIyakA brAhmaNagRha- pataya: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastena saMtarpayanti saMpravArayanti | anekaparyAyeNa zucinA praNItena khAdanIyena @114 bhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanAtapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAnniSaNNA dharmazravaNAya | atha bhagavAn zuzumAra- girIyakAn brAhmaNagRhapatIn dharmyA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm || atha zuzumAragirIyakA brAhmaNagRhapatayo bhagavantamidamavocan-bhagavatA bhadanta nAnA- dezeSu nAnAdhiSThAneSu te te duSTanAgA duSTayakSAzca vinItA: | ayaM bhadanta azvatIrthiko nAgo’- smAkamavairANAM vairI asapatnAnAM sapatno’drugdhAnAM drugdha: | nityamasmAkaM jAtAni jAtAni zasyAni vinAzayati, strIpuruSadArakadArikAgomahiSAnajaiDakAMzca | aho bata bhagavAMstaM vinayedanu- kampAmupAdAyeti | adhivAsayati bhagavAn zuzumAragirIyakAnAM brAhmaNagRhapatInAm | tUSNIbhAvenAdhivAsayati | atha bhagavAn zuzumAragirIyakAnAM brAhmaNagRhapatInAM tUSNI- bhAvenAdhivAsya utthAyAsanAt prakrAnta: | atha bhagavAn vihAraM gatvA purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | niSadya bhagavAnAyuSmantamAnandamAmantrayate-gaccha Ananda, bhikSUNA- mevamArocaya, zalAkAM cAraya-yo yuSmAkamutsahate azvatIrthikaM nAgaM vinetum, sa zalAkAM gRhNAtu iti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya bhikSusaMghasyArocayitvA buddha- pramukhe bhikSusaMghe zalAkAM cArayitumArabdha: | bhagavatA zalAkA na gRhItA | sthavirA bhikSava: samanvAhartuM saMvRttA:-kimarthaM bhagavatA zalAkA na gRhItA iti ? pazyantyAyuSmata: svAgatasya guNodbhAvanAM kartukAma: | tairapi na gRhItA | AyuSmAn svAgata: samanvAhartuM pravRtta:-kiM kAraNaM bhagavatA zalAkA na gRhItA sthavirasthaviraizca bhikSubhiriti ? pazyati mama guNodbhAvanAM kartukAma: | tacchAsturmanorathaM pUrayAmi, gRhNAmi zalAkAmiti | tenArdhAsanaM muktvA gajabhujasadRzaM bAhumabhiprasArya zalAkA gRhItA | jAnakA: pRcchakA buddhA bhagavanta: | pRcchati buddho bhagavAnAyuSmantamAnandam-katareNAnanda bhikSuNA zalAkA gRhIteti ? sa kathayati-svAgatena bhadanteti | bhagavAnAha-gaccha Ananda, svAgataM bhikSumevaM vada-duSTa- nAgo’sau, kAyendriyaM te rakSitavyamiti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya yenAyuSmAn svAgatastenopasaMkrAnta: | upasaMkramyAyuSmantaM svAgatamidamavocat-AyuSman svAgata, bhagavAnevamAha-duSTanAgo’sau, kAyendriyaM te rakSitavyamiti | sa kathayati-AyuSmannAnanda akopyA zAsturAjJA | api tu yAdRzo’zvatIrthiko nAga:, IdRzAnAM nAgAnAmikSuveNunaDa- vadyadi pUrNo jambudvIpa: syAt, tathApi me te romApi neJjayituM samarthA: syu:, prAgevAzva- tIrthiko nAga: kAyendriyasyoparodhaM kariSyatIti | AyuSmAnAnanda ArogyamityuktvA prakrAnta: || athAyuSmAn svAgatastasyA eva rAtreratyayAtpUrvAhNe nivAsya pAtracIvaramAdAya zuzumAra- giriM piNDAya prAvikSat | zuzumAragiriM piNDAya caritvA yenAzvatIrthikasya nAgasya bhavanaM tenopasaMkrAnta: | adrAkSIdazvatIrthiko nAga AyuSmantaM svAgataM dUrAdeva | dRSTvA ca puna: saMlakSa- yati-kimanena zramaNakena mama mRtipravRtti: zrutA yena me bhavanamAgacchatIti ? puna: saMlakSayati- @115 Aganturayam, Agacchatu tAvaditi | athAyuSmAn svAgatastasya hradaM gatvA pAtracIvaramekAnta- mupasaMkSipya pAdau prakSAlya hastau nirmAdya pAnIyaM parisrAvya jIrNaparNakAni samudAnIya niSadya bhaktakRtyaM kartumArabdha: | azvatIrthikena nAgenAsAvatithiriti kRtvAdhyupekSita: | AyuSmAn svAgata: saMlakSayati-nAsaMkSobhitA duSTanAgA damathamAgacchanti | saMkSobhayAmyenamiti | tena pAtraM prakSAlya tatpAtrodakaM tasmin hrade prakSiptam | sa saMkSubdha: | sa saMlakSayati-ayaM mayA zramaNa AgacchannadhyupekSita:, bhuJjAno'pyupekSita:, anena mama bhavane ucchiSTodakaM choritam | nAmAvazeSamenaM karomIti tIvreNa paryavasthAnena paryavasthita: | uparivihAyasamabhyudgamya AyuSmata: svAgatasyopari cakrakaNapaparazubhindipAlAdIni praharaNAni kSeptumArabdha: | Ayu- SmAn svAgato maitrIsamApanna: | tAnyasya divyAnyutpalapadmakumudapuNDarIkamandArakANi puSpANi bhUtvA kAye nipatanti | azvatIrthiko nAgo'GgAravarSamutsraSTumArabdha: | tadapi divyAni puSpANi mAndArakANi bhUtvA kAye nipatitumArabdham | azvatIrthiko nAga: pAMsu varSitu- mArabdha: | tadapi divyAnyagurucUrNAni candanacUrNAni tamAlapatracUrNAni bhUtvA nipatitu- mArabdham | azvatIrthiko nAga: krodhaparyavasthAnAnubhAvAddhUmayitumArabdha: | AyuSmAnapi svAgata RddhyanubhAvAddhUmayitumArabdha: | azvatIrthiko nAga: krodhaparyavasthAnAnubhAvAt prajva- lita: | AyuSmAnapi svAgatastejodhAtuM samApanna: | iti tatrAzvatIrthikasya nAgasya krodhasyAnu- bhAvenAyuSmata: svAgatasya RddhyanubhAvena mahAnavabhAsa: prAdurbhUto yaM dRSTvA zuzumAragirIyakA brAhmaNagRhapataya: saMbhrAntA:, itazcAmutazca nirIkSitumArabdhA: | kathayanti-eSa bhavanto bhagavA- nazvatIrthikaM nAgaM vinayati, Agacchata pazyAma iti | anekAni prANazatasahasrANi nirgatAni | bhikSavo’pi tamudArAvabhAsaM tatrasthA eva nirIkSitumArabdhA: | tatra bhagavAn bhikSUnAmantrayate sma-eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAmabhIkSNaM tejodhAtuM samApadyamAnAnAM yaduta svAgato bhikSuriti | yadAzvatIrthiko nAgo vigatamadadarpa: kSINapraharaNazca saMvRtta:, tadA niSpalAyitumArabdha: | AyuSmatA svAgatena samantato’gnirnirmita: | azvatIrthako nAgo yAM yAM dizaM gacchati, tAM tAM dizamAdIptAM pradIptAM saMprajvalitAmekajvAlIbhUtAM pazyati | sa itazcAmutazca nairmANikenAgninA paryAkulIkRto’trANa: sarvamazAntaM pazyati nAnyatrAyuSmata eva svAgatasya samIpaM zAntaM zItibhUtam | sa yenAyuSmAn svAgatastenopasaMkrAnta: | upasaMkramya AyuSmantaM svAgatamidamavocat-ahaM bhadanta svAgata | kiM mAM viheThayasIti ? sa kathayati- jarAdharmA nAhaM tvAM viheThayAmi, api tu tvameva mAM viheThayasi | yadi mayA evaMvidhA guNagaNA nAdhi- gatA abhaviSyan, adyAhaM tvayA nAmAvazeSa: kRto’bhaviSyamiti | sa kathayati-bhadanta svAgata, AjJApayatu, kiM mayA karaNIyam ? bhadramukha, bhagavato’ntikaM gatvA zaraNagamanazikSApadAni gRhANeti | sa kathayati-bhadanta svAgata, zobhanam, evaM karomIti | athAyuSmAn svAgato’- zvatIrthanAgamAdAya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNa AyuSmAn svAgato bhagavantamidamavocat-ayaM so’zva- @116 tIrthiko nAga iti | tatra bhagavAnazvatIrthikaM nAgamAmantrayate-tvaM tAvadbhadramukha, pUrvakeNa duScaritena pratyavarAyAM tiryagyonau upapanna: | sa tvametarhi hataprahataniviSTa: paraprANahara: paraprANoparodhena jIvikAM kalpayasi | itazcyutasya te kA gatirbhaviSyati, kA upapatti:, ko’bhisaMparAya: ? iti | sa kathayati-bhagavan, AjJApaya, kiM mayA karaNIyamiti | bhagavAnAha-mamAntikAccharaNazikSApadAni gRhANa, zuzumAragirIyakAnAM ca brAhmaNagRhapatInA- mabhayamanuprayaccheti | sa kathayati-eSo’haM bhagavantaM zaraNaM gacchAmi, zikSApadAni ca gRhNAmi, adyAgreNa ca zuzumAragirIyakAnAM ca brAhmaNagRhapatInAmabhayamanuprayacchAmIti | atha zuzumAragirIyakA brAhmaNagRhapataya: prabhUtamabhisAraM gRhItvA yena bhagavAMstenopasaMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNA: | ekAntaniSNNA: zuzumAragirIyakA brAhmaNagRhapatayo bhagavantamidamavocan-bhagavatA bhadanta azvatIrthiko nAgo vinIta: ? bhagavAnAha-na mayA brAhmaNagRhapatayo’zvatIrthako nAgo vinIta:, api tu svAgatena bhikSuNA | katamena bhadanta ? ihanivAsinaiva bodhasya gRhapate: putreNa | saMpatti- kAmo loko vipattipratikUla: | tatraike kathayanti-asmAkamasau bhrAtu: putro bhavati | apare kathayanti-asmAkaM bhAgineya iti | apare kathayanti-asmAkaM vayasyaputra iti | atha zuzumAragirIyakA brAhmaNagRhapataya utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocan-adhivAsayatvasmAkaM bhagavAn bhadantasvAgatamAgamya bhaktaM saptAhena sArdhaM bhikSusaMgheneti | adhivAsayati bhagavAn zuzumAragirIyakAnAM brAhmaNagRhapatInAM tUSNIbhAvena | atha zuzumAragirIyakA brAhmaNagRhapatayo bhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAntA: || zuzumAragirau anyatamo brAhmaNa ahituNDiko bodhasya gRhapatervayasya: | so’zvatIrthikasya nAgasya bhayAnniSpalAyya zrAvastIM gata: | sa rAjJA prasenajitA kauzalena hastimadhyasyopari vizvAsika: sthApita: | sa kenacideva karaNIyena zuzumAragirimanuprApta: | tena zrutaM yathA svAgatena bhikSuNA bodhasya gRhapate: putreNAzvatIrthiko nAgo vinIta iti | zrutvA ca punaryenAyuSmAn svAgatastenopasaMkrAnta: | upasaMkramyAyuSmata:svAgatasya pAdau zirasA vanditvA ekAnte niSaNNa: | sa brAhmaNa AyuSmantaM svAgatamidamavocat-adhivAsayatu me AryasvAgata zvo'ntargRhe bhakteneti | AyuSmAn svAgata: kathayati-brAhmaNa, mAmAgamya zuzumAragirIyakai- rbrAhmaNagRhapatibhirbuddhapramukho bhikSusaMgho bhaktena saptAhenopanimantrita: | nAhamadhivAsayAmi | brAhmaNa: kathayati-Arya, yadi sAMprataM nAdhivAsayasi, yadA zrAvastIgato bhavasi, tadA mama gRhe tatprathamata: piNDapAta: paribhoktavya iti | kathayati-evamastu iti | brAhmaNa: pAdAbhivandanaM kRtvA prakrAnta: | atha bhagavAn yathAbhiramyaM zuzumAragirau vihRtya yena zrAvastI tena cArikAM prakrAnta: | anupUrveNa cArikAM caran zrAvastImanuprApta: | zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | azrauSIdanAthapiNDado gRhapatirbhagavAn bhargeSu jana- @117 padacArikAM caran zrAvastImanuprApta:, ihaiva viharatyasmAkamevArAma iti | zrutvA ca puna: zrAvastyA niSkramya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdA zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNamanAthapiNDadaM gRhapatiM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | anAthapiNDado gRhapatirutthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat-adhivAsayatu me bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMgheneti | adhivAsayati bhagavAnanAthapiNDadasya gRhapatestUSNI- bhAvena | athAnAthapiNDado gRhapatirbhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnta: | azrauSIt sa brAhmaNo bhagavAn bhargeSu janapadacArikAM carannihAnuprApta ihaiva viharati jetavane’nAthapiNDadasyArAma iti | zrutvA ca punaryenAyuSmAn svAgatastenopasaMkrAnta: | upa- saMkramyAyuSmantaM svAgatamidamavocat-adhivAsayatu me Arya: zvo'ntargRhe bhakteneti | adhi- vAsayatyAyuSmAn svAgatastasya brAhmaNasya tUSNIbhAvena | atha sa brAhmaNa AyuSmanta: svAgatasya tUSNIbhAvenAdhivAsanAM viditvA utthAyAsanAt prakrAnta: | athAnAthapiNDado gRhapatistAmeva rAtriM zuci praNItaM khAdanIyabhojanIyaM samudAnIya kAlyamevotthAya AsanAni prajJapya udaka- maNIn pratiSThApya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yenAnAthapiNDadasya nivezanaM tenopasaMkrAnta: | tenApi brAhmaNenAyuSmata: svAgatasya praNIta AhAra: sajjIkRta: | AyuSmAnapi svAgata: pUrvAhNe nivAsya pAtracIvara- mAdAya yena tasya brAhmaNasya nivezanaM tenopasaMkrAnta: | upasaMkramya prajJapta evAsane niSNNa: | ekAntaniSaNNa AyuSmAn svAgatastena brAhmaNena praNItenAhAreNa saMtarpita: | sa brAhmaNa: saMlakSayati-AryeNa svAgatena praNIta AhAra: paribhukta:, no jarayiSyati, pAnakamasmai prayacchAmi | iti viditvA AyuSmantaM svAgatamidamavocat-Arya, praNItaste AhAra: paribhukta: | pAnakaM piba | pAnaM jarayiSyatIti | sa kathayati-zobhanam | evaM karomIti | tena pAnakaM sajjIkRtya hastimadAdaGguli: prakSiptA | asamanvAhRtyArhatAM jJAnadarzanaM na pravartate | AyuSmatA svAgatena tatpAnakaM pItam | tato dakSiNAdezanAM kRtvA prakrAnta: zrAvastIvIthIM kiliJja- cchannAm | sa tAmatikrAnta Atapena spRSTo madyakSipta: pRthivyAM nipatita: | asaMmoSadharmANo buddhA bhagavanta: | bhagavatA suparNikA kuTirnirmitA-maitaM kazcid dRSTvA zAsane’prasAdaM pravedayiSyatIti | anAthapiNDada: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastena saMtarpayati saMpravArayati | anekaparyAyeNa svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAnniSaNNo dharmazravaNAya | atha bhagavAnanAthapiNDadaM gRhapatiM dharmyayA kathayA @118 saMdarzya samAdApya samuttejya saMpraharSyotthAyAsanAt prakrAnta: | anupUrveNa tatpradezanuprApta: | atha bhagavAMstAn RddhyabhisaMskArAn pratiprasrabhya bhikSUnAmantryate sma-ayaM sa bhikSava: svAgato bhikSuryenAzvatIrthiko nAgastAvaccaNDo vinIta: | kimidAnImeSa zakto durbhuktasyApi viSamapa- netum ? no bhadanta iti | bhikSava:, ime cAnye cAdInavA madyapAne | tasmAnna bhikSuNA madyaM pAtavyaM dAtavyaM vA | atha bhagavAnAyuSmantaM svAgataM madyavazAt suptamutthApyedamavocat- svAgata, kimidam ? asamanvAhAro bhagavan, asamanvAhAra: sugata | tato bhagavAnAyuSmantaM svAgatamAdAya vihAraM gatvA purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | niSadya bhikSUnA- mantrayate sma-mAM bho bhikSava: zAstAramuddizya bhavadbhirmadyamapeyamadeyamantata: kuzAgreNApi || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta Ayu- SmatA svAgatena karma kRtaM yenADhye kule mahAdhane mahAbhoge jAta: ? kiM karma kRtaM yena kroDamallako jAta:, durAgata iti ca saMjJA saMvRttA ? kiM karma kRtaM yena bhagavata: zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam, tejodhAtuM samApadyamAnAnAM cAgratAyAM nirdiSTa: ? bhagavAnAha-svAgatenaiva bhikSavo bhikSuNA karmANi kRtAnyupacitAni labdhasaMbhArANi pariNata- pratyayAni oghavatpratyupasthitAnyavazyabhAvIni | svAgatena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAnyupacitAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||10|| bhUtapUrvaM bhikSavo’nyatamasmin karvaTake gRhapati: prativasati ADhyo mahAdhano mahA- bhogo vistIrNavizAlaparigraho vaizravaNadhanapratispardhI | so’pareNa samayena suhRtsaMbandhibAndhava- parivRto’ntarjanaparivRtazcodyAnabhUmiM nirgata: | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyekabuddho janapadacArikAM caraMstaM karvaTakamanuprApta: | so’dhvaparizramAddhAtuvaiSamyAzca glAna: piNDArthI tadudyAnaM praviSTa: | sa gRhapatistaM dRSTvA paryavasthita: | tena pauruSeyANAmAjJA dattA-bhavanta:, niSkAsayatainaM pravrajitamiti | teSAM na kazcidutsahate niSkAsayitum | tena gRhapatinA bhUyasA paryavasthitena sa mahAtmA svayameva grIvAyAM gRhItvA niSkAsita:, uktazca-kroDamallakAnAM madhye prativaseti | sa durbalaprANo bhUmau nipatita: | sa saMlakSayati- hato’yaM tapasvI gRhapatirupahatazca | abhyuddhAro’sya kartavya: | iti viditvA uparivihAyasa- mabhyudgamya jvalanatapanavarSaNavidyotanaprAtihAryANi kartumArabdha: | Azu pRthagjanasya riddhi- rAvarjanakarI | sa mUlanikRtta iva druma: pAdayornipatya kathayati-avatarAvatara mahAdakSiNIya, mama duzcaritapaGkanimagnasya hastoddhAramanuprayaccheti | sa tasyAnugrahArthamavatIrNa: | tena tasya @119 pUjAsatkAraM kRtvA praNidhAnaM kRtam-yanmayA evaMvidhe sadbhUtadakSiNIye’pakAra: kRta:, mA asya karmaNo bhAgI syAm | yattUpakAra: kRta:, anenAhaM kuzalamUlena ADhye mahAdhane mahAbhoge kule jAyeyam, evaMvidhAnAM ca dharmANAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau gRhapatireva, asau svAgato bhikSustena kAlena tena samayena | yadanena pratyekabuddhe kArA: kRtA:, tenADhye mahAdhane mahAbhoge kule jAta: | yadapakAra: kRta:, tena paJcajanmazatAni kroDamallako jAta: | yAvadetarhyapi carama- bhaviko’pi tatkroDamallaka eva jAta: | yatpraNidhAnaM kRtam, tena mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | ahamanena pratyekabuddhakoTizatasahasrebhya: prativiziSTa- tara: zAstA ArAgito na virAgita: | bhUyo’pi kAzyape bhagavati samyaksaMbuddhe pravrajito babhUva | yasya bhikSorantike pravrajita:, sa bhagavatA kAzyapena samyaksaMbuddhenAbhIkSNaM tejodhAtuM samApadyamAnAnAmagro nirdiSTa: | tatrAnena yAvadAyurbrahmacaryaM caritam, na ca kazcidguNagaNo- 'dhigata: | sa maraNasamaye praNidhAnaM kartumArabdha:-yanmayA bhagavati kAzyape samyaksaMbuddhe’nuttare dakSiNIye yAdavAyurbrahmacaryaM caritam, na ca kazcidguNagaNo’dhigata:, anenAhaM kuzalamUlena yo’sau bhagavatA kAzyapena samyaksaMbuddhenottaro mANavo vyAkRta:-bhaviSyasi tvaM mANava varSazatAyuSi prajAyAM zAkyamunirnAma tathAgato’rhan samyaksaMbuddha iti, tasyAhaM zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkuryAm | yathA mama upAdhyAyo bhagavatA kAzyapena samyaksaMbuddhenAbhIkSNaM tejodhAtuM samApadyamAnAnAmagro nirdiSTa:, evaM mAmapi sa bhagavAn zAkyamuni: zAkyAdhirAjo’bhIkSNaM tejodhAtuM samApadyamAnAnAmagraM nirdizediti | tatpraNi- dhAnavazAdetarhi tathAgatenAbhIkSNaM tejodhAtuM samApadyamAnAnAmagro nirdiSTa: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM bho bhikSava: zikSitavyam || ityavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne svAgatAvadAnaM nAma trayodazamam || @120 14 sUkarikAvadAnam | dharmatA khalu cyavanadharmaNo devaputrasya paJca pUrvanimittAni prAdurbhavanti-akliSTAni vAsAMsi klizyanti, amlAnAni mAlyAni mlAyanti, daurgandhaM kAyena niSkrAmati, ubhAbhyAM kakSAbhyAM sveda: prAdurbhavati, cyavanadharmA devaputra: sva Asane dhRtiM na labhate | athAnyatama- zcyavanadharmA devaputra: pRthivyAmAvartate, saMparivartyaivaM cAha-hA mandAkinI, hA puSkiriNI, hA vApI, hA caitraratha, hA pAruSyaka, hA nandanavana, hA mizrakAvana, hA pAriyAtraka, hA pANDu- kambalazilA, hA devasabhA, hA sudarzana, iti karuNakaruNaM paridevate sma | adrAkSIcchakro devAnAmindrastaM devaputramatyarthaM pRthivyAmAvartantaM parivartantam | dRSTvA punaryena sa devaputrastenopa- saMkrAnta: | upasaMkramya taM devaputramidamavocat-kasmAt tvaM mArSa atyarthaM pRthivyAmAvartase, saMparivartase, karuNakaruNaM paridevase-hA mandAkinI, hA puSkiriNI, hA vApi, hA caitraratha, hA pAruSyaka, hA nandanavana, hA mizrakAvana, hA pariyAtraka, hA pANDukambalazilA, hA deva- sabhA, hA sudarzana iti karuNakaruNaM paridevase ? evamukte devaputra: zakraM devAnAmindramidamavo- cat-eSo’haM kauzika divyaM sukhamanubhUya ita: saptame divase rAjagRhe nagare sUkaryA: kukSau upapatsyAmi | tatra mayA bahUni varSANyuccAraprasrAva: paribhoktavya iti | atha zakro devAnA- mindra: kAruNyatayA taM devaputramidamavocat-ehi tvaM mArSa, buddhaM zaraNaM gaccha dvipadAnAma- gryam, dharmaM zaraNaM gaccha virAgANAmagryam, saMghaM zaraNaM gaccha gaNAnAmagryamiti | atha sa devaputrastiryagyonyupapattibhayabhIto maraNabhayabhItazca zakraM devAnAmindramidamavocat-eSo’haM kauzika buddhaM zaraNaM gacchAmi dvipadAnAmagryam, dharmaM zaraNaM gacchAmi virAgANAmagryam, saMghaM zaraNaM gacchAmi gaNAnAmagryam | atha sa devaputrastrizaraNaparigRhIto bhUtvA cyuta: kAlagata: stuSite devanikAye upapanna: || dharmatA khalu adhastAddevAnAM jJAnadarzanaM pravartate nordhvam | atha zakro devAnAmindrastaM devaputramavalokayati-kimasau devaputra: sUkarikAyA: kukSau upapanno na veti | yAvat pazyati- nopapannastiryakpreteSu | narakeSUpapanna iti pazyati | nopapanna: | manuSyANAM sabhAgatAyAmupa- panna iti pazyati | nopapanna: | cAturmahArAjakAyikAn devAMstrAyastriMzAzcAvalokayitumArabdha: | tatrApi nAdrAkSIt | atha zakro devAnAmindra: kutUhalajAto yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNa: zakro devAnA- mindro bhagavantamidamavocat-ihAhaM bhadanta adrAkSamanyatamaM devaputraM cyavanadharmANaM pRthivyA- mAvartamAnaM karuNakaruNaM ca paridevamAnam-hA mandAkini, hA puSkiriNi, hA vApi, hA caitra- ratha, hA pAruSyaka, hA nandanavana, hA mizrakAvana, hA pAriyAtraka, hA pANDukambalAzilA, hA devasabhA, hA sudarzana iti | tamenamevaM vadAmi-kasmAt tvaM mArSa atyarthaM zocasi paridevase krandasi urasi tADayasi saMmohamApadyasa iti ? sa evamAha-eSo’haM kauzika divyaM sukha- mapahAya ita: saptame divase rAjagRhe nagare sUkarikAyA: kukSau upapatsyAmi | tatra mayA @121 bahUni varSANi uccAraprasrAva: paribhoktavyaM bhaviSyati | tamenamevaM vadAmi-ehi tvaM mArSa buddhaM zaraNaM gaccha dvipadAnAmagryam, dharmaM zaraNaM gaccha virAgANAmagryam, saMghaM zaraNaM gaccha gaNA- nAmagryamiti | sa evamAha-eSo’haM kauzika buddhaM zaraNaM gacchAmi dvipadAnAmagryam, dharmaM zaraNaM gacchAmi virAgANAmagryam, saMghaM zaraNaM gacchAmi gaNAnAmagryam | ityuktvA sa devaputra: kAlagata: | kutrAsau bhadanta devaputra upapanna: ? bhagavAnAha-tuSitA nAma kauzika devA: sarvakAmasamRddhaya: | tatrAsau modate devo gatveha zaraNatrayam | atha zakro devAnAmindra AttamanAstasyAM velAyAmimAM gAthAM bhASate- ye buddhaM zaraNaM yAnti na te gacchanti durgatim | prahAya mAnuSAn kAyAn divyAn kAyAnupAsate ||1|| ye dharmaM zaraNaM yAnti na te gacchanti durgatim | prahAya mAnuSAn kAyAn divyAn kAyAnupAsate ||2|| ye saMghaM zaraNaM yAnti na te gacchanti durgatim | prahAya mAnuSAn kAyAn divyAn kAyAnupAsate ||3|| atha bhagavAn zakrasya devAnAmindrasya bhASitamanusaMvarNayannevamAha-evametat kauzika, evametat | ye buddhaM zaraNaM yAnti na te gacchanti durgatim | prahAya mAnuSAn kAyAn divyAn kAyAnupAsate ||4|| ye dharmaM zaraNaM yAnti na te gacchanti durgatim | prahAya mAnuSAn kAyAn divyAn kAyAnupAsate ||5|| ye saMghaM zaraNaM yAnti na te gacchanti durgatim | prahAya mAnuSAn kAyAn divyAn kAyAnupAsate ||6|| atha zakro devAnAmindro bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavantaM tri: pradakSiNIkRtya prAJjalikRtasaMpuTo bhagavantaM namasyamAnastatraivAntarhita: || idamavocadbhagavAn | Attamanasaste bhikSavo’bhyanandan || iti zrIdivyAvadAne sUkarikAvadAnaM caturdazamam || @122 15 cakravartivyAkRtAvadAnam | buddho bhagavAn zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | dharmatA khalu buddhAnAM bhagavatAM jIvatAM dhriyamANAnAM yApayatAM kezanakhastUpA bhavanti | yadA buddhA bhagavanta: pratisaMlInA bhavanti, tadA bhikSava: kezanakhastUpe pUjAM kRtvA kecit piNDAya pravizanti, keciddhyAnavimokSasamAdhisamApattisukhAnyanubhavanti | tena khalu samayena buddho bhagavAn pratisaMlIno’bhUt | athAnyatamo bhikSu: sAyAhrasamaye kezanakhastUpe sarvAGgai: praNi- patya tathAgatamAkArata: samanusmaraMzcittamabhiprasAdayati-ityapi sa bhagavAMstathAgato’rhan samya- ksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAniti | atha bhagavAn sAyAhne pratisaMlayanAdvyutthAya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | adrAkSIdbhagavAMstaM bhikSuM kezanakhastUpe sarvazarIreNa praNipatya cittamabhi- prasAdayantam | dRSTvA ca punarbhikSUnAmantrayate sma-pazyata yUyaM bhikSava etaM bhikSuM kezanakha- stUpe sarvazarIreNa praNipatya cittamabhiprasAdayantam ? evaM bhadanta | anena bhikSuNA yAvatI bhUmirAkrAntA adho’zItiyojanasahasrANi yAvat kAJcanacakramityatrAntarA yAvantyo vAlukA- stAvantyanena bhikSuNA cakravartirAjyasahasrANi paribhoktavyAni | atha teSAM bhikSUNAmeta- dabhavat-puruSamAtrAyAM yAvadgartAyAM na zakyate vAlukA gaNayitum, kuta: punarazItiyojana- sahasrANi yAvat kAJcanacakramiti | ka: zakyate iyatkAlaM saMsAre saMsaritumiti | atha te bhikSavo na bhUya: kezanakhastUpe kArAM kartumArabdhA: | atha bhagavAMsteSAM bhikSUNAM cetasA cittamAjJAya bhikSUnAmantrayate sma-anavarAgro bhikSava: saMsAro’vidyAnIvaraNAnAM sattvAnAM tRSNAsaMyojanAnAM tRSNArgalabaddhAnAM dIrghamadhvAnaM saMdhAvatAM saMsaratAm | pUrvA koTirna prajJA- yate du:khasya | AyuSmAnupAlI buddhaM bhagavantaM papraccha-yaduktaM bhagavatA asya bhikSoriyatpuNya- skandha iti, kutra bhadanta iyatpuNyaskandhastanutvaM parikSayaM paryAdAnaM gamiSyati ? nAhamupA- lin ito bahi: samanupazyAmyeva kSatiM copahatiM ca yathA sabrahmacArI sabrahmacAriNo’ntike | tatropAlin imAni mahAnti kuzalamUlAni tanutvaM parikSayaM paryAdAnaM gacchanti | tasmAttarhi te upAlin evaM zikSitavyam, yaddagdhasthUNAyA api cittaM na pradUSayiSyAma:, prAgeva savijJAnake kAye || idamavocadbhagavAn | Attamanasaste bhikSavo’bhyanandan || iti zrIdivyAvadAne anyatamabhikSuzcakravartivyAkRta: paJcadazamam || @123 16 zukapotakAvadAnam | zrAvastyAM nidAnam | tena khalu samayena anAthapiNDadana gRhapatinA dvau zukazAvakau pratilabdhau | tena nivezanaM nItvA AlApitau poSitau saMvardhitau mAnuSAlApaM ca zikSApitau | tayozcAyuSmAnAnando’bhIkSNamAgatya caturAryasatyasaMprativedhikIM dharmadezanAM karoti-yaduta idaM du:kham, ayaM du:khasamudaya:, ayaM du:khanirodha:, iyaM du:khanirodhagAminI pratipaditi | sthavira- sthavirA api bhikSavo’nAthapiNDadasya gRhapaternivezanamupasaMkrAmanti zAriputramaudgalyAyana- kAzyapAnandaraivataprabhRtaya: | teSAM kAlAnukAlamupasaMkrAmatAM tAbhyAM zukazAvakAbhyAM nAmAni parijJAtAni | yAvadapareNa samayenAyuSmAn zAriputro’nAthapiNDadasya gRhapaternivezanamanuprApta: | adrASTAM tau zukazAvakau AyuSmantaM zAriputram | dRSTvA antarjanamAmantrayata:-eSa bhadanta: sthavira: zAriputra Agacchati, Asanamasya prajJApayateti | evamAyuSmantaM mahAmaudgalyAyanaM kAzyapaM raivatamAyuSmantamAnandaM dRSTvA kathayata:-eSo’smAkamAcAryAnanda Agacchati, Asanamasya prajJApayateti | yAvadapareNa samayena bhagavAnanAthapiNDadasya gRhapaternivezanamanuprApta: | adrASTAM tau zukazAvakau bhagavantaM dUrAdevAgacchantaM prAsAdikaM prasAdanIyaM zAntendriyaM zAntamAnasaM parameNa cittamatyupazamena samanvAgataM suvarNayUpamiva zriyA jvalantam | dRSTvA ca punastvarita- tvaritamantarjanamAmantrayata:-eSa bhadanto bhagavAnAgacchati, Asanamasya prajJApayateti hRSTamadhurasvareNa nikUjata: | atha bhagavAMstayoranugrahArthaM pravizya prajJapta evAsane niSaNNa: | niSadya bhagavatA zukazAvakau caturAryasatyasaMprativedhikayA dharmadezanayA zaraNagamanazikSApadeSu pratiSThApitau | atha bhagavAn zukazAvakau antarjanaM ca dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSyotthAyAsanAt prakrAnta: | tau cAntarjanasya viharata: pramAdavihAriNau biDAlena prANinA gRhItau | vihvalavadanau chidyamAneSu marmasu mucyamAneSu saMdhiSu namo buddhAya, namo dharmAya, nama: saMghAyetyuktvA kAlagatau cAturmahArAjakAyikeSu deveSUpapannau || atha bhagavAnanyatamasmin pradeze smitamakArSIt | adrAkSIdAyuSmAnAnando bhagavantaM smitaM prAviSkurvantam | dRSTvA ca punarbhagavantamidamavocat-nAhetupratyayaM bhadanta tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | ko bhadanta hetu: ka: pratyaya: smitasya prAviSkaraNe ? evametadAnanda, evametat | nAhetupratyayaM tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | dRSTau tvayA Ananda tau zukazAvakau ? dRSTau bhadanta | tau Ananda zukazAvakau mama samanantaraprakrAntasya biDAlena prANinA jIvitAd vyaparopitau | tau buddhadharmasaMghAvalambanayA smRtyA kAlagatau cAturmahArAjakAyikeSu deveSUpapannau || atha saMbahulA bhikSava: pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNdAya prAvikSan | azrauSu: saMbahulA bhikSava: zrAvastIM piNDAya pracaranto’nAthapiNDadasya gRhapaternivezane zukazAvakau-namo buddhAya, namo dharmAya, nama: saMghAyeti kurvANau biDAlena prANinA vyapa- @124 ropitau iti | zrutvA ca puna: zrAvastIM piNDAya caritvA kRtabhaktakRtyA: pazcAdbhaktapiNDapAta- pratikrAntA: pAtracIvaraM pratisAmayya pAdau prakSAlya yena bhagavAMstenopasaMkrAntA: | upa- saMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNA: | ekAntaniSaNNA: saMbahulA bhikSavo bhagavantamidamavocan-iha vayaM bhadanta saMbahulA bhikSava: pUrvavad yAvadanAthapiNDadasya gRhapaternivezane dvau zukazAvakau-namo buddhAya, namo dharmAya, nama: saMghAyeti kurvANau biDAlena prANinA jIvitAdvyaparopitau iti | tayorbhadanta kA gati:, kopapatti:, ko’bhi- saMparAya: ? bhagavAnAha-tau bhikSava: zukazAvakau tasya zaraNagamanasya vipAkena SaTtriMzatkRtva- zcAturmahArAjakAyikeSu deveSUpapatsyete, SaTtriMzatkRtvastrAyastriMzeSu, yAmeSu, tuSiteSu, nirmANa- ratiSu, paranirmitavazavartiSu deveSUpapatsyete | tatastAvat SaTsu kAmAvacareSu deveSu sattvA vyapasaMsRtya pazcime bhave pazcime nikete pazcima AtmabhAvapratilambhe manuSyapratilAbhaM labdhvA pratyekAM bodhimabhisaMbhotsyete, dharmazca pratyekabuddhau bhaviSyata: | evaM hi bhikSavo mahA- phalaM dharmazravaNaM mahAnuzaMsakam, ka: punarvAdo dharmadezanA dharmAbhisamayo vA | tasmAttarhi bhikSava evaM zikSitavyaM yanno dharmazravaNAbhiratA bhaviSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne zukapotakAvadAnaM SoDazam || @125 17 mAndhAtAvadAnam | evaM mayA zrutam | ekasmin samaye bhagavAn vaizAlyAM viharati markaTahradatIre kUTA- gArazAlAyAm | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya vaizAlIM piNDAya prAvikSat | vaizAlIM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtapratikrAnta: pAtracIvaraM prati- samayya yena cApAlacaityaM tenopasaMkrAnta: | upasaMkramyAnyatamaM vRkSamUlaM nizritya niSaNNo divAvihArAya | tatra bhagavAnAyuSmantamAnandamAmantrayate-ramaNIyA Ananda vaizAlI vRji- bhUmizcApAlacaityaM saptAmrakaM [bahupatrakaM] gautamanyagrodha: zAlavanaM dhurAnikSepanaM mallAnAM makuTabandhanaM caityam | citro jambudvIpa:, madhuraM jIvitaM manuSyANAm | yasya kasyacidAnanda catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA:, AkAGkSan sa kalpaM vA tiSThet kalpA- vazeSaM vA | tathAgatasya Ananda catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA: | AkAGkSamANastathAgata: kalpaM vA tiSThet kalpAvazeSaM vA | evamukte AyuSmAnAnandastUSNIm | dvirapi trirapi bhagavAnAyuSmantamAnandamAmantrayate-ramaNIyA Ananda vaizAlI vRjibhUmi- zcApAlaM caityaM saptAmrakaM bahupatrakaM gautamanyagrodha: zAlavanaM dhurAnikSepanaM mallAnAM makuTabandhanaM caityam | citro jambudvIpa:, madhuraM jIvitaM manuSyANAm | yasya kasyacidAnanda catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA:, AkAGkSan sa kalpaM vA tiSThet kalpAvazeSaM vA | tathAgatasya Ananda catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA: | AkAGkSa- mANastathAgata: kalpaM vA tiSThet kalpAvazeSaM vA | dvirapi trirapi AyuSmAnAnandastUSNIm | atha bhagavata etadabhavat-sphuTo’bhavadAnando bhikSurmAreNa pApIyasA yatredAnIM yAvat trirapi audA- rike avabhAsanimitte prAviSkriyamANe na zaknoti tannimittamAjJAtuM yathApi tata: sphuTo mAreNa pApIyasA | tatra bhagavAnAyuSmantamAnandamAmantrayate-gaccha tvamAnanda, anyataravRkSamUlaM nizritya vihara, mA ubhAvapi AkIrNavihAriNau bhaviSyAva: | evaM bhadantetyAyuSmAnAnando bhagavata: prati- zrutya anyatamavRkSamUlaM nizritya niSaNNo divAvihArAya | sa mAra: pApIyAn yena bhagavAM stenopasaMkrAnta: | upasaMkramya bhagavantamidamavocat-parinirvAtu bhagavAn | parinirvANakAla- samaya: sugatasya | kasmAt tvaM pApIyan evaM vadasi-parinirvAtu bhagavAn, pari- nirvANakAlasamaya: sugatasya ? eko’yaM bhadanta samaya:-bhagavAnurubilvAyAM viharati nadyA nairaJjanAyAstIre bodhimUle’cirAbhisaMbuddha: | so’haM yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantamevaM vadAmi-parinirvAtu bhagavAn, parinirvANakAlasamaya: sugatasya | bhagavAnevamAha- na tAvat pApIyan parinirvAsyAmi, yAvanna me zrAvakA: paNDitA bhaviSyanti vyaktA vinItA vizAradA:, alamutpannotpannAnAM parapravAdinAM sahadharmeNa nigrahItAra:, alaM svasya vAdasya paryavadApayitAro bhikSavo bhikSuNya upAsakA upAsikA: | vaistArikaM ca te brahmacaryaM cariSyanti bAhujanyaM pRthubhUtaM yAvaddevamanuSyebhya: samyaksaMprakAzitam | etarhi bhadanta bhagavata: zrAvakA: paNDitA vyaktA vinItA vizAradA alamutpannotpannAnAM parapravAdinAM sahadharmeNa @126 nigrahItAra:, svasya vAdasya paryavadApayitAro bhikSavo bhikSuNya upAsakA upAsikA: | vaistArikaM ca te brahmacaryaM bAhujanyaM pRthubhUtaM yAvaddevamanuSyebhya: samyaksaMprakAzitam | tasmAdahamevaM vadAmi-parinirvAtu bhagavAn, parinirvANakAlasamaya: sugatasya | alpotsukastvaM pApIyan bhava | nacirasyedAnIM tathAgatasya trayANAM vArSikANAM mAsAnAmatyayAnnirupadhizeSe nirvANadhAtau parinirvANaM bhaviSyati | atha mArasya pApIyasa etadabhavat-parinirvAsyate bata zramaNo gautama: | iti viditvA hRSTastuSTa: pramudita udagra: prItisaumanasyajAtastatraivAntarhita: || atha bhagavata etadabhavat-kastathAgatasya saMmukhaM vaineya: ? supriyo gandharvarAjA subhadrazca parivrAjaka: | tayostrayANAM vArSikANAM mAsAnAmatyayAdindriyaparipAko bhaviSyati sukhAdhiSThAnaM vA | zakyaM zrAvakavaineyastathAgatena vinayituM na tu tathAgatavaineya: zrAvakeNa || atha bhagavata etadabhavat-yannvahaM tadrUpaM samAdhiM samApadyeyaM yathA samAhite citte jIvitasaMskArAnadhiSThAya Ayu:saMskArAnutsRjeyam | atha bhagavAMstadrUpaM samAdhiM samApanno yathA samAhite citte jIvitasaMskArAnadhiSThAya Ayu:saMskArAnutsraSTumArabdha: | samanantarAdhiSThi- teSu jIvitasaMskAreSu mahApRthivIcAlo’bhUdulkApAtA dizodAhA: | antarikSe devadundubhayo- ‘bhinadanti | samanantarotsRSTeSvAyu:saMskAreSu kAmAvacareSu deveSu SaNnimittAni prAdurbhUtAni- puSpavRkSA: zIrNA:, ratnavRkSA: zIrNA:, AbharaNavRkSA: zIrNA:, bhavanasahasrANi prakampitAni, sumeruzRGgAni vizIrNAni, daivatAni vAditrabhANDAni parAhatAni | atha bhagavAMstasmAt samAdhervyutthAya tasyAM velAyAM gAthAM bhASate- tulyamatulyaM ca saMbhavaM bhavasaMskAramapotsRjanmuni: | adhyAtmarata: samAhito hyabhinatkozamivANDasaMbhava: ||1|| samanantarotsRSTeSvAyu:saMskAreSu SaT kAmAvacarA devA: kriyAkAraM kRtvA bhagavato’ntikaM prakrAntA darzanAya vandanAya | bhagavatA tAdRzI dharmadezanA kRtA yadanekairdevatAzatasahasrai: satyAni dRSTAni, dRSTasatyA: svabhavanamanuprAptA: | samanantarotsRSTeSvAyu:saMskAreSvanekAni parvatakandara- giriguhAbhyo’nekAni RSizatasahasrANyAgatAni | te bhagavatA `eta bhikSavazcarata brahmacaryaM’ pravrajitA: | tairyojayadbhirghaTadbhi: sarvaklezaprahANAdarhattvaM sAkSAtkRtam | samanantarotsRSTeSvAyu:- saMskAreSvanekA nAgayakSagandharvakinnaramahoragA bhagavata: sakAzamupasaMkrAntA bhagavato darzanAya | bhagavatA teSAmevaMvidhA dharmadezanA kRtA yadanekairnAgayakSagandharvakinnarairmahoragai: zaraNagamanazikSA- padAni gRhItAni yAvat svabhavanamanuprAptA: || athAyuSmAnAnanda: sAyAhNe’bhisaMlayanAdvyutthAya yena bhagavAMstenopasaMkrAnta: | upa- saMkramya bhagavata: pAdau zirasA vanditvA ekAnte’sthAd | ekAntasthita AyuSmAnAnando bhagavantamidamavocat-ko bhadanta hetu: ka: pratyayo mahata: pRthivIcAlasya ? aSTau ime Ananda aSTau pratyayA mahata: pRthivIcAlasya | katame’STau ? iyamAnanda mahApRthivI apsu pratiSThitA, Apo vAyau pratiSThitA:, vAyurAkAze pratiSThita: | bhavatyAnanda samayo yadAkAze viSamA @127 vAyavo vAnti, Apa: kSobhayanti, Apa: kSubdhA: pRthivIM cAlayanti | ayamAnanda prathamo hetu: prathama: pratyayo mahata: pRthivIcAlasya | punaraparamAnanda bhikSurmaharddhiko bhavati mahAnu- bhAva: | sa parittAM pRthivIsaMjJAmadhitiSThati apramANAM cApsaMjJAm | sa AkAGkSamANa: pRthivIM cAlayati | devatA maharddhikA bhavati mahAnubhAvA | sApi parittAM pRthivIsaMjJAmadhitiSThati apramANAM cApsaMjJAm | sApyAkAGkSamANA pRthivIM cAlayati | ayaM dvitIyo heturdvitIya: pratyayo mahata: pRthivIcAlasya | punaraparamAnanda | yasmin samaye bodhisattvastuSitAddeva- nikAyAccyuttvA mAtu: kukSimavakrAmati, atha tasmin samaye mahApRthivIcAlo bhavati, sarvazcAyaM loka udAreNAvabhAsena sphuTo bhavati | yA lokasya lokAntarikA andhAstamaso’ndhakAra- tamisrA yatrAmU sUryAcandramasau evaMmaharddhikau evaMmahAnubhAvau AbhayA AbhAM na pratyanubhavata:, tA api tasmin samaye udAreNAvabhAsena sphuTA bhavanti | tatra ye sattvA upapannA:, te tayA anyonyaM sattvaM dRSTvA saMjAnante-anye’pIha bhavanta: sattvA upapannA:, anye’pIha bhavanta: sattvA upapannA iti | ayamAnanda tRtIyo hetustRtIya: pratyayo mahata: pRthivIcAlasya | punaraparamAnanda yasmin samaye bodhisattvo mAtu: kukSerniSkrAmati, atha tasmin samaye mahA- pRthivIcAlo bhavati sarvazcAyaM loka udAreNAvabhAsena sphuTo bhavati | yA api tA lokasya lokAntarikA andhAstamasondhakAratamisrA yatremau sUryAcandramasau evaMmahAnubhAvau AbhayA AbhAM na pratyanubhavata:, tA api tasmin samaye udAreNAvabhAsena sphuTA bhavanti | tatra ye sattvA upapannA:, te tayA AbhayA anyonyaM sattvaM dRSTvA saMjAnanti-anye’pIha bhavanta: sattvA upapannA:, anye’pIha bhavanta: sattvA upapannA iti | ayamAnanda caturtho hetuzcaturtha: pratyayo mahata: pRthivI- cAlasya | punaraparamAnanda yasmin samaye bodhisattvo’nuttaraM jJAnamadhigacchati, atha tasmin samaye mahApRthivIcAlo bhavati, sarvazcAyaM loka udAreNAvabhAsena sphuTo bhavati | yA api tA lokasya lokAntarikA andhAstamaso’ndhakAratamisrA yatremau sUryAcandramasau evaMmaharddhikau evaM- mahAnubhAvau AbhayA AbhAM na pratyanubhavata:, tA api tasmin samaye udAreNAvabhAsena sphuTA bhavanti | tatra ye sattvA upapannA:, te tayAbhayA anyonyaM sattvaM dRSTvA saMjAnanti- anye’pIha bhavanta: sattvA upapannA:, anye’pIha bhavanta: sattvA upapannA iti | ayamAnanda paJcamo hetu: paJcama: pratyayo mahata: pRthivIcAlasya | punaraparamAnanda yasmin samaye tathAgatastriparivartadvAdazAkAraM dharmacakraM parivartayati, atyarthaM tasmin samaye mahApRthivIcAlo bhavati, sarvazcAyaM loka udAreNAvabhAsena sphuTo bhavati | yA api tA lokasya lokAnta- rikA andhAstamaso’ndhakAratamisrA yatremau sUryAcandramasau evaMmaharddhikau evaMmahAnubhAvau AbhayA AbhAM na pratyanubhavata:, tA api tasmin samaye udAreNAvabhAsena sphuTA bhavanti | tatra ye sattvA upapannA:, te tayAbhayA anyonyaM sattvaM dRSTvA saMjAnanti-anye’pIha bhavanta: sattvA upapannA:, anye’pIha bhavanta: sattvA upapannA iti | ayamAnanda SaSTho hetu: SaSTha: pratyayo mahata: pRthivIcAlasya | punaraparamAnanda yasmin samaye tathAgato jIvitasaMskArAnadhiSThAya @128 Ayu:saMskArAnutsRjati, atyarthaM tasmin samaye mahApRthIvIcAlo bhavati ulkApAtA dizodAhA:, antarikSe devadundubhayo’bhinadanti, sarvazcAyaM loka udAreNAvabhAsena sphuTo bhavati | yA api tA lokasya lokAntarikA andhAstamaso’ndhakAratamisrA yatremau sUryAcandramasau evaM- maharddhikau evaMmahAnubhAvau AbhayA AbhAM na pratyanubhavata:, tA api tasmin samaye udAreNAva- bhAsena sphuTA bhavanti | tatra ye sattvA upapannA:, te tayAbhayA anyonyaM sattvaM dRSTvA saMjAnanti- anye’pIha bhavanta: sattvA upapannA:, anye’pIha bhavanta: sattvA upapannA iti | ayamAnanda saptamo hetu: saptama: pratyayo mahata: pRthivIcAlasya | punaraparamAnanda nacirasyedAnIM tathAgatasya nirupadhizeSe nirvANadhAtau parinirvANaM bhaviSyati | atha tasmin samaye mahApRthivIcAlo bhavati ulkApAtA dizodAhA:, antarikSe devadundubhayo’bhinadanti, sarvazcAya loka udAreNAvabhAsena sphuTo bhavati | yA api tA lokasya lokAntarikA andhAstamaso’ndhakAra- tamisrA yatremau sUryacandramasau evaM maharddhikau evaMmahAnubhAvau AbhayA AbhAM na pratyanu- bhavata:, tA api tasmin samaye udAreNAvabhAsena sphuTA bhavanti | tatra ye sattvA, upapannA:, te tayA AbhayA anyonyaM sattvaM dRSTvA saMjAnanti-anye’pIha bhavanta: sattvA upapannA:, anye’pIha bhavanta: sattvA upapannA iti | ayamAnanda aSTamo heturaSTama: pratyayo mahata: pRthivIcAlasya || athAyuSmAnAnando bhagavantamidamavocat-yathA khalvahaM bhadanta bhagavatA bhASitasyArtha- mAjAnAmi, ihaiva bhagavatA jIvitasaMskArAnadhiSThAya Ayu:saMskArA utsRSTA bhaviSyanti | bhagavAnAha-evametadAnanda, evametat | etarhi Ananda tathAgatena jIvitasaMskArAnadhiSThAya Ayu:saMskArA utsRSTA: | saMmukhaM me bhadanta bhagavato’ntikAcchrutaM saMmukhamudgRhItam-yasya kasyaciccatvAra RddhipAdA AsevitA bhAvitA bahulIkRtA:, AkAGkSamANastathAgata: kalpaM vA tiSThet, kalpAvazeSaM vA bhagavatA bhadanta catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA: | AkAGkSamANastathAgata: kalpaM vA tiSThet kalpAvazeSaM vA | tiSThatu bhagavAn kalpam, tiSThatu sugata: kalpAvazeSaM vA | tavaivAnanda aparAdhastavaiva duSkRtaM yastvaM tathA- gatasya yAvat trirapyaudAre avabhAsanimitte prAviSkRte na zaknoSi tannimittaM pratizrAvayitum, api tata: sphuTo mAreNa pApIyasA | kimanyasya Ananda bhASeta tathAgatastAM vAcaM yA syAd dvidhA ? nobhadanta | sAdhu sAdhu Ananda, asthAnametadAnanda anavakAzo yat tathA- gatastAM vAcaM bhASeta yA syAdvidhA | gaccha tvamAnanda, yAvanto bhikSavazcApAlaM caityamupanizritya viharanti, tAn sarvAnupasthAnazAlAyAM saMnipAtaya | evaM bhadanta | AyuSmAnAnando bhaga- vata: pratizrutya yAvanto bhikSavazcApAlaM caityamupanizritya viharanti, tAn sarvAnupasthAna- zAlAyAM saMnipAtya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte’sthAt | ekAntasthita AyuSmAnAnando bhagavantamidamavocat-yAvanto bhadanta bhikSava- zcApAlaM caityamupanizritya viharanti, sarve te upasthAnazAlAyAM niSaNNA: saMnipatitA:, yasyedAnIM bhagavAn kAlaM manyate | atha bhagavAn yenopasthAnazAlA tenopasaMkrAnta: | @129 upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane nyaSIdat | niSadya bhagavAn bhikSUnAmantrayate sma-anityA bhikSava: sarvasaMskArA adhruvA anAzvAsikA vipariNAmadharmANo yAvadalameva bhikSava: sarvasaMskArAn saMskaritumalam | viramantu tasmAt tarhi bhikSava: | etarhi vA me’tyayAdye te dharmA dRSTadharmahitAya saMvartante dRSTadharmasukhAya, saMparAyahitAya saMparAyasukhAya, te bhikSubhirudgRhya paryavApya tathA tathA dhArayitvA vAcayitavyA grAhayitavyA yathaiva tatra brahmacaryaM cirasthitikaM syAdbahujanyaM pRthubhUtaM yAvaddevamanuSyebhya: samyaksaMprakAzitam | etarhi bhikSavo dharmA dRSTadharmahitAya saMvartante dRSTadharmasukhAya, saMparAyahitAya saMparAyasukhAya, ye bhikSubhirudgRhya paryavApya tathA tathA dhArayitavyA grAhayitavyA vAcayitavyA yathaitadbrahmacaryaM cirasthitikaM syAdbahujanyaM pRthubhUtaM yAvaddevamanuSyebhya: samyaksaMprakAzitam | yaduta catvAri smRtyupasthAnAni, catvAri samyakprahANAni, catvAra RddhipAdA:, paJcendriyANi, paJca balAni, sapta bodhyaGgAni, AryASTAGgo mArga: | ime te bhikSavo dharmA dRSTadharmahitAya saMvartante dRSTadharmasukhAya, saMparAyahitAya saMparAyasukhAya, bhikSubhirudgRhya paryavApya tathA tathA dhArayitavyA grAhayitavyA vAcayitavyA yathaitadbrhmacaryaM cirasthitikaM syAdbahujanyaM pRthubhUtaM yAvaddevamanuSyebhya: samyaksaMprakAzitam | Agamaya Ananda yena kuzigrAmakam | evaM bhadantetyAyuSmAnAnando bhagavata: pratyazrauSIt | bhagavAn vaizAlI- vanamabhisaran dakSiNena sarvakAyena nAgAvalokitena vyavalokayati | athAyuSmAnAnando bhagavantamidamavocat-nAhetvapratyayaM bhadanta tathAgatA arhanta: samyaksaMbuddhA dakSiNena nAgAva- lokitamavalokayanti | ko bhadanta hetu:, ka: pratyayo nAgAvalokitasya ? evametadAnanda, evametat | nAhetvapratyayaM tathAgatA arhanta: samyaksaMbuddhA dakSiNena sarvakAyena nAgAvaloki- tena vyavalokayanti | idamAnanda tathAgatasyApazcimaM vaizAlIdarzanam | na bhUya Ananda tathAgato vaizAlImAgamiSyati | parinirvANAya gamiSyati mallAnAmupavartanaM yamakazAlavanam | athAnyataro bhikSustasyAM velAyAM gAthAM bhASate- idamapazcimakaM nAtha vaizAlyAstava darzanam | na bhUya: sugato buddho vaizAlImAgamiSyati ||2|| nirvANAya gamiSyati mallAnAmupavartanaM yamakazAlavanam | yadA ha bhagavatA vAg bhASitA idamapazcimakaM vaizAlyA darzanam, tadA anekAbhirvaizAlIvananivAsinIbhirdevatairazrupAta: kRta: | sthavirAnanda: kathayati-na bhagavannameghenaiva varSAsu pravRSTa: ? bhagavAnAha-vaizAli- vananivAsinIbhirdaivatairmama viyogAdazrupAta: kRta: | tA api devatA (?) vaizAlyAM zabdo nizcArita:-bhagavAn parinirvANAya gacchati, na bhUyo bhagavAn vaizAlImAgamiSyati | devatAnAM zabdaM zrutvA anekAni vaizAlikAni prANizatasahasrANi bhagavatsakAzamupasaMkrAntAni | bhagavatA teSAmAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA evaMvidhA dharmadezanA kRtA, yathA anekai: ..Nizatasahasrai: zaraNagamanazikSApadAni gRhItAni | kaizcicchrotApattiphalaM kaizcit sakRdA- gAmiphalaM kaizcidanAgAmiphalaM prAptam | kaizcit pravrajitvA arhattvaM prAptam | kaizcicchrAvaka- @130 bodhau cittamutpAditam | kaizcit pratyekAyAM bodhau cittamutpAditam | kaizcidanuttarAyAM samyaksaMbodhau cittamutpAditam | kaizciccharaNagamanazikSApadAni gRhItAni | yadbhUyasA sA parSadbuddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthitA | sthavirAnanda: kRtAJjalipuTo bhagavanta- midamavocat-pazya bhadanta yAvat tvam | bhagavatA parinirvANAya prasthitenAnekAni devatA- zatasahasrANi satyeSu pratiSThApitAni | anekAbhya: parvatakandaragiriguhAbhyo’nekAni RSi- zatasahasrANyAgatAni | bhagavatA ete bhikSava: pravrajitA: | tairyujyadbhirghaTadbhirvyAyacchamAnai: sarvaklezaprahANAdarhattvaM sAkSAtkRtam | anekairdevanAgayakSagandharvakinnaramahoragai: zaraNagamana- zikSApadAni gRhItAni | anekAni vaizAlakAni prANizatasahasrANi srotaApattiphale pratiSThApitAni | kecit sakRdAgAmiphale, kecidanAgAmiphale, kecit pravrAjitA: | pravrajitvA arhattvaM prAptam | keciccharaNagamanazikSApadeSu pratiSThApitA: | atra Ananda kimAzcaryaM mayA etarhi sarvajJena sarvAkArajJenAnuttarajJAnajJeyavaziprAptena astatRSNena nirupAdAnena sarvAhaMkAramamakArAsmimAnAbhinivezAnuzayaprahINena evaMvidhaM vaineyakArya kRtam | yanmayA atIte’pyadhvani sarAgeNa sadveSeNa samohenAparimuktena jAtijarAvyAdhimaraNazokaparidevadu:kha- daurmanasyopAyAsadharmeNa yanmayA maraNAntikayA vedanayA spRSTena evaMvidhA parikarmakathA kRtA, yadanekAni prANizatasahasrANi gRhAzramamapahAya, RSaya: pravrajitvA catvAro brahmavihArAn bhAvayitvA kalpavRndaM prahAya tadbahulavihAriNo brahmalokasabhAgatAyAmupapannA: | tacchruNu- bhUtapUrvamAnanda upoSadho nAma rAjA babhUva | upoSadhasya rAjJo mUrdhani piTTako jAto mRdu: sumRdu:, tadyathA tUlapicurvA karpAsapicurvA | na kaMcidAbAdhaM janayati | pakva: sphuTita: | kumAro jAto'bhirUpo darzanIya: prAsAdiko dvAtriMzanmahApuruSalakSaNai: samanvAgata: | upoSadhasya rAjJa: SaSTistrIsahasrANi | sarvAsAM stanA: prasRtA: | ekaikA kathayati-mAM dhaya mAM dhaya | mUrdhato jAto mUrdhAta iti saMjJA saMvRttA | mAM dhaya mAM dhaya mAndhAta iti saMjJA saMvRttA | anye kathayanti- kecinmAdhAta iti saMjAnIte | mAndhAtasya kumArasya kumArakrIDAyAM krIData: SaT cakrAzcyutA: | yauvarAjye pratiSThitasya SaT cakrAzcyutA: | mAndhAtA janapadAn gata: | janapadAn gata: | janapadAn gatasya pitA glAnIbhUta: | sa mUlapatragaNDapuSpabhaiSajyairupasthIyamAno hIyata eva | tatastairamAtyai: saMdezo visarjita:-pitA te glAnIbhUta: | Agacchatu | devarAjyaM pratIccha | tasyAnAgacchata: pitA kAlagata: | tairamAtyai: puna: saMdezo visarjita:-pitA te kAladharmaNA saMyukta: | Agaccha, devarAjyaM pratIcchasva | tato’sau saMlakSayati-yadi mama pitA kAlagata:, kiM bhUyo’haM gacchA- mIti ? tato bhUya: saMdezo’bhyAgata: | Agaccha, devarAjyaM pratIccha | sa kathayati-yadi mama dharmeNa rAjyaM prApsyate, ihaiva rAjyAbhiSeka Agacchatu | tataste AmAtyA: kathayanti-ratnazilayA deva prayojanaM bhavati | tasya ca divaukaso nAma yakSa: purojava: | tena ratnazilA AnItA | yadA ratnazilA AnItA, tataste amAtyA bhUya: kathayanti-deva zrIparyaGkenAtra prayojanaM bhavati | tatastenaiva divaukasena zrIparyaGka AnIta: | tataste amAtyA bhUya: kathayanti- @131 devAdhiSThAnamadhye’bhiSeka: kriyate | sa kathayati-yadi mama dharmeNa rAjyaM prApsyate, ihaivAdhi- SThAnamAgacchatu | tato’dhiSThAnaM svayameva tatpradezaM gatam | svayamAgataM svayamAgataM sAketasAketa- miti saMjJA saMvRttA | pazcAt te’mAtyA bhaTabalAgranaigamajanapadAzcAbhiSekaM gRhItvA AgatA: | te kathayanti-abhiSekaM deva pratIcchasva | sa kathayati-mama manuSyA: paTTaM bandhiSyanti ? yadi dharmeNa rAjyaM prApsyate, amanuSyA: paTTaM bandhantu | tato’manuSyai: paTTo baddha: | tasya sapta ratnAni- prAdurbhUtAni, tadyathA-cakraratnaM hastiratnamazvaratnaM maNiratnaM pariNAyakaratnaM strIratnaM gRhapatiratnameva saptamam | pUrNaM cAsya sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAm | vaizAlIsAmantakena ramaNIyaM vanakhaNDam | tatra paJca RSizatAni paJcAbhijJAni dhyAyanti | tatra vanakhaNDe prabhUtA: pakSiNo mRgAzca prativasanti | zabdakaNTakAni ca dhyAnAni | te ca pakSiNo’vatIryamANA avatIryamANA: zabdaM kurvanti | durmukho nAma RSi: | sa kupita: | tenoktam-bakAnAM pakSANi zIryantAm | yadA teSAM RSikopena pakSANi zIrNAni, tataste pAdoddhArakeNa prasthitA: | sa ca rAjA janapadAnanusaMsArya pazyati pAdoddhArakeNa gacchata: | yataste’mAtyA: pRSTA:-kasmAt pAdodhArakeNa gacchanti ? pazcAt te’mAtyA: kathayanti-deva, zabdakaNTakAni dhyAnAnIti eteSAM RSikopena pakSANi zIrNAni | tato rAjJA abhi- hitam-evaMvidhA api RSayo bhavanti, yeSAM sattvAnAmantike nAstyanukampA ? tato rAjJA amAtyA: saMdiSTA:-gacchantu bhavanta:, RSINAmevaM vadantu-tatra gacchata yatrAhaM na vasayA- (sA ?) mIti | yatastairamAtyai: RSayo’bhihitA: | rAjA samAdizati-na mama rAjye vastavyam | gacchantu bhavanto yatrAhaM na vasayA(sA ?)mIti | tataste saMlakSayanti-eSo’yaM caturdvIpezvara: | gacchAmo vayaM sumeruparikhaNDam | te tatra gatvA avasthitA: || rAjJo mUrdhAtasyAmAtyAzcintakAstulakA upaparIkSakA: | cintayitvA tulayitvo- paparIkSya pRthak pRthaguktA: zilpasthAnakarmasthAnAni mApayitum | cintakA ime tulakA upaparIkSakA iti mantrajA mantrajA iti saMjJA | tairArabdhAni karSaNakarmANi kartum | yata: sa rAjA pazyati janapadAnanusaMsAryAkRSyAn karmAntAn kurvata: | yato rAjJA abhihitam- kimete manuSyA: kurvanti ? tatastairamAtyai rAjA abhihita:-ete deva manuSyA: zasyAdIni kRSanti, tato oSadhayo bhaviSyanti | yatazca sa rAjA kathayati-mama rAjye manuSyA: kRSi- Syanti ? tatastenoktam-saptAviMzatibIjajAtInAM devo varSatu | sahacittotpAdAdeva rAjJo mUrdhAtasya saptAviMzatibIjajAtirdevo vRSTa: | rAjJA mUrdhAtena janapadA: pRSTA:-kasyaitAni puNyAni ? tairabhihitam-devasya cAsmAkaM ca | yataste manuSyA: karpAsavAtAnArabdhA mApayi- tum, bhUyo’pi ca rAjJA mUrdhAtena janapadAnanusaMsArya tena pRSTA: | tato rAjJA abhihitam- kimete manuSyA: kurvanti ? tairamAtyairabhihitam-deva, manuSyA: karpAsavAtAn mApayanti | pazcAt rAjJA abhihitam-kasyArthe ? tairamAtyairabhihitam-deva, vastrANAmarthe | tato rAjJA tenoktam- mama rAjye manuSyA: karpAsavAtAn mApayiSyantIti karpAsameva devo varSatu | sahacittotpAdA- @132 deva rAjJo mUrdhAtasya karpAsAneva devo vRSTa: | sa ca rAjA janapadAn pRcchati | kasyaitAni puNyAni ? te kathayanti-devasya cAsmAkaM ca | pazcAt tena janena tatkarpAsaM kartitumArabdham | sa rAjA kathayati-kimete manuSyA: kurvanti ? tairamAtyairabhihitam-deva sUtreNa prayojanam | tato rAjJA abhihitam-mama rAjye manuSyA: kartiSyanti? sUtrameva devo varSatu | sahacitto- tpAdAdeva rAjJo mAndhAtasya sUtrameva devo vRSTa: | sa ca rAjA kathayati-kasyaitAni puNyAni ? yataste kathayanti devasya cAsmAkaM ca | yatastairanupUrveNa vastrANyArabdhAni vApayitum | sa rAjA kathayati-kimete manuSyA: kurvanti ? tairamAtyairabhihitam-deva, vastrANi vApayanti, vastrai: prayojanam | yato rAjA saMlakSayati-mama rAjye manuSyA vastrANi vApayiSyante ? vastrANyeva devo varSatu | sahacittotpAdAdeva rAjJo mAndhAtasya vastrANyeva devo vRSTa: | sa rAjA kathayati- kasyaitAni puNyAni ? te kathayanti-devasya cAsmAkaM ca | yata: sa rAjA saMlakSayati- manuSyA mama puNyAnAM prabhAvaM na jAnanti | atha rAjJo mAndhAtasyaitadabhavat | asti me jambudvIpa Rddhazca sphItazca kSemazca subhikSazca AkIrNabahujanamanuSyazca | santi me sapta ratnAni, tadyathA cakraratnaM hastiratnamazvaratnaM maNiratnaM gRhapatiratnaM strIratnaM pariNAyakaratnameva saptamam | pUrNaM ca me sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAm | aho bata me’nta:pure saptAhaM hiraNyavarSaM patet, ekakArSApaNo’pi bahirna nipatet | saha- cittotpAdAdeva rAjJo mAndhAtasyAnta:pure saptAhaM hiraNyavarSaM vRSTam | ekakArSApaNo’pi bahirna nipatito yathApi tanmaharddhikasya sattvasya mahAnubhAvasya kRtapuNyasya kRtakuzalasya svakaM puNyaphalaM pratyanubhavata: | yata: sa rAjA kathayati-kasyaitAni puNyAni ? te kathayanti-devasya cAsmAkaM ca | yato rAjA mUrdhAta: kathayati-kSuNNA bhavanto yadi yuSmAbhi: pUrvamevAbhihita- mabhaviSyaddevasya puNyAnIti, mayA sakalaM jambudvIpaM ratnairabhivRSTamabhaviSyat | api tu yo yuSmAkaM ratnairarthI, sa yAvadIpsitAni ratnAni gRhNAtu || tasya tatra mUrdhAtasya rAjJo mahArAjyaM kArayata: SaT cakrAzcyutA: | rAjJo mUrdhAtasya divaukaso yakSa: purojava: | sa rAjJA mUrdhAtenokta:-asti kiMcidanyadvIpe nAjJApitaM yadvaya- mAjJApayema ? yata: pazcAddivaukasenAbhihita:-asti deva pUrvavideho nAma dvIpa:, Rddhazca sphItazca kSemazca subhikSazca AkIrNabahujanamanuSya: | svayaM nu devo gatvA tamapyAjJApayet | atha rAjJo mUrdhAtasyaitadabhavat-asti me jambudvIpa RddhazcasphItazca kSemazca subhikSazca AkIrNa- bahujanamanuSyazca | asti me sapta ratnAni tadyathA cakraratnaM hastiratnamazvaratnaM maNiratnaM strIratnaM gRhapatiratnaM pariNAyakaratnameva saptamam | pUrNaM ca me sahasraM putrANAM zUrANAM vIrANAM varAGga- rUpiNAM parasainyapramardakAnAm | vRSTaM me saptAhamanta:pure hiraNyavarSam | zrUyate atha khalu pUrvavideho nAma dvIpa: | yannvahaM tamapi gatvA samanuzAseyam | sahacittotpAdAdeva rAjA mAndhAta upari- vihAyasamabhyudgata: sArdhamaSTAdazabhirbhaTabalAgrakoTibhi: putrasahasraparivRta: saptaratnapurojava: | agamadrAjA mAndhAta: pUrvavidehadvIpam | pratyaSThAdrAjA mAndhAtA pUrvavidehadvIpe | samanuviSTavAn @133 rAjA mUrdhAta: pUrvavidehaM dvIpam | tasya tatra samanuzAsata: SaT cakrAzcyutA: | bhUya: sa rAjA divaukasaM yakSamAmantrayati-asti divaukasa kiMcidanyadvIpe nAjJApitam ? divaukasa Aha-asti deva aparagodAnIyaM nAma dvIpaM RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | yannu devastamapi gatvA samanuzAset | atha rAjJo mUrdhAtasyaitadabhavat-asti me jambudvIpa Rddhazca sphItazca kSemazca subhikSazca AkIrNabahujanamanuSyazca | santi ca me sapta ratnAni | pUrNa ca me sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAm | vRSTaM me saptAhamanta:- pure hiraNyavarSaM yathApi tanmaharddhikasya sattvasya mahAnubhAvasya kRtakuzalasya svapuNyaphalaM pratyanubhavata: | zrUyate aparagodAnIyaM nAma dvIpaM RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNa- bahujanamanuSyaM ca | yannvahaM tamapi gatvA samanuzAseyam | sahacittotpAdAdeva rAjA mAndhAtA uparivihAyasamabhyudgata: sArdhamaSTAdazabhirbhaTabalAgrakoTibhi: putrasahasraparivRta: saptaratnapurojava: | agamadrAjA mAndhAtA aparagodAnIyaM dvIpam | anuzAsti rAjA mAndhAtA aparagodAnIyam | tasya samanuzAsata: SaT cakrAzcyutA: | yata: sa rAjA mAndhAtA divaukasaM yakSaM pRcchati- asti kazcidanyadvIpo divaukasa nAjJApita: ? Agato’smi pUrvAn | asti deva uttarakururnAma dvIpa: | kiM cApi te manuSyA amamA aparigrahA: | yannu devo gatvA svakaM bhaTabalAgraM samanu- zAset | atha rAjJo mAndhAtasyaitadabhavat-asti me jambudvIpaM RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | santi me sapta ratnAni | pUrNaM ca me sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAm | vRSTameva saptAhamanta:pure hiraNyavarSam | zrUyate uttarakururnAma dvIpa: | kiMcApi te manuSyA amamA parigrahA: | yannvahaM tatrApi gatvA svaM bhaTabalAgraM samanuzAseyam | sahacittotpAdAdeva rAjA mAndhAtA sArdhamaSTAdazabhirbhaTabalAgra- koTibhi: putrasahasraparivRta: saptaratnapurojava uparivihAyasenAbhyudgata: | adrAkSIdrAjA mAndhAta: sumerupArzvenAnuyAyan citropacitrAn vRkSAnApIDakajAtAn | dRSTvA ca punardivaukasaM yakSamAmantrayate sma-kimetaddivaukasa citropacitrAn vRkSAnApIDakajAtAn | ete deva uttara- kauravANAM manuSyANAM kalpadUSyavRkSA:, yata uttarakauravA manuSyA: kalpadUSyANi prAvRNvanti | devo’pyatraiva gatvA kalpadUSyAni prAvarItu | zrutvA ca punA rAjA mAndhAtA amAtyAnAmantrayate-pazyatha yUyaM grAmaNyazcitropacitrAn vRkSAnApIDakajAtAn ? evaM deva | ete grAmaNya uttarakauravANAM mAnuSyANAM kalpadUSyavRkSA yata uttarakauravA manuSyA: kalpadUSyANi prAvaranti | yUyamapyatra gatvA kalpadUSyayugAni prAvaradhvam | adrAkSIdrAjA mAndhAtA sumerupArzvenAnuyAyan zvetazvetaM pRthivIpradezam | dRSTvA ca punardivaukasaM yakSamAmantra- yate-kimetaddivaukasa zvetazvetaM pRthivIpradezam ? etaddeva uttarakauravakANAM manuSyANAmakRSToptaM taNDulaphalazAliM yata uttarakauravakA manuSyA akRSToptaM taNDulaphalazAliM paribhuJjanti | devo- ‘pyatra gatvA akRSToptaM taNDulaphalazAliM paribhuJjatu | agamadrAjA mAndhAtA uttarakurudvIpam | pratyaSThAdrAjA mAndhAtA uttarakurau dvIpe | samanuzAsti rAjA mAndhAtA uttarakurau dvIpe svakaM @134 bhaTabalAgram | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrAzcyutA: | atha rAjA mAndhAtA divaukasaM yakSamAmantrayate-asti kiMcidanyadvIpamanAjJApitamiti ? nAsti deva | zrUyante devA- strAyastriMzA dIrghAyuSo varNavanta: sukhabahulA ucceSu vimAneSu cirasthitikA: | yannu devo devAM- strAyastriMzAn darzanAyopasaMkramet | atha rAjJo mUrdhAtasyaitadabhavat-asti me jambudvIpam, RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | asti me sapta ratnAni | pUrNaM ca me sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAm | vRSTaM me saptAhamanta:pure hiraNyavarSam | samanuziSTo me pUrvavideho dvIpa: | samanuziSTo me aparagodAnIyo dvIpa: | samanuziSTaM me uttarakurudvIpe svakaM bhaTabalAgram | zrUyante devAstrAyastriMzA dIrghAyuSo varNavanta: sukhabahulA ucceSu vimAneSu cirasthitikA: | yannvahaM devAMstrAyastriMzAn darzanAyopa- saMkrameyam | sahacittotpAdAdeva rAjA mAndhAtA uparivihAyasamabhyudgata: sArdhamaSTAdazabhirbhaTa- balAgrakoTibhi: saptaratnapurojava: putrasahasraparivRta: | sumeru: parvatarAjA saptakAJcanaparvataparivRta: | atha rAjA nirmiMdhare parvate pratyaSThAt kAJcanamaye | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrAzcyutA: | nirmidharAt parvatAt vinatake parvate pratyaSThAt kAJcanamaye | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrAzcyutA: | vinatakAt parvatAdazvakarNagirau parvate pratyaSThAt kAJcanamaye | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrAzcyutA: | azvakarNagirerapi parvatAt sudarzanAt parvatAt khadirake parvate pratyaSThAt kAJcanamaye | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrA- zcyutA: | sudarzanAt parvatAt khadirakAt parvatAdISAdhAre parvate pratyaSThAt kAJcanamaye | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrAzcyutA: | ISAdhArAt parvatAdyugaMdhare parvate pratyaSThAt kAJcanamaye | tasya tatra svakaM bhaTabalAgraM samanuzAsata: SaT cakrAzcyutA: | yugaMdharAt parvatAdupari- vihAyasamabhyudgata: | tatra sumerupariSaNDAyAM paJca RSizatAni dhyApayanti | tai: sa rAjA dRSTa Agacchan | te kathayanti-ayamasau bhavanta: kalirAjA Agacchati | tatra durmukho nAma RSi: | tena gRhyodakasyAJjali: kSipta: | viSkambhitaM bhaTabalAgram | tasya cAgrata: pariNAyakaratna- manuyAti | tena RSayo;bhihitA:- gacchatha brAhmaNyako’yaM naitat sarvatra sidhyati | mUrdhAtA nRpatirhyeSo naite vaizAlikA bakA: ||3|| atha rAjA tasmin zAsane’bhyAgata: kathayati-kenaitadviSakambhitaM bhaTabalAgram ? tenoktam-RSibhirdeva taM bhaTabalAgraM viSakambhitam | pazcAd rAjA abhihitam-kimeSAM RSINAM sarvaM priyamiti ? pariNAyakaratnenoktam-jaTA RSINAM sarveSTA: | tato rAjJA abhi- hitam-RSINAM jaTA: zIryantAm, mama ca bhaTabalAgraM vihAyasA gacchatu | teSAM RSINAM jaTA: zIrNA:, rAjJazca mUrdhAtasya bhaTabalAgraM vihAyasena prasthitam | sumeru: parvatarAjA azItiyojanasahasrANyadhastAt kAJcanamayyAM bhUmau pratiSThito’zItiyojanasahasrANyudakA- @135 dabhyudgata Urdhvamadhazca SaSTiyojanazatasahasraM pArzava pArzvamazItiyojanasahasrANi tadbhavati samanta- parikSepeNa viMzatyadhikAni trINi yojanazatasahasrANi | abhirUpo darzanIya: prAsAdikazcatU- ratnamaya: | tasya mUrdhni devAnAM trAyastriMzAnAM sudarzanaM nAma nagaram | devAnAM trAyastriMzAnAM paJca rakSA: sthApitA:-udakanizritA nAgA:, karoTapANayo devA:, mAlAdhArA devA:, sadAmattA devA:, catvArazca mahArAjAna: | tasya rAjJo mUrdhAtasyodakanizritairnAgairbalakAyo viSkambhita: | rAjA ca murdhAtastatsthAnamAgata: | tenoktam-kenaitadbhaTabalAgraM viSkambhitam ? te kathayanti-deva, udakanizritairnAgai: | rAjA kathayati-tiryaJco mama yudhyanti ? tena hyudaka- nizritA eva me nAgA: purojavA bhavantu | tataste nAgA rAjJo mUrdhAtasyAgrato'nuyAyino jAtA: | teSAM nAgAnAmanusaMyAyatAM karoTapANayo devA: saMprAptA: | yato nAgaistai: karoTa- pANibhirdevai: sArdhaM mizrIbhAvaM gatvA punastadbalAgraM stambhitam | rAjJA mUrdhAtenoktam-kenaitadbhaTa- balAgraM stambhitam ? te kathayanti-deva, ete karoTapANayo devA: | etairbhaTabalAgraM stambhitam | rAjA mUrdhAta: kathayati-ete’pyeva me karoTapANayo devA: purojavA bhavantu | yataste’grata: pradhAvitA: | pazcAt teSAM nAgai: sArdhaM dhAvatAM mAlAdhArA devA: saMprAptA: | mAlAdhArairdevaiste pRSTA:-kiM bhavanto dhAvata: ? te kathayanti-eSa manuSyarAjA Agacchati | yatastai: saMbhUya nAgairdevaizca punastadbalAgraM stambhitam | rAjA ca mAndhAtastatsthAnamanuprApta: | tenoktam- kimetadbhavanta: ? te kathayanti-deva, mAlAdhArairdevai: | rAjA kathayati-mAlAdhArA devA: purojavA me bhavantu | yato mAlAdhArA devAstairnAgairdevaizca sArdhaM mUrdhAtasyAgrata: pradhAvitA: | teSAM dhAvatAM sadAmattakA devA: saMprAptA: | sadAmattairdevai: pRSTA:-kiM bhavanto dhAvata: ? tairnAgai: karoTapANyAdibhizca devairabhihitA:-eSa manuSyarAjA Agacchati | yato bhUya: sadA- mattairdevai: karoTapANyAdibhizca devairnAgai: sArdhaM mizrIbhAvaM kRtvA bhaTabalAgraM viSkambhitam | rAjA ca mUrdhAtastatsthAnamanuprApta: | tenoktam-kimetadbhaTabalAgraM viSkambhitam ? te kathayanti-ete deva sadAmattA devA: | rAjJA abhihitam-sadAmattA eva me devA: purojavA bhavantu | yata: sadAmattA devAstai: sArdhaM devairnAgaizcAgrata: pradhAvitA: | teSAM dhAvatAM cAturmahArAjikA devA: saMprAptA: | tairuktam-kimetadbhavanto dhAvata: ? yato nAgAdibhirdevairagrato’nuyAyibhirabhihitA:- eSa manuSyarAjA Agacchati | catvAro mahArAjAna: saMlakSayanti | puNyamahezAkhyo'yaM sattva: | nAsya zakyaM viroddhumiti | tatastaizcaturbhirmahArAjaistrAyastriMzAnAmArocitam-eSa bhavanto manuSya- rAjA mUrdhAta Agacchati | trAyastriMzA devA: saMlakSanti-puNyavipAkamahezAkhyo’yaM sattva: | nAsya viroddhavyam | argheNAsya pratyudgacchAma: | tataste trAyastriMzA devA argheNa pratyudgatA: | adrAkSIdrAjA mUrdhAta: sumerumUrdhanyabhiruhannIlanIlAM vanarAjiM megharAjimivonnatAm | dRSTvA ca punardivaukasaM yakSamAmantrayate-kimetaddivaukasa nIlanIlA vanarAjirmegharAjirivonnatA ? eSA deva devAnAM parijAtako nAma kovidAro yatra devAstrAyastriMzAzcaturo vArSikAn mAsAn divyai: paJcabhi: kAmaguNai: samarpitA: samanvaGgI bhUtA: krIDanti ramante paricArayanti | devo’pyatra gatvA divyai: @136 paJcabhi: kAmaguNai: samarpita: samanvaGgIbhUta: krIDatu ramatAM paricArayatu | zrutvA ca punA rAjA mUrdhAto’mAtyAnAmantrayate-pazyatha yUyaM grAmaNyo nIlanIlAM vanarAjiM megharAjimivonnatAm ? evaM deva | eSa devAnAM trAyastriMzAnAM pArijAtaka: kovidAro yatra devAstrAyastriMzAzcaturo vArSikAn mAsAn divyai: paJcabhi: kAmaguNai: samarpitA: samanvaGgIbhUtA: krIDanti ramante paricArayanti | yUyamapi grAmaNyo’tra gatvA divyai: paJcabhi: kAmaguNai: samarpitA: samanvaGgI- bhUtA: krIData ramata paricArayata | adrAkSIdrAjA mUrdhAta: sumerumUrdhanyabhiruhan zvetazveta- mabhrakUTamivonnatam | dRSTvA ca punardivaukasaM yakSamAmantrayate-kimetaddivaukasa zvetazvetamabhrakUTa- mivonnatam ? eSA deva devAnAM trAyastriMzAnAM sudharmA nAma devasabhA, yatra devAstrAyastriMzA- zcatvArazca mahArAjAna: saMniSaNNA: saMnipatitA devAnAM manuSyANAM cArthaM ca dharmaM ca cinta- yanti tulayanti upaparIkSyanti | devo’pyatra gamiSyatu | zrutvA ca punaramAtyAnAmantrayate- pazyatha yUyaM grAmaNya:zvetazvetamabhrakUTamivonnatam ? evaM deva | eSA trAyastriMzAnAM sudharmA nAma devasabhA yatra devAstrAyastriMzAzcatvArazca mahArAjAna: saMniSaNNA: saMnipatitA devAnAM manuSyANAM cArthaM ca dharmaM ca cintayanti tulayanti upaparIkSyanti | yUyamapi grAmaNyo’tra gamiSyatha | devAnAM trAyastriMzAnAM sudarzanaM nAma nagaramardhatRtIyAni yojanasahasrANyAyAmena ardhatRtIyAni yojanasahasrANi vistareNa samantata: parikSepeNa dazayojanasahasrANi saptabhi: kAJcanamayai: prAkArai: parikSiptam | te prAkArA ardhatRtIyAni yojanAnyucchrayeNa | teSu prAkAreSu caturvidhA: So(kho)DakA mApitA: suvarNamayA rUpyamayA vaiDUryamayA: sphaTikamayA: | UrdhvI ekA nibaddhA saMkramaNakA | sudarzananagare’bhyantare bhUmibhAgo'bhirUpo darzanIya: prAsAdikazcitra: sucitra ekaikacitradhAtuzatena vicitro mRdu: sumRdu: tadyathA tulapicurvA | karpAsapicurvA | prakSipte pAde avanamatyutkSipte pAde unnamati divyairmandAravai: puSpairjAnumAtreNa oghena saMstIrNa: | vAyusaMyogAzca paurANAnyavakIryante, navAni puSpANi samAkIryante | sudarzane nagare ekonadvArasahasram | dvAre dvAre paJcazatAni nIlavAsasAM yakSANAM sthApitAni saMnaddhAni santi citrakalApAni yAvadeva devAnAM trAyastriMzAnAmArakSaNArthamatyarthaM zobhanArtham | sudarzanasya nagarasya vIthya: ardhatRtIyAni yojanasahasrANyAyAmena vistareNa dvAdaza yoja- nAnyabhirUpA darzanIyA: prAsAdikA: kanakavAlukAstIrNAzcandanavAripariSiktA hemajAlAva- naddhA: | sAmantakena vividhA: puSkiriNyo mApitA: | tA puSkiriNyazcaturvidhairiSTakaizcitA: suvarNamayai rUpyamayai: sphaTikamayairvaiDUryamayai: | vedikAyA: sphaTikamayA sUcI Alambanamadhi- SThAnam | sphaTikamayyA vaiDUryamayI sUcI AlambanamadhiSThAnam | tA: puSkiriNya: pUrNA: zItalena vAriNA kSaudrakalpenAmbunA utpalapadmakumudapuNDarIkasaMchannA vividhairjalajai: zakunakai- rvalgusvarairmanojJasvarai: kAmarUpibhirnikUjitA: | sAmantake vividhA: puSpavRkSA: phalavRkSA: sujAtA: susaMsthitA ApIDakajAtA:, tadyathA dakSeNa mAlAkAreNa vA mAlAkArAntevAsinA vA mAlA vA agrasthitAvataMsakAni vA suracitAni | vividhai: sthalajai: zakunakairvalgusvarairmanojJasvarai: @137 kAmarUpibhirabhinikUjitA: | sudarzane nagare caturvidhA: kalpadUSyavRkSA nIlA: pItA lohitA avadAtA: | kalpadUSyavRkSaizcaturvidhAni tuNDicelAni | taistuNDicelaizcaturvidhAni kalpadUSyAni nIlAni pItAni lohitAnyavadAtAni | yAdRzamAkAGkSati devo vA devakanyA vA, saha- cittotpAdAddhaste prAdurbhavanti | caturvidhA AbharaNavRkSA hastopagA: pAdopagA: guhyA: prakA- zitA: | yAdRzamAkAGkSati devo vA devakanyA vA, sahacittotpAdAd haste prAdurbhavanti | caturvidhA vAdyabhANDavRkSA veNuvallarisughoSakA: | yAdRzamAkAGkSati dev ovA devakanyA vA, sahacittotpAdAd haste prAdurbhavanti | caturvidhApi ca sudhA, nIlA pItA lohitA avadAtA | yAdRzamAkAGkSati devo vA devakanyA vA, sahacittotpAdAthaste prAdurbhavanti | madhu mAdhava: kAdambarI pAripAnam | gRhA: kUTAgArA harmyA: prAsAdA svAsanakA avalokanakA saMkrama- NakA: | nArIgaNavirAjitamapsara:sahasrasaMghaniSevitaM tUryanAdAbhinAditamupetamannapAnam | yatra trAyastriMzA: krIDanti ramante paricArayanti, svakaM puNyaphalaM pratyanubhavanti | devAnAM trAya- striMzAnAM sudharmo devasabhA trINi yojanazatAnyAyAmena trINi yojanazatAni vistareNa samanta- parikSepeNa navayojanazatAni abhirUpA darzanIyA prAsAdikA sphaTikamayI, ardhapaJcamAni yojanAni tasmAnnagarIto’bhyudgatA | tatra devAnAM trAyastriMzAnAmAsanAni prajJaptAni, yatra pRthak dvAtriMzatInAmupendrANAmAsanAni, trayastriMzatimaM zakrasya devAnAmindrasya | teSAmeva devAnAM sarvAnte mUrdhAtasya rAjJa AsanaM prajJaptam | pazcAddevAstrAyastriMzA mUrdhAtasya rAjJo’rghaM gRhya pratyu- dgatA: | tatra ye puNyamahezAkhyA: sattvA anupUrveNa praviSTA avaziSTA bahi: sthitA: | yata: sa rAjA mUrdhAta: saMlakSayati-yAnyetAnyAsanAni prajJaptakAni, etebhyo yadantimamAsanam, etanmama bhaviSyati | atha rAjJo mUrdhAtasyaitadabhavat-aho bata me zakro devAnAmindro’rdhAsane- nopanimantrayet | sahacittotpAdAdeva zakro devAnAmindro rAjJo mAndhAturardhAsanamadAt | praviSTo rAjA mUrdhAta: zakrasya devAnAmindrasyArdhAsane | na khalu rAjJo mUrdhAtasya zakrasya devAnAmindrasyaikAsane niSaNNayo: kazcidvizeSo vA, abhiprAyo vA nAnAkaraNaM vA, yaduta ArohapariNAhau varNapuSkalatA svaraguptyA svaragupte:, nAnyatra zakrasya devAnAmindrasyAnimiSatena | rAjJo mUrdhAtasya deveSU trAyastriMzeSu tiSThata: SaTtriMzAzcakrAzcyutA: | tatra ca teSAM devAnAM devAsurasaMgrAmaM bhavati | tatra yadyasurA: parAjayante, pazcAdasurapuryAM dvArANi badhnanti | devAnA- mapi paJca rakSA: parAjayante | te’pi devapuryAM dvArANi badhnanti | teSAmevaM devAsurANAM parasparata: saMbhrama utpanna: | yato rAjJA mUrdhAtena trAyastriMzAnAmuktam-kimetadbhavanto’tIva saMbhramajAtA devA: ? trAyastriMzairuktam-etairasurairasmAkaM paJca rakSA bhagnA:, yato’smAbhirdvArANi baddhAni | yato mUrdhAtena rAjJA uktam-AtmapuruSA:, Anayantu bhavanto dhanu: yatastasya dhanurAnItam | tena pazcAddhanurgRhya guNazabda: kRta: | tasya ca dhanuSo guNazabda: kRta: | asurai: zruta: | taM zrutvA asurA kathayanti-kasyaiSa guNazabda: ? tai: zrutam-rAjJo mUrdhAtasyaiSa guNazabda: | te taM zabdaM zrutvA vismayamApannA: | pazcAdrAjA mUrdhAto nirgatastasmAddevanagarAt @138 teSAM devAnAmasurairbhagnakAnAM svaM ca kAyaM saMnahya | dharmatA ca punareSAM devAsurANAM yudhyatAM rathA vaihAyasena tiSThanti | teSAmanyonyaM na kasyacidadhiko vA hIno vA | rAjJo mUrdhAtasya sarveSAmapyasurANAM vaihAyasamabhyudgamyoparisthita: | pazcAt te’surA: kathayanti-ka eSo’smAka- muparivihAyasamabhyudgata: ? yatastai: zrutam-manuSyarAjA eSa mUrdhAto nAma | pazcAt te saMlakSayanti-puNyavipAkamahezAkhyo’yaM sattvo yasyAsmAkamuparivaihAyasaM ratho gacchati | jitA bhagnA: parAjitA: parApRSThIkRtA AsurIM purIM praviSTA: | pazcAdrAjA mUrdhAta: kathayati-kasya jaya: ? yato’mAtyA: kathayanti devasya jaya: | sa rAjA saMlakSayati-ahameva devAnAM trAyastriMzAnAM sakAzAdabhyadhika: | tasya rAjJo mUrdhAtasyaitadabhavat-etadasti me jambudvIpa:, asti me sapta ratnAni, asti me sahasraM putrANAm, vRSTaM me’nta:pure saptAhaM hiraNyavarSam, samanuziSTaM me pUrvavideham, samanuziSTaM me’paragodAnIyaM dvIpam, samanuziSTaM me uttarakuruSu svakaM bhaTabalAgram, adhiSThitaM me’sti devAMstrAyastriMzAn, praviSTo’smi sudharmAM devasabhAm, dattaM me zakreNa devendreNArdhAsanam | aho batAhaM zakraM devAnAmindramasmAt sthAnAccyAvayitvA svayameva devAnAM ca manuSyANAM ca rAjyaizvaryAdhipatyaM kArayeyam | sahacittotpAdAdrAjA mUrdhAtastasmAt Rddhita: paribhraSTo jambudvIpeSu pratyaSThAt | kharamAbAdhaM spRSTavAn | pragADhAM vedanAM maraNAntikIm | atha rAjJo mUrdhAtasyAmAtyagaNamahAmAtyA rAjyakartAro mantrasahajIvino yena rAjA mUrdhAtastenopa- saMkrAntA: | upasaMkramya rAjAnaM mUrdhAtamidamavocan-bhaviSyanti khalu devasyAtyayAt pazcimA janapadA: ? paripRSTavanta:-rAjJA mUrdhAtena maraNasamaye kiM vyAkRtam ? saced vo grAmaNyo mamAtyayAt kazcidupasaMkramyaivaM pRcchet-kiM bhavanto rAjJA mUrdhAtena maraNasamaye vyAkRtam, teSAmidaM syAdvacanIyam-rAjA bhavanto mUrdhAta: saptabhI ratnai: samanvAgato’bhUt | catasRbhizca mAnuSikAbhI RddhibhizcaturSu dvIpeSu rAjyaizcaryAdhipatyaM kArayitvA devAMstrAyastriMzAnadhirUDha: | atRpta eva paJcAnAM kAmaguNAnAM kAlagata: | na kArSApaNavarSeNa tRpti: kAmeSu vidyate | alpAsvAdAn bahudu:khAn kAmAn vijJAya paNDita: ||4|| api divyeSu kAmeSu ratiM naivAdhigacchati | tRSNAkSaye rato bhavati samyaksaMbuddhazrAvaka: ||5|| parvato’pi suvarNasya samo himavatA bhavet | nAlamekasya tadvittamiti vidvAn samAcaret ||6|| ya: prekSatiM du:khamitonidAnaM kAmeSu jAtu sa kathaM ramate | loke hi zalyamupAdhiM viditvA tasyaiva dhIro vinayAya zikSet ||7|| @139 yadA ca punastena janakAyena zrutaM rAjA mUrdhAto glAno maraNAvasthita iti, tataste- ‘mAtyA janapadAzcAnekAni prANizatasahasrANi rAjAnaM mUrdhAtamupasaMkramya darzanAya | yatastena rAjJA tasya janasya tAvadevaMvidhA dharmadezanA kRtA-kAmeSvAdInavakathA gRhAzramapadasyAdInavo bhASita:, tathA kAmo jugupsito yathA anekAni prANizatasahasrANi RSINAmantike pravrajya gRhAzramapadAnyapahAya vanaM saMzritA:, RSibhi: pravrajitvA catvAri brahmavihArAn bhAvayitvA kAmeSu kAmacchandaM prahAya tadbahulavihAriNo brahmalokasabhAgatAyAmupapannA: | yAvacca Ananda mUrdhAta: kumArakrIDAyAM krIDitavAn, yAvacca yauvarAjyaM yAvacca mahArAjyaM yAvacca jambudvIpe yAvacca pUrvavidehe dvIpe yAvaccAparagodAnIye dvIpe yAvaccottarakuruSu yAvacca saptasu kAJcanamayeSu parvateSu yAvacca devAMstrAyastriMzAnadhirUDha:, atrAntare caturdazottaraM zakrazataM cyutam | zakrasya bhikSavo devAnAmindrasyAyuSa: pramANaM yanmanuSyANAM varSamekaM devAnAM trAyastriMzAnAmekarAtriM- divas am | tena rAtriMdivasena triMzadrAtrakena mAsena dvAdazamAsena saMvatsareNa divyaM varSa- sahasraM devAnAM trAyastriMzAnAmAyuSa: pramANam | tadbhavati mAnuSikayA gaNanayA tisro varSalakSA: SaSTizca varSasahasrANi || yasminnAnanda samaye rAjA mUrdhAto devAMstrAyastriMzAnadhirUDha:, evaMvidhaM cittamutpA- ditam-aho bata me zakro devAnAmindro’rdhAsanenopanimantrayet, kAzyapo bhikSustena kAlena tena samayena zakro devAnAmindro babhUva | yasmin khalvAnanda samaye rAjJo mUrdhAtasyaivaMvidhaM cittamutpannam-yannvahaM zakraM devAnAmindramasmAt sthAnAccyAvayitvA svayameva devAnAM ca manu- SyANAM ca rAjyaizvaryAdhipatyaM kArayeyam, kAzyapa: samyaksaMbuddhastena kAlena samayena zakro devAnAmindro babhUva | mahezAkhye sattve cittaM pradUSitam, tasmAdRddhe: paribhraSTo jambu- dvIpe pratyaSThAt, kharamAbAdhaM spRSTavAn, pragADhAM vedanAM maraNAntikIm | yo’sau rAjA mUrdhAta:, ahamevAnanda tena kAlena tena samayena | tatra tAvanmayA Ananda sarAgeNa sadveSeNa samohena aparimuktena jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsadharmeNa maraNakAlasamaye tAva- devaMvidhA parikathA kRtA yadanekAni prANizatasahasrANi gRhAzramamapahAya RSibhya: pravrajitvA kAmeSu kAmacchandaM vyapahAya tadbahulavihAriNo brahmalokamupapAditA: | idAnIM sarvajJenAnuttara- jJAnajJeyavaziprAptena nirvANAya saMprasthitena tAvadevaMvidhA dharmadezanA kRtA, yadanekAni devatA- zatasahasrANi satyeSu pratiSThApitAni | anekAni RSizatasahasrANi etabhikSava iti pravraji- tAni | tairyujyadbhirghaTadbhirvyAyacchadbhi: sarvaklezaprahANAdarhattvaM prAptam | anekadevanAgayakSa- gandharvAsuragaruDakinnaramahoragA: zaraNagamanazikSApadeSu vyavasthApitA: | anekAni vaizAli- kAni prANizatasahasrANi yeSAM kecitsrotApattiphale vyavasthApitA:, kecit sakRdAgAmiphale, kecidanAgAmiphale, kaizcit pravrajitvA’rhattvaM prAptam, kaizcit zrAvakabodhau, kaizcit pratyeka- bodhau, kaizcidanuttarAyAM samyaksaMbodhau cittamutpAditAni, kaizciccharaNagamanazikSApadAni gRhItAni || @140 bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-kAni bhadanta karmANi kRtAni rAjJA mUrdhAtena yeSAM karmaNAM vipAkena sahacittotpAdAdeva saptAhamanta:pure hiraNyavarSaM vRSTam ? bhagavAnAha- bhUtapUrvaM bhikSavo’tIte’dhvani sarvAbhibhUrnAma tathAgato’ loke utpanno vidyAcaraNa saMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | tena khalu samayena anyatara: zreSThidArako’cirapratiSThita: | tatra viSaye dharmatA-yA aciroDhA dArikA bhartari pravahaNakena pratipradIyate, sA catUratnamayai: puSpairavakIrya baddhakA svAmine pradIyate | sA ca bhartAramAdAya svagRhaM gacchati | sa ca zreSThidArakazcatUratnamayAni puSpANi pratigRhya yAnamadhiruhya zvazuragRhamanuprasthita: | tasya gacchato’bhimukhaM sarvAbhibhU: samya- ksaMbuddho janapadeSu caryAM carannanupUrveNAbhyAgata: | taM dRSTvA dvAtriMzallakSaNAlaMkRtamasecanakadarzana- matIva prasAda utpanna: | yato’sau prasAdIkRtacetA yAnAdavatIrya taM bhagavantaM taizcatUratnamayai: puSpairavakirati | tAni sarvAbhibhuvA samyaksaMbuddhenAdhiSThitAni tathA yathA zakaTacakramAtrA- NyabhinirvRttAni | tAni vitAnaM baddhvA gacchato’nugacchanti, tiSThatastiSThanti | sa prasAdajAto gAthAM bhASate- anena dAnena mahadgatena buddho bhaveyaM sugata: svayaMbhU: | tIrNazca tArayeyaMmahAjanaughAn atAritA ye pUrvakairjinendrai: ||8|| sarvAbhibhUrme bhagavAn maharSi- ravakIrNa: puSpai: sumanoramaizca | praNidhizca me tatra kRtA udArA AkAGkSatA vA idamagrabodhim ||9|| tasyaiva karmaNo vipAkato me prAptA hi me bodhi: zivA anuttarA | vRSTaM ca saptAhahiraNyavarSaM mUrdhAtasya rAjJo mahAbalasya ||10|| tasyaiva karmaNo vipAkato me nagaramapi sauvarNakAJcanaM babhUva mahAsudarzanasya ramaNIyA kuzAvatI nAma purI babhUva || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-kIdRzaM bhadanta rAjJA mUrdhAtena karma kRtaM yasya karmaNo vipAkena caturSu dvIpeSu rAjyaizvaryAdhipatyaM kAritam, devAMstrAyastriMzAnadhirUDha: ? bhagavAnAha- @141 bhUtapUrvaM bhikSavo’tIte’dhvani vipazyI nAma tathAgato’rhan samyaksaMbuddha: loke utpanna: | atha sa vipazyI samyaksaMbuddho janapadeSu caryAM caramANo'nupUrveNa bandhumatIM rAja- dhAnImanuprApata: | atha vipazyI samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya bandhumatIM piNDAya prAvizat | tatrAnyatarazcautkariko nAma vaNik | bhagavantaM vipazyinamasecanaka- darzanarUpaM dRSTvA adhika: prasAda utpanna: | prasAdajAtena tasya mudgAnAM muSTiM gRhItvA pAtre prakSiptA | tato mudgAzcatvAra: pAtre patitA:, eka: kaNTakamAhatya bhUmau patita: | avaziSTaM naivaM saMprAptaM pAtram, asaMprAptA eva bhUmau patitA: | tato vaNik prasAdajAta: praNidhiM karoti- anena dAnena mahadgatena buddho bhaveyaM sugata: svayaMbhU: | tIrNazca tArayeyaM mahAjanaughAn na tAritA ye pUrvakairjinendrai: ||11|| bhagavAnAha-yo’sau otkariko vaNik, ahameva tena kAlena tena samayena | yanmayA vipazyina: samyaksaMbuddhasya prasAdajAtena mudgAnAM muSTi: pAtre prakSiptA, tasmAccatvAro mudgA: pAtre patitA avaziSTA bhUmau patitA:, tasya karmaNo vipAkena caturSu dvIpeSu rAjyaizvaryAdhipatyaM kAritam | yazcAsau mudga: pAtrakaNTakamAhatya bhUmau patita:, tasya karmaNo vipAkena trAyastriMSAn devAnadhirUDha: | sacedbhikSava: sa mudga: pAtre patito’bhaviSyanna bhUmau, sthAnametadvidyate yaddeveSu ca manuSyeSu ca rAjyaizvaryAdhipatyaM kAritamabhaviSyat | yo’sau otkAriko vaNik tena kAlena tena samayena, sa eSa rAjA mUrdhAta: | yo mUrdhAto rAjA, ahameva sa tena kAlena tena samayena | yasmAdevaM buddhe bhagavati mahAkAruNike kArA: kRtA atyarthaM mahAphalA bhavanti mahAnuzaMsA mahAdyutayo mahAvaistArikA iti, tasmAdbhavabodhi: | kiM karaNIyam ? buddhe dharme saMghe kArA: karaNIyA: samyakpraNidhAnAni ca karaNIyAnIti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne mAndhAtAvadAnaM saptadazamam || @142 18 dharmarucyavadAnam | evaM mayA zrutam | ekasmin samaye bhagavAn zrAvastyAM viharati sma jetavane’nAtha- piNDadasyArAme | tena khalu samayena paJcamAtrANi vaNikzatAni bhANDaM samudAnIya anupUrveNa grAmanigamapallIpattanarAjadhAnISu caJcUryamANAni mahAsamudrataTamanuprAptAni | tairnipuNata: sAmudraM yAnapAtraM pratipAditam | yato vaNijastaM mahAsamudraM dRSTvA saMbhinnamanaso na prasahante samavataritum | pazcAttairvaNigbhi: karNadhAra ukta:-uddhoSaya na: puruSa mahAsamudrasya bhUtaM varNam | yata: karNadhAra uddhoSayituM pravRtta:-zRNvantu bhavanto jambudvIpakA manuSyA:, santyasmin mahAsamudre evaMvidhAni ratnAni, tadyathA-maNyo muktA vaiDUryazaGkhazilA pravAlo rajataM jAtarUpamazmagarbho musAragalvo lohitikA dakSiNAvartA: | ya icchati evaMrUpai ratnairAtmAnaM samyaksukhena prINayituM mAtApitarau putradAraM dAsIdAsakarmakarapauruSeyaM mitrAmAtyajJAtisAlo- hitam, kAlena ca kAlaM dakSiNIyebhya: zramaNabrAhmaNebhyo dakSiNAM pratiSThApayitumUrdhvagAminIM saubhAgyakarIM sukhavipAkAmAyatyAM svargasaMvartanIm, so’smin mahAsamudre avataratu dhanaheto: | evamukte ca puna: sarva eva sattvA: saMpattikAmA vipattipratikUlAstaM zrutvA tasmin mahAsamudre vyavasitA: samavataritum | yatastadvahanamatiprabhUtairmanuSyairatibhAreNa ca AkrAntatvAt tatraivAva- sIdati | tata: karNadhAreNoktam-asahyaM vahanam | yato vaNija: kathayanti-kasyedAnIM vakSyAma: vahanAt pratyavatarasveti | tairvaNigbhi: karNadhArasyoktam-mahAsamudrasya bhUtaM varNamuddhoSayata | tata: sa uddhoSayituM pravRtta:-zRNvantu bhavanto jambudvIpakA manuSyA:, santyasmin mahA- samudre imAni evaMrUpANi mahAnti mahAbhayAni, tadyathA timibhayaM timiMgilabhayamUrmibhayaM kUrmabhayaM sthale utsIdanabhayaM jale saMsIdanabhayamantarjalagatAnAM parvatAnAmAghaTTanabhayaM kAlikA- vAtabhayam | caurA api Agacchanti nIlavAsaso dhanahAriNa: | yena cAtmano jIvita- parityAgo vyavasthito mAtApitarau putradAraM dAsIdAsakarmakarapauruSeyaM mitrAmAtyajJAtisAlohitaM citraM ca jambudvIpaM parityaktum, sa mahAsamudramavataratu | alpA: zUrA bahava: kAtarA: | taM zrutvA tathoddhuSya tu tasmAdyAnapAtrAdavatIrNA bahava:, kecidavaziSTA: | tatastairvaNigbhirvahana- syaikaM varatraM chinnam | pazcAd dvau trayo yAvadanupUrveNa sarve varatrAzchinA: | tAsu chinnAsu tadvahanaM mahAkarNadhArasaMpreritaM gagane mahAvAtasaMprerito megha iva balavadvAyusaMpreritaM kSiprameva saMprasthitam | yAvadratnadvIpamanuprApta: | sa taM pradezamanuprAptAnAM karNadhAra: kathayati-santyasmin ratnadvIpe kAcamaNayo ratnasadRzA:, te bhavadbhirupaparIkSyopaparIkSya gRhItavyA: | mA va: pazcA- jjambudvIpagatAnAM tApyaM bhaviSyati | tatraiva ca kroJcakumArikA nAma striyo bhavanti | tA: puruSaM labdhvA tathopalAMstADayanti, yathA atraivAnayena vyasanamApadyate | atraiva ca madanI- yAni phalAni bhavanti | tAni yo bhakSayati, sa sapta rAtriMdivasAn suptastiSThati | asminneva ca ratnadvIpe saptAhAt pareNa amanuSyA na sahante, tAvadvidhAn viparItAn vAyUnutpAdayanti yairvahanamapahriyate yathApi tadakRtakAryANAm | tAni bhavadbhirlabdhAni na bhakSayitavyAni | @143 tacchrutvA vaNijo’vahitamanaso’pramAdenAvasthitA: | prApya ca taM ratnadvIpaM prayatnamAsthAya ratnAnveSaNaM kRtvA anupUrveNopaparIkSya ratnAnAM tadvahanaM pUritaM tadyathA yavAnAM vA yavasasyAnAM vA mudgAnAM vA mASANAM vA | vahanaM pUrayitvA te’nukUlaM jambudvIpAbhimukhena vAyunA saMprasthitA: | mahAsamudre ca tribhi: skandhai: prANina: saMmizritA: | prathame yojanazatikA AtmabhAvA:, dvistriyojanazatikA AtmabhAvA: | dvItIye skandhe’STayojanazatikA AtmabhAvA navadazayAva- ccaturdazayojanazatikA AtmabhAvA: | tRtIye skandhe paJcadazayojanazatikA AtmabhAvA:, SoDazayojanazatikA yAvadekaviMzatikA AtmabhAvA: | tatra ca mahAsamudre tA matsyajAtaya: parasparAnyonyabhakSaNaparA: | ye prathamAyAM bhUmau avasthitA:, te dvitIyabhUmisthairbhakSyante | ye dvitIyabhUmisthA:, te tRtIyabhUmisthairbhakSayante | tatra timiMgilo nAma matsyastRtIyAdudakaskandhA- dabhyudgamya uparimandakaskandhamAdAyaM carati | sa yasyAM velAyAM mukhamAvRNoti, tasyAM velAyAM mahAsamudrAt pAnIyaM mahatA vegenAkSiptaM mukhadvAraM yato dhAvati | tenaivodakaskandhenAkSiptA matsyakacchapavallabhakazuzumAramakarAdyA matsyajAtayo mukhadvAreNodare patanti | tasyaivaM carata AtmabhAvAcchira evaM lakSyate dUrata eva, tadyathA-parvato nabha: pramANa: | akSINi cAsya dUrata eva saMlakSyante nabhasIvAdityau | yatastairvaNigbhirdUrata evopadhAritam | tanmahArNavarUpamupadhArya cintayituM pravRttA:-kimetadbhavanta Adityadvayasyodayanam ? teSAmevaM cintayatAM tadvahanaM tasya mukhadvAraM yato vegenopahartumArabdham | teSAM vahanaM vegenApahriyamANaM dRSTvA AdityadvayotpAdanaM ca saMlakSya saMvega utpanna:kiM bhavanto yat tacchrUyate saptAdityA: kalpasaMvartanyAM samudA- gamiSyantIti, tadevedAnIM proditA: syu: | yata: karNadhAreNa teSAM vimarzajAtAnAmuktam- yat tadbhavanta: zrUyate timitimiMgila iti, timitimiMgilabhayamidam | tat pazyantu bhavanta: pAnIyAdabhyudgataparvatavadAlokyate etattasya zira: | pazyatha caiSA parA lohitikA rAjiryadetau tasyoSThau | pazyatha etAmaparA avadAtA mAlA caiSA tasya dantamAlA | pazyatha etau dUrata eva sUryavadavalokyete etau akSitArakau | punarasau karNadhAro vaNijAM kathayati-zRNvantu bhavanta:, nAsmAkamidAnIM jIvitopAya: kazcidyena vayamasmAdbhyAt mucyema | sarveSAmevAsmAkaM maraNaM pratyupasthitam | tadidAnIM bhavadbhi: kiM karaNIyam ? yasya vo yasmin deve bhakti: sa tamAyAcatu | yadi tenApi tAvadAyAcanena kAciddevatA asmAkamasmAnmahAbhayAdvimokSaNaM kuryAt | na cAnyo’sti kazcidupAyo jIvi- tasya | yatastairvaNigbhirmaraNabhayabhItai: zivavaruNakuberamahendropendrAdayo devA jIvitaparitrANArtha- mAyAcitumArabdhA: | naiva ca teSAmAyAcatAM tasmAnmaraNabhayAt jIvitaparitrANavizeSa: kazcit | tathaiva tadvahanaM salilavegAt kSiptaM timiMgilamukhadvAraM yato’pahriyate | tatra- copA- sako’bhirUDha: | tenoktam-bhavanta:, nAsmAkamasmAnmaraNabhayAnmokSa: kazcit | sarvairevAsmAbhi- rmartavyam | kiM tu sarva evaikaraveNa namo buddhAyeti vadAma: | sati maraNe buddhAvalambanayA smRtyA kAlaM kariSyAma: | sugatigamanaM bhaviSyati | yatastairvaNgbhirekaraveNa namo buddhAyeti @144 praNAma: kRta: sarvaireva | bhagavatA ca jetavanasthena sa vAda: zruto divyena zrotreNa vizuddhena atikrAntamAnuSeNa | zrutvA ca punarbhagavatA sa nAdastathA adhiSThito yathA tena timiMgilena zrutam | tasya taM namo buddhAyeti rAvaM zrutvA manaso’marSa utpanno viklavIbhUtazca-buddho bata loka utpanna: | na mama pratirUpaM syAt yadahaM buddhasya bhagavato nAmoddhoSaM zrutvA AhAramAhare- yam | sa cintayituM pravRtta:-yadyahamidAnIM sahasaiva mukhadvAraM pidhAsyAmi, salilavega- pratyAhatasya vahanasya vinAzo bhaviSyati, eteSAM cAnekAnAM jIvitavinAza: | yannavahaM mRdu- nopakrameNa svairaM svairaM mukhadvAraM saMpidadhyAm | tatastena timiMgilenAtmIyaM mukhadvAraM mRdunopakrameNa svairaM svairaM pihitam | pazcAt tadvahanaM tasmAnmahAgrAhamukhAdvinirmuktamanuguNaM vAyumAsAdya tIramanuprAptam | atha te vaNijastIramAsAdya tadbhANDaM zakaToSTragogardabhAdibhi: pUrayitvA anu- pUrveNa grAmanigamapallIpattanAdiSu caJcUryamANA: zrAvastImanuprAptA: | te tatra gatvA saMlakSayanti- dharmataiSA yasya nAmnA vahanaM saMsiddhayAnapAtramAgacchati, tasyaiva tAni ratnAni gamyAni bhavanti | yannu vayametAni ratnAni buddhasya bhagavato dadyAma: | te tAni ratnAni saMgRhya bhagavata: sakAza- mupagatA: | anupUrveNa bhagavata: pAdau zirasA vanditvA bhagavata: kathayanti-bhagavan, asmAkaM samudre yAnapAtreNAvatIrNAnAM timiMgilagrAheNa tasmin yAnapAtre’pahriyamANe jIvitavinAze pratyupasthite bhagavata: smaraNaparAyaNAnAM nAmagrahaNaM tasmAt mahAgrAhamukhAdvinirmuktam, tato vayaM bhagavan saMsiddhayAnapAtrA: kSemasvastinA ihAgatA: | dharmatA caiSA yasya nAmnA vahanaM saMsiddhayAnapAtrA Agacchanti, tasya tadgamyaM bhavati | tadvayaM bhagavato nAmagrahaNena maraNabhayA- duttIrNA: | tadasmAkametAni ratnAni bhagavAn gRhNAtu | bhagavAnAha-yena mayendrAya (?) balabodhyaGga- ratnAnyadhigatAni, kiM tathAgatasya bhUya: prAkRtaratnai: karaNIyam ? yadi cecchata asmacchAsane vatsA: pravrajitum, Agacchatha | yataste saMlakSayanti vaNija:-yadasmAkaM kiMcit jIvitam, tatsarvaM buddhasya bhagavatastejasA | yadvayametAni ratnAni tyaktvA bhagavato’ntike pravrajema iti | pazcAt te tAni ratnAni mAtApitRbhya: putradAradAsIdAsakarmakaramitrAmAtyajJAtisAlohitebhyo yathAnyAyata: saMvibhajya pravrajitA: | pravrajya tairyujyadbhirghaTadbhirvyAyacchadbhiryAvadarhattvaM sAkSAtkRtam || yato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-kIdRzAni karmANi bhagavan, ebhirvaNigbhi: kRtAnyupacitAni, yeSAM karmaNA vipAkena bhagavAnArAgito na virAgita: ? bhagavAnAha- bhUtapUrvaM bhikSava: kAzyapa: samyaksaMbuddho loka utpanno’bhUt | tasya ca zAsane eta eva ca pravrajitA abhUvan | tatra pravrajya ca na kazcit tadrUpo guNagaNo’dhigato nAnyatra sabrahmacAriNAmuddiSTamadhItaM svAdhyAyitaM ca | maraNakAlasamaye praNidhAnaM kRtavanta:-yadasmAbhi: kAzyapaM samyaksaMbuddhamAsAdyoddiSTamadhItaM svAdhyAyitaM ca, na kazcit guNagaNo’dhigato’sti, asya karmaNo vipAkena vayaM yo’sau anAgate’dhvani kAzyapena samyaksaMbuddhena zAkyamuninarmA samyaksaMbuddho vyAkRta:, taM vayamArAgayemo na virAgayema: || @145 bhagavAnAha-kiM manyadhve bhikSavo yAni tAni paJcabhikSuzatAnyatIte’dhvanyAsan kAzyapasya samyaksaMbuddhasya zAsane pravrajitAni, etAvantyetAni paJcabhikSuztAni | tadA caiSAmindriyANi paripAcitAni, etarhi arhattvaM sAkSAtkRtam | yazcAsau mahAsamudre timistimiM gilo nAma matsyo buddhazabdaM zrutvA anAhAratAyAM vyavasthita:, sa svabhAvenaiva tIkSaNAgnitayA kSuddu:khasyAsahatvAccyuta: kAlagata: | tena zrAvastyAM SaTkarmanirate brAhmaNakule pratisaMdhi- rgRhIta: | tasya taccharIraM kalevaraM mahAsamudre utplutam | nAgaizca tasya svabhavanasamIpasthasya gandhamasahadbhiranyato vikSiptam | yatra ca vikSiptaM tatrApi samIpe nAgasyaiva bhavanam | tenApi gandhamasahatA anyata: kSiptam | evaM kSiptena pAraMparyeNa tat kalevaraM mahAsamudrataTaM samudAnItam | yato’nantaraM samudravelayotsArya sthale prakSiptam | taccAnekai: kAkagRdhrazva- zRgAlazvApadAdyai: pakSibhistatsamucchritaizca kRmibhirbhakSyamANamasthikaraGkajIrNamAMsaM zvetaM zvetaM vyavasthitam | asyAM ca zrAvastyAM tasya brAhmaNasya yadA patnI antarvartinI saMvRttA, tadeva tasyA garbhotpAdAdatIva kSuddu:khena pIDyamAnayA gRhasvAmyabhihita:-Aryaputra, kSuddu:khe- nAtIva bAdhye | tasyA evaM vadantyA gRhasvAminoktam-bhadre, yadasmadgRhe’nnapAnaM tatsarvamabhyavaharasva | tayA abhyavahartumArabdham | sA ca tadannapAnaM sarvamabhyavahRtya naiva tRpti- mupayAti | punarapi gRhasvAminaM vijJApayati-Aryaputra, naiva tRptimupagacchAmi | yatastena tira:prAtivezyasuhRtsvajanAdibhyo’ntikadannapAnamanviSya tasyA anupradattam | sA tamapyavahRtya naiva tRptiM gacchati | bhUyo gRhasvAmina: kathayati-Aryaputra, naiva tRptimupagacchAmi | yato’sau brAhmaNa: saMvignamanA: khedamApanna: | kimetadbhavanta: syAt-asyA: sattvamudare utpannaM yasyotpAdA- nnaiva tRptimupayAti ? yata: sa brAhmaNo naimittakAnAM darzayitvA saMzayanirNayanArthaM vaidyAdIn bhUtatantravidazca-pazyantu bhavanta:, iyaM brAhmaNI kiM mahatA rogeNAbhibhUtA syAdatha bhUtagrahA- viSTA syAdanyadvA syAdrUpaM maraNaliGgamanenopakrameNa pratyupasthitA syAt | tai: zrutvA tathAvidha upakrama: kRta: | tasyA brAhmaNyAste indriyANAmanyathAtvamupalakSayanti | yadA asyA indriyA- NAmanyathAtvaM nopalakSayanti, tadA tairvaidyanaimittakabhUtatantravidbhizcikitsakai: sA brAhmaNI paryanuyuktA-kasmAt kAlAdArabhya tavaivaMvidhA dIptAgnitA samutpannA ? tayA abhihitam- garbhalambhasamakAlameva sa evaMvidha upakrama: kRta: | yato naimittakavaidyacikitsakai- rabhihitam-nAsyA: kazcidanyastadrUpo rogo nApi bhUtagrahAveSo bAdhAkara utpanna: | asyaivaiSA garbhasyAnubhAvenaivaMvidhA dIptAgnitA | yato’sau brAhmaNa upalabdhavRttAnta: svasthIbhUta: | sApi brAhmaNI naiva kadAcidannapAnasya tRptA | anupUrveNa samakAlameva putro jAta: | tasya dArakasya jAtamAtrasya sA brAhmaNI vinItakSuddu:khA saMvRttA | sa dArako jAta- mAtra eva atyarthaM bubhukSayopapIDyate | tasya bubhukSayA pIDyamAnasya mAtA stanaM dAtuM pravRttA | sa ca dAraka: stanaM pItvApi sarvaM naiva tRptimupayAti | pazcAt tena brAhmaNena tayA ca brAhmaNyA tiraskRtaprAtivezyasvajanayuvatyazcAbhyarthya stanaM tasya dArakasya dApayituM pravRttA: | @146 sa ca dAraka: sarvAsAmapi stanaM pItvA naiva tRptimabhyupagacchate | pazcAt tena brAhmaNena tasyArthe chagalikA kRtA | sa dArakastasyA api cchgalikAyA: kSIraM pItvA janikAyAzca stanaM naiva tRpyate | tatra gRhe kAlena kAlaM bhikSavo bhikSuNyazca piNDapAtaM pravizya parikathAM kurvanti | sa dArakastAM parikathAM zrutvA tasyAM velAyAM na roditi, avahitazrotrastUSNIbhUtvA tAM dharmazravaNakathAM zRNoti | pratyavasRteSu bhikSubhikSuNISu ca puna: pipAsAdu:khaM pratisaMveda- yamAno rodituM pravRtta: | tai: saMlakSitam-dharme vatsAya ruciriti | tasya dharmarUcIti nAma pratiSThApitam | sa ca dArako’nupUrveNa mAsArdhamAsAdInAmatyayAdbhuJjAno naiva kadAcidanna- pAnasya tRpyati | yadA ca viziSTe vayasi sthita:, tadA tasya mAtApitRbhyAM bhaikSabhAjanaM dattam | gaccha vatsa, idaM te bhaikSabhAjanam | gRhItvA zrAvastyAM bhikSAM paryaTitvA AhAra- kRtyaM kuru | yata: sa dArako bhaikSabhAjanaM gRhItvA zrAvastyAM bhaikSaM paryaTati | paryaTanneva ca bhuktvA bhuktvA atRpyamAna eva gRhamAgacchati | yato’sau saMlakSayati-kiM mayA karma kRtaM yasya karmaNo vipAkena na kadAcit vitRpyamAna AhAramArAgayAmi ? sa viSaNNacetAzcinta- yituM pravRtta:-kiM tAvadagnipravezaM karomi, uta jalapravezamatha taTaprapAtaM karomi ? sa evaM cintayA sthita: | upAsakenopalakSita: | tasya tenoktam-kiM cintApara evaM tiSThasi ? gaccha tvam | mahAntaM buddhazAsanaM maharddhikaM mahAnubhAvam | tatra pravraja | tatra ca tvaM pravrajita: kuzalAnAM dharmANAM saMcayaM kariSyasi | akuzalAzca te dharmA ye’sminnapi janmani saMcitA bhaviSyanti, te tanvIbhaviSyanti | yadi tAvadguNagaNAnadhigamiSyasi, paryantIkRtaste saMsAro bhaviSyati | atha sa mahAtmA upAsakena codito jetavanaM gata: | jetavanaM gatvA tatra bhikSUn pAThasvAdhyAyamanasikArodyuktAn dRSTvA atIva prasAdajAta: | bhikSumupasaMkramyaivaM vadati- Arya, pravrajitumicchAmi | yato bhikSubhirukta:-mAtApitRbhyAmanujJAto’si ? sa kathayati- nAhaM mAtApitRbhyAmanujJAta: | tairukta:-gaccha vatsa, mAtApitRbhyAmanujJAM mArgasva | yata: sa mAtApitRbhyAM sakAzAdanujJAM mArgituM pravRtta: | sa mAtApitRbhyAmabhihita:-gaccha vatsa, yathAbhipretaM kuru | sa labdhAnujJo bhikSusakAzaM gata: | pazcAdbhikSuNA pravrAjita: | tatra ca bhikSUNAM kadAcit piNDapAto bhavati, kadAcit nimantraNaM bhavati | sa ca yasmin divase piNDapAto bhavati, tatropAdhyAyenocyate-vatsa, kiM tRpto’si uta na ? sa upAdhyAyasya kathayati-nAsti tRpti: | yata upAdhyAyenAsya saMlakSita:-taruNavayasA pravrajito dIptAgnitayA na tRptimupayAti | sa AtmIyAdapi piNDapAtAt tasya saMvibhAgaM prArabdha: kartum | punazca pRcchati-vatsa, kimidAnIM tRpto’si ? atha sa tamupAdhyAyaM vadati- na tRpto’smi | yata upAdhyAyastaM zrutvA sapremAn bhikSunanyAMzca sArdhavihAriNa: prArabdho vaktum | yata: samAnopAdhyAyai: samAnAcAryairanyaizca sapremakairbhikSubhirupasaMhAra Arabdha: kartum | teSAmantikAllabhamAno naiva tRptimupayAti | yadA ca nimantraNaM bhavati, tadApi te tathaiva tasyopasaMhAraM kurvanti | dAnapatirapi viditvA yadyadadhikaM tattadasmai dattvA Agacchati | @147 atha pAnakaM bhavati tadapi tathaiva yadadhikaM bhavati tattasyAnupradIyate | tasya ca yata: pravrajitasya na kadAcidannapAnena kukSi: pUrNa: | tena khalu samayena anyatamena gRhapatinA buddhapramukho bhikSusaMgha upanimantrita: | bhagavAn bhikSusaMghena sArdhamantargRhaM praviSTa: pUrvAhNe nivAsya pAtracIvaramAdAya | dharmarucirvihAre upadhivAriko vyavasthApita: || tatra ca zrAvastyAmanyatamo gRhapati: prativasati | tena caivamupalabdhaM yo’saMviditameva buddhapramukhaM bhikSusaMghaM bhojayati sa sahasaiva bhogairabhyudgacchati | yatastena paJcamAtrANAM bhikSu- zatAnAmAhAra: samudAnIta: | sa tasyAhArasya zakaTaM pUrayitvA praNItapraNItasya zucina: sArdhaM sarvarUpairmitrasvajanasahAyo buddhapramukhaM bhikSusaMghaM bhojayiSyAmIti vihAraM nirgata: | sa pazyati tasmin jetavane bhikSava eva na santi | tena tatrAnvAhiNDatA upadhivAriko dharma- rucirdRSTa: | tasya tena gRhapatinoktam-Arya, kva gatA bhikSava: ? sa kathayati-antargRhe upa- nimantritA: praviSTA: | sa gRhapatistacchrutvA durmanA vyavasthita:-kaSTam, evamasmAkaM viphala: parizramo jAta: | saMcintya ca tasya dharmaruce: kathayati-Arya, bhakSa tvamapi tAvat | sa katha- yati-yadi te mahAtman parityaktaM bhavati | tatastena gRhapatinA saMlakSayitvA yenAhAreNaikasya bhikSo: paryAptaM bhavati, tAvadannapAnaM zakaTaM gRhItvA taM dharmaruciM pariveSayituM pravRtta: | tena dharmarucinA bhoktumArabdhaM tanniravaziSTam | naiva tRpta: | gRhapati: saMlakSayati-nAyaM tRpta: | tena ucyate-Arya, punarbhokSyase ? sa kathayati-mahAtman, yadi te parityaktam | tatastena gRha- patinA bhUyastasmAt zakaTAdyena bhikSudvayasyAhAreNa paryAptaM syAt, tAvadannapAnaM zakaTaM gRhItvA bhojayituM pravRtta: | yato dharmarucistadapi bhuktvA naiva tRpta: | gRhapatinA bhUya: saMlakSitam-nAyaM tRpta: | tenoktam-Arya, punarbhokSyase ? sa kathayati-mahAtman, yadi te parityaktam | yatastasmAcchakaTAdannapAnaM gRhItvA trayANAM bhikSUNAM paryAptaM syAditi punarbhoja- yituM pravRtta: | sa dharmarucistadapi bhuktvA naiva tRpta: | pRSTa:-Arya, punarbhokSyase ? sa kathayati- yadi te parityaktam | yata: sa gRhapatistasmAdannapAnaM gRhItvA yena caturNAM bhikSUNAM paryAptaM syAditi punarbhojayituM pravRtta: | sa dharmarucistadapi bhuktvA naiva tRpta: | pRSTa:-Arya, puna- rbhokSyase ? bhUya: sa kathayati-yadi te parityaktam | yata: punastasmAcchakaTAdyena paJcabhikSUNA- mannapAnaistRpti: syAt, tAvadgRhItvA punarbhojayituM pravRtta: | tadapi cAbhyavahRtam | naiva tRpta: | vistareNa yAvaddazAnAM bhikSUNAmannapAnena paryAptaM syAt, tAvad bhuktvA naiva tRpyate | yata- stena saMlakSitam-nAyaM manuSyo manuSyavikAra: | yata: zrUyate paJcabhirnIlavAsaso yakSazatairjeta- vanamazUnyamiti teSAM bhaviSyatyeva anyatama: | iti saMcintya garbharUpANi gRhe'nupravezayituM pravRtta:-gacchatha yUyaM zIghraM gRhameva, ahamevaiko yadi jIvAmi mriye veti | sa gRhajanaM visarjya maraNabhayabhItastasmAt zakaTAdannapAnaM gRhItvA pariveSayitumArabdha: | sa ca svairaM bhuJjati | gRhapatinA uktam-Arya, tvaritatvaritaM pratIcchasva | yatastena dharmarucinA kSipraM pratigRhItvA bhoktumArabdham | sa gRhapatistvaritatvaritaM pariveSayitvA niravazeSatastadannapAnaM zakaTaM dattvA @148 dakSiNAdezanAmapi bhayagRhIto’zrutvA tvaritatvaritaM vandAmyAryeti pRSThamanavalokayamAno nagaraM prasthita: | tasmAnnagarAt piNDapAtanirhArako bhikSu: tasyaiva piNDapAtaM gRhItvA gata: | tena tadapi bhuktam | tasya dharmarucerna kadAcidyato jAtasya kukSi: pUrNa: | taddivasaM cAsya tenAhAreNa tRptirjAtA | tasya ca gRhapaternagaraM pravizato’bhimukhaM bhagavAn bhikSusaMghaparivRta: saMprApta: | sa gRhapatirbhagavata: kathayati-bhagavan, ahaM buddhapramukhaM bhikSusaMghamuddizya paJcAnAM bhikSuzatAnAM tRptita: zakaTamannapAnasya pUrayitvA jetavanaM gato buddhapramukhaM bhikSusaMghaM bhoja- yiSyAmIti | na ca me tatra bhikSavo labdhA: | eko me bhikSurdRSTa: | tena samAkhyAtaM buddhapramukhaM bhikSusaMghamantargRhaM upanimantraNaM praviSTam | tasya mamaivaM cittamutpannam-eSo’pi tAvadeko bhuGktA- miti | yatastasya mamAnupUrveNa sarvaM tadannapAnaM zakaTaM dattam | tena sarvaM nipuNato’bhyavahRtam | kiM bhagavan manuSyo’tha vA amanuSya: ? bhagavatAbhihitam-gRhapate, bhikSu: sa dharmarucirnAmnA | prAmodyamutpAdaya, adya sa tvadIyenAnnapAnnena tRpto’rhattvaM sAkSAtkariSyati || atha bhagavAn jetavanamabhyAgata: | bhagavAn saMlakSayati-ko’sau dAnapatirbhaviSyati yo’sya dharmaruceretAvatA AhAreNa pratidivasaM yogodvahanM kariSyati ? yato’sya bhagavatA abhi- hitam-dRSTastvayA dharmaruce mahAsamudra: | sa kathayati-no bhagavan | yato bhagavAnAha-gRhANa madIyaM cIvarakarNikam, pazcAt te’haM mahAsamudraM darzayAmi | yato dharmarucinA bhagavata- zcIvarakarNiko’valambita:, pazcAdbhagavAn vitatapakSa iva haMsarAja: sahacittotpAdAt RddhyA dharmaruciM gRhItvA samudrataTamanuprApta: | yasmiMzcAsya sthAne timitimiMgilabhUtasyAsthizakalA tiSThati, tatra nItvA sthApita: | uktaM cAsya-gaccha vatsa, manasikAraM cintaya | yato’sau dharmarucistAM samIkSitumArabdha: | kimetat kASThaM syAdathAsthizakalA, atha phalakinI syAt | sa tasmAd vyaktimalabhamAna: paryantamanveSituM pravRtta: | vyaktiM copalabdham | sa itazcA- mutazca tasyA anupArzvena tAM paryeSamANa: zramamupagata: | na cAsya paryantamAsAdayati | tasyaitadabhavat-nAhamasya vyaktiM jJAsyAmi kimetaditi, na ca paryantamAsAdayiSye | gacchAmi, asminnarthe bhagavantameva pRcchAmi | yato’sau bhagavato’ntikaM gatvA bhagavantaM pRcchati-kiM tadbhagavan ? nAhaM tasya vyaktimupalabhAmi | yato’sya bhagavAnAha-vatsa, asthizakalaiSA | sa kathayati-bhagavan, evaMvidho’sau sattvo yasyedRzI asthizakalA ? bhagavatoktam-tRpyasva dharmaruce bhavebhya:, tRpyasva bhavopakaraNebhya: | tavaiSA asthizakalA | dharmarucistaM zrutvA bhagavadvaco vyAkulitacetA: kathayati-mamaiSedRzI asthizakalA ? tasyoktam-eSA dharmaruce tavAsthizakalA | tathAvidhamupazrutya atIva saMvigna: | yato’sya bhagavatA avavAdo datta:-dharmaruce, idaM cedaM manasikuru | ityuktvA bhagavAn vitatapakSa iva rAjahaMsa RddhyA jetavanamanuprApta: | atha dharmarucinA cintayatA manasikAramanutiSThatA uSmagatAnyutpAditAni mUrdhAna: kSAntayo laukikA agradharmA darzanamArgo bhAvanAmArga: | srotaApattiphalaM prAptam | sakRdAgAmiphalamanAgAmiphalamarhattvaM prAptam | arhan saMvRttastraidhAtukavItarAga: samaloSTakAJcana @149 AkAzapANitalasamacitto’nunayapratighaprahINo vidyAvidAritANDakozo vidyAbhijJApratisaMvi- tprApto bhavalAbhalobhasatkAraparAGmukho vAsIcandanakalpa: | sendropendrANAM devAnAM pUjyo mAnyo’- bhivAdyazca saMvRtta: | samanvAhartumAtmana: pUrvajAtiM pravRtta:-kuto hyahaM cyuta:, kutropapanna iti | yata: pazyati anekAni jAtizatAni narakatiryakpretacyutazcopapannazca | tasyaitadabhavat-yadahaM bhagavatA na samanvAhRto’bhaviSyam, anAgatAsvapi jAtiSu upasRto’bhaviSyam | yata: saMlakSayati-anAgatApyAtmano jAtisaMtatirnirantaramanuparataprabandhena narakapretopapatti: | sa evaM saMlakSya duSkarakArako bata me bhagavAn | yadi ca bhagavatA mamaivaikasyArthe’nuttarA samya- ksaMbodhiradhigatA syAt, tanmahaddhi upakRtaM syAt, prAgevAnekeSAM sattvasahasrANAmapAyagati- gamanamapanayati | tato’sau dharmarucirRddhyA jetavanamanuprApto bhagavantaM darzanAya | tena khalu samayena bhagavAnanekazatAyA bhikSuparSada: purastAnniSaNNo’bhUt | dharmaM dezayati | athAsau dharmaruciryena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte nyaSIdat | ekAntaniSaNNo bhagavatA abhihita:-cirasya dharmaruce ? dharmarucirAha-cirasya bhagavan | bhagavAnAha-sucirasya dharmaruce ? dharmarucirAha-sucirasya bhagavan | bhagavAnAha- suciracirasya dharmaruce ? dharmarucirAha-suciracirasya bhagavan || yato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-bhagavan dharma- rucirihaiva zrAvastyAM jAto’sminneva jetavane pravrajito na kutazcidAgato na kutracidgata: | ihaiva tiSThan bhagavatA dharmarucirevamucyate-cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | kiM saMdhAya bhagavAn kathayati ? evamukte bhagavAn bhikSUnAmantrayate sma-na bhikSava: pratyutpannaM saMdhAya kathayAmi | atItaM saMdhAya kathayAmi | atItaM saMdhAya mayaivamuktam | icchatha bhikSavo’sya dharmaruce: pUrvikAM karmaplotimArabhya dharmikathAM zrotum ? etasya bhagavan kAla:, etasya sugata samayo yadbhagavAn dharmarucimArabhya bhikSUNAM dharmikathAM kuryAt | bhagavata: zrutvA bhikSavo dhArayiSyanti || bhUtapUrvaM bhikSavo’tIte’dhvani prathame’saMkhyeye kSemaMkaro nAma tathAgato loka utpanno vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM ca buddho bhagavAn | sa ca kSemAvatIM rAjadhAnImupanizritya viharati | tasyAM ca kSemAvatyAM kSemo nAma rAjA rAjyaM kArayati | tasyAM ca kSemAvatyAM rAjadhAnyAmanyatamo vaNikzreSThI prativasati | tenAsau kSemaMkara: samyaksaMbuddha: SaSTiM traimAsAn sArdhaM bhikSusaMghena sarvopakaraNairupasthita: | yato’sau zreSThI saMlakSayati-gacchAmi mahAsamudram | bhANDaM samudAnIya tasmAcca ratnAnyAnIya saMghe paJcavArSikaM kariSyAmIti | evaM saMcintya bhANDaM samudAnIya grAmanigamapallIpattana- rAjadhAnISvanupUrveNa caJcUryamANa: samudramanuprApta: ghaNTAvaghoSaNaM kRtvA sAmudreNa yAnapAtreNa mahAsamudramavatIrNa: | asya tasmin mahAsamudre’vatIrNasya kSemaMkara: samyaksaMbuddha: sakalaM buddhakAryaM kRtvA nirupadhizeSe nirvANadhAtau parinirvRta: | tasya parinirvRtasya vazino bhikSava: @150 parinirvRtA: | saptAhaparinirvRtasya zAsanamantarhitam | sa ca zreSThI saMsiddhayAnapAtreNa devatA- mAnuSyaparigRhItena tasmAnmahAsamudrAt tIrNa: | uttIrya ca taM bhANDaM zakaTairuSTrairgobhirgardabhaizca cotkSipya anupUrveNa saMprasthita: | sa ca panthAnaM gacchan prAtipathikAn pRcchati-kiM bhavanto jAnIdhvaM kSemAvatyAM rAjadhAnyAM pravRtti: ? tairuktam-jAnIma: | sa kathayati-asti kazcit kSemAvatyAM rAjadhAnyAM kSemaMkaro nAma samyaksaMbuddha: ? te kathayanti-parinirvRta: sa bhagavAn kSemaMkara: samyaksaMbuddha: sa ca tacchrutvA paraM khedamupagata: | saMmUrchitazca bhUmau patita: | tasmAcca jalAbhiSekeNa pratyAgataprANo jIvita utthAya bhUya: pRcchati-kiM bhavanto jAnIdhvaM zrAvakA api tAvattasya bhagavatastiSThanti ? tairukta:-te’pi vazino bhikSava: parinirvRtA: | saptAhaparinirvRtasya ca buddhasya bhagavata: kSemaMkarasya samyaksaMbuddhasya kSemeNa rAjJA caityamalpe- zAkhyaM pratiSThApitam | tena ca gatvA zreSThinA janapadA: pRSTA: | asti bhavantastasya bhagavato buddhasya kiMcit stUpaM pratiSThApitam | tairuktam-asti, kSemeNa rAjJA alpezAkhyaM caityaM pratiSThApitam | tasya etadabhavat-etaM mayA suvarNaM kSemaMkaraM samyaksaMbuddhaM uddizyAnItam | sa ca parinirvRta: | yannvahametenaiva suvarNena tasyaiva bhagavatazcaityaM mahezAkhyataraM kArayeyam | evaM vicintya kSemaM rAjAnaM vijJApayati-mahArAja, idaM mayA suvarNaM kSemaMkaraM samyaksaMbuddhamuddi- zyAnItam | sa ca bhagavAn parinirvRta: | idAnIM mahArAja yadi tvamanujAnIyAt, ahametenaiva suvarNenaitat tasya bhagavatazcaityaM mahezAkhyataraM kArayeyam | sa rAjJA abhihita:-yathAbhipretaM kuru | tato brAhmaNA nagaraM prati nivAsina: saMbhUya sarve tasya mahAzreSThina: sakAzaM gatvA kathayanti-bho mahAzreSThin, yadA kSemaMkaro buddho loke'nutpanna AsIt, tadA vayaM lokasya dakSiNIyA Asan | yadA tUtpanna:, tadA dakSiNIyo jAta: | idAnIM tu tasya parinirvRtasya vayameva dakSiNIyA: | etat suvarNamasmAkaM gamyam | sa teSAM kathayati-nAhaM yuSmAkametat suvarNaM dAsyAmi | te kathayanti-yadyasmAkaM na dAsyasi, na vayaM tava kAmakAraM dAsyAma: | te brAhmaNA bahava:, zreSThI cAlpaparivAra: | teSAM tathA vyutpadyatAM na lebhe taccaityaM yathepsitaM tena suvarNena kArayitum | atha sa zreSThI rAjJa: sakAzaM gatvA kathayati-mahArAja, taccaityaM na labhe brAhmaNAnAM sakAzAdyathAbhipretaM kArayitum | yato’sya rAjJA svapuruSo datta: sahasrayodhI | evaM ca rAjJA svapuruSa AjJapta:-yadyasya mahAzreSThina: stUpamabhisaMskurvata: kazcidapanayaM karoti sa tvayA mahatA daNDena zAsayitavya: | evaM deveti sahasrayodhI puruSo rAjJa: pratizrutya nirgata: | nirgamya ca tAn brAhmaNAnevaM vadati-zRNvantu bhavanta:, ahaM rAjJAsya mahA- zreSThina: svapuruSo datta:-yadyasya stUpamabhisaMskurvata: kazcidvighAtaM kuryAt, sa tvayA mahatA daNDena zAsayitavya iti | yadi yUyamatra kiMcid vighnaM kariSyatha, ahaM vo mahatA daNDenAnuzAsayiSyAmi | te brAhmaNA: sahasrayodhina: puruSasyaivaM zrutvA bhItA: | yatastena mahAzreSThinA saMcintya yathaitat suvarNaM tatraiva garbhasaMsthaM syAt tathA kartavyamiti tasya stUpasya sarvaireva caturbhi: pArzvai: pratikaNThukayA catvAri sopAnAni ArabdhAni kArayitum | yAva- @151 danupUrveNa prathamA meDhI tato’nupUrveNa dvitIyA tatastRtIyA meDhI yAvadanupUrveNANDam | tathAvidhaM ca stUpasyANDaM kRtaM yatra sA yUpayaSTirabhyantare pratipAditA | pazcAt tasyAtinavANDasyopari harmikA kRtA | anupUrveNa yaSTyAropaNaM kRtam | varSasthAle mahAmaNiratnAni tAnyAropitAni | tatra ca kriyamANe sahasrayodhina: puruSasyaivamutpannam-nAtra kazcididAnIM prahariSyati | vizvastamanA: kenacitkAryeNa janapadeSu gata: | tena ca mahAzreSThinA tasya stUpasya caturbhi: pArzvaizcatvAro dvArakoSThakA mApitA:, caturbhi: pArzvaizcatvAri mahAcaityAni kAritAni, tadyathA jAtirabhisaMbodhirdharmacakrapravartanaM parinirvANam | tacca stUpAGgaNaM ratnazilAbhizcitam | catvArazcopAGgAzcaturdizaM mApitA: | puSkariNyazcaturdizamanupArzvena mApitA: | tatra ca vividhAni jalajAni mAlyAni ropitAni tadyathA utpalaM padmaM kumudaM puNDarIkaM sugandhikaM mRdugandhikam | vividhAni ca puSkiriNItIreSu sthalajAni mAlyAni ropitAni, tadyathA atimuktakaM campakapATalAvArSikAmallikAsumanAyUthikA dhAtuSkArI | sarvartukAlikA: puSpaphalA: stUpapUjArtham | sthAvarA vRtti: prajJaptA: | stUpadAsA dattA: | zaGkhapaTahavAdyAni tUryANi dattAni | ye tasmiMzcaitye gandhairdhUpairmAlyaizca cUrNai: kArA: kurvanti | tasmAccAdhiSThAnAdviSayAccAgamya janapadA gandhairmAlyairdhUpaizcUrNaistasmiMzcaitye kArAM kurvanti | yadi ca dakSiNo vAyurvAti, dakSiNena vAyunA sarvapuSpajAtInAM gandhena taccaityamaGgaNaM cAsya sphuTaM bhavatyanubhAvitam | evaM pazcimena vAyunA, anupUrveNApi ca vAyunA | vAyatA vAyatA taccaityAGgaNaM ca tena vividhena gandhamAlyena sphuTaM bhavatyanubhAvitam | tasmiMzca stUpe sarvajAtakRtaniSThite sahasrayodhI abhyAgata: | sa taM stUpaM dRSTvA sarvajAtakRtaniSThitaM kathayati- asmiMzcaitye kArAM kRtvA kimavApyate ? yato’sau zreSThI buddhodAharaNaM pravRtta: kartum-evaM tribhirasaMkhyeyairvIryeNa vyAyamatA anuttarA bodhiravApyate | sa taM zrutvA viSAdamApanno hIno- tsAhatayA kathayati-nAhaM zakSyAmi anuttarAM samyaksaMbodhiM samudAnayitum | tato’sau zreSThI pratyekabuddhodAharaNaM pravRtta: kartum-evaM sahasrayodhI tasyApi varNodAharaNaM zrutvA viSaNNa- cetA: kathayati-etAmapyahaM pratyekabodhiM na zakta: samudAnayitum | tata: sa mahAzreSThI zrAvakavarNodAharaNaM kRtvA kathayati-asminnapi tAvat praNidhatsva cittam | yata: sahasra- yodhyAha-tvayA punarmahAzreSThin katamasyAM bodhau praNidhAnaM kRtam ? tena mahAzreSThinoktam- anuttarasyAM bodhau cittamutpAditam | sahasrayodhyAha-yadi tvayA anuttarasyAM bodhau citta- mutpAditam, ahaM tavaiva zrAvaka: syAm | tvayAhaM samanvAhartavya: | yato’sya zreSThI Aha- bahukilbiSakArI bata bhavAn | kiM tu loke yadA tvaM buddhotpAdazabdaM zrutvA smRtiM prati- labhethA: | sa ca zreSThI taM caityaM kRtvA nirIkSya pAdayornipatya praNidhAnaM karoti- anena dAnena mahadgatena buddho bhaveyaM sugata: svayaMbhU: | tIrNo’haM tArayeyaM janaughA- natAritA ye paurvakairjinendrai: ||1|| @152 bhagavAnAha-yo’sau atIte’dhvani zreSThI abhUt, ahameva sa tasmin samaye bodhi- sattvacaryAM vartAmi | yo’sau sahasrayodhI, eSa eva dharmarucistena kAlena tena samayena | idaM mama prathame’saMkhyeye etasya dharmarucerdarzanam | tatsaMdhAya kathayAmi-cirasya dharmaruce | yato dharmarucirAjJAyAha-cirasya bhagavan || dvitIye dIpaMkaro nAma samyaksaMbuddho loka utpanno vidyAcaraNasamyaksaMbuddha: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | atha dIpaMkara: samyaksaMbuddho janapadeSu cArikAM caran dvIpAvatIM rAjadhAnImanuprApta: | dvIpAvatyAM rAjadhAnyAM dvIpo nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujana- manuSyaM ca | tatra dIpena rAjJA dIpaMkara: samyaksaMbuddha: sAbhisaMskAreNa nagarapravezenopani- mantrita: | tasya ca dIpasya rAjJo vAsavo nAma sAmantarAjo’bhUt | tena tasya dUto’nupreSita:- Agaccha, iha mayA dIpaMkara: samyaksaMbuddha: sAbhisaMskAreNa nagarapravezenopanimantrita: | tasya pUjAM kariSyAma iti | tadA ca vAsavena rAjJA dvAdazavarSANi yajJamiSTvA yajJAvasAne rAjJA paJca mahApradAnAni vyavasthApitAni, tadyathA-sauvarNakaM daNDakamaNDalu, sauvarNA sapAtrI, catUratnamayI zayyA, paJca kArSApaNazatAni, kanyA ca sarvAlaMkAravibhUSitA | tena khalu samayena anyeSu janapadeSu dvau mANavakau prativasata: | tAbhyAM copAdhyAyasakAzAdvedAdhyayanaM kRtam | dharmatA AcAryasyAcAryadhanamupAdhyAyasyopAdhyAyadhanaM pradeyamiti jJAtvA cintayata: | tAbhyAM ca zrutaM vAsavena rAjJA paJca mahApradAnAni yajJAvasAne samudAnItAni, yo brAhmaNa: svAdhyAyasaMpanno bhaviSyati sa lapsyatIti | tayoretadabhavat-gacchAvastatra, taM pradAnaM pratigRhNIva: | ko’smAkaM tatra bahuzrutatamo vA svAdhyAyatamo bhaviSyatIti saMcintya yena vAsavasya rAjJo mahAnagaraM tena saMprasthitau | tasya ca rAjJo devatayA Arocitam | yau etau dvau mANavakau Agacchata: sumatizca matizca, anayordvayo: sumateretatpradAnaM dada | yadevaM mahArAja tvayA dvAdaza varSANi yajJa iSTa:, asmAt puNyaphalAnmahattamapadasya sumatermANavakasya mahApradAnaM dAsyasi | sa rAjA saMlakSyati-nUnametau mahAtmAnau yeSAmarthAya devatA apyA- rocayanti | yato’sau rAjA pazyati mANavakau dUrata evAgacchantau prAsAdikau abhirUpau | tau ca gatvA tatra yajJe brAhmaNapaGktiSu prajJapteSu AsaneSu agrAsanamabhiruhyAvasthitau | yato rAjA vAsavastau dRSTvA evaM cintayati-yo’sau sumatirnAma mama devatairArocita:, sa eSa bhaviSyati | sa rAjA tamagrAsanamupagamya sumatiM mANavaM pRcchati-bhavAn sumati: ? tenoktam-aham | yato rAjA vAsava: sumatiM mANavamagrAsane bhojayitvA paJca pradAnAni prayacchati | sumatirmANavazcatvAri mahApradAnAni gRhNAti daNDakamaNDaluprabhRtIni, ekaM kanyApradAnaM na pratigRhNAti | sa kathayati-ahaM brahmacArI | yata: sA kanyA sumatiM mANavaM prAsAdikamabhirUpaM dRSTvA lubdhA snehotpannA, taM sumatiM mANavamevamAha-pratigRhNa mAM brAhmaNa | sa kathayati-na zakyaM mayA pratigRhItum | yata: sA kanyA rAjJA pradAnabuddhyA parityaktA @153 na punargRhItA, sumatinApi mANavenApratigRhyamANA rAjJo dIpasya dIpAvatIM nagarIM gatA | sA tatra gatvA tadAtmIyalaMkAraM zarIrAdavatArya mAlAkArAyAnuprayacchati-asyAlaMkArasya mUlyaM me pratidivasaM devasyArthe nIlotpalAni dadasva | sA tenopakrameNa tadalaMkArikaM suvarNaM datvA devazuzrUSikA saMvRttA | sa ca mANavaka: sumatistAni catvAri mahApradAnAni gRhya upAdhyAyasakAzaM gata: | gatvA copAdhyAyAya tAni catvAri mahApradAnAnyanuprayacchati | tebhyazcopAdhyAyastrINi pratigRhNAti, kArSApaNAnAM tu paJca zatAni tasyaiva sumaterdadAti | sa ca sumatistasyAmeva rAtrau daza svapnAnadrAkSIt-mahAsamudraM pibAmi, vaihAyasena gacchAmi, imau candrAdityau evaMmaharddhikau evaMmahAnubhAvau pANinA AmArSTi parimArSTi, rAjJo rathe yojayAmi RSIn, zvetAn hastina:, haMsAn, siMhAn, mahAzailaM parvatAniti | sa tAn dRSTvA pratibuddha: | pratibuddhasyaitadabhavat-ka eSAM svapnAnAM mama vyAkaraNaM kariSyati ? tatra paJcAbhijJa RSirnAtidUre prativasati | atha sumatirmANava: saMzayanirNayanArthaM RSe: sakAzaM gata: | sumatistasya RSe: pratisaMmodanaM kRtvA svapnAnAkhyAyAha-kuruSva me eSAM svapnAnAM nirNayam | sa RSirAha-nAhameSAM svapnAnAM vyAkaraNaM kariSyAmi | gaccha dIpAvatIM rAjadhAnIm | tatra dIpena rAjJA dIpaMkaro nAma samyaksaMbuddha: sAbhisaMskAreNa nagarapravezenopanimantrita: | sa eSAM svapnAnAM vyAkaraNaM kariSyati | atha vAsavo rAjA tasya dIpasya rAjJa: pratizrutya azItyamAtyasahasraparivRto dIpAvatIM rAjadhAnImanuprApta: | tena ca dIpena rAjJA saptamAddivasA- ddIpaMkarasya samyaksaMbuddhasya sAbhisaMskAreNa nagarapravezaM kariSyAmIti sarvaviSayAdhi- SThAnAcca sarvapuSpANAM saMgrahaM kartumArabdha: | tatra ca yasmin divase rAjJA dIpena tasya dIpaMkarasya samyaksaMbuddhasya sAbhisaMskAreNa nagarapraveza Arabdha: kartum, tasminneva divase sumatirapi tatraivAgata: | tatra rAjJA sarvapuSpANAM saMgraha: kArita: | sA ca devopa- sthAyikA dArikA mAlAkArasakAzaM gatA-prayaccha me nIlotpalAni, devArcanaM kariSyAmIti | mAlAkAra Aha-adya rAjJA sarvapuSpANi gRhItAni dIpaMkaranagarapravezasyArthe | sA kathayati- gacchata, punarapi tatra puSkariNyAM yadi matpuNyairnIlotpalapadmamanuddhRtamAsAdyeta | tatra puSki- riNyAM sumate: puNyAnubhAvAt sapta nIlapadmAni prAdurbhUtAni | yata: sa mAlAkAro gata:, sa tAni pazyati | dRSTvA ca dArikayA mAlAkArasyoktam-uddharaitAni padmAni | mAlAkAra: kathayati-nAhamuddhariSyAmi | rAjakulAnmamopAlambho bhaviSyati | yata: sA kathayati-na | tvayA sarvapuSpANyuddhRtya rAjJa: pUrvaM dattAnyeva | mAlAkAra Aha-dattAni | yata: sA dArikA kathayati-madIyai: puNyairetAni prAdurbhUtAni, prayacchoddhRtAni mama | mAlAkAra: kathayati- kathametAni pravezakAni bhaviSyantyasaMviditaM rAjakulasya ? dArikA Aha-uddharatu bhavAn | ahamudakakumbhe prakSiptaM pravezayiSyAmi | tena mAlAkAreNaivaM zrutvA tasyA dArikAyAstAnyuddhRtya anupradattAni | sA tAni gRhItvA udakakumbhe prakSipya tatkumbhamudakasya pUrayitvA adhiSThAnaM gatA prasthitA | sa ca sumatistatsthAnamanusaMprApta: | tasyaitadabhavat-kathamahaM buddhaM bhagavantaM @154 dRSTvA nap UjayAmi ? sa mAlAkAragRhANyanvAhiNDati sarvapuSpAnveSaNapara:, na ca kiMci- dekapuSpamAsAdayati | pazcAdbAhyenAdhiSThAnAnnirgamya ArAmeNArAmaM puSpANi paryeSamANa: paryaTati, na caikapuSpamAsAdayati | atha paryaTamAnastadudyAnaM saMprApta: | sA ca dArikA tasmA- dudyAnAt tasya sumatermANavasyAbhimukhamAgatA | yata: puNyAnubhAvena tAni nIlapadmAni tasmA- dudakakumbhAdabhyudgatAni | yatastAni sumatirdRSTvA tasyA dArikAyA: kathayati-prayaccha mamaitAni padmAni | matsakAzAdeSAM niSkrayaM paJcakArSApaNazataM gRhANa | sA dArikA tasya summate: kathayati-tadA necchasi mAM pratigRhItum | idAnIM mAM padmAni yAcase | nAhaM dAsyAmi | evamuktvA taM sumatiM mANavamuvAca-kimebhi: kariSyasi ? sumatirAha-buddhaM bhagavantamarca- yiSyAmi | pazcAddArikA kathayati-kiM mama kArSApaNai: kRtyam ? evamahaM buddhAya dAsye, yadi tvameSAM padmAnAM pradAnaphalena mamApi jAtyAM jAtyAM patnImicchasi, asya dAnasya pradAnakAle yadyevaM praNidhAnaM karoSi-jAtyAM jAtyAM mama bhAryA syAditi | sumatirAha-vayaM dAnAbhiratA: svagarbharUpaparityAgaM svamAMsaparityAgaM ca kurma: | tata: sA dArikA summate: kathayati-tvamevaM praNidhAnaM kuru, pazcAdyenAbhyarthIyase, tasya mAmanuprayacchethA: | evamukte tayA dArikayA tasya summate: paJca padmAnyanupradattAni, AtmanA dve gRhIte | gAthAM ca bhASate- praNidhAM yatra kuryAstvaM buddhamAsAdya nAyakam | tatra te’haM bhavet patnI nityaM sahadharmacAriNI ||2|| tena rAjJA tatra sarvamapagatapASANazarkarakapAlaM kAritamucchritadhvajapatAkAtoraNamAmukta- paTTadAmaM gandhodakacUrNapariSiktam | nagaradvArAdArabhya yAvacca vihAro yAvacca nagarametadantara- mapagatapASANazarkarakapAlaM kAritamucchritadhvajapatAkatoraNamAmuktapaTTadAma gandhodakacUrNapari- Siktam | sa ca rAjA zatazalAkaM chatraM gRhItvA dIpaMkarasya samyaksaMbuddhasya pratyudgata: | evamevAmAtyA: | evameva vAsavo rAjA amAtyai: saha pratyudgata: | dIpo rAjA bhagavato buddhasya pAdayornipatya vijJApayati-bhagavan, adhiSThAnaM praviza | yata: sa bhagavAn bhikSusaMghapuraskRto- ‘dhiSThAnapravezAbhimukha: saMprasthita: | sa ca rAjA dIpa: zatazalAkaM chatraM dIpaMkarasya samya- ksaMbuddhasya dhArayati | tathaivAmAtyA:, vAsavo rAjA amAtyasahAya: | bhagavatA RddhyA tathA adhiSThitaM yathA ekaika: saMlakSayati-ahaM bhagavatazchatraM dhArayAmIti | atha bhagavAMstathAvidhayA zobhayA janamadhyamanuprApta: | tatra bhagavatA sAbhisaMskAra indrakIle pAdo vyavasthApita: | yadaiva bhagavatA indrakIle pAdo vyavasthApita:, tadaiva samanantarakAlaM pRthivI SaDvikAraM prakampitA-calitA pracalitA saMpracalitA, vedhitA pravedhitA saMpravedhitA | dharmatA ca buddhAnAM bhagavatAM yadendrakIle sAbhisaMskAreNa pAdau vyavasthApayanti, citrANyAzcaryANyadbhuta- dharmA: prAdurbhavanti-unmattA: svacittaM pratilabhante, andhAzcakSUMSi pratilabhante, badhirA: zrotrazravaNasamarthA bhavanti, mUkA: pravyAharaNasamarthA bhavanti, paGgavo gamanasamarthA bhavanti, mUDhA garbhiNInAM strINAM garbhA anulomIbhavanti, haDinigaDabaddhAnAM ca sattvAnAM bandhanAni @155 zithilIbhavanti, janmajanmavairAnubaddhAstadanantaraM maitracittatAM pratilabhante, vatsA dAmAni cchittvA mAtRbhi: saMgacchanti, hastina: krozanti, azvA hreSante, RSabhA garjanti, zukasAri- kAkokilajIvaMjIvakA madhuraM nikUjanti, aneritAni vAditrabhANDAni madhurazabdAn nizcArayanti, peDAkRtA alaMkArA madhurazabdAnnizcaranti, unnatA: pRthivIpradezA avanamanti, avanatAzconnamanti, apagatapASANazarkarakapAlAstiSThanti, antarikSAddevatA divyAnyutpalAni kSipanti, padmAni kumudAni puNDarIkAnyagurucUrNAni candanacUrNAni tagaracUrNAni tamAla- patrANi divyAni mAndAravANi puSpANi kSipanti, pUrvo digbhAga unnamati pazcimo’vanamati, pazcima unnamati pUrvo’vanamati, dakSiNa unnamatyuttaro’vanamati, uttara unnamati dakSiNo’va- namati, Madhya unnamatyanto’vanamati, anta unnamati madhyo’vanamati | tatra ca dIpAvatyAM rAjadhAnyAmanekAni prANizatasahasrANi puSpairdhUpairgandhaizca kArAM kurvanti | te’pi ca sumatizca dArikA ca yena dIpaMkara: samyaksaMbuddhastenAnugacchanti padmAni gRhya | te ca tatra mahAjana- kAyena pUjArthaM saMparivRtasya bhagavata upazleSaM na labhante | bhagavAn saMlakSayati-bahutaraM sumatirmANavo’smAnmahAjanakAyAt puNyaprasavaM kariSyati iti | matvA mahatIM tumulAM vAtavRSTi- mabhinirmiNoti | yatastena janakAyenAvakAzo datta: | labdhAvakAzazca sumatirmANavo bhagavantamasecanakadarzanaM dRSTvA atIva prasAdajAta: | prasAdajAtena ca tAni paJca padmAni bhagavata: kSiptAni | tAni ca bhagavatA dIpaMkareNa samyaksaMbuddhena tathA adhiSThitAni, yathA zakaTIcakramAtrANi vitAnaM baddhvA vyavasthitAni | gacchato’nugacchanti, tiSThato’nutiSThanti | tathA dRSTvA tayA dArikayA prasAdajAtayA dvau padmau bhagavata: kSiptau | tau cApi bhagavatA tathA adhiSThitau yathA zakaTIcakramAtrau karNasamIpe vitAnaM baddhvA vyavasthitau | tatra ca pradeze tumulena vAtavarSeNa kardamo jAta: | pazcAt sumatirmANavo buddhaM bhagavantaM sakardamaM pRthivIpradeza- mupagata: | tasmin sakardame pRthivIpradeze jAtaM saMtIrya bhagavata: purato gAthAM bhASate- yadi buddho bhaviSyAmi bodhAya budhabodhana | AkramiSyasi me pabhdyAM jaTAM janmajarAntakAm ||3|| tatastena dIpaMkareNa samyaksaMbuddhena tasya sumatermANavasya jaTAsu pAdau vyavasthApitau | tasya ca summate: pRSThato’nubaddha eva matirmANavastiSThati | tena kupitenAbhihitaM bhagavato dIpaM- karasya-pazya tAvadbho:, anena dIpaMkareNa samyaksaMbuddhenAsya sumatermANavasya tirazcAM yathA padbhyAM jaTA avaSTabdhA: | pazcAt dIpaMkareNa samyaksaMbuddhena sumatirmANavo vyAkRta:- bhaviSyasi tvaM nRbhavAdvimukto mukto vibhurlokahitAya zAstA | zAkyAtmaja: zAkyamunIti nAmnA trilokasAro jagata: pradIpa: ||4|| @156 yadA ca sa sumatirmANavo dIpaMkareNa samyaksaMbuddhena vyAkRta:, tatsamakAlameva vaihA- yasaM saptatAlAnabhyudgata: | tAzcAsya jaTA: zIrNA:, anyA: praviziSTatarA jaTA: prAdurbhUtA: | sa vaihAyasastho mahatA janakAyena dRSTa: | dRSTvA ca praNidhAnaM kRtam-yadA anenAnuttarajJAna- madhigataM bhavet, tadAsya vayaM zrAvakA bhavema | sApi ca dArikA praNidhAnaM karoti- praNidhiM yatra kuryAstvaM buddhamAsAdya nAyakam | tatra te’haM bhavetpatnI nityaM sahadharmacAriNI ||5|| yadA bhavasi saMbuddho loke jyeSThavinAyaka: | zrAvikA te bhaviSyAmi tasmin kAla upasthite ||6|| khagasthaM mANavaM dRSTvA sahasrANi zatAni ca | zrAvakatvaM prArthayante sarve tatra hyenAgate ||7|| yadA bhavasi saMbuddho loke jyeSThavinAyaka: | zrAvakAste bhaviSyAmastasmin kAle hyupasthite ||8|| yadA ca sumatirmANavo dIpaMkareNa samyaksaMbuddhena vyAkRta:, tadAsya dIpena rAjJA jaTA gRhItA: | vAsavo rAjA kathayati-mamaitA jaTA anuprayaccha | tatastasya dIpena rAjJA anupradattA: | tena gRhItvA gaNitA: azItirvAlasahasrANi | tasya rAjJo’mAtyA: kathayanti- deva, asmAkamekaikaM vAlamanuprayaccha | vayameSAM caityAni kariSyAma: | tena rAjJA teSAM bhRtyAnAmekaiko vAlo datta: | tairamAtyai: svake vijite gatvA caityAni pratiSThApitAni | yadA sumatirmANavo’nuttarAyAM samyaksaMbodhau vyAkRta:, tadA dIpena rAjJA vAsavena ca rAjJA tairanekaizca naigamajAnapadai: sarvopakaraNai: pravArito’nAgataguNAvekSatayA | tata: sa matirmANava ucyate-ahamanuttarasyAM samyaksaMbodhau vyAkRta:-tvayA kutra cittamutpAditam ? sa kathayati- kSato’haM summate mANava | sa kathayati-kathaM kRtvA kSato’si ? tata: sa kathayati-yadA tava dIpaMkareNa samyaksaMbuddhena padbhyAM jaTA avaSTabdhA:, tadA kupitena vAg nizcAritA-dIpaM- kareNa samyaksaMbuddhena zrotriyasya jaTA tirazcAM yathA padbhyAmavaSTabdhA: | yatastasya sumati: kathayati-Agacchasva, buddhasya bhagavato’ntike pravrajAva: | tatastau sumatirmatizca dIpaMkarasya samyaksaMbuddhasya pravacane pravrajitau | sumatinA ca pravrajya trINi piTakAnyadhItAni, dharmeNa parSat saMgRhItA | sa ca sumatirmANavazcyuta: kAlagatastuSite devanikAye upapanna: | mati- rmANavazcyuta: kAlagato narakeSUpapanna: || bhagavAnAha-yo’sau vAsavo rAjAbhUt tena kAlena tena samayena, sa rAjA bimbisAra: | yAni tAnyazItiramAtyasahasrANi tena kAlena tena samayena, tAnyetarhyazItirdevatAsahasrANi | yo’sau dIpAvatIyako janakAya:, yAsau dArikA, eSaiva sA yazodharA | yo’sau sumati:, ahameva tasmin samaye bodhisattvacaryAyAM vartAmi | yo’sau mati:, eSa eva sa dharmaruci: | @157 etaddvitIye’saMkhyeye asya ca dharmarucermama ca darzanaM yadahaM saMdhAya kathayAmi-cirasya dharmaruce, sucirasya dharmaruce || tasmAdapyarvAk tRtIye’saMkhyeye krakucchando nAma samyaksaMbuddho loka utpanno vidyA- caraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | tasyAM ca rAjadhAnyAmanyataro mahAzreSThI prativasati | tena ca sadRzAt kulAt kalatramAnItam | sa ca kalatrasahAya: krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAta: | sa ca gRhapati: zrAddha: | tasya cArhan bhikSu: kulAvavAdako’sti | sa ca gRhapatistAM patnImevamAha-jAto’smAkaM RNadharo dhanahara: | gacchAmyahamidAnIM bhadre vaNi- gdharmANAM dezAntaraM bhANDamAdAya | sa ca vaNiglokenAvRto dUrataraM gato bhANDamAdAya | yato’sya na bhUyazciramapyAgacchati | sa ca dAraka: kAlAntareNa mahAn saMvRtto’bhirUpo darzanIya: prAsAdika: | tato’sau mAtaraM pRcchati-amba, kimasmAkaM kulArthAgataM karma ? sA kathayati- vatsa, pitA tava ApaNaM vAhayannAsIt | tata: sa dAraka ApaNamArabdho vAhayitum | sA ca mAtA asya klezairbAdhyamAnA cintayituM pravRttA-ka upAya: syAt yadahaM klezAn vinoda- yeyam, na ca me kazcijjAnIyAt ? tayA saMcintyaivamadhyavasitam-evameva putrakAmahetostathA paricarAmi, yathA anenaiva me sArdhaM rogavinodakaM bhavati, naiva svajanasya zaGkA bhaviSyati | tatastayA vRddhayuvatI AhUya bhojayitvA dvi: tri: pazcAnnavena paTenAcchAditA | tasyA: sA vRddhA kathayati-kena kAryeNaiva mamAnuprasAdAdinA upakrameNAnupravRttiM karoSi ? sA tasyA vRddhAyA vizvastA bhUtvA evamAha-amba, zRNu vijJApyam | klezairatIva bAdhye, priyatAM mamotpAdya manuSyAnveSaNaM kuru, yo'bhyantara eva syAnna ca zaGkanIyo janasya | vRddhA kathayati-neha gRhe tathAvidho manuSya: saMvidyate, nApi praNayavAn kazcit pravizati, yo janasyAzaGkanIyo bhavet | katama: sa manuSyo bhaviSyati yasyAhaM vakSyAmi ? tata: sA vaNikpatnI tasyA vRddhAyA: kathayati-yadyanyo manuSya evaMvidhopakramayukto nAsti, eSa eva me putro bhavati, naiSa lokasya zaGkanIyo bhaviSyati | tasyAstayA vRddhayA abhihitam-kathaM nu putreNa sArdhaM ratikrIDAM gami- Syasi ? yuktaM syAdanyena manuSyeNa sArdhaM ratikrIDAmanubhavitum | tata: sA vaNikpatnI kathayati- yadyanyo’bhyantaro manuSyo na saMvidyate, bhavatu eSa eva me putra: | tayA vRddhayA abhihitam- yathepsitaM kuru | tata: sA vRddhayuvatI tasya vaNija: putrasyaivAgamya pRcchati-vatsa, taruNo’si rUpavAMzca | kiM pratiSThito’syArthena ? tena tasyA abhihitam-kimetat ? tata: sA vRddhA kathayati-bhavAnevamabhirUpazca yuvA ca asmin vayasi taruNayuvatyA sArdhaM zobhethA: kRIDan raman paricArayan | kimeva kAmabhogaparihInastiSThasi ? vaNigdArakastaM zrutvA lajjAvyapatrApya- saMlInacetAstasyA vRddhAyAstadvacanaM nAdhivAsayati | tata: sA vRddhA evaM dvirapi trirapi tasya dArakasya kathayati-taruNayuvatistavArthe klezairbAdhyate | sa vaNigdArako dvirapi trirapyucyamAna- stasyA vRddhAyA: kathayati-amba, kiM tasyAstaruNayuvatyA: saMnimitte kiMcidabhihritam ? tata: @158 sA vRddhA kathayati-uktaM tasyA mayA tannimittam | tayA mama nimitte na pratijJAtam | sA ca dArikA hrIvyapatrApyagRhItA na kiMcidvakSyati | na ca zarIramAvRtaM kariSyati | na tvayA tasyA vA anveSaNe yatna: karaNIya: | tatastena vaNigdArakeNa tasyA vRddhAyA abhihitam- kutrAsmAkaM saMgataM bhaviSyati ? tayA abhihitam-madIye gRhe | tenoktam-kutrAvakAze tava gRham ? tato’sya tayA vRddhayA gRhaM vyapadiSTam | sA ca vRddhA tasyA vaNikpatnyA: sakAzaM gatvA kathayati-icchApita: sa vo’yaM dAraka: | sA kathayati-kutrAvakAze saMgataM bhaviSyati ? madIye gRhe | sa ca dAraka: kAryANi kRtvA gRhaM gata: | anupUrveNa bhuktvA tasyA mAtu: kathayati-gacchAmyaham | vayasyagRhe svapsye | tato’sya mAtrApyanujJAtam-gaccha | sa dArako labdhAnujJastasyA vRddhAyA gRhaM gata: | tasya dArakasya tasmin gRhe gatasya ratikrIDAkAlamA- gamayamAnasya tiSThato nizikAlamapratyabhijJAtam | rUpe kAle sA mAtA asya vaNigdArakasya tasminneva gRhe ratikrIDAmanubhavanArthaM tatraiva gatA | gatvA ca tasmin gRhe vikAlamavyaktiM vibhAvyamAne rUpAkRtau nirgUDhenopacArakrameNa ratikrIDAM putreNa sArdhamanubhavituM pravRttA pApa- kenAsaddharmeNa | sA ca parikSINAyAM rAtrau anubhUtaratikrIDA satamondhakAre kAlAyAmeva rajanyA- mavibhAvyamAnarUpAkRtau svagRhaM gacchati | sa cApi vaNigdArako ratikrIDAmanubhUya prabhA- tAyAM rajanyAM bhANDAvAriM gatvA kuTumbakAryANi karoti | evaM dvirapi trirapi | tatra vRddhAyA gRhe ratikrIDAmanubhavaMzca cirakAlamevaM vartamAnena ratikrIDAkrameNa tasya dArakasya sA mAtA cintayituM pravRttA-kiyatkAlamanyadgRhamahamevamavibhAvyamAnarUpA ratikrIDAmanubhaviSyAmi ? yannvahamasyaitat ratikrIDAkramaM tathAvidhaM krameNa saMvedayeyam, yathA ihaiva gRhe ratikrIDA bhavet | iti saMcintya tatraiva vRddhAgRhe gatvA ratikrIDAM putreNa sArdhamanubhUya rajanyA: kSaye satamondhakArakAle tasya dArakasyoparimaM prAvaraNaM nivasyAtmanIyAM ca zirottarapaTTikAM tyaktvA svagRhaM gatA | sa ca dAraka: prabhAtakAle tAM paTTikAM zirasi maJcasyAvatiSThantIM saMpazyati | AtmIyAmevopariprAvaraNapotrImalabhamAnastatraiva tAM paTTikAM saMlakSya tyaktvA bhANDAvArIM gatvA yugalamanyaM prAvRtya svagRhaM gata: | tatra ca gata: saMpazyati tamevAtmIyaM prAvaraNaM tasyA mAtu: zirasi prAvRtam | dRSTvA ca tAM mAtaraM pRcchati-amba kuto’yaM tava zirasi prAvaraNo’bhyAgata: ? yatastayA abhihitam-adyApyahaM tavAmbA ? evaM cirakAlaM tava mayA sArdhaM kAmAn pari- bhuJjato’dyApyahaM tava saivAmbA ? yata: sa vaNigdArakastathAvidhaM mAtRvacanamupazrutya saMmUDho vihvala- cetA bhUmau nipatita: | tatastayA sa mAtrA ghaTajalapariSekeNAvasikta: | sa jalapariSekAva- sikto dArakazcireNa kAlena pratyAgataprANastayA mAtrA samAzvAsyate-kimevaM khedamupAgatastvam ? asmadIyaM vacanamupazrutya dhIramanA bhavasva | n ate viSAda: karaNIya: | sa dArakastasyA: katha- yati-kathamahaM khedaM na kariSyAmi saMmohaM vA, yena mayA evaMvidhaM pApakaM karma kRtam ? tata: sa tayAbhihita:- n ate mana: zUkamasminnarthe utpAdayitavyam | panthAsamo mAtRgrAma: | yenaivaM hi yathA pitA gacchati, putro’pi tenaiva gacchati | na cAsau panthA putrasyAnugacchato doSakArako @159 bhavati, evameva mAtRgrAma: | tIrthasamo’pi ca mAtRgrAma: | yatraiva hi tIrthe pitA snAti, putro’pi tasmin snAti, na ca tIrthaM putrasya snAyato doSakArakaM bhavati | evameva mAtRgrAma: | api ca pratyanteSu janapadeSu dharmataivaiSA yasyAmeva pitA asaddharmeNAbhigacchati, tAmeva putro’pyadhigacchati | evamasau vaNigdArako mAtrA bahuvidhairanunayavacanairvinItazokastayA mAtrA tasmin pAtake’saddharme puna: punaratIva saMjAtarAga: pravRtta: | tena ca zreSThinA gRhe lekhyo'nupreSita: | bhadre, dhIrorjita- mahotsAhA bhavasva | ahamapi lekhAnupadamevAgamiSye | sA vaNikpatnI tathAvidhaM lekhArthaM zrutvA vaimanasyajAtA cintayituM pravRttA-mahAntaM kAlaM mama tasyAgamanamudIkSamANAyA: | tadA nAgata: | idAnIM mayA evaM vidhenopakrameNa putraM ca paricaritvA sa cAgamiSyati | ka upAya: syAt yadahaM tamihAsaMprAptameva jIvitAt vyaparopayeyam ? iti saMcintya taM putramAhUya kathayati-pitrA te lekhyo’nupreSita: AgamiSyatIti | jAnase’smAbhiridAnIM kiM karaNIya- miti ? gacchasva, pitaramasaMprAptameva ghAtaya | sa kathayati-kathamahaM pitaraM ghAtayiSye ? yadA asau na prasahate pitRvadhaM kartum, tadA tayA mAtrA bhUyo’nuvRttivacanairabhihita:-tasyAnu- vRttivacanairucyamAnasya kAmeSu saMraktasyAdhyavasAyo jAta: pitRvadhaM prati | kAmAn khalu pratisevato na hi kiMcit pApakaM karmAkaraNIyamiti vadAmi | tatastenoktam-kenopAyena ghAtayAmi ? tayA abhihitam-ahamevopAyaM saMvidhAsye | ityuktvA viSamAdAya samitAyAM mizrayitvA maNDilakAn paktvA anye’pi ca nirviSA: paktA: | yatastaM dArakamAhUya kathayati- gacchasva | amI saviSA maNDilakA nirviSAzca | gRhya pitRsakAzaM gatvA ca tasya vizvastasyaikatra bhuJjata etAn saviSAn maNDilakAn prayacchasva, AtmanA ca nirviSAn bhakSaya | tata: sa dArakastena lekhavAhikamanuSyeNa sArdhaM tAn maNDilakAn gRhya gata: pitRsakAzam | Agamya pitA asya atIva taM putraM dRSTvA abhirUpaprAsAdikaM mahezAkhyaM prAmodyaM prApta: | sahyAsahyaM pRSTvA teSAM vaNijAmAkhyAti-ayaM bhavanto’smAkaM putra: | yadA tena dArakeNa saMlakSitaM sarvatra ahamanena pitrA pratisaMvedita iti, tatastaM pitaramAha-tAta, ambayA maNDilakA: praheNaka- manupreSitam | tattAta: paribhuJjatu | pazcAttena pitrA sArdhamekaphalAyAM bhuJjatA tasya pitu: saviSA maNDilakA dattA:, AtmanA nirviSA: prabhakSitA: | yato’sya pitA tAn saviSAn maNDilakAn bhakSayitvA mRta: | tasya ca pitu: kAladharmaNA yuktasya ca dArako na kenacit pApakaM karma kurvANo’bhizaGkito vA pratisaMvedito vA | pazcAttairiSTa- snigdhasuhRdbhirvaNigbhi: zocayitvA yattattu kiMcittasya vaNijo bhANDamAsIddhiraNyasuvarNaM vA, tattasya dArakasya dattam | sa dArakastaM bhANDaM hiraNyasuvarNaM paitRkaM gRhya svagRhamanuprApta: | tasya ca gatasya svagRhaM sA mAtA pracchannAsaddharmeNa taM putraM paricaramANA ratiM nAdhigacchati, anabhiratarUpA ca taM putraM vadati-kiyatkAlaM vayamevaM pracchannena krameNa ratikrIDAmanubhaviSyAma: ? yannu vayamasmAddezAdanyadezAntaraM gatvA prakAza- krameNa ni:zaGkA bhUtvA jAyApatIti vikhyAtadharmANa: sukhaM prativasema | tatastau gRhaM tyaktvA @160 mitrasvajanasaMbandhivargAnapahAya purANadAsIdAsakarmakarAMstyaktvA yAvadarthajAtaM hiraNyasuvarNaM ca gRhya anyaviSayAntaraM gatau | tatra gatvA janapadeSu vikhyApayamAnau jAyApatikamiti rati- krIDAmanubhavamAnau vyavasthitau | yAvadarhan bhikSu: kenacit kAlAntareNa janapadacArikAM caran tamadhiSThAnamanuprApta: | tena tatra piNDapAtamanvAhiNDatA vIthyAM niSadya ayaM vaNigdharmaNA saMvyavahAramANa: sa dArako dRSTa: | dRSTvA cArogyayitvA cAbhibhASyokta:-mAtuste kuzalam ? sa ca dArakastamarhantaM tathA abhivadamAnamupazrutya saMbhinnacetA: svena duzcaritena karmaNA zaGkitamanAzcintayituM pravRtta: | sa vicintya mAtRsakAzaM gatvA saMvedayati-yatirabhyAgata:, yo’sau asmadgRhamupasaMkrAmati, eSa sa ihAdhiSThAne pratisaMvedayiSyati eSA asya dArakasya mAteti | vayaM ceha jAyApatikamiti khyAtau | kathameSa zakyaM ghAtayitum ? tatastayo: saMcintya taM gRhamenamupanimantrayitvA bhuJjAnaM ghAtayAma: | tatastayorevaM saMcintya so’rhan bhikSurantargRhamupanimantrayitvA bhojayitumArabdha: | sa dArako gUDhazastro bhUtvA arhantaM bhoja- yituM mAtrA saha nirjanaM gRhaM kRtvA sa cArhadbhikSurbhuktvA tasmAdgRhAdvizrabdhacArakrameNa prati- nirgata: | tatastena dArakeNainamantargRhavizrabdhacArakramamavekSya nirgacchantaM parApRSThIbhUtvA zarIre- ‘sya zastraM nipAtya jIvitAd vyaparopayati | kAmAzca lavaNodakasadRzA: | yathA yathA sevyanti, tathA tathA tRSNA vRddhimupayAti | tasya dArakasya sA mAtA taM putramasaddharmeNAnuvartamAnA tasminnevAdhiSThAne zreSThiputreNa sArdhaM pracchannakAmA asaddharmeSu saktacittA jAtA | tasya dArakasya tathAvidha upakrama: pratisaMvidita: | tatastena tasya mAturuktam-amba nivartasvedRzA- ddoSAt | sA ca tasmin zreSThiputre saMraktacittA dvirapi trirapyucyamAnA na nivartate | tata- stena niSkoSamasiM kRtvA sA mAtA jIvitAdvyaparopitA | yadA tasya trINyAnantaryANi paripUrNAni, tadA devatAbhirjanapadeSvArocitam-pApa eSa pitRghAtako’rhaddhAtako mAtR- ghAtakazca | trINyanenAnantaryANi narakakarmasaMvartanIyAni karmANi kRtAnyupacitAni | tata- stenAdhiSThAnajanena tacchrutvA tadadhiSThAnAnnirvAsita: | sa yadA nirvAsitastasmAdadhiSThAnAt tadA cintayituM pravRtta:-asti cAsya buddhazAsane kazcidevAnunaya: ? evaM manasi kRtam-gacchAmi, idAnIM pravrajAmIti | sa ca vihAraM gatvA bhikSusakAzamupasaMkramya evaM kathayati-Arya, pravrajeyam | tatastena bhikSuNA uktam-mA tAvat pitRghAtako- ‘si ? tena bhikSurabhihita:-asti mayA ghAtita: pitA | tata: puna: pRSTa:-mAM tAvanmAtRghAtako’si ? tenoktam-Arya, ghAtitA mayA mAtA | sa bhUya: pRSTa:-mA tAvadarha- dvadhaste kRta: ? tata: sa kathayati-arhannapi ghAtita: | tatastena bhikSuNA abhihita:-ekaikena eSAM karmANAmAcaraNAnna pravrajyArho bhavasi, prAgeva samastAnAm | gaccha vatsa, nAhaM pravrAja- yiSye | tata: sa puruSo’nyasya bhikSo: sakAzamupasaMkramya kathayati-Arya pravrajeyam | tatastenApi bhikSuNA anupUrveNa pRSTvA pratyAkhyAta: | tata: pazcAdanyasya bhikSo: sakAzaM gata: | tamapi tathaiva pravrajyAmAyAcate | tenApi tathA anupUrvakrameNa pRSTvA pratyAkhyAta: | sa yadA @161 dvirapi trirapi pravrajyAmAyAcamAno’pi bhikSubhirna pravrAjita:, tadA amarSajAtazcintayituM pravRtta:-yA api sarvasAdhAraNA pravrajyA, tAmahamapyAyAcanna labhAmi | tatastena tasmin vihAre zayitAnAM bhikSUNAmagnirdatta: | tasmin vihAre’gniM datvA anyatra vihAraM gata: | tatrApi gatvA bhikSUNAmupasaMkramya pravrajyAmAyAcate | tairapi tathaivAnupUrveNa pRSTvA pratyAkhyAta: | tatrApi tena tathaiva pratihatacetasA agnirdatta: | tatrApi vihAre bahavo bhikSava: zaikSAzaikSAzca dagdhA: | evaM tasyAnekAn vihArAn dahata: sarvatra zabdo visRta:-evaMvidhazcaivaMvidhazca pApakarmakArI puruSo bhikSubhya: pravrajyAmalabhan vihArAn bhikSUMzca dahatIti | sa ca puruSo’nyavihAraM prasthita: | tatra ca vihAre bodhisattvajAtIyo bhikSu: prativasati tRpita: | tena zrutaM sa evaM duSkarakarmakArI puruSa ihAgacchatIti | yata: sa bhikSustasya puruSasyAsaMprAptasyaiva tasmin vihAre pratyudgata: | sa taM puruSaM sametya kathayati-bhadramukha, kimetat ? yato’sya puruSeNoktam-Arya, pravrajyAM na labhAmi | tatastena bhikSuNA uktam-Agaccha vatsa, ahaM te pravrAjayAmIti | pazcAt tena bhikSuNA tasya puruSasya ziro muNDApayitvA kASAyANi vastrANi dattAni | pazcAt sa puruSa: kathayati-Arya, zikSApadAni me’nuprayaccha | tatastena bhikSuNA ukta:- kiM te zikSApadai: prayojanam ? evaM sarvakAlaM vadasva-namo buddhAya, namo dharmAya, nama: saMghAyeti | pazcAt sa bhikSustasya puruSasya dharmadezanAmArabdha: kartum-tvamevaMvidha zcaivaMvidhazca pApakarmakArI sattvo yadi kadAcidbuddhazabdaM zRNoSi, smRtiM pratilabhethA: | athAsau tripiTho bhikSuzcyuta: kAlagato deveSUpapanna: | sa cApi puruSazcyuta: kAlagato narakeSUpapanna: || yato bhagavAnAha-kiM manyadhve bhikSava: ? yo’sau atIte’dhvani bhikSu: tripiTa Asa, ahameva sa tena kAlena tena samayena | yo’sau pApakarmaMkArI sattvo mAtApitrarhaddhAtaka:, eSa eva dharmaruci: | idaM mama tRtIye’saMkhyeye’sya dharmarucerdarzanam | tadahaM saMdhAya kathayAmi- cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | yAvacca mayA bhikSavastribhi- rasaMkhyeyai: SaDbhi: pAramitAbhiranyaizca duSkarazatasahasrairanuttarA samyaksaMbodhi: samudAnItA, tAvadanena dharmarucinA yadbhUyasA narakatiryakSu kSapitam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || dharmarucyavadAnamaSTAdazam || @162 19 jyotiSkAvadAnam | buddho bhagavAn rAjagRhe viharati veNuvane kalandakanivApe | rAjagRhe nagare subhadro nAma gRhapati: prativasati ADhyo mahAdhano mahAbhoga: | so’tyarthaM nirgrantheSvabhiprasanna: | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa patnI ApannasattvA saMvRttA | bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | rAjagRhaM piNDAya caran yena subhadrasya gRhapaternivezanaM tenopasaMkrAnta: | adrAkSIt subhadro gRhapatirbhagavantaM dUrAdeva | dRSTvA ca puna: patnImAdAya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantamidamavocat-bhagavan, iyaM me patnI ApannasattvA saMvRttA | kiM janayiSyatIti | bhagavAnAha-gRhapate, putraM janayiSyati, kulamuddyotayiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANA- darhattvaM sAkSAtkariSyati | tena bhagavata: zucina: praNItasya khAdanIyabhojanIyasya pAtrapUro datta: | bhagavAnArogya ityuktvA piNDapAtamAdAya prakrAnta: | tasya nAtidUre bhUrikastiSThati | sa saMlakSayati-yadapyasmAkamekaM bhikSAkulam, tadapi zramaNo gautamo’nvAvartayati | gacchAmi, pazyAmi kiM zramaNena gautamena vyAkRtamiti | sa tatra gatvA kathayati-gRhapate, zramaNo gautama Agata AsIt ? Agata: | kiM tena vyAkRtam ? Arya, mayA tasya patnI darzitA- kiM janayiSyati ? sa kathayati-putraM janayiSyati, kulamuddyotayiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti | sa bhUriko gaNitre kRtAvI zvetavarNAM gRhItvA gaNayitumArabdha:-pazyati yathA bhagavatA vyAkRtaM tatsarvaM tathaiva | sa saMlakSayati-yadi anusaMvarNayiSyAmyaham, gRhapatirbhUyasyA mAtrayA zramaNasya gautamasyAbhiprazaMsyati | tadatra kiMcid saMvarNayitavyaM kiMcit vivarNayitavyamiti viditvA hastau saMparivartayati, mukhaM ca vibhaNDayati | subhadro gRhapati: kathayati-Arya, kiM hastau saMparivartayasi mukhaM ca vibhaNDayasIti ? sa kathayati-gRhapate, atra kiMcit satyaM satyaM kiMcinmRSA | Arya, kiM satyaM kiM vA mRSA ? gRhapate, yadanenoktaM putraM janayiSyatIti, idaM satyaM kathayati | kulamuddyotayiSyatItIdamapi satyam | agrajyotiriti saMjJA | mandabhAgya: sa sattvo jAtamAtra evAgninA kulaM dhakSyati | yat kathayati-divyamAnuSIM zriyaM pratyanubhaviSyatIti, idaM mRSA | gRhapate, asti kazcit tvayA dRSTo manuSyabhUto divyamAnuSIM zriyaM pratyanubhavan ? yatkathayati- mama zAsane pravrajiSyatIti, idaM satyam | yadA asya na bhaktaM na vastram, tadA nizcayena zramaNasya gautamasyAntike pravrajiSyati | sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti, idaM mRSA | zramaNasyaiva tAvadgautamasya sarvaklezaprahANAdarhattvaM nAsti, prAgevAsya bhaviSyatIti | subhadro viSAdamApanna: kathayati-Arya, atra mayA kathaM pratipattavyamiti ? bhUrika: kathayati- gRhapate, vayaM pravrajitA: zamAnuzikSA: | tvameva jAnISe | ityuktvA prakrAnta: | subhadra: saMlakSayati-sarvathA parityAjyo’sau iti viditvA sa bhaiSajyaM dAtumArabdha: | caramabhaviko’sau @163 sattva: | tadasya bhaiSajyArthAya syAditi | sa tasyA vAmakukSiM marditumArabdha: | sa garbho dakSiNaM kukSiM gata: | subhadro dakSiNakukSiM marditumArabdha: | sa vAmaM kukSiM gata: | asthAna- metadanavakAzo yaccaramabhavika: sattvo’ntarAducchidya kAlaM kariSyati aprApte AzravakSaye | sA gRhapatipatnI kukSiNA mRdyamAnena vikroSTumArabdhA | prAtivezyai: zrutam | te tvaritatvaritaM gatA: pRcchanti-bhavanta:, kimiyaM gRhapatipatnI virauti ? subhadra: kathayati-kukSimatyeSA | nUnamasyA: prasavakAla iti | te prakrAntA: | subhadra: saMlakSayati-na zakyamasyA atropasaMkramaM kartum | araNyaM nayAmIti | sA tenAraNyaM nItvA tathopakrAntA yathA kAlagatA | sa tAM pracchannaM gRhamAnIya suhRtsaMbandhibAndhavAnAM prAtivezakAnAM ca kathayati-bhavanta:, patnI me kAlagateti | te vikroSTamArabdhA: | sA tairvikrozadbhirnIlapItalohitAvadAtairvastrai: zibikA- malaMkRtya zItavanaM zmazAnamabhinirhRtA | nirgranthai: zrutam-te hRSTatuSTapramuditAzchatrapatAkA ucchrayitvA rAjagRhasya nagarasya rathyAvIthIcatvarazRGgATake upAhiNDamAnA Arocayanti- zRNvantu bhavanta: | zramaNena gautamena subhadrasya gRhapate: patnI vyAkRtA-putraM janayiSyati, kulamuddyotayiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANA- darhattvaM sAkSAtkariSyati | sA ca kAlagatA zItavanazmazAnamabhinirhRtA | yasya tAvadvRkSamUlameva nAsti, kutastasya zAkhApatraphalaM bhaviSyatIti ? atrAntare nAsti kiMci- dbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahA- kAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuza- lAnAM caturoghottIrNAnAM [catu]rRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM caturvaizAradyavizAradAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAmasaMhatavihAriNAM saptabodhyaGgakusumADhyAnAmaSTAGga- mArgadezikAnAM navAnupUrvavihArasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtre: trirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko'pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra:, kamahamapAyA- duddhRtya svarge mokSe ca pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAva- ropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| iti | atha bhagavAnanyatarasmin pradeze smitamakArSIt | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhavamutpalaM padma @164 mahApadmaM narakaM gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabdhA: | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, Ahosvi- danyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAn nirmitaM visarjayati | teSAM nirmitaM dRSTvA evaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvAdasmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjakAyikAn devAMstrAyastriMzAn yAmAMstuSitA- nnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhA- napramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAn zubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnatapAn surDzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtme- tyuddhoSayanti | gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||2|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||3|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | bhagavata Asye’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantA- ddivAkareNodayatA yathaiva ||4|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||5|| tatkAlaM svayamadhigamya dhIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||6|| @165 nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti dhIrA: | yasyArthe smitamupadarzayanti nAthA- staM zrotuM samabhilaSanti te janaughA: ||7|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetupratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | gaccha Ananda, bhikSUNAmArocaya-tathAgato bhikSava: zmazAnacArikAM gantukAma: | yo yuSmAkamutsahate tathAgatena sArdhaM zmazAnacArikAM gantum, sa cIvarakANi gRhNAtu | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya bhikSUNAmArocayati- tathAgata AyuSmanta: zmazAnacArikAM gantukAma: | yo yuSmAkamutsahate tathAgatena sArdhaM zmazAnacArikAM gantum, sa cIvarakANi gRhNAtu | evamAyuSmanniti te bhikSava: sarve saMzrutya bhagavatsakAzamupagatA: | atha bhagavAn dAnto dAntaparivAra: zAnta: zAntaparivAro mukto muktaparivAra Azvasta AzvastaparivAro vinIto vinItaparivAro’rhannarhatparivAro vItarAgo vItarAgaparivAra: prAsAdika: prAsAdikaparivAro vRSabha iva gogaNaparivRto gajarAja iva kalabha- gaNaparivRta: siMha iva daMSTagaNaparivRto haMsarAja iva haMsagaNaparivRta: suparNIva pakSigaNa- parivRto vipra iva ziSyagaNaparivRta: suvaidya ivAturagaNaparivRta: zUra iva yodhagaNaparivRto dezika ivAdhvagaNaparivRta: sArthavAha iva vaNiggaNaparivRta: zreSThIva paurajanaparivRta: koTTarAja iva mantrigaNaparivRtazcakravartIva putrasahasraparivRtazcandra iva nakSatragaNaparivRta: sUrya iva razmi- sahasraparivRto dhRtarASTra iva gandharvagaNaparivRto virUDhaka iva kumbhANDagaNaparivRto dhanada iva yakSagaNaparivRto vemacitrIvAsuragaNaparivRta: zakra iva tridazagaNaparivRto brahmeva brahmakAyika- parivRta: stimita iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudAntairindriyai- rasaMkSobhiteryApathapracAro dvAtriMzatA mahApuruSalakSaNai: samalaMkRto’zItyA cAnuvyaJjanairvirAjita- gAtro vyAmaprabhAlaMkRtamUrti: sUryasahasrAtirekaprabho jaGgama iva ratnaparvata: samantato bhadrako dazabhirbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca samanvAgata AjJAta- kauNDinyAzvajidbASpamahAnAmabhadrikazAriputramaudgalyAyanakAzyapayaza: pUrNaprabhRtimahAzrAvakai: pari- vRto’nyena ca mahatA bhikSusaMghena anekaizca prANizatasahasrai: zItavanaM mahAzmazAnaM saMpra- sthita: | aSTAdazAnuzaMsA buddhacArikAyAmityanekAni devatAzatasahasrANi bhagavata: pRSThata: pRSThatonubaddhAni | zItavanAnuguNAzca vAyavo vAyitumArabdhA: || rAjagRhAt dvau bAladArakau brAhmaNadAraka: kSatriyadArakazca bahirnirgatya krIData: | tayo: kSatriyadArako’vagADhazrAddho brAhmaNadArako na tathA | sa brAhmaNadAraka: kSatriyadArakasya kathayati-vayasya, bhagavatA subhadrasya gRhapate: patnI vyAkRtA-putraM janayiSyati, kulamuddyota- yiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti | sA ca mRtA kAlagatA zItavanaM zmazAnaM nirhRtA-mA haiva bhagavatA bhASitaM vitathaM syAditi | sa kSatriyadArako gAthAM bhASate- @166 sacandratAraM prapatedihAmbaraM mahI sazailA savanA nabho vrajet | mahodadhInAmudakaM kSayaM vraje- nmaharSaya: syurna mRSAbhidhAyina: ||8|| iti| sa ca brAhmaNadAraka: kathayati-vayasya, yadyevam, gacchAma: zItavanaM mahAzmazAnaM pazyAma: ? vayasya, gacchAma: | tau saMprasthitau | bhagavAMzca rAjagRhAnnirgata: | adrAkSIt sa kSatriyadArako bhagavantaM dUrAdeva | dRSTvA ca punargAthAM bhASate- anuddhato vigatakutUhalo muni- ryathA vrajatyeSa janaughasaMvRta: | ni:saMzayaM paragaNavAdimardano nadasyate mRgapatinAdamuttamam ||9|| yathA hyamI zItavanonmukhotsukA: pravAnti vAtA himapaGkazItalA: | prayAnti nUnaM bahavo divaukaso nirIkSituM zAkyamunervikurvitam ||10|| iti | rAjJA bimbisAreNa zrutam-bhagavatA subhadrasya gRhapate: patnI vyAkRtA-putraM janayiSyati, kulamuddyotayiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANA- darhattvaM sAkSAtkariSyati | sA ca mRtA kAlagatA zItavanaM zmazAnamabhinirhRtA | bhagavAMzca sazrAvakasaMgha: zItavanaM saMprasthita iti | zrutvA ca punarasyaitadabhavat-na bhagavAn nirarthakaM zItavanaM gacchati | nUnaM bhagavAn subhadrasya gRhapate: patnImAgamya mahadvineyakAryaM kartukAmo bhaviSyati | pazyAmIti | so’pyanta:purakumArAmAtyapaurajAnapadaparivRto rAjagRhAnnirgantu- mArabdha: | adrAkSIt sa kSatriyakumArako rAjAnaM mAgadhazreNyaM bimbisAraM dUrAdeva | dRSTvA ca punargAthaM bhASate- yathA hi zreNyo magadhAdhipo hyayaM viniryayau rAjagRhAt sabAndhava: | pravartate me hRdi nizcitA mati- rmahAjanasyAbhyudayo bhaviSyati ||11|| iti | janakAyena bhagavantaM dRSTvA vivaramanupradattam | bhagavAn smitonmukho mahAjanamadhyaM praviSTa: | nirgranthA bhagavantaM smitonmukhaM dRSTvA saMlakSayanti-yathA zramaNo gautama: smitonmukho mahAjanamadhyaM praviSTa:, nUnamayaM bodhisattvo na kAlagata: | tai: subhadro gRhapatirukta:- gRhapate, nanvayaM sattvo mandabhAgyo na kAlagata iti | sa kathayati-Arya yadyevam, @167 kathamatra pratipattavyamiti ? te kathayanti-gRhapate, vayaM zamAttazikSA:, tvameva jJAsya- sIti | sa tAM patnIM citAyAmAropya dhmApayitumArabdha: | tasyA: sarva: kAyo dagdha: sthApayitvA kukSisAmantakam | tathAsau kukSi: sphuTita:, padmaM prAdurbhUtam | tasya copari- padmakarNikAyAM kumAro niSaNNo’bhirUpo darzanIya: prAsAdika: | taM dRSTvA anekAni prANi- zatasahasrANi paraM vismayamupagatAni | nirgranthA nipAtamadamAnA naca(naSTa?)prabhAvA: saMvRttA: | tatra bhagavAn subhadraM gRhapatimAmantrayate-gRhapate, gRhANa kumAram | sa nirgranthAnAM mukhamavalokitumArabdha: | te kathayanti-gRhapate, yadi prajvalitAmetAM citAM pravekSyasi, sarveNa sarvaM na bhaviSyasIti | sa na pratigRhNAti | tatra bhagavAn jIvakaM kumArabhUtamAmantrayate- gRhANa jIvaka kumArakamiti | sa saMlakSayati-asthAnamanavakAzo bhagavAn mAmasthAne niyokSyati | gRhNAmIti | tena nirvizaGkena citAM vigAhya gRhIta: | vigAhatastasya jinAjJayA citAM pratigRhNatazcAgnigataM kumArakam | jinaprabhAvAnmahato hutAzana: kSaNena jAto himapaGkazItala: ||12|| tato jIvakaM kumArabhUtamidamavocat-jIvaka, mAsi kSata upahato veti ? sa kathayati- rAjakule’haM bhadanta jAto rAjakule vRddha: | nAbhijAnAmi gozIrSacandanasyApIdRzaM zaityaM yadbhagavatA adhiSThitAyAzcitAyA: | tatra bhagavAn subhadraM gRhapatimAmantrayate-gRhANedAnIM gRhapate kumAramiti | sa mithyAdarzanavihata: | tathApi na saMpratipadyate | nirgranthAnAmeva mukhaM vyavalokayati | te kathayanti-gRhapate, ayaM sattvo’tIva mandabhAgyo yo hi nAma sarvabhakSeNA- pyAgninA na dagdha: | kiM bahunA ? yadyevaM gRhaM pravezayasi, nIyatAm | te gRhamutsAdayad bhaviSyasi, tvaM ca prANairviyujyasa iti | nAsti AtmasamaM premeti | tenAsau na pratigRhIta: | tatra bhagavAn rAjAnaM bimbisAramAmantrayate-gRhANa mahArAja kumAramiti | tena sasaMbhrameNa hastau prasArya gRhIta: | tata: samantato nirIkSya kathayati-bhagavan, kiM bhavatu asya dArakasya nAmeti | bhagavAnAha-mahArAja, yasmAdayaM dArako jyotirmadhyAllabdha:, tasmAdbhavatu dArakasya jyotiSka iti nAmeti | tasya jyotiSka iti nAmadheyaM vyavasthApitam | tato bhagavatA tasya janakAyasyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvA bahubhi: sattvazatairmahAn vizeSo’dhigata: | kaizcicchrotApattiphalaM sAkSAtkRtam, kaizcit sakRdAgAmiphalam, kaizcidanAgAmiphalam, kaizcit sarvaklezaprahANAdarhattvaM sAkSAtkRtam, kaizciduSmagatAni kuzalamUlAnyutpAditAni, kaizcinmUrdhAna:, kaizcit mRdumadhyA: kSAntaya:, kaizcicchrAvakabodhau cittAnyutpAditAni, kaizcit pratyekabodhau, kaizcidanuttarAyAM samyaksaMbodhau, kaizciccharaNagamanAni, kaizcicchikSApadAni | yadbhUyasA sA parSadbuddhanimnA dharmapravaNA saMgha- prAgbhArA vyavasthitA | jyotiSko dArako rAjJA bimbisAreNa aSTAbhyo dhAtrIbhyo’nupradatto @168 dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrI- bhyAm | so’STAbhirdhAtrIbhirunnIyate vardhate kSIreNa dadhnA navanItena sarpiSA sarpimaNDena anyai- zcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || tasya mAtula: paNyamAdAya dezAntaraM gata: | tena zrutaM yathA mama bhaginI sattvavatI saMvRttA | sA bhagavatA vyAkRtA-putraM janayiSyati, kulamuddyotayiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti | sa paNyaM visarjayitvA pratipaNyamAdAya rAjagRhamAgata: | tena zrutaM yathA sA asmAkaM bhaginI kAla- gateti | zrutvA ca puna: saMlakSayati-bhagavatA asau vyAkRtA putraM janayiSyati, kulamuddyota- yiSyati, divyAM mAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti | mA haiva tadbhagavato bhASitaM vitathaM syAt | tena tira:prAtivezyA: pRSTA:-zrutaM mayA asmAkaM bhaginI sattvavatI saMvRttA | sA bhagavatA vyAkRtA putraM janayi- Syati, kulamuddayotayiSyati, divyamAnuSIM zriyaM pratyanubhaviSyati, mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti | zrutvA vayaM parituSTA: | sA ca zrUyate mRtA kAlagateti | mA haiva bhagavato bhASitaM vitathaM syAditi | te gAthAM bhASante- sacandratAraM prapatedihAmbaraM mahI sazailA savanA nabho vrajet | mahodadhInAmudakaM kSayaM vraje- nmaharSaya: syurna mRSAbhidhAyina: ||13|| na bhagavato bhASitaM vitatham | kathaM bhagavato bhASitaM vitathaM bhaviSyati ? kiM tu tena svAminApi asau tathA tathA upakrAntA, yathA kAlagatA | sa dArako maharddhiko mahAnubhAva: | agninA na dagdha: | adyApi rAjakule saMvardhata iti | sa subhadrasya gRhapate: sakAzaM gatvA katha- yati-na yuktaM gRhapate tvayA kRtam | kiM kRtam ? asmAkaM sattvavatI bhaginI tvayA nirgrantha- vigrAhitena tathA tathA upakrAntA, yathA kAlagatA | sa dArako maharddhiko mahAnubhAva: | agninApi na dagdha: | adyApi rAjakule saMvardhate | tadgatametat | yadi tAvatkumAramAnayasi, ityevaM kuzalam | no cedvayaM tvAM jJAtimadhyAdutkSipAma: | salokAnAM [sAlohitAnAM ?] saMkAraM pAtayAma:, rathyAvIthIcatvarazRGgATakeSu cAvaraNaM nizcArayAma:-asmAkaM bhaginI subhadreNa gRha- patinA praghAtitA | strIghAtako’yam | na kenacidAbhASitavyamiti | rAjakule ca te’narthaM kArayAma iti | sa zrutvA vyathita: | yathaiSa paribhASate, nUnamevaM karomIti viditvA rAjJa: pAdayornipatya kathayati-deva, mama jJAtaya evaM paribhASante-yadi tAvat kumAramAnayasItyevaM kuzalam, no cedAnayasi, vayaM tvAM jJAtimadhyAdutkSipAma:, saMkAraM pAtayAma:, rathyAvIthI- catvarazRGgATakeSu cAvaraNaM nizcArayAma:-asmAkaM bhaginI subhadreNa gRhapatinA praghAtitA | strIghAtako’yam | na kenacidAbhASitavyamiti | rAjakule ca te’narthaM kArayAma iti | @169 tadarhasi jyotiSkaM kumAraM dAtumiti | rAjA kathayati-gRhapate, na mayA tvatsakAzAt jyotiSka: kumAro gRhIta:, kiM tu bhagavatA mama nyasta: | yadi tvaM kumAreNArthI, bhagavatsakAzaM gaccheti | sa bhagavatsakAzaM gata: | pAdayornipatya kathayati-bhagavan, mama jJAtaya evaM paribhASante-yadi tAvat kumAramAnayasItyevaM kuzalam | no cedAnayasi, vayaM tvAM jJAtimadhyAdutkSipAma:, saMkAraM pAtayAma:, rathyAvIthIcatvarazRGgATakeSu cAvaraNaM nizcArayAma: | asmAkaM bhaginI subhadreNa gRha- patinA praghAtitA | strIghAtako’yam | na kenacidAbhASitavya iti | rAjakule cAnarthaM kArayAma iti | tadarhasi jyotiSkaM kumAraM dApayitumiti | bhagavAn saMlakSayati-yadi subhadro jyotiSkaM kumAraM na labhate, sthAnametadvidyate yaduSNaM rudhiraM chardayitvA kAlaM kariSyati | iti viditvA AyuSmantamAnandamAmantrayate-gaccha Ananda, rAjAnaM bimbisAraM madvacane- nArogyaya, evaM ca vada-anuprayaccha mahArAja subhadrasya gRhapaterjyotiSkaM kumAram | yadi subhadro gRhapatirjyotiSkaM kumAraM na labhate, sthAnametadvidyate yaduSNaM zoNitaM chardayitvA kAlaM kariSyatIti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya yena rAjA bimbisArastenopa- saMkrAnta: | upasaMkramya rAjAnaM bimbisArametadavocat-bhagavAMste mahArAja Arogyayati, katha- yati ca-anuprayaccha mahArAja subhadrasya gRhapaterjyotiSkaM kumAram | yadi subhadro gRhapati- rjyotiSkaM kumAraM na labhate, sthAnametadvidyate yat subhadro gRhapatiruSNaM zoNitaM chardayitvA kAlaM kariSyati | rAjA kathayati-vande bhadantAnanda buddhaM bhagavantam | yathA bhagavAnAjJApa- yati tathA kariSye | ArogyamityuktA AyuSmAnAnanda: prakrAnta: | rAjA bimbisAra: kathayati- gRhapate, mayA ayaM kumAra: saMvardhita: | priyazca me manApazca | samayato’haM muJcAmi, yadi mAM divase divase triSkAlaM darzanAyopasaMkrAmatIti | sa kathayati-deva upasaMkramiSyati | ko’nya upasaMkramitavya iti ? sa rAjJA sarvAlaMkAravibhUSitaM kRtvA hastiskandha Aropya visarjita: || Acaritametallokasya-na tAvat putrasya nAma prajJAyate yAvat pitA jIvati | yAva- dapareNa samayena subhadro gRhapati: kAlagata: | jyotiSka: kumAra: svagRhe pratiSThita: | sa buddhe’bhiprasanno dharma saMghe’bhiprasanna: | buddhaM zaraNaM gato dharmaM saMghaM zaraNaM gata: | tena yasmin pradeze tena subhadreNa patnI AghAtitA, tasmin pradeze vihAraM kArayitvA sarvopakaraNasaMpUrNa- zcAturdizAryabhikSusaMghAya niryAtita: | tathA sthavirairapi sUtrAnta upanibaddham-bhagavAn rAjagRhe viharati mRditakukSike dAva iti || subhadrasya gRhapate: pauruSeyA ye paNyamAdAya dezAntaraM gatA:, tai: zrutam-subhadro gRhapati: kAlagata: | jyotiSka: kumAra: svagRhe pratiSThita: | sa buddhe’bhiprasanno dharma saMghe’bhiprasanno buddhaM zaraNaM gato dharmaM saMghaM zaraNaM gata iti | teSAM ca gozIrSacandanamayaM pAtraM saMpannam | taistadratnAnAM pUrayitvA jyotiSkasya gRhapate: prAbhRtamanupreSitam | tena taddIrghe stambhe Aropya sthApitam | ghaNTAvaghoSaNaM kAritam-nedaM kenacit viSTayA vA @170 zItayA vA karkaTakena vA gRhItavyam | ya etacchramaNo vA brAhmaNo vA maharddhiko vA mahA- nubhAva: RddhyA gRhNAti, tasyedaM yathAsukhamiti | tIrthyA: kalyamevotthAya tIrthyasparzanaM gacchanti | taistad dRSTam | dRSTvA ca punarjyotiSkasya gRhapate: kathayanti-gRhapate, kimeta- diti ? tena teSAM vistareNArocitam | te kathayanti-gRhapate, tvaM zramaNazAkyaputreSvabhiprasanna: | te evaM grahISyantItyuktvA prakrAntA: | yAvat sthavirasthavirA bhikSavo rAjagRhaM piNDAya praviSTA: | tairdRSTvA tairapi jyotiSko gRhapati: pRSTa:-kimetaditi ? tena tathaiva vistareNa samAkhyAtam | te kathayanti-gRhapate, kiM pAtramAtrasyArthAyAtmAnaM saMprakAzayAma: ? uktaM bhagavatA-pracchannakalyANairvo bhikSavo vihartavyaM dhUtapApairityuktvA prakrAntA: | yAvadAyu- SmAn dazabala: kAzyapastamanuprApta: | sa pRcchati-gRhapate, kimetaditi ? tena yathAvRtta- mArocitam | AyuSmAn dazabalakAzyapa: saMlakSayati-yena mayA anAdikAlopacitaM klezagaNaM vAntaM tyaktaM charditaM pratinisRSTam, taM mAM gRhapatistIrthikasAdhAraNayA RddhyA Ahvayati | tadasya manorathaM pUrayAmIti | tena gajabhujasadRzaM bAhumabhiprasArya tatpAtraM gRhItam | sa tadgRhItvA vihAraM gato bhikSubhirucyate-sthavira, kutastava gozIrSacandanamayaM pAtramiti ? tena yathAvRttamArocitam | bhikSava: kathayanti-sthavira, kalpate tava pAtramAtrasyArthAya RddhiM vidarza- yitumiti ? kathayati-AyuSmanta:, kalpatu vA mA vA | kRtamidAnIm | kiM kriyatAmiti ? etat prakaraNaM bhikSavo bhagavata Arocayanti | bhagavAnAha-na bhikSuNA AgArikasya purastAt RddhirvidarzayitavyA | darzayati, sAtisAro bhavati | api tu catvAri pAtrANi suvarNamayaM rUpyamayaM vaiDUryamayaM sphaTikamayam | aparANyapi catvAri pAtrANi rItimayaM tAmramayaM kaMsamayamabhramayaM ca | tatra yAni pUrvakANi catvAri pAtrANi, etAnyanupasthApitAni nopasthApayitavyAni, upasthApitAni visarjayitavyAni | yAni pazcimAni catvAri pAtrANi, etAnyanupasthApitAni nopasthApayitavyAni, upasthApitAni tu bhaiSajyazarAvaparibhogena paribhoktavyAni | api tvadhISTAni te dve pAtre AyasaM mRNmayam | yAvadapareNa samayena jyotiSkasya gRhapaterdivyamAnuSI zrI: prAdurbhUtA | antarA ca rAjagRhamantarA ca campA- matrAntare zulkazAlA | tasyAM zulkazAlika: kAlagata: | sa vyAlayakSeSUpapanna: | tena putrANAM svapnadarzanaM dattam-putrA:, yUyametasmin sthAne yakSasthAnaM kArayata | tatra ca ghaNTAM baddhvA lambayata-ya: kazcit paNyamazulkayitvA gamiSyati, sA ghaNTA tAvadviraviSyati yAva- dasau nivartya zulkaM dApayitavyamiti (yiSyatIti ?) | taistaM svapnaM saMbandhibAndhavAnAM nivedya divasatithimuhUrtena tasmin pradeze yakSasthAnaM kAritam | tatra ca ghaNTA baddhvA lambitA || campAyAmanyatamo brAhmaNa: | tena sadRzAt kulAt kalatramAnItam | sA brAhmaNI saMlakSayati-ayaM brAhmaNo yaistairupAyairdhanopArjanaM karoti | ahaM bhakSayAmi | na mama pratirUpaM yadahamakarmikA tiSTheyamiti | tayA vIthIM gatvA karpAsa: krIta: | taM parikarmayitvA zlakSNaM @171 sUtraM kartitam | zobhanena kuvindena kArSApaNasahasramUlyA yamalI vAyitA | tayA brAhmaNa ukta:-brAhmaNa, asyA yamalyA: kArSApaNasahasraM mUlyam | gRhItvA vIthIM gaccha | yadi kazcit yAcati, kArSApaNasahasreNa dAtavyA, no cedapattanaM ghoSayitvA anyatra gantavyamiti | sa tAM gRhItvA vIthIM gata: | na kazcit kArSApaNasahasreNa gRhNAti | so’pattanaM ghoSayitvA tAM yamalIM chatradaNDe prakSipya sArthena sArdhaM rAjagRhaM saMprasthito yAvadanupUrveNa zulkazAlAmanu- prApta: | zulkazAlikena sArtha: zulkita: | sa zulkaM dattvA saMprasthita: | ghaNTA raTitumArabdhA | zaulkikA: kathayanti-bhavanta:, yatheyaM ghaNTA raNati, nUnaM sArtho na nipuNaM zulkita: | bhUya: zulkayAma iti | tairasau sArtha: puna: pratinivartya zulkita: | nAsti kiMci- dazulkitam | ghaNTA raTatyeva | tairasau sArtho bhUya: pratinivartya pratyavekSita: | nAstyeva kiMcit | sArthikA avadhyAtumArabdhA:-kiM yUyamasmAn mUSitukAmA yena bhUyo bhUya: prati- nivartayadhvamiti ? tairasau sArtho dvidhA kRtvA mukta: | yeSAM madhye sa brAhmaNo nAsti, te’tikrAntA: | anyeSAM gacchatAM sA ghaNTA tathaiva raTitumArabdhA | taiste puna: pratyavekSitA: | evaM tAvat dvidhAkRtA:, yAvat sa caiko brAhmaNo’vasthita iti | sa tairgRhIta: | sa kathayati-pratyavekSata yadi mama kiMcidastIti | tai: sarvata: pratyavekSya mukta: | sA ghaNTA raTatyeva | tairasau brAhmaNa: pratinivartyokta:- bho brAhmaNa kathaya, naiva zulkaM dApayAma: | kiM tu devasyaiva sAnnidhyaM jJAtaM bhavatIti | kathayati-satyaM na dApayatha ? na dApayAma: | tena cchatradaNDAdapanIya sA yamalI darzitA | te paraM vismayamApannA:-bhavanta:, IdRzamapi devasya sAnnidhyamiti | taistata ekaM vastramuddhATya deva: prAvRta: | brAhmaNa: kathayati- yUyaM kathayatha zulkaM na dApayAma iti | idAnIM sarvasvamapaharatha iti | te kathayanti-brAhmaNa, nAsmAbhirgRhItam | api devasyaitat sAnnidhyamiti kRtvA asmAbhi: prAvRta: | gRhItvA gaccheti | sa taM punargRhItvA punazchatranADikAyAM prakSipya prakrAnta: | anupUrveNa rAjagRha- manuprApta: | sa vIthyAM prasAryAvasthita: | tatrApi tAM na kazcit kArSApaNasahasreNa yAcate | sa rAjagRhamapyapattanaM ghoSayitumArabdha: | jyotiSkazca kumAro rAjakulAnniSkramya hastiskandhA- bhirUDho vIthImadhyena svagRhaM gacchati | tena zrutam | sa kathayati-bhavanta:, kimarthaM brAhmaNo- ‘pattanaM ghoSayati ? zabdayatainam | pRcchAma iti | sa tai: zabdita: | jyotiSkeNokta:-bho brAhmaNa, kimarthaM tvaM apattanaM ghoSayasi ? gRhapate, asyA yamalyA: kArSApaNasahasraM mUlyam | na ca kazcidyAcata iti | sa kathayati-Anaya, pazyAma: | tenopadarzitA | jyotiSka: katha- yati-astyetadeva | kiM tu atraikaM vastraM paribhuktakam | ekamaparibhuktakam | yadaparibhuktam, asya paJcakArSApaNazatAni mUlyam | yattu paribhuktakam, asyArdhatRtIyAni | brAhmaNa: kathayati- kimetadevaM bhaviSyati ? jyotiSka: kathayati-brAhmaNa, tava pratyakSIkaromi | pazyeti | tenAsau aparibhukta uparivihAyasA kSipta: | vitAnaM kRtvA avasthita: | paribhukta: kSipta: | kSipta- mAtraka eva patita: | brAhmaNo dRSTvA paraM vismayamApanna: | kathayati-gRhapate, maharddhikastvaM @172 mahAnubhAva iti | jyotiSka: kathayati-brAhmaNa, puna: pazyainaM yo’sau aparibhuktaka iti, sa kaNTakavATasyopariSTAt kSipto’sajjamAno gata: | so’nya: kSipta: kaNTake lagna: | sa brAhmaNo bhUyasyA mAtrayA abhiprasanna: kathayati-gRhapate, maharddhikastvaM mahAnubhAva: | yat tavAbhipretaM tatprayaccheti | sa kathayati-brAhmaNa, atithistvam | tathaiva pUjA kRtA bhavati | sahasrameva prayacchAmIti | tena tasya kArSApaNasahasraM dattam | brAhmaNastamAdAya prakrAnta: | jyotiSkeNa tato ya: paribhuktaka: sa dArakAya datta:, aparibhuktakastu snAnazATaka: kRta: | yAvadapareNa samayena rAjA bimbisAra upariprAsAdatalagato’mAtyagaNaparivRtastiSThati | jyotiSkasya sa snAnazATaka upari gRhasyAbhyavakAze zoSito vAyunA hriyamANo rAjJo bimbisArasyopari patita: | rAjA kathayati-bhavanta:, rAjArhamidaM vastram | kuta etaditi ? | te kathayanti- deva, zrUyate rAjJo mAndhAtu: saptAhaM hiraNyavarSaM patitam | devasyApi vastravarSa: patitumA- rabdham | nacirAddhiraNyavarSa: patiSyatIti | rAjA kathayati-bhavanta:, jyotiSko gRhapati- rbhagavatA vyAkRto divyamAnuSIM zriyaM pratyanubhaviSyatIti | idaM ca divyaM vastramAkAzAt patitam | sthApayata | tasyaivAgatasya dAsyAmIti | te caivamAlApaM kurvanti, jyotiSkazcAgata: | rAjA kathayati-kumAra, tvaM bhagavatA vyAkRto divyamAnuSIM zriyaM pratyanubhaviSyatIti | mama cedaM divyaM vastramAkAzAt patitam | gRhANeti | tena hasta: prasArita: | deva Anaya, pazyAmIti | sa nirIkSitumArabdho yAvat pazyatyAtmIyaM snAnazATakam | sa vismRtya katha- yati-deva, madIyo’yaM snAnazATako vAyunopakSipta ihAgata iti | kumAra, tava divyamAnuSyakI zrI: prAdurbhUtA ? deva, prAdurbhUtA | kumAra, yadyevam, kimarthaM mAM na nimantrayasi ? deva, nimantrito bhava | gaccha, bhaktaM sajjIkuru | deva, yasya divyamAnuSI zrI: prAdurbhUtA, kiM tena sajjIkartavyam ? nanu sajjIkRtameva, gaccheti | sa jyotiSkasya gRhaM gata: | rAjA bAhyaM parijanaM dRSTvA indriyANyutkSipati | deva, kimarthamindriyANyutkSipasi | sa kathayati-kumAra, vadhUjano’ya- miti kRtvA | deva nAyaM vadhUjana:, bAhyo’yaM parijana: | sa paraM vismayamApanna: | punarmadhyaM janaM dRSTvA indriyANyutkSiptumArabdha: | tathaiva pRcchati | rAjA api tathaiva kathayati | jyotiSka: kathayati- deva, ayamapi na vadhUjana:, kiM tu madhyo’yaM jana: | sa bhUyasyA mAtrayA paraM vismayamApanna: | tasya madhyamAyAM dvArazAlAyAM maNibhUmiruparacitA | tasyAM matsyA udakapUrNAyAmiva yantrayogenopari bhramanto dRzyante | rAjA praveSTukAmo vApIti kRtvopAnahau moktumArabdha: | jyotiSka: kathayati- deva kasyArthe upAnahau apanayasIti ? sa kathayati-kumAra, pAnIyamuttarttavyamiti | jyotiSka: kathayati-deva nedaM pAnIyam, maNibhUmireSA | sa kathayati-kumAra, ime matsyA upari bhramanta: pazyanti | deva yantrayogenaite paribhramanti | sa na zraddhatte | tenAGgulimudrA kSiptA | sA raNaraNAzabdena bhUmau patitA | tato vismayamApanna: pravizya siMhAsane niSaNNa: | vadhUjana: pAdAbhivandana upasaMkrAnta: | tAsAmazrupAto jAta: | rAjA kathayati-kumAra, kasmAdayaM vadhUjano roditi ? deva nAyaM roditi, kiM tu devasya kASThadhUmena vastrANi dhUpitAni, tena @173 AsAmazrupAto jAta iti | rAjA tatra divyamAnuSyA zriyA upacaryamANa: pramatto n aniSkrAmati | rAjakRtyAni rAjakaraNIyAni parihAtumArabdhAni | amAtyairajAtazatru: kumAro’bhibhUta:- kumAra, devo jyotiSkasya gRhaM pravizya pramatta: | gaccha, nivedayeti | tena gatvA ukta:- deva, kimatra pravizyAvasthita: ? amAtyA: kathayanti-rAjakRtyAni rAjakaraNIyAni parihrIyanta iti | sa kathayati-kumAra, na zaknoSi tvamekaM divasaM rAjyaM kArayitum ? kiM devo jAnIte- mamaiko divasa: praviSTasya ? adya devasya saptamo divaso vartate | rAjA jyotiSkasya mukhaM nirIkSya kathayati-kumAra satyam ? deva satyam | saptama eva divaso vartate | kumAra, kathaM rAtrirjJAyate divaso vA ? deva, puSpANAM saMkocavikAsAnmaNInAM jvalanAjvalanayogAcchakunInAM ca kUjanAkUjanAt | santi tAni puSpANi yAni rAtrau vikasanti, divA mlAyanti ? santi yAni divA vikasanti rAtrau mlAyanti ? santi te maNayo ye rAtrau jvalanti, na divA ? santi ye divA jvalanti, na rAtrau ? santi te zakunayo ye rAtrau kUjanti, na divA ? santi ye divA kUjanti, na rAtrau ? rAjA vismayamApanna: kathayati-kumAra, avitathavAdI bhagavAn | yathA tvaM bhagavatA vyAkRtastathaiva nAnyathetyuktvA jyotiSkagRhAt niSkrAnta: | ajAtazatrukumAreNa jyotiSkasantako maNirapahRtya dArakasya haste datta: | tena yata eva gRhIta- statraiva gatvAvasthita: | ajAtazatru: kathayati-dAraka, Anaya taM maNiM pazyAmIti | sa muSTiM vighATya kathayati-kumAra, na jAne kutra gata iti | sa taM tADayitumArabdha: | jyotiSka: kathayati-kumAra, kimarthamenaM tADayasi ? gRhapate, ahaM caura:, eSa mahAcaura: | mayA tvadIyo maNirapahRta:, so’pyanenApahRta iti | sa kathayati-kumAra, na tvayA apahRto nApyanena, api tu yata eva tvayA gRhItastatraiva gatvA avasthita: | api tu kumAra, svakaM te gRham | yAvadbhirmaNibhiranyena vA prayojanaM tAvadgRhANa yathAsukhamiti | sa pratibhinnaka: saMlakSyate-yadA pituratyayAdrAjA bhaviSyAmi, tadA grahISyAmIti | yadA ajAtazatruNA deva- dattavigrAhitena pitA dhArmiko dharmarAjo jIvitAd vyaparopita:, svayameva ca paTTaM baddhvA prati- SThita:, tadA tena jyotiSko’bhihita:-gRhapate, tvaM mama bhrAtA bhavasi | gRhaM bhAjayAma iti | sa saMlakSayati-yena pitA dhArmiko dharmarAja: praghAtita:, sa mAM marSayatIti kuta etat ? nUnamayaM madgRhamAgacchatu, kAmaM prayacchAmIti viditvA kathayati-deva, vibhaktameva, kimatra vibhaktavyam ? madIyaM gRhamAgaccha, ahaM tvadIyaM gRhamAgacchAmIti | ajAtazatru: kathayati-zobhanam | evaM kuru | sa tasya gRhaM gata: | jyotiSko’pyajAtazatrorgRhaM gata: | sA zrIstasmAdgRhAdantarhitA, yatra jyotiSkastatraiva gatA | evaM yAvat saptavArAnantarhitA prAdurbhUtA ca | ajAtazatru: saMlakSayate-evamapi mayA na zakitaM jyotiSkasya maNInapahartum | anyadupAyaM karomi | tena dhUrtapuruSA: prayuktA:-gacchata, jyotiSkasya gRhAnmaNInapaharateti | te hi zITAkarkaTakaprayogenAbhiroDhumArabdhA: | te’nta:purikayA upariprAsAdatalagatayA dRSTA: | tayA dhUrtadhUrtakA iti nAdo mukta: | jyotiSkeNa zrutam | tenAzayato vAgnizcAritA-tiSThantu @174 dhUrtakA iti | teSAM yo yatrAbhirUDha: sa tatraivAsthito yAvat prabhAtA rajanI saMvRttA | mahAjanakAyena dRSTA: | te kathayanti-bhavanta:, anena kalirAjena pitA dhArmiko dharmarAjo jIvitAd vyaparopita: | idAnIM gRhANyapi moSayati | tatkiM na me moSiSyata iti ? purakSobho jAta: | ajAtazatruNA jyotiSkasya dUto’nupreSita:-muJcata mamAyaM khalIkAra iti | jyotiSkeNAzayato vAg nizcAritA-gacchantu dhUrtakA iti | te gatA: | jyotiSka: saMlakSayate-yena nAma pitA jIvitAd vyaparopita:, sa mAM na praghAtayiSyatIti kuta etat ? sarvathA ahaM bhagavatA vyAkRta:-mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkariSyatIti | gacchAmi, pravrajAmIti | tena sarvaM dhanajAtaM dInAnAthakRpaNebhyo dattam | adhanA: sadhanA vyavasthApitA: | atha jyotiSko gRhapati: suhRtsaMbandhibAndhavAnavalokya yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNo jyotiSko gRhapatirbhagavantamidamavocat-labheyAhaM bhadanta svAkhyAte dharmavinaye pravrajyAmupa- saMpadaM bhikSubhAvam | careyamahaM bhagavato’ntike brahmacaryamiti | sa bhagavatA ehibhikSukayA AbhASita:-ehi bhikSo, cara brahmacaryamiti | bhagavato vAcAvasAnameva muNDa: saMvRtta: | saMghATIprAvRta: pAtrakaravyagrahasta: saptAhAvaropitakezazmazrurvarSazatopasaMpannasya bhikSorIryA- pathenAvasthita: | ehIti cokta: sa tathAgatena muNDazca saMghATiparItadeha: | sadya: prazAntendriya eva tasthA- vupasthito buddhamanorathena ||14|| tasya bhagavatA avavAdo datta: | tenodyacchamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRttastraidhAtukavItarAga: samaloSTakAJcana AkAza- pANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta AyuSmatA jyotiSkeNa karma kRtaM yena citAmAropita:, divyamAnuSI zrI: prAdurbhUtA, bhagavata: zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtamiti ? bhagavAnAha-jyotiSkeNaiva bhikSava: karmANi kRtAnyupacitAni labdhasaMhArANi pariNatapratyayAnyoghavatpratyupasthitAnyavazyaMbhAvIni | jyoti- SkeNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtA- myupacitAni pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtte- Sveva skandhadhAtvAyataneSu karmANi kRtAnyupacitAni vipacyante zubhAnyazubhAni ca | @175 na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||15|| bhUtapUrvaM bhikSava ekanavatikalpe vipazyI nAma zAstA loka udapAdi tathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | dvASaSTibhikSusahasraparivAro janapadacArikAM caran bandhumatIM rAjadhAnImanuprApto bandhumatyAM viharati sma bandhumatIyake dAve | tena khalu samayena bandhumatyAM rAjadhAnyAM bandhu- mAn nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujana- manuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | dhArmiko dharmarAjA dharmeNa rAjyaM kArayati | tasyAnaGgaNo nAma gRhapatirADhyo mahAdhano mahAbhogo vistIrNa- vizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | sa saMlakSayate-bahuzo mayA vipazyI samyaksaMbuddho’ntargRhe upanimantrya bhojita: | na tu kadAcit traimAsIM sarvopakaraNai: pravArita: | yannvahaM vipazyinaM samyaksaMbuddhaM traimAsIM sarvopakaraNai: pravArayeyam | iti viditvA yena vipazyI samyaksaMbuddhastenopasaMkrAnta: | upasaMkramya vipazyina: samyaksaMbuddhasya pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNamanaGgaNaM gRhapatiM vipazyI samyaksaMbuddho dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | athAnaGgaNo gRhapatirutthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena vipazyI samyaksaMbuddhastenAJjaliM praNamya vipazyinaM samyaksaMbuddhamidavocat-adhi- vAsayatu me bhagavAn traimAsIM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: sArdhaM bhikSu- saMgheneti | adhivAsayati vipazyI samyaksaMbuddho’naGgaNasya gRhapatestUSNIMbhAvena | athAnaGgaNo gRhapatirbhagavatastUSNIbhAvenAdhivAsanAM viditvA vipazyina: samyaksaMbuddhasya pAdau zirasA vanditvA utthAyAsanAt prakrAnta: | azrauSIdbandhumAn rAjA-vipazyI samyaksaMbuddho dvASaSTi- bhikSusahasraparivAro janapadacArikAM caran bandhumatImanuprApto bandhumatyAM viharati bandhumatIye dAve iti | zrutvA ca punarasyaitadabhavat-bahuzo mayA bhagavAnantargRhe upanimantrya bhojita: | na tu kadAcit traimAsIM sarvopakaraNai: pravArita: | yannvahaM vipazyinaM samyaksaMbuddhaM sarvopakaraNai: pravAra- yeyam | iti viditvA yena vipazyI samyaksaMbuddhastenopasaMkrAnta: | upasaMkramya vipazyina: samya- ksaMbuddhasya pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNaM bandhumantaM rAjAnaM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha bandhumAn rAjA utthAyAsanAdekAMsa- muttarAsaGgaM kRtvA yena vipazyI samyaksaMbuddhastenAJjaliM praNamya vipazyinaM samyaksaMbuddhamida- mabocat-adhivAsayatu me bhagavAMstraimAsIM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: sArdhaM bhikSusaMghena | upanimantrito’smi mahArAja tvatprathamato’naGgaNena gRhapatinA | adhivAsayatu bhagavAn, ahaM tathA kariSye yathA anaGgaNo gRhapatirAjJAsyati | sacet te mahArAja anaGgaNo @176 gRhapatiranujAnIte, evaM te’hamadhivAsayAmi | atha bandhumAn rAjA vipazyina: samya- ksaMbuddhasya pAdau zirasA vanditvA utthAyAsanAt prakrAnto yena svaM nirvezanaM tenopasaMkrAnta: | bandhumAn rAjA anaGgaNaM gRhapatiM dUtena prakrozyedamavocat-yatkhalu gRhapate jAnIyAt- ahaM tvatprathamato vipazyinaM samyaksaMbuddhaM bhojayAmi, tata: pazcAt tavApi na duSkaraM bhaviSyati vipazyinaM samyaksaMbuddhaM bhojayitumiti | sa kathayati-deva, mayA vipazyI samyaksaMbuddhastva- tprathamata upanimantrita: | ahameva bhojayAmi | rAjA kathayati-gRhapate, yadyapyevam, tathApi tvaM mama viSayanivAsI | nArhAmyahaM tvatprathamato bhojayitum ? deva, yadyapyahaM tava viSayanivAsI, tathApi yena pUrvanimantrita: sa eva bhojayati | nAtra devasya nirbandho yukta: | na te gRhapate kAmakAraM dadAmi | api tu yo bhaktottarikayA jeSyati, so’vaziSTaM kAlaM bhojayiSyati | tathA bhavatu ityanaGgaNo gRhapati: pratyazrauSIt | tathA anaGgaNo gRhapatistAmeva rAtriM zuciM praNItaM khAdanIyaM bhojanIyaM samudAnIya kAlyamevotthAyodakamaNIn pratiSThApya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM, bhaktaM yasyedAnIM bhagavAn kAlaM manyate | atha vipazyI samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto yenAnaGgaNasya gRhapaterbhaktAbhisArastenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | athAnaGgaNo gRhapati: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpayati saMpravArayati | anekaparyAyeNa zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanIta- pAtraM nIcataramAsanaM gRhItvA bhagavata: purastAnniSaNNo dharmazravaNAya | atha vipazyI samyaksaMbuddho’naGgaNaM gRhapatiM dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpra- harSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samuttejya saMpraharSya prakrAnta: | evaM bandhu- matA rAjJA bhojita: | eSa eva grantho vistareNa kartavya: | na kvacidbhaktottarikayA parA- jayati | tato bandhumAn rAjA kare kapolaM dattvA cintAparo vyavasthita: | amAtyA: katha- yanti-deva, kasmAt tvaM kare kapolaM dattvA cintAparastiSThasIti ? sa kathayati-bhavanta:, kathamahaM na cintAparastiSThAmi yo’haM mama viSayanivAsinaM kuTumbinaM na zaknomi bhaktottari- kayA parAjayitum ? te kathayanti, deva, tasya gRhapate: kASThaM nAsti | kASThavikrayo vidhArya- tAmiti | rAjJA ghaNTAvaghoSaNaM kAritam | bhavanta:, na kenacit madviSayanivAsinA kASThaM vikretavyam | yo vikrINIte, tena madviSaye na vastavyamiti | anaGgaNo gRhapatirgandhakASThairbhaktaM sAdhayitumArabdha: | sugandhatailena ca vastrANi tImayitvA khAdyakAnyullADayitum | surabhiNA gandhena sarvA bandhumatI nagarI sphuTA saMvRttA | bandhumAn rAjA pRcchati-bhavanta:, kuta eSa manojJagandha iti ? tairvistareNa samAkhyAtam | sa kathayati-ahamapyevaM karomi | kiM mama vibhavo nAstIti ? amAtyA: kathayanti-deva, kasyArthe evaM kriyate ? ayaM gRhapatiraputro nacirAt kAlaM kariSyati | devasyaiva sarvaM santasvApateyaM bhaviSyati | kASThavikrayo’nujJAsyatA- @177 miti | tena kASThavikrayo’nujJAta: | anaGgaNena gRhapatinA zrutam-rAjJA kASThavikrayo’nujJAta iti | tena cittaM pradUSya kharA vAg nizcAritA-tAvanme bhaktakASThamasti, yenAhaM enaM sahA- mAtyaM citAmAropya dhmApayAmIti | rAjA kare kapolaM dattvA cintAparo vyavasthita: | amAtyA: kathayanti-deva, kimarthaM kare kapolaM dattvA cintAparastiSThasIti ? tena vistareNa samAkhyAtam | te kathayanti-deva, alaM viSAdena | vayaM tathA kariSyAmo yathA devazcAnaGgaNaM gRhapatiM parAjayatIti | tairaparasmin divase bandhumatI rAjadhAnI apagatapASANazarkarakaThalyA vyavasthApitA candanavAripariSiktA surabhidhUpaghaTikopanibaddhA AmuktapaTTadAmakalApA ucchrita- dhvajapatAkA nAnApuSpAvakIrNA nandanavanodyAnasadRzA | tatpratispardhazobhAvibhUSito maNDa- vATa: kArita: | tasmin nAnAratnavibhUSitAsanavasanasaMpannazobhAsanaprajJapti: kAritA | mRduvizadasurabhigandhasaMpanno vividhabhaktavyaJjanasahito divyasudhAmanojJasaMkAzastrailokyaguro- ranurUpa AhAra upasamanvAhRta: | tato bandhumato rAjJo niveditam-deva, IdRzI nagarazobhA IdRzazcAhAra: | prAmodhyamutpAdayeti | bandhumAn rAjA dRSTvA paraM vismayamApanna: | tato vismayA- varjitacittasaMtatirvipazyina: samyaksaMbuddhasya dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | atha vipazyI samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena bandhu- mato rAjJo bhaktAbhisArastenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evA- sane niSaNNa: | bandhumato rAjJo maGgalyAbhiSeko hastinAgo vipazyina: samya- ksaMbuddhasya zatazalAkaM chatramupari mUrdhno dhArayati, avaziSTA hastinAgA bhikSuNAm | bandhumato rAjJo’gramahiSI vipazyinaM samyaksaMbuddhaM sauvarNena maNivAlavyajanena vIjayati, avaziSTA anta:purikA avaziSTAnAM bhikSUNAm | anaGgaNena gRhapatinA avacaraka: puruSa: preSita:- gaccha bho: puruSa, pazya kIdRzenAhAreNa bandhumAn rAjA buddhapramukhaM bhikSusaMghaM bhojayatIti | sa gatastAM vibhUtiM dRSTvA vismayAvarjitamanAstatraivAvasthita: | evaM dvitIya:, tRtIya: preSita: | so’pi tatraiva gatvA avasthita: | tato'naGgaNo gRhapati: svayameva gata: | so’pi tAM vibhUtiM dRSTvA paraM viSAdamApanna: saMlakSayati-zakyamanyat saMpAdayitum | kiM tu hastinAmanta:purasya ca kuto mama vibhava: ? iti viditvA nivezanaM gato dauvArikaM puruSamAmantrayate-bho: puruSa, yadi kazcidyAcanaka Agacchati, say at prArthayate taddAtavyam, no tu praveza: | ityuktvA zokAgAraM pravizya avasthita: | zakrasya devendrasyAdhastAt jJAnadarzanaM pravartate | sa saMlakSyati- ye kecilloke dakSiNIyA:, vipazyI samyaksaMbuddhasteSAmagra:, dAnapatInAmapyanaGgaNo gRhapati: | sAhAyyamasya kalpayitavyam | iti viditvA kauziko brAhmaNaveSamabhinirmAya yenAnaGgaNasya gRhapaternivezanaM tenopasaMkrAnta: | upasaMkramya dauvArikaM puruSamAmantrayate-gaccha bho: puruSa, anaGgaNasya gRhapate: kathaya-kauzikagotro brAhmaNo dvAre tiSThati bhavantaM draSTukAma iti | sa kathayati-brAhmaNa, gRhapatinA ahaM sthApita:-ya: kazcid yAcanaka Agacchati, say at prArtha- @178 yate, taddAtavyaM na tu praveza iti | yen ate prayojanaM tadgRhItvA gaccha | kiM te gRhapatinA dRSTeneti ? sa kathayati-bho: puruSa, na mama kenacit prayojanam | ahaM gRhapatimeva draSTukAma: | gaccheti | tenAnaGgaNasya gRhapatergatvA niveditam-Arya, kauzikasagotro brAhmaNo dvAre tiSThati AryaM draSTukAma iti | sa kathayati-gaccha bho: puruSa, yena tasya prayojanaM tat prayaccha-kiM tenAtra praviSTeneti ? sa kathayati-Arya, ukto mayA evaM kathayati-nAhaM kiMcit prArthayAmi, api tu gRhapatimeva draSTukAma iti | sa kathayati-bho: puruSa yadyevam, pravezaya | sa tena pravezita: | brAhmaNa: kathayati-kasmAt tvaM gRhapate kare kapolaM dattvA cintAparastiSThasIti ? sa gRhapatirgAthAM bhASate- na tasya kathayecchokaM ya: zokAnna pramocayet | tasmai tu kathayecchokaM ya: zokAtsaMpramocayet ||16|| iti || zakra: kathayati-gRhapate, kastava zoka: ? kathaya, ahaM te zokAtpramocayAmIti | tena vistareNa samAkhyAtam | atha zakro devendra: kauzikabrAhmaNarUpamantardhApya svarUpeNa sthitvA kathayati- gRhapate, vizvakarmA te devaputra: sAhAyyaM kalpayiSyatItyuktvA prakrAnta: | atha zakro devendro devAMstrAyastriMzAn gatvA vizvakarmANaM devaputramAmantrayate-gaccha, vizvakarman, anaGgaNasya gRhapate: sAhAyyaM kalpaya | paraM bhadraM tava kauziketi vizvakarmaNA devaputreNa zakrasya devendrasya prati- zrutya Agata: | prativiziSTatarA nagarazobhA nirmitA, divyo maNDalavATo divyAsanaprajJaptirdivya AhAra: samanvAhRta: | airAvaNo nAgarAjo vipazyina: samyaksaMbuddhasya zatazalAkaM chatramupari mUrdhno dhArayati, avaziSTA nAgA avaziSTAnAM bhikSUNAm | zacI devakanyA vipazyinaM samyaksaMbuddhaM sauvarNena maNivAlavyajanena vIjayati, avaziSTA apsaraso bhikSUn | bandhumatA rAjJA avacaraka: puruSa: preSita:-gaccha bho: puruSa, kIdRzenAhAreNAnaGgaNo gRhapati: buddha- pramukhaM bhikSusaMghaM tarpayatIti ? sa puruSastatra gatastAM vibhUtiM dRSTvA tatraiva avasthita: | tenA- mAtya: preSita: | so’pi tatraivAvasthita: | kumAra: preSita: | so’pi tatraivAvasthita: | tato bandhumAn rAjA svayameva taddvAraM gatvA avasthita: | vipazyI samyaksaMbuddha: kathayati-gRhapate, bandhumAn rAjA dRSTasatya: | tasyAntike tvayA kharavAkkarma nizcAritam | sa eva dvAre tiSThati | gaccha kSamayeti | tenAsau nirgatya kSamita uktazca-mahArAja, praviza svahastena pariveSaNaM kuru | sa praviSTa: | pazyati divyAM vibhUtim | dRSTvA ca paraM vismayamApanna: kathayati-gRhapate, tvamevaiko’rhasi dine dine buddhapramukhaM bhikSusaMghaM bhojayituM na vayamiti | athAnaGgaNo gRha- patirvipazyinaM samyaksaMbuddhamanayA vibhUtyA traimAsyaM praNItenAhAreNa saMtarpya pAdayornipatya praNidhAnaM kartumArabdha:-yanmayA evaMvidhe sadbhUtadakSiNIye kArA kRtA, anenAhaM kuzala- mUlena ADhye mahAdhane mahAbhoge kule jAyeyam, divyamAnuSIM zriyaM pratyanubhaveyam, evaM- vidhAnAM dharmANAM lAbhI syAm, evaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti || @179 kiM manyadhve bhikSavo yo’sau anaGgaNo nAma gRhapati:, eSa evAsau jyotiSka: kulaputrastena kAlena tena samayena | yadanena bandhumato rAjJo dRSTasatyasyAntike kharA vAgnizcA- ritA, tasya karmaNo vipAkena paJcazatAni samAtRkazcitAyAmAropya dhmApita: | yAvadetarhi api citAmAropya dhmApita: | yadvipazyani tathAgate kArAM kRtvA praNidhAnaM kRtam, tasya karmaNo vipAkena ADhye mahAdhane mahAbhoge kule jAta: | divyamAnuSI zrI: prAdurbhUtA | mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | ahamanena vipazyinA samyaksaMbuddhena sArdhaM samajava: samabala: samadhura: samasAmAnyaprApta: zAstA ArAgito na virAgita: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyati- mizrANAM vyatimizra: | tasmAt tarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti divyAvadAne jyotiSkAvadAnamUnaviMzatimam | @180 20 kanakavarNAvadAnam | evaM mayA zrutam | ekasmin samaye bhagavAn zrAvastyAM viharati sma jetavane’nAtha- piNDadasyArAme mahatA bhikSusaMghena sArdhamardhatrayodazabhirbhikSuzatai: | satkRto bhagavAn gurukRto mAnita: pUjito bhikSubhirbhikSuNIbhirupAsakairupAsikAbhI rAjabhI rAjamAtrairnAnAtIrthikazramaNa- brAhmaNa carakaparivrAjakairdevairnAgairyakSairasurairgaruDairgandharvai: kinnarairmahoragai: | lAbhI bhagavAn prabhUtAnAM praNItAnAM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAM divyAnAM mAnuSANAM ca | taizca bhagavAnanupalipta: padmamiva vAriNA | bhagavatazcAyamevaMrUpo digvidikSu udArakalyANa- kIrtizabdazloko'bhyudgata:-ityapi sa bhagavAMstathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa imaM sadevakaM lokaM samArakaM sabrahmakaM sazramaNabrAhmaNIM prajAM sadevamAnuSIM dRSTa eva dharma svayamabhi- jJAya sAkSAtkRtvopasaMpadya pravedayate | sa dharmaM dezayati Adau kalyANaM madhye kalyANaM madhye kalyANaM paryavasAne kalyANam | svarthaM suvyaJjanaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM saMprakAzayati | tatra bhagavAn bhikSUnAmantrayate sma-sacedbhikSava: sattvA jAnIyurdAnasya phalaM dAnasaMvibhAgasya ca phalavipAkaM yathAhaM jAnAmi dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam, apIdAnIM yo’sau apazcima: kavalazcarama Alopa:, tato’pyadatvA asaMvibhajya na paribhuJjIran, sacellabheran dakSiNIyaM pratigrAhakam | na caiSAmutpannaM mAtsaryaM cittaM paryAdAya tiSThet | yasmAt tarhi bhikSava: sattvA na jAnante dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkaM yathAhaM jAnAmi dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam, tasmAddhetoradattvA asaMvi- bhajya paribhujyante AgRhItena cetasA | utpannaM caiSAM mAtsaryaM cittaM paryAdAya tiSThati | tatkasya heto: ? bhUtapUrvaM bhikSavo’tIte’dhvani rAjAbhUt kanakavarNo nAma abhirUpo darzanIya: prAsA- dika: paramayA suvarNapuSpakalatayA samanvAgata: | rAjA bhikSava: kanakavarNa ADhyo mahAdhano mahAbhoga: | prabhUtasattvasvApateya: prabhUtavittopakaraNa: prabhUtadhanadhAnyahiraNyasuvarNamaNimuktAvaiDUrya- zaGkhazilApravAlarajatajAtarUpa: prabhUtahastyazvagaveDaka: paripUrNakozakoSThAgAra: | rAjJa: kanaka- varNasya khalu bhikSava: kanakAvatI nAma rAjadhAnI babhUva pUrveNa pazcimena ca dvAdaza yojayAnyAyAmena, dakSiNenottareNa ca sapta yojanAni ca vistAreNa | RddhA ca sphItA ca kSemA ca subhikSA ca AkIrNabahujanamanuSyA ca ramaNIyA ca | rAjJa: kanakavarNasyAzItirnagara- sahasrANyabhUvan | aSTAdaza kulakoTI RddhAni sphItAni kSemANi subhikSANyAkIrNabahujana- manuSyANi | saptapaJcAzadgrAmakoTya RddhA: sphItA: kSemA: subhikSA ramaNIyA mahAjanAkIrNa- manuSyA: | SaSTi: karvaTasahasrANyabhUvan RddhAni sphItAni kSemANi subhikSANyAkIrNabahujana- manuSyANi | rAjJa: kanakavarNasyASTAdazAmAtyasahasrANyabhUvan | viMzatistrIsahasrANyanta:pura- mabhUt | rAjA bhikSava: kanakavarNo dhArmiko babhUva | dharmeNa rAjyaM kArayati || @181 athApareNa samayena rAjJa: kanakavarNasya ekAkino rahogatasya pratisaMlInasya evaM cetasi ceta:parivitarkamudapAdi-yannvahaM sarvavaNijo’zulkAnagulmAn muJceyam | sarvajAmbudvIpakAn manuSyAnakArAnagulmAn muJceyamiti | atha rAjA kanakavarNo gaNakamahAmAtrAmAtyadauvArika- pAriSadyAnAmantrayate-adyAgreNa vo grAmaNya: sarvavaNijo’zulkAn muJcAmi, sarvajAmbudvIpakAn manuSyAnakArAnazulkAn muJcAmi | tasyAnenopAyena bahUni varSANi rAjyaM kArayato’pareNa samayena nakSatraM viSamIbhUtam, dvAdaza varSANi devo na varSati | atha brAhmaNA lakSaNajJA naimittikA bhUmyantarikSamantrakuzalA nakSatrazukragrahacariteSu tat saMlakSayitvA yena rAjA kanakavarNa:, tenopasaMkrAntA: | upasaMkramya rAjAnaM kanakavarNamidamavocan-yatkhalu devo jAnIyAt-nakSatraM viSamIbhUtam, dvAdaza varSANi devo na varSiSyati | atha rAjA kanakavarNa idamevaMrUpaM nirghoSaM zrutvA azrUNi pravartayati-aho bata me jAmbudvIpakA manuSyA:, aho bata me jambudvIpa: Rddha: sphIta: kSema: subhikSo ramaNIyo bahujanAkIrNamanuSyo nacirAdeva zUnyo bhaviSyati rahitamanuSya: | atha rAjJa: kanakavarNasya muhUrtaM zocitvA etadabhavat-ya ime ADhyA mahAdhanA mahAbhogA:, te zakSyanti yApayitum | ya ime daridrA alpadhanA alpAnnapAnabhogA:, te kathaM yApayiSyanti ? tasyaitadabhavat-yannvahaM jambudvIpAdannAdyaM saMhareyam, sarvajAmbudvIpAn sattvAn gaNayeyam | atha gaNayitvA mApayeyam, mApayitvA sarvagrAmanagaranigamakarvaTarAjadhAnISvekaM koSThAgAraM kArayeyam | ekaM koSThAgAraM kArayitvA sarvajAmbudvIpakAnAM manuSyANAM samaM bhaktaM pratyarpayeyamiti | atha kanakavarNo rAjA gaNakamahAmAtrAmAtyadauvArikapAriSadyAnAmantrayate-gacchata yUyaM grAmaNya:, sarvajambudvIpAdannAdyaM saMhRtya gaNayata, gaNayitvA mApayata, mApayitvA sarvagrAma- nagaranigamakarvaTarAjadhAnISvekaM koSThAgAraM sthApayata | paraM deveti gaNakamahAmAtrAmAtyadauvArika- pAriSadyA rAjJa: kanakavarNasya pratizrutya sarvajambudvIpAdannAdyaM gaNayanti, gaNayitvA mApayanti, mApayitvA sarvagrAmanagaranigamakarvaTarAjadhAnISvekasmin koSThAgAre sthApayanti | ekasmin koSThAgAre sthApayitvA yena rAjA kanakavarNa:, tenopasaMkrAntA: | upasaMkramya rAjAnaM kanaka- varNamidamavocan-yat khalu deva jAnIyA:-sarvagrAmanagaranigamakarvaTarAjadhAnISvannAdyaM saMhRtam, saMhRtya gaNitam, gaNayitvA mApitam, mApayitvA sarvagrAmanagaranigamarAjadhAnISvekasmin koSThAgAre sthApitaM yasyedAnIM deva: kAlaM manyate | atha rAjA kanakavarNa: saMkhyAgaNakalipika- pauruSeyAnAmantrayitvA etadavocat-gacchata yUyaM grAmaNya:, sarvajAmbudvIpakAn manuSyAn gaNa- yata, gaNayitvA grAmaNya: sarvajAmbudvIpakAnAM manuSyANAM samaM bhaktaM prayacchata | paraM deveti saMkhyA- gaNakalipikapauruSeyA rAjJa: kanakavarNasya pratizrutya sarvajAmbudvIpakAn manuSyAn gaNayanti, saMgaNya rAjAnaM kanakavarNamAdau kRtvA sarvajAmbudvIpakAnAM manuSyANAM samaM bhaktaM prajJapayanti | te yApayantyekAdazavarSANi, dvAdazavarSaM na yApayanti | nirgato dvAdazasya varSasyaiko mAso yAva- dbahava: strIpuruSadArakadArikA jighatsitA: pipAsitA: kAlaM kurvanti | tena khalu puna: samayena sarvajambudvIpAdannAdyaM parikSINamanyatra rAjJa: kanakavarNasyaikA mAnikA bhaktasyAvaziSTA || @182 tena khalu samayena anyatamazcatvAriMzatkalpasaMprasthito bodhisattva imAM sahAlokadhAtu- manuprApto babhUva | adrAkSId bodhisattvo'nyatarasmin vanaSaNDe putraM mAtrA sArdhaM vipratipadya- mAnam | dRSTvA ca punarasyaitadabhavat-klizyanti bateme sattvA:, saMklizyanti bateme sattvA:, yatra hi nAma asyAmeva nava mAsAn kukSau uSitvA, asyA eva stanau pItvA, atraiva kAlaM kariSyati iti | alaM me IdRzai: sattvairadhArmikairadharmarAgaraktairmithyAdRSTakairviSamalobhAbhibhUtai- ramAtRrajJaizrAmaNyaraibrAhmaNyairakule jyeSThApacAyakai: | ka utsahata IdRzAnAM sattvAnAmarthAya bodhi- sattvacaryAM caritum ? yannvahaM svake kArye pratipadyeyam | atha bodhisattvo yenAnyataradvRkSamUlaM tenopasaMkrAnta: | upasaMkramya tasmin vRkSamUle niSaNNa: | paryaGkamAbhujya RjukAyaM praNidhAya pratimukhaM smRtimupasthApya paJcasUpAdAnaskandheSUdayavyayAnudarzI viharati yadutedaM rUpam, ayaM rUpasamudaya:, ayaM rUpasyAstaMgama:, iyaM vedanA, iyaM saMjJA, ime saMskArA:, idaM vijJAnam, ayaM vijJAnasamudaya:, ayaM vijJAnasyAstaMgama iti | sa evaM paJcasUpAdAnaskandheSUdayavyayAnudarzI viharannacirAdeva yatkiMcit samudayadharmakaM tat sarvaM nirodhadharmakamiti viditvA tatraiva pratyekAM bodhimadhigatavAn | atha bhagavAn pratyekabuddho yathAprAptAnavalokya tasyAM velAyAM gAthAM bhASate- saMsevamAnasya bhavanti snehA: snehAnvayaM saMbhavatIha du:kham | AdInavaM snehagataM viditvA ekazcaret khaGgaviSANakalpa: ||1|| iti | atha tasya bhagavata: pratyekabuddhasyaitadabhavat-bahUnAM me sattvAnAmarthAya duSkarANi cIrNAni, na ca kasyacit sattvasya hitaM kRtam | kamadyAhamanukampeyam, kasyAhamadya piNDa- pAtamAhRtya paribhuJjIya ? atha bhagavAn pratyekabuddho divyena cakSuSA vizuddhenAtikrAntamAnuSeNa sarvAvantamimaM jambudvIpaM samantAdanuvilokayannadrAkSIt sa bhagavAn pratyekabuddha: sarvajambudvIpA- dannAdyaM parikSINam, anyatra rAjJa: kanakavarNasyaikA mAnikA bhaktasyAvaziSTA | tasyaitadabhavat- yannvahaM rAjAnaM kanakavarNamanukampeyam | yannvahaM rAjJa: kanakavarNasya nivezanAt piNDapAta- mapahRtya paribhuJjIya | atha bhagavAn pratyekabuddhastata eva RddhyA vihAyasamabhyudgamya dRzyatA kAyena zakuniriva RddhyA yena kanakAvatI rAjadhAnI tenopasaMkrAnta: | tena khalu samayena rAjA kanakavarNa upariprAsAdatalagato’bhUt paJcamAtrairamAtyasahasrai: parivRta: | adrAkSIdanyatamo mahAmAtrastaM bhagavantaM pratyekabuddhaM dUrata evAgacchantam | dRSTvA ca punarmahAmAtrAnAmantrayate- pazyata pazyata grAmaNya: | dUrata eva lohitapakSa: zakunta ihAgacchati | dvitIyo mahAmAtra evamAha-naiSa grAmaNyo lohitapakSa: zakunta:, rAkSasa eva ojohAra ihAgacchati | eSo’smAkaM bhakSayiSyati | atha rAjA kanakavarNa ubhAbhyAM pANibhyAM mukhaM saMparimArjya mahAmAtrAnAmantrayate- naiSa grAmaNyo lohitapakSa: zakunta:, na ca rAkSasa ojohAra: | RSireSo’smAkamanukampayehA- gacchati | atha sa bhagavAn pratyekabuddho rAjJa: kanakavarNasya prAsAde pratyaSThAt || @183 atha rAjA kanakavarNastaM bhagavantaM pratyekabuddhamutthAyAsanAt- pratyudgamya pAdau zirasA vanditvA prajJapta evAsane niSIdayati | atha rAjA kanakavarNastaM bhagavantaM pratyekabuddhamidamavo- cat-kimartham RSe ihAbhyAgamanam ? bhojanArthaM mahArAja | evamukte rAjA kanakavarNa: prArodIt | azrUNi pravartayannevamAha-aho me dAridryam, aho dAridryam, yatra hi nAma jambudvIpaizvaryAdhi- patyaM kArayitvA ekasyApi RSerasamartha: piNDapAtaM pratipAdayitum | atha yA kanakAvatyAM rAjadhAnyAmadhyuSitA devatA, sA rAjJa: kanakavarNasya purastAdgAthAM bhASate- kiM du:khaM dAridryaM kiM du:khataraM tadeva dAridryam | maraNasamaM dAridryam ||2|| atha rAjA kanakavarNa: koSThAgArikaM puruSamAmantrayate-asti bho: puruSa, mama nivezane kiMcidbhaktam, yadahamasya RSe: pradAsyAmi ? sa evamAha-yat khalu deva jAnIyA:-sarvajambu- dvIpAdannAdyaM parikSINam, anyatra devasyaikA mAnikA bhaktasyAvaziSTA | atha rAjJa: kanakavarNa- syaitadabhavat-sacet paribhuJje, jIviSye | atha na paribhokSye, mariSye | tasyaitadabhavat-yadi paribhokSye, yadi vA na paribhokSye, avazyaM mayA kAla: kartavya: | alaM me jIvitena | kathaM nAmehedRza RSi: zIlavAn kalyANadharmA mama nivezane’dya yathAdhautena pAtreNa nirgamiSyati ? atha rAjA kanakavarNo gaNakamahAmAtrAmAtyadauvArika pAriSadyAn saMnipAtyaivamavocat-anu- modata yUyaM grAmaNya:, ayaM rAjJa: kanakavarNasyApazcima odanAtisarga: | anena kuzalamUlena sarvajAmbudvIpakAnAM manuSyANAM dAridryasamuccheda: syAt | atha rAjA kanakavarNastasya maharSe- stat pAtraM gRhItvA ekAM mAnikAM bhaktasya pAtre prakSipya ubhAbhyAM pANibhyAM pAtraM gRhItvA jAnubhyAM nipatya tasya bhagavata: pratyekabuddhasya dakSiNe pANau pAtraM pratiSThApayati | dharmatA punarbhagavatAM pratyekabuddhAnAM kAyikI dharmadezanA na vAcikI | atha bhagavAn pratyekabuddho rAjJa: kanakavarNasyAntikAt piNDapAtramAdAya tata eva RddhyA uparivihAyasA prakrAnta: | atha rAjA kanakavarNa: prAJjalirbhUtvA tAvadanimiSaM prekSamANo’sthAt, yAvaccakSuSpathAdati- krAnta iti | atha rAjA kanakavarNo gaNakamahAmAtrAmAtyadauvArikapAriSadyAnAmantrayate-gacchata grAmaNya: svakasvakAni nivezanAni | mA ihaiva prAsAde jighatsApipAsAbhyAM sarva eva kAlaM kariSyatha | ta evamAhu:-yadA devasya zrIsaubhAgyasaMpadAsIt, tadA vayaM devena sArdhaM krIDatA ramatA kathaM punarvayamidAnIM devaM pazcime kAle pazcime samaye parityakSyAma iti | atha rAjA kanakavarNa: prArodIt | azrUNi pravartayati | azrUNi saMparimArjya gaNakamahAmAtrAmAtyadauvArika- pAriSadyAnidamavocat-gacchata grAmaNyo yathAsvakasvakAni nivezanAni | mA ihaiva prAsAde jighatsApipAsAbhyAM sarva eva kAlaM kariSyatha | evamuktA gaNakamahAmAtrAmAtyadauvArikapAriSadyA: prarudanto’zrUNi pravartayanto’zrUNi saMparimArjya yena rAjA kanakavarNastenopasaMkrAntA: | upa- saMkramya rAjJa: kanakavarNasya pAdau zirasA vanditvA aJjaliM kRtvA rAjJa: kanakavarNasyaitadUcu:- kSantavyaM te yadasmAbhi: kiMcidaparAddham | adyAsmAkaM devasyApazcimaM darzanam || @184 tadyathA tena bhagavatA pratyekabuddhena sa piNDapAtra: paribhukta:, atha tasminneva kSaNe samantAccatasRSu dikSu catvAryabhrapaTalAni vyutthitAni, zItalAzca vAyavo vAtumArabdhA:, ye jambUdvIpAdazuciM vyapanayanti, meghAzca pravarSayanta: pAMzUn zamayanti | atha tasminneva divase dvitIye’rdhabhAge vividhasya khAdanIyabhojanIyasya varSaM pravarSati | idamevaMrUpaM bhojanamodanasaktava: kulmASamatsyamAMsam, idamevaMrUpaM khAdanIyaM mUlakhAdanIyaM skandhakhAdanIyaM patrakhAdanIyaM puSpa- khAdanIyaM phalakhAdanIyaM tilakhAdanIyaM khaNDazarkaraguDakhAdanIyaM piSTakhAdanIyam | atha rAjA kanakavarNo hRSTatuSTa: udagra AttamanA: pramudita: prItisaumanasyajAto gaNakamahAmAtrAmAtyadau- vArikapArSadyAnAmantrayate-pazyatha yUyaM grAmaNya:, adyaiva tasyaikapiNDapAtadAnasyAGkura: prAdurbhUta: | phalamanyadbhaviSyati || atha dvitIye divase saptAhaM dhAnyavarSaM pravarSanti, tadyathA-tilataNDulA mudgamASA yavA godhUmamasUrA: zAlaya: | saptAhaM sarpivarSaM pravarSanti, saptAhaM karpAsavarSaM pravarSanti, saptAhaM nAnAvidhadUSyavarSaM pravarSanti, saptAhaM saptaratnAnAM varSaM pravarSanti, suvarNasya rUpyasya vaiDUryasya sphaTikasya lohitamukterazmagarbhasya musAragalvasya | sarvamasya rAjJa: kanakavarNasyAnubhAvena jAmbudvIpakAnAM manuSyANAM dAridryasamucchedo babhUva || syAt khalu bhikSavo yuSmAkaM kAGkSA vimatirvA anya: sa tena kAlena tena samayena rAjA kanakavarNo babhUva | na khalvevaM draSTavyam | ahaM sa tena kAlena tena samayena rAjA kanakavarNo babhUva | tadanena bhikSava: paryAyeNa veditavyam | sacedbhikSava: sattvA jAnIyurdAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam-apIdAnIM yo’sau apazcimaka: kavalazcarama Alopa:, tato’pyadattvA asaMvibhajya na paribhuJjIran, sacellabheran dakSiNIyaM pratigrAhakam | na caiSAmutpannaM mAtsaryaM cittaM paryAdAya tiSThati | yasmAt tarhi bhikSava: sattvA na jAnate dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam-yathA ahaM jAne dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam, tasmAtte’dattvA asaMvibhajya paribhuJjate AgRhItena cetasA, utpannaM caiSAM mAtsaryaM cittaM paryAdAya tiSThati | na nazyate pUrvakRtaM zubhAzubhaM na nazyate sevanaM paNDitAnAm | na nazyate AryajaneSu bhASitaM kRtaM kRtajJeSu na jAtu nazyati ||3|| sukRtaM zobhanaM karma duSkRtaM vApyazobhanam | asti caitasya vipAko avazyaM dAsyate phalam ||4|| idamavocadbhagavAn | Attamanasaste bhikSavo bhikSuNyupAsakopAsikAdevanAgayakSa- gandharvAsuragaruDakinnaramahoragAdaya: sarvAvatI ca parSadbhagavato bhASitamabhyanandan || iti zrIdivyAvadAne kanakavarNAvadAnaM viMzatimam | @185 21 sahasodgatAvadAnam | buddho bhagavAn rAjagRhe viharati veNuvane kalandakanivApe | AcaritamAyuSmato mahA- maudgalyAyanasya kAlena kAlaM narakacArikAM carituM tiryakcArikAM carituM pretacArikAM deva- cArikAM manuSyacArikAM caritum | sa yAni tAni nArakANAM sattvAnAmutpATAnupATanacchedana- bhedanAdIni du:khAni, tirazcAmanyonyabhakSaNAdIni, pretAnAM kSuttRSAdIni, devAnAM cyavana- patanavikiraNavidhvaMsanAdIni, manuSyANAM paryeSTivyasanAdIni du:khAni, tAni dRSTvA jambudvIpa- mAgatya catasRNAM parSadAmArocayati | yasya kasyacit sArdhaMvihArI antevAsI vA anabhi- rato brahmacaryaM carati, sa tamAdAya yenAyuSmAn mahAmaudgalyAyanastenopasaMkrAmati, AyuSmAn mahAmaudgalyAyana enaM samyagavavadiSyati, anuzAsiSyatIti | tamAyuSmAn mahAmaudgalyAyana: samyagavavadati samyaganuzAsti | evamaparamaparaM te AyuSmatA mahAmaudgalyAyanena samyagava- vAditA: samyaganuziSTA abhiratA brahmacaryaM caranti, uttare ca vizeSamadhigacchanti | tena khalu samayenAyuSmAn mahAmaudgalyAyanazcatasRbhi: parSadbhirAkIrNo viharati bhikSubhirbhikSuNIbhirupAsakai- rupAsikAbhizca | jAnakA: pRcchakA buddhA bhagavanta: | pRcchati buddho bhagavAnAyuSmantamAnandam | sa kathayati-AcaritaM bhadanta AyuSmato mahAmaudgalyAyanasya kAlena kAlaM narakacArikAM carituM tiryakcArikAM pretacArikAM devacArikAM manuSyacArikAM caritum | sa yAni tAni nArakANAM sattvAnAmutpATAnupATanacchedanabhedanAdIni du:khAni, tiryazcAmanyonyabhakSaNAdIni, pretAnAM kSuttRSAdIni, devAnAM cyavanapatanavikiraNavidhvaMsanAdIni, manuSyANAM paryeSTivyasanA- dIni du:khAni, tAni dRSTvA jambudvIpamAgatya catasRNAM parSadAmArocayati | yasya kasyacit sArdhaMvihArI antevAsI vA anabhirato brahmacaryaM carati, sa tamAdAya yenAyuSmAn mahAmaudga- lyAyanastenopasaMkrAmati, AyuSmAn mahAmaudgalyAyana eva samyagavavadiSyati samyaganuzAsi- SyatIti, tamAyuSmAn mahAmaudgalyAyana: samyagavavadati samyaganuzAsti | evamaparamaparaM te AyuSmatA mahAmaudgalyAyanena samyagavavAditA: samyaganuziSTA abhiratA brahmacaryaM caranti, uttare ca vizeSamadhigacchanti | ayaM bhadanta heturayaM pratyayo yenAyuSmAn mahAmaudgalyAyan– zcatasRbhi: parSadbhirAkIrNo viharati bhikSubhikSuNyupAsakopAsikAbhi: | na sarvatra Ananda maudgalyAyano bhikSurbhaviSyati maudgalyAyanasadRzo vA | tasmAd dvArakoSThake paJcagaNDakaM cakraM kArayitavyam | uktaM bhagavatA dvArakoSThake paJcagaNDakaM cakraM kArayitavyamiti | bhikSavo na jAnate kIdRzaM kArayitavyamiti | bhagavAnAha-paJca gataya: kartavyA narakAstiryaJca: pretA devA manuSyAzca | tatrAdhastAt narakA: kartavyA:, tiryaJca: pretAzca, upariSTAt devA manuSyAzca | catvAro dvIpA: kartavyA: pUrvavideho’paragodAnIya uttarakururjambudvIpazca | madhye rAgadveSamohA: kartavyA:, rAga: pArAvatAkAreNa, dveSo bhujaGgAkAreNa, moha: sUkarAkAreNa | buddhapratimAzcaita- nnirvANamaNDalamupadarzayantya: kartavyA: | anupapAdukA: sattvA ghaTIyantraprayogeNa cyavamAnA upapadyamAnAzca kartavyA: | sAmantakena dvAdazAGga: pratItyasamutpAdo’nulomapratiloma: kartavya: | sarvamanityatayA grastaM kartavyam, gAthAdvayaM ca lekhayitavyam- @186 ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || uktaM bhagavatA dvArakoSThake paJcagaNDakaM cakraM kArayitavyamiti bhikSubhi: kAritam | brAhmaNagRhapataya Agatya pRcchanti-Arya, kimidaM likhitamiti ? te kathayanti-bhadramukhA:, vaya- mapi na jAnIma iti | bhagavAnAha-dvArakoSThake bhikSuruddeSTavyo ya AgatAgatAnAM brAhmaNagRha- patInAM darzayati | uktaM bhagavatA bhikSuruddeSTavya iti | te avizeSeNoddizanti bAlAnapi mUDhA- napi avyaktAnapi akuzalAnapi | te AtmanA na jAnate, kuta: punarAgatAnAM brAhmaNagRhapatInAM darzayiSyanti ? bhagavAnAha-pratibalo bhikSuruddeSTavya iti || rAjagRhe’nyatamo gRhapati: prativasati | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAta: | tasya trINi saptakAnyekaviMzatidivasAn vistareNa jAtasya jAtimahaM kRtvA kulasadRzaM nAmadheyaM vyavasthApitam | sa patnImAmantrayate-bhadre, jAto’smAkaM RNaharo dhanahara: | tadgacchAmi, paNyamAdAya mahAsamudramavatarAmIti | sA kathayati-Aryaputra, evaM kuruSveti | sa suhRtsaMbandhi- bAndhavAnAmantrayitvA antarjanaM ca samAzvAsya mahAsamudragamanIyaM paNyamAdAya divasatithimuhUrtena mahAsamudramavatIrNa: | tatraiva ca nidhanamupayAta: | tasya patnyA sa dArako jJAtibalena hastabalena pAlita: poSita: saMvardhito lipyAmupanyasto lipyakSareSu ca kRtAvI saMvRtta: | sa vayaskareNa sArdhaM veNuvanaM gato vihAraM praviSTa: pazyati dvArakoSThake paJcagaNDakaM cakramabhilikhitam | sa pRcchati-Arya, kimidamabhilikhitamiti ? bhikSu: kathayati-bhadramukha, etA: paJca gatayo narakAstiryaJca: pretA devA manuSyAzca | Arya, kimebhi: karma kRtaM yenaivaMvidhAni du:khAni pratyanubhavantIti ? sa kathayati-ete prANAtipAtikA adattAdAyikA: kAmamithyAcArikA mRSAvAdikA: paizunikA: pAruSikA: saMbhinnapralApikA abhidhyAlavo vyApannacittA mithyAdRSTikA: | tadebhirete dazAkuzalA: karmapathA atyarthamAsevitA bhAvitA bahulIkRtA:, yena evaMvidhAni du:khAnyutpATAnupATacchedana bhedanAdIni pratyanubhavanti | Arya, gatametat | ebhiranyai: kiM karma kRtaM yena evaMvidhAni du:khAni pratyanubhavanti ? bhadramukha, ebhirapi dazAkuzalA: karmapathA AsevitA bhAvitA bahulIkRtA:, yena evaMvidhAni du:khA- nyanyonyabhakSaNAdIni pratyanubhavanti | Arya, etadapi gatam | ebhiranyai: kiM karma kRtaM yena evaMvidhAni du:khAni pratyanubhavanti ? bhadramukha, ete’pi matsariNa Asan kuTukuJcakA AgRhItapariSkArA: | tattena mAtsaryeNAsevitena bhAvitena bahulIkRtena evaMvidhAni du:khAni kSuttRSAdIni du:khAni pratyanubhavanti | Arya, etadapi gatam | ebhiranyai: kiM karma kRtaM yena evaM vidhAni sukhAni pratyanubhavanti ? bhadramukha, ete prANAtipAtAt prativiratA adattAdAnAt @187 kAmamithyAcArAnmRSAvAdAt paizunyAt pAruSyAt saMbhinnapralApAdanabhidhyAlavo’vyApannacittA: samyagdRSTaya: | tadebhirete daza kuzalA: karmapathA atyarthamAsevitA bhAvitA bahulIkRtA:, yena evaMvidhAni divyastrIlalitavimAnodyAnasukhAni pratyanubhavanti | Arya, etadapi gatam | ebhiranyai: kiM karma kRtaM yena evaMvidhAni sukhAni pratyanubhavanti ? bhadramukha, ebhirapi daza kuzalA: karmapathAstanutarA mRdutarAzcAsevitA bhAvitA bahulIkRtA:, yena evaMvidhAni hastyazva- rathAnnapAnazayanAsanastrIlalitodyAnasukhAni pratyanubhavanti | Arya, AsAM paJcAnAM gatInAM yA etAstisro gatayo narakAstiryaJca: pretAzca, etA mahyaM na rocante | ye tu ete devA manuSyAzca ete rocate | tatkathamete daza kuzalA: karmapathA: samAdAya vartayitavyA: ? bhadramukha, svAkhyAte dharmavinaye pravrajya saced dRSTa eva dharma AjJAmArAgayiSyasi, eSa eva te’nto du:khasya | atha sAvazeSasaMyojana: kAlaM kariSyasi, deveSUpapatsyase | uktaM hi bhagavatA-paJcAnuzaMsAn samanupazyatA paNDitenAlameva pravrajyAdhimuktena bhavitum | katamAni paJca ? AveNikA ime svArthA anuprApto bhaviSyAmIti saMpazyatA paNDitenAlameva pravrajyAdhimuktena bhavitum | yeSAmahaM dAsa: preSyo nirdezyo bhujiSyo nayena kAmaMgama:, teSAM pUjyazca bhaviSyAmi prazaMsyazceti saMpazyatA paNDitena alameva pravrajyAdhimuktena bhavitum | anuttaraM yogakSemaM nirvANamanuprApsyAmIti saMpazyatA paNDi- tena alameva pravrajyAdhimuktena bhavitum | anuttaraM vA yogakSemaM nirvANamanuprApnuvato’nApattikasya sato deveSupapattirbhaviSyatIti saMpazyatA paNDitena alameva pravrajyAdhimuktena bhavitum | aneka- paryAyeNa pravrajyA varNitA buddhaizca buddhazrAvakaizca | Arya, zobhanam | kiM tatra pravrajyAyAM kriyate ? bhadramukha, yAvajjIvaM brahmacaryaM caryate | Arya, na zakyametat | anyo’sti upAya: ? bhadramukha, asti, upAsako bhava | Arya, kiM tatra kriyate ? bhadramukha, yAvajjIvaM prANAtipAtAt prati- virati: saMrakSyA, adattAdAnAt kAmamithyAcArAt surAmaireyamadyapramAdasthAnAt prativirati: saMrakSyA | Arya, etadapi na zakyate | anyamupAyaM kathayeti | bhadramukha, buddhapramukhaM bhikSusaMghaM bhojaya | Arya, kiyadbhi: kArSApaNairbuddhapramukho bhikSusaMgho bhojyate ? bhadramukha, paJcabhi: kArSApaNazatai: | Arya, zakyametat | sa tasya pAdAbhivandanaM kRtvA prakrAnta: | yena svaM nivezanaM tenopasaMkrAnta: | upasaMkramya mAtaramidamavocat-amba, adyAhaM veNuvanaM gata: | tatra mayA dvArakoSThake paJcagaNDakaM cakramabhilikhitaM dRSTam | tatra paJca gatayo narakAstiryaJca: pretA devA manuSyAzca | tatra nArakA utpATAnupATanacchedanabhedanAdIni du:khAni pratyanubhavanti | tiryaJcazcAnyonyabhakSaNAdIni | pretA: kSuttRSAdIni | devA divyastrIlalitodyAnavimAnasukhAni pratyanubhavanti | manuSyA hastyazvarathAnnapAnazayanAsanastrIlalitodyAnAni pratyanubhavanti | AsAM mama tisro gatayo nAbhipretA:, dve abhiprete | tatkimicchasi tvaM mAM deveSUpapadyamAnam ? putra, sarvasattvAnicchAmi deveSUpapadyamAnAn prAgeva tvAm | amba, yadyevam, prayaccha paJca kArSApaNazatAni | buddhapramukhaM bhikSusaMghaM bhojayAmi | putra, mayA tvaM jJAtibalena hastabalena cApyAyita: poSita: saMvardhita: | kuto me paJcAnAM kArSApaNazatAnAM vibhava: ? amba, yadi @188 nAsti, bhRtikayA karma karomi | putra, tvaM sukumAra: | na zakyasi bhRtikayA karma kartum | amba gacchAmi, zakSyAmi | putra, yadi zakto’si, gaccha | sa tayA anujJAto bhRtakavIthIM gatvA avasthita: | brAhmaNagRhapatayo’nyAn bhRtakapuruSAn gRhNanti, taM na kazcit pRcchati | sa tatra divasamatinAmya vikAle gRhaM gata: | sa mAtrA pRSTa:-putra, kRtaM te bhRtikayA karma ? amba, kiM karomi ? na mAM kazcit pRcchati | putra, na evaMvidhA bhRtakapuruSA bhavanti | putra, sphaTitaparuSA rUkSakezA malinavastranivasanA: | yadyavazyaM tvayA bhRtikayA karma kartavyam, IdRzaM veSamAsthAya bhRtakavIthIM gatvA tiSTha | amba, zobhanam | evaM karomi | so’parasmin divase tAdRzaM veSamAsthAya bhRtakavIthIM gatvA avasthita: | yAvadanyatarasya gRhapatergRha- muttiSThate | sa bhRtakAnAmarthe vIthIM gata: | tena taM pratyAkhyAya anye bhRtakapuruSA gRhItA: | sa kathayati-gRhapate, ahamapi bhRtikayA karma karomIti | gRhapati: kathayati-putra, tvaM sukumAra:, na zakSyasi bhRtikayA karma kartum | tAta, kiM tvaM pUrvaM bhRtiM dadAsi, Aho- svit pazcAt ? putra pazcAt | tAta, adya tAvat karma karomi | yadi toSayiSyAmi, dAsyasi bhRtimiti | sa saMlakSayati-zobhanameSa kathayati | adya tAvat jijJAsyAmi yadi zakSyati karma kartum, dAsyAmi | na zakSyati, na dAsyAmIti viditvA kathayati-putra Agaccha, gacchAma iti | sa tena gRhaM nIta: | te’nyabhRtakA: zAThyena karma kurvanti | sa tvaritatvaritaM karma karoti | tAMzca bhRtakAn samanuzAsti | vayaM tAvat pUrvakeNa duzcaritena daridragRheSUpapannA: | tadyadi zAThyena karma kariSyAma:, itazcyutAnAM kA gatirbhaviSyati ? te kathayanti- bhAgineya, tvaM navadAnta: | sthAnametadvidyate yadasmAkaM pRSThato gamiSyasi | Agaccha pazyAma: | sa lokAkhyAyikAyAM kuzala: | tena teSAM tAdRzI lokAkhyAnakathA prastutA, yAM zrutvA te bhRtakapuruSA AkSiptA: | tasyAtisvareNa gacchato’nupadaM gacchanti, mA lokAkhyAyikAM na zroSyAma iti | tasmin divase tairbhRtakapuruSaistaddviguNaM karma kRtam | gRhapati: karmAntAn pratyavekSamANastaM pradezamAgato yAvaddviguNaM karma kRtam | so’dhiSThAyakapuruSaM pRcchati- bho: puruSa, kiM tvayA apare bhRtakA gRhItA: ? Arya, nag RhItA: | atha kasmAdadya dviguNaM karma kRtam ? tena yathAvRttamArocitam | zrutvA gRhapatistasya dArakasya dviguNAM bhRtiM dAtumArabdha: | sa kathayati-tAta, kiM dvidaivasikAM bhRtiM dadAsIti ? sa kathayati-putra, na dvidaivasikAM dadAmi, api tu prasanno’haM prasannAdhikAraM karomIti | sa kathayati-tAta, yadi tvaM mamAbhiprasanna:, yAvat tava gRhe karma kartavyaM tAvat tavaiva haste tiSThatu | putra evaM bhavatu | yadA tasya gRhapatestadgRhaM parisamAptam, tadA asau dArako bhRtiM gaNayitumArabdho yAvat paJca kArSApaNazatAni na paripUryante | sa roditumArabdha: | sa gRha- pati: kathayati-putra, kiM rodiSi ? mAsi mayA kiMcit vyaMsita: | tAta, mahAtmA tvam, kiM mAM vyaMsayiSyasi ? api tu ahameva mandabhAgya: | mayA paJcAnAM kArSApaNazatAnAmarthAya bhRtikayA karma prArabdhaM buddhapramukhaM bhikSusaMghaM bhojayiSyAmi, tato deveSUpapatsyAmIti | tAni @189 na paripUrNAni | punarapi mayA anyatra bhRtikayA karma kartavyamIti | sa gRhapatirbhUyasA mAtrayA atiprasanna: | sa kathayati-putra, yadyevam, ahaM pUrayAmi | tAta, mA deveSUpapatsye | putra, abhizraddhadhAsi tvaM bhagavata: ? tAta abhizraddadhe | putra gaccha, bhagavantaM pRccha | yena bhagavAM- stenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | sa gRha- patiputro bhagavantamidamavocat-bhagavan, mayA paJcAnAM kArSApaNazatAnAmarthAya bhagavantaM sazrAvakasaMghaM bhojayiSyAmItyamukasya gRhapaterbhRtikayA karma kRtam | tAni mama na paripUrNAni | sa gRhapati: paripUrayati | bhagavan kim ? Aha-vatsa gRhANa, zrAddha: sa gRhapati: | bhaga- van, mA deveSu nopapatsye ? vatsa upapatsyase, gRhANa | sa parituSTo bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnto yena sa gRhapatistenopasaMkrAnta: | upasaMkramya gRhapate- rantikAt paJca kArSApaNazatAni gRhItvA mAtu: sakAzaM gata: | kathayati-amba, etAni paJca kArSApaNazatAni | bhaktaM sajjIkuru | buddhapramukhaM bhikSusaMghaM bhojayiSyAmIti | sA kathayati- putra, na mama bhANDopaskaro na zayanAsanam | sa eva gRhapatirvistIrNabhANDopaskara: zrAddhazca | tameva gatvA prArthaya | zaknotyasau saMpAdayitumiti | sa tasya sakAzaM gata: zira:praNAmaM kRtvA kathayati-tvayaiva etAni paJca kArSApaNazatAni dattAni | asmAkaM gRhe na bhANDopaskaro nApi zayanAsanam | tadarhasi mamAnukampayA bhaktaM sajjIkartum | ahamAgatya svahastena buddha- pramukhaM bhikSusaMghaM bhojayiSyAmIti | gRhapati: saMlakSayati-mamedaM gRhamacirotthitaM buddhapramukhena bhikSusaMghena paribhuktaM bhaviSyati, pratijAgarmi | iti viditvA kathayati-putra, zobhanam | sthApayitvA kArSApaNAn gaccha, zvo buddhapramukhaM bhikSusaMghamupanimantraya | ahamAhAraM sajjIkaromIti | sa saMjAtasaumanasya: zira:praNAmaM kRtvA prakrAnto yena bhagavAM stenopasaMkrAnta: | upasaMkramya vRddhAnte sthitvA kathayati-so’haM buddhapramukhaM bhikSusaMghamupa- nimantrayAmIti | adhivAsayati bhagavAMstasya gRhapatiputrasya tUSNIbhAvena | atha sa gRhapati- putro bhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavato’ntikAt prakrAnta: || tenApi gRhapatinA tAmeva rAtriM zuciM praNItaM khAdanIyaM bhojanIyaM samudAnIya kAlyamevotthAya gRhaM saMmArjitam | sukumArI gomayakArSI dattA, AsanaprajJapti: kAritA, udaka- maNaya: pratiSThApitA: | tenApi gRhapatiputreNa gatvA bhagavata Arocitam-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyate iti | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena tasya gRhapaternivezanaM tenopasaMkrAnta: | SaDvargIyA: pRcchanti-kenAyaM buddhapramukho bhikSusaMgha upanimantrita iti ? apare kathayanti-amukena gRhapati- putreNeti | te parasparaM saMjalpaM kurvanti-nandopananda, bhRtakapuruSa: sa: | kimasau dAsyati ? gacchAma kulopakagRheSu gatvA purobhaktakAM kurma iti | te kulopakagRhANyupasaMkrAntA: | tairuktA:- Arya, purobhaktakAM kuruteti | te kathayanti-evaM kurma iti | tai: purobhaktakA kRtA | bhagavAMstasya gRhapaternivezane purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | SaDvargIyA api purobhaktakAM kRtvA @190 saMghamadhye niSaNNA: | atha sa gRhapatiputra: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpayati saMpravArayati | satatapariveSaNaM kurvANa: pazyati SaDvargIyAn na satkRtya paribhuJjAnAn | dRSTvA ca punarbhagavantaM viditvA dhautahastamapa- nItapAtraM bhagavata: purastAt sthitvA kathayati-bhagavan, kaizcidatrAryakairna satkRtya paribhukta- mAhAram | deveSu nopapatsye iti ? bhagavAnAha-vatsa, zayanAsanaparibhogena tAvat tvaM deveSUpa- padyethA: prAgevAnnapAnaparibhogeneti | atha bhagavAMstaM gRhapatiputraM ca dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSyotthAyAsanAt prakrAnta: || atrAntare paJcamAtrANi vaNikzatAni mahAsamudrAt saMsiddhayAnapAtrANi rAjagRhamanu- prAptAni | rAjagRhe ca parva pratyupasthitamiti na kiMcit krayeNApi labhyate | tatraiko vaNi- gbhikSugocarika: | sa kathayati-bhavanta:, Agamayata kasyAdya gRhe buddhapramukhena bhikSusaMghena bhaktam, tatrAvazyaM kiMcidutsadanadharmakaM bhavatIti | te zravaNaparaMparayA cAnveSamANAstasya gRhapate: sakAzamupasaMkrAntA: | kathayanti-gRhapate, tavAdya buddhapramukhena bhikSusaMghena bhukte iha parva pratyupa- sthitamiti na kiMcit krayeNApi labhyate | yadi kiMcidutsadanadharmakamasti, mUlyena dIyatAmiti | na mamaitadbhaktam, api tu tasyaitadgRhapatiputrasya bhaktam | enaM yAcadhvamiti | te tasya sakAza- mupasaMkramya kathayanti-gRhapatiputra, dIyatAmasmAkaM bhuktazeSaM yadasti | mUlyaM prayacchAma iti | sa kathayati-nAhaM mUlyenAnuprayacchAmi | api tu evameva prayacchAmIti | te tenAnnapAnena saMtarpitA gRhapatergatvA kathayanti-tasya te gRhapate lAbhA: sulabdhA yasya te nivezane buddha- pramukho bhikSusaMgho’nnapAnena saMtarpita:, imAni ca paJca vaNikzatAnIti | sa kathayati-anena gRhapatiputreNa lAbhA: sulabdhA: | anena buddhapramukho bhikSusaMgho’nnapAnena saMtarpito na mayeti | te pRcchanti-katarasyAyaM gRhapate: putra: ? amukasya sArthavAhasya | sArthavAha: kathayati-bhavanta:, mamaiSa vayasyaputro bhavati | tasya pitA mahAsamudramavatIrNo’nayena vyasanamApanna: | zakyaM bahubhireka: samuddhartum, na tveva ekena bahava: | tadayaM paTaka: prajJapto yena vo yat parityaktam, so’smin paTake’nuprayacchatviti | te pUrvamevAbhiprasannA: sArthavAhena ca protsAhitA iti tairyathAsaMbhA- vyena maNimuktAdIni ratnAni dattAni | mahAn rAzi: saMpanna: | sArthavAha: kathayati-putra, gRhANeti | sa kathayati-tAta, na mayA mUlyena dattamiti | sArthavAha: kathayati-putra, na vayaM tava mUlyaM prayacchAma: | yadi ca mUlyaM gaNyate, ekena ratnenedRzAnAM bhaktAnAmanekAni zatAni saMvidyante | kiM tu vayaM tavAbhiprasannA: prasannAdhikAraM kurma:, gRhANeti | sa katha- yati-tAta, mayA buddhapramukho bhikSusaMgho bhojito deveSupapatsye iti | tasmAdavaziSTaM yuSmabhyaM dattam | yadi grahISyAmi, sthAnametadvidyate yaddeveSu nopapatsye ? sArthavAha: kathayati-putra, abhizradda- dhAsi tvaM bhagavata: ? tAta, abhizraddhadhe | gaccha, bhagavantaM pRccha | sa yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | sa gRhapati- putro bhagavantamidamavocat-bhagavan, mayA buddhapramukhaM bhikSusaMghaM bhojayitvA yadannapAnamavaziSTaM @191 tadvaNijAM dattam | te mama prasannA: prasannAdhikAraM kurvanti | kiM kalpate tanmama grahItu- mAhosvinna kalpata iti ? bhagavAnAha-yadi prasannA: prasannAdhikAraM kurvanti, gRhANa | bhagavan, mA deveSu nopapatsye ? bhagavAnAha-vatsa, puSpametat, phalamanyadbhaviSyati | tena bhagavadvacanA- bhisaMpratyayAt parituSTena gatvA ratnAni gRhItAni || atrAntare rAjagRhe’putra: zreSThI kAlagata: | tato rAjagRhanivAsina: paurA: saMnipatya saMjalpaM kurvanti-bhavanta:, zreSThI kAlagata: | kaM zreSThinamabhiSiJcAma iti ? tatraike kathayanti-ya: puNyamahezAkhya iti | apare kathayanti-kathamasmAbhirjJAtavyamiti ? te kathayanti-nAnAvarNAni bIjAni pakvakumbhe prakSipAma:, ya ekavarNAnyuddhariSyati, taM zreSThinamabhiSiJcAma iti | tairnAnAvarNAni bIjAni pakvakumbhe prakSiptAni | ArocitaM ca-bhavanta:, ya ekavarNAni bIjAni etasmAt kumbhAduddharet, sa zreSThyabhiSicyate | yasya va: zreSThitvamabhipretaM ca, uddharatu iti | ta uddhartumArabdhA: | sarvairnAnAvarNAnyuddhRtAni | tena tu gRhapatiputreNaikavarNAnyuddhRtAni | paurajAnapadA: kathayanti-bhavanta:, ayaM puNyamahezAkhya: | sarva enaM zreSThinamabhiSiJcAma: | tatraike kathayanti-bhavanta:, ayaM bhRtakapuruSa: | kathamenaM zreSThinamabhiSiJcAma iti ? apare kathayanti-punarapi tAvat jijJAsAma: | tena yAvat trirapyekavarNAnyuddhRtAni | te kathayanti- bhavanta:, manuSyakA apyasya sAkSepamanuprayacchanti | Agacchata, enamevAbhiSiJcAma iti | sa tai: zreSThI abhiSikta: | sa gRhapati: saMlakSayati-yadapyanena mama bhRtikayA karma kRtam, tathApyayaM puNyamahezAkhya: sattva: | saMgraho’sya kartavya iti | tena tasya sarvAlaMkAravibhUSitA duhitA bhAryArthaM dattA | tacca gRham, prabhUtaM svApateyam | sahasaivaM bhogairabhyudgata iti tasya sahasodgato gRhapati: sahasodgato gRhapatiriti saMjJA saMvRttA || sa saMlakSayati-yA kAcidasmAkaM zrIsaubhAgyasaMpat, sarvAsau buddhaM bhagavantamAgamya | yannvahaM punarapi buddhapramukhaM bhikSusaMghamantargRhe upanimantrya bhojayeyam | iti viditvA yena bhagavAM stenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAnta- niSaNNaM sahasodgataM gRhapatiM bhagavAn dharmyayA kathayA saMdarzayati saMmAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha sahasodgato gRhapatirutthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhaga- vantamidamavocat-adhivAsayatu bhagavAn zvo’ntargRhe bhaktena sArdhaM bhikSusaMgheneti | adhivAsa- yati bhagavAn sahasodgatasya gRhapatestUSNIbhAvena | atha sahasodgato gRhapatirbhagavatastUSNIbhAve- nAdhivAsanAM viditvA bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnta: | atha sahasodgato gRhapatistAmeva rAtriM zuciM praNItaM khAdanIyaM bhojanIyaM samudAnIya kAlyamevotthAya AsanAni prajJapyodakamaNIn pratiSThApya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto yena sahasodgatasya gRhapaternivezanaM tenopasaMkrAnta: | upasaMkramya purastAdbhikSu- @192 saMghasya prajJapta evAsane niSaNNa: | atha sahasodgato gRhapati: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpayati saMpravArayati | aneka- paryAyeNa zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAt niSaNNo dharma- zravaNAya | tasya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprati- vedhikI dharmadezanA kRtA, yAM zrutvA sahasodgatena gRhapatinA viMzatizikharasamudgataM satkAya- dRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatyastrirudAnamudAnayati- idamasmAkaM bhadanta na mAtrA kRtaM na pitrA neSTena na svajanabandhuvargeNa na rAjJA na devatAbhirna pUrvapretairna zramaNabrAhmaNairyadbhagavatA asmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanu- SyeSu | abhikrAnto’haM bhadanta abhikrAnta: | eSo’haM buddhaM bhagavantaM zaraNaM gacchAmi dharmaM ca bhikSusaMghaM ca | upAsakaM ca mAM dhAraya adyAgreNa yAvajjIvaM prANopetamabhiprasannamiti | atha bhagavAn sahasodgataM gRhapatiM dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSyotthAyA- sanAt prakrAnta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta sahaso- dgatena gRhapatinA karma kRtaM yena bhRtikayA karma kRtam, yena sahasA bhogairabhivRddha:, satya- darzanaM ca kRtamiti ? bhagavAnAha-sahasodgatenaiva bhikSavo gRhapatinA karmANi kRtAnyupa- citAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyabhAvIni | sahasodgatena gRhapatinA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAnyupacitAni vipacyante zubhAnya- zubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||3|| bhUtapUrvaM bhikSavo’nyatarasmin karvaTake gRhapati: prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato rama- mANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatya- yAt prasUtA | dArako jAta: | tasya trINi saptakAnyekaviMzatidivasAni vistareNa jAtasya jAtimahaM kRtvA kulasadRzaM nAmadheyaM vyavasthApitam | sa unnIto vardhIto mahAn saMvRtta: | yAvadapareNa samayena sa gRhapati: saMprApte vasantakAlasamaye saMpuSpiteSu pAdapeSu haMsakrauJcamayUra- @193 zukazArikAkokilajIvaMjIvakonnAditaM vanakhaNDamantarjanasahAya udyAnabhUmiM nirgata: | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA eka- dakSiNIyA lokasya | yAvadanyatama: pratyekabuddho janapadacArikAM caraMstaM karvaTakamanuprApta: | prAntazayanAsanasevinaste na | so’pravizyaiva karvaTakaM yena tadudyAnaM tenopasaMkrAnta: | adrAkSIt sa gRhapatistaM pratyekabuddhaM kAyaprAsAdikaM ca zAnteneryApathenodyAnaM pravizantam | dRSTvA ca puna: prItiprAmodyajAtastvaritatvaritaM pratyudgata: | pratyekabuddha: saMlakSayati-AkIrNamida- mudyAnam | anyatra gacche | iti viditvA pratinivartitumArabdha: | sa gRhapati: pAdayornipatya kathayati-Arya, kiM nivartase tvam ? piNDakenArthI | ahamapi puNyena | asminnevodyAne vihara, piNDakenAvighAtaM karomIti | parAnugrahapravRttAste mahAtmAna: | sa tasyAnukampAcitta- mupasthApya tasminnevodyAne vihartumArabdha: | so’pi tasya piNDakena yogodvahanaM kartuM pravRtta: | yAvadapareNa samayena tasya gRhapateranyatarakarvaTake kiMcit karaNIyamutpannam | sa patnImAmantra- yate-bhadre, mamAmuSmin karvaTake kiMcit karaNIyamutpannam | tatrAhaM gacchAmi | tvayA tasya mahAtmana: pravrajitasyAnnapAnenAvighAta: kartavya: | ityuktvA prakrAnta: | aparasmin divase sA gRhapatnI kAlyamevotthAya tadarthamannapAnaM sAdhayitumArabdhA | sA putreNo- cyate-amba, kasyArthe’nnapAnaM sAdhyata iti ? sA kathayati-putra, yo’sau udyAne zAntAtmA pravrajitastiSThati, tasyArthe sAdhyata iti | sa ruSita: kathayati-amba, kimarthaM bhRtikayA karma kRtvA na bhuGkta iti ? sA kathayati-putra, mA evaM voca: | aniSTo’sya karmaNo vipAka iti | sa nivAryamANo’pi nAvatiSThate | yAvadasau gRhapatirAgata: | patnImAmantrayate-bhadre, kRtaste tasya piNDakenAvighAta: ? Aryaputra kRta: | kiM tu anena dArakeNa tasyAntike kharA vAgnizcAritA | sa kathayati-bhadre, kiM kathayati ? tayA vistareNa samAkhyAtam | sa saMlakSa- yati-kSamo’yaM tapasvI | gacchAmi, taM mahAtmAnaM kSamApayAmi-mA atyantameva kSato bhaviSyati | iti viditvA taM dArakamAdAya yena pratyekabuddhastenopasaMkrAnta: | adrAkSIt sa pratyeka- buddhastaM gRhapatimAtmanA dvitIyamAgacchantam | sa saMlakSayati-na kadAcidayaM gRhapatirAtmanA dvitIyamAgacchati | tat kimatra kAraNamiti ? asamanvAhRtya zrAvakapratyekabuddhAnAM jJAnadarzanaM na pravartate | sa samanvAhartuM pravRtta: | tena samanvAhRtya vijJAtam | kAyikI teSAM mahAtmanAM dharmadezanA na vAcikI | sa tasyAnukampArthaM vitatapakSa hava haMsarAja uparivihAyasa- mabhyudgamya jvalanatapanavarSaNavidyotanaprAtihAryANi kartumArabdha: | Azu pRthagjanasya Rddhi- rAvarjanakarI | sa mUlanikRtta iva druma: saputra: pAdayornipatita: | tata: sa dAraka AhRSTa- romakUpa: kathayati-avatara avatara sadbhUtadakSiNIya, mama kAmapaGkanimagnasya hastoddhAramanu- prayaccheti | sa tasyAnukampArthamavatIrNa: | sa gRhapatiputrastIvreNAzayena pAdayornipatya praNidhAnaM kartumArabdha:-yanmayA evaMvidhe sadbhUtadakSiNIye kharA vAgnizcAritA, mA tasya karmaNo bhAgI syAm | yattu idAnIM cittamabhiprasAditam, anenAhaM kuzalamUlenADhye mahAdhane @194 mahAbhoge kule jAyeyam, evaMvidhAnAM ca dharmANAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti || kiM manyadhve bhikSava: ? yo’sau gRhapatiputra:, eSa evAsau sahasodgato gRhapati: | yadanena pratyekabuddhasyAntike kharA vAgnizcAritA, tena paJca janmazatAni bhRtakapuruSo jAta: | yAvadetarhyapi bhRtikayA karma kRtam | yat punastasyaivAntike cittamabhiprasAdya praNidhAnaM kRtam, tena sahasaiva bhogairabhivRddha: | mamAntike satyadarzanaM kRtam | ahaM cAnena pratyeka- buddhakoTizatasahasrebhya: prativiziSTatara: zAstA ArAgito na virAgita: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || (iyaM tAvadutpattirna tAvat buddho bhagavAn zrAvakANAM vinaye zikSApadam | ? ) idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || sahasodgata[sya prakaraNA]vadAnamekaviMzatimam || @195 22 candraprabhabodhisattvacaryAvadAnam | evaM mayA zrutam | ekasmin samaye bhagavAn rAjagRhe viharati sma gRdhrakUTe parvate mahatA bhikSusaMghena sArdhamardhatrayodazabhirbhikSuzatai: | tatra bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhadanta, yAvadAyuSmantau zAriputramaudgalyAyanau tatprathamataraM nirupadhizeSe nirvANadhAtau parinirvRtau, na tveva pitRmaraNamAgamitavantau | atredAnIM bhikSava: kimAzcaryaM yadetarhi zAriputramaudgalyAyanau bhikSU vigatarAgau vigatadveSau vigatamohau parimuktau jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsai: nistRSNau nirupAdAnau prahINa- sarvAhaMkAramamakArAsmimAnAbhinivezAnuzayau tiSThati buddhapramukhe bhikSusaMghe tatprathamataraM nirupadhi- zeSe nirvANadhAtau parinirvRtau, na tveva pitRmaraNamAgamitavantau | yattvatIte’dhvani zAriputra- maudgalyAyanau sarAgau sadveSau samohAvaparimuktau jAtijarAvyAdhimaraNazokaparidevadu:kha- daurmanasyopAyAsairmamAntike cittamabhiprasAdya kAlaM kRtvA kAmadhAtumatikramya brahmaloka upapannau, na tveva pitRmaraNamAgamitavantau, tacchrUyatAm || bhUtapUrvaM bhikSavo’tIte’dhvanyuttarApathe bhadrazilA nAma nagarI rAjadhAnI abhUt, RddhA ca sphItA ca kSemA ca subhikSA ca AkIrNabahujanamanuSyA ca | dvAdazayojanAnyAyAmena dvAdazayojanAni vistareNa caturasrA caturdvArA suvibhaktA uccaistoraNagavAkSavAtAyanavedikA- pratimaNDitA nAnAratnasaMpUrNA susamRddhasarvadravyavaNigjananiketA pArthivAmAtyagRhapatizreSThi- rASTrikanIti(?)maulidharANAmAvAso vINAveNupaNavasughoSakavallarImRdaGgabherIpaTahazaGkhanirnAditA | tasyAM ca rAjadhAnyAmagurugandhAzcandanagandhAzcUrNagandhA: sarvakAlikAzca kusumagandhA nAnA- vAtasamIritA atiramaNIyA vIthIcatvarazRGgATakeSu vAyavo vAyanti sma | hastyazvarathapatti- balakAyasaMpannA yugyayAnopazobhitA vistIrNAtiramaNIyavIthImahApathA ucchritavicitradhvaja- patAkA toraNagavAkSArdhacandrAvanaddhA amarAlaya iva zobhate | utpalapadmakumudapuNDarIkAni surabhijalajakusumaparimaNDitAni svAdusvacchazItalajalaparipUrNapuSkiriNItaDAgodapAnaprasravaNo- pazobhitA zAlatAlatamAlasUtra(?)karNikArAzokatilakapuMnAganAgakezaracampakabakulAtimuktaka- pATalApuSpasaMchannA kalaviGkazukazArikAkokilabarhigaNajIvaMjIvakonnAditavanaSaNDodyAnapari- maNDitA | bhadrazilAyAM ca rAjadhAnyAmanyataraM maNigarbhaM nAma rAjodyAnaM nAnApuSpa- phalavRkSaviTapopazobhitaM sodapAnaM haMsakrauJcamayUrazukazArikAkokilajIvaMjIvakazakunimanojJa- ravanirnAditamatiramaNIyam | evaM suramaNIyA bhadrazilA rAjadhAnI babhUva | bhadrazilAyAM rAjadhAnyAM rAjAbhUccandraprabho nAma abhirUpo darzanIya: prAsAdiko divyacakSuzcaturbhAgacakravartI dhArmiko dharmarAjA jambudvIpe rAjyaizvaryAdhipatyaM kAritavAn svayaMprabhu: | na khalu rAjJazcandra- prabhasya gacchato’ndhakAraM bhavati, na ca maNirvA pradIpo vA ulkA vA purastAt nIyate, api tu svakAt kAyAt rAjJazcandraprabhasya prabhA nizcaranti tadyathA candramaNDalAdrazmaya: | anena kAraNena rAjJazcandraprabhasya candraprabha iti saMjJA babhUva || @196 tena khalu samayenAsmin jambudvIpe’STaSSTinagarasahasrANi babhUvurbhadrazilArAjadhAnIpramu- khAni RddhAni sphItAni kSemANi subhikSANyAkIrNabahujanamanuSyANi | apIdAnIM jambudvIpakA akarA abhUvan azulkA atarapaNyA: | kRSisaMpannA: saumyA janapadA babhUvu: | kukkuTasaMpAta- mAtrAzca grAmanigamarASTrarAjadhAnyo babhUvu: | tena khalu samayena catuzcatvAriMzadvarSasahasrANi jambu- dvIpe manuSyANAmAyuSa: pramANamabhUt | rAjA candraprabho bodhisattvo’bhUt sarvaMdada: sarvaparityAgI ni:saGgaparityAgI ca | mahati tyAge vartate | tena bhadrazilAyAM rAjadhAnyAM nirgatya bahirdhA nagarasya caturSu nagaradvAreSu catvAro mahAyajJavATA mApitAzchatradhvajayUpapatAkAtyucchritA: | tata: suvarNabherI: saMtADya dAnAni dIyante, puNyAni kriyante, tadyathA-annamannArthibhya:, pAnaM pAnArthibhya:, khAdya- bhojyamAlyavilepanavastrazayanAsanApAzrayAvAsapradIpacchatrANi rathA AbharaNAnyalaMkArA:, suvarNa- pAtryo rUpyacUrNaparipUrNA:, rUpyapAtrya: suvarNaparipUrNA:, suvarNazRGgAzca gAva: kAmadohinya: | kumArA: kumArikAzca sarvAlaMkAravibhUSitA: kRtvA pradAnAni dIyante | vastrANi nAnAraGgAni nAnAdezasamucchritAni nAnAvicitrANi, tadyathA-paTTAMzukacInakauzeyadhautapaTTavastrANyUrNA- dukUlamayazobhanavastrANyaparAntakaphalakaharyaNikambalaratnasuvarNaprAvarakAkAzikAMzukSomakAdyA: | rAjJA candraprabheNa tAvantaM dAnamanudattam, yena sarve jambudvIpakA manuSyA ADhyA mahAdhanA mahAbhogA: saMvRttA: | rAjJA candraprabheNa tAvanti hastyazvarathacchatrANi pradAnamanu- pradattAni, yathA asmin jambudvIpe ekamanuSyo’pi padbhyAM na gacchati | sarve jambudvIpakA manuSyA hastipRSThaizca caturazvayuktaizca rathairuparisuvarNamayai rUpyamayaizcAtapatrairudyAnenodyAnaM grAmeNa grAmamanuvicaranti sma | tato rAjJazcandraprabhasyaitadabhavat-kiM punarme itvareNa dAnena pradattena ? yannvahaM yAdRzAnyeva mama vastrAlaMkArANyAbharaNAni, tAdRzAnyeva dAnamanuprayaccheyam, yat sarve jambudvIpakA manuSyA rAjakrIDayA krIDeyu: | atha rAjA candraprabho jambudvIpakebhyo manuSyebhyo maulipaTTavastrA- laMkArAbharaNANyanuprayacchati, tadyathA-harSakaTakakeyUrAhArArdhahArAdIn pradAnamanuprayacchati sma | rAjJA candraprabheNa tAvanti rAjArhANi vastrANyalaMkArANi maulaya: paTTAzcAnupradattA:, yena sarve jambudvIpakA manuSyA maulidharA: paTTadharAzca saMvRttA: | yA rAjJazcandraprabhasyAkRtistAdRzA eva sarve jambudvIpakA manuSyA: saMvRttA: | tato rAjJA candraprabheNASTaSaSTiSu nagarasahasreSu ghaNTAvaghoSaNaM kAritam-sarve bhavanto jambudvIpakA manuSyA rAjakrIDayA krIDantu, yAvadahaM jIvAmIti | atha jambudvIpakA manuSyA rAjJazcandraprabhasya ghaNTAvaghoSaNAM zrutvA sarva eva rAjakrIDayA krIDitu- mArabdhA: | vINAveNupaNavasughoSakavallarIbherIpaTahamRdaGgatAlazaGkhasahasraistUryazabdazataizca vAdya- mAnai: keyUrahAramaNimuktAbharaNakuNDaladharA: sarvAlaMkAravibhUSitapramadAgaNaparivRtA rAjazriya- manubhavanti sma | tena khalu samayena jambudvIpakAnAM manuSyANAM rAjalIlayA krIDatAM yazca vINAveNupaNavasughoSakavallarIbherImRdaGgapaTahazabdo yazcASTaSaSTiSu nagarasahasreSu tAlavaMzanirghoSo yazcandraprabhasya caturSu mahAyajJavATeSu suvarNabherINAM tADyamAnAnAM varNamanojJazabdo nizcarati, tena sarvo jambudvIpo manojJazabdanAdito’bhUt tadyathA devAnAM trAyastriMzAnAmabhyantaraM devapuraM @197 nRttagItavAditazabdena nirnAditam | evameva tasmin kAle tasmin samaye sarvo jambudvIpa- vAsinAM janakAyastena gItavAditazabdena ekAntasukhasamarpito’tyarthaM ramate | tena khalu samayena bhadrazilAyAM rAjadhAnyAM dvAsaptatirayutakoTIzatAni manuSyANAM prativasanti sma | teSAM rAjA candraprabha iSTo babhUva priyo manApazca | apIdAnIM varNAkRtiliGgasthairyamasya nirIkSa- mANA na tRptimupayAnti sma | yasmiMzca samaye rAjA candraprabho mahAyajJavATaM gacchati, tasmin samaye prANikoTIniyutazatasahasrANyavalokayanti, evaM cAhu:-devagarbho batAyaM rAjA candraprabha iha jambudvIpe rAjyaM kArayati | na khalu manuSyA IdRgvarNasaMsthAnA yAdRzA devasya candraprabhasyeti | rAjA candraprabho yena yenAvalokayati, tena tena strIsahasrANyava- lokayanti-dhanyAstA: striyo yAsAmeSa bharteti | tacca zuddhairmanobhirnAnyathAbhAvAt | evaM darzanIyo rAjA candraprabho babhUva | candraprabhasya rAjJo’rdhatrayodazAmAtyasahasrANi | teSAM dvau agrAmAtyau mahAcandro mahIdharazca | vyaktau paNDitau medhAvinau guNaizca sarvAmAtyamaNDala- prativiziSTau sarvAdhikRtau rAjaparikarSakau rAjaparipAlakau | alpotsuko rAjA sarvakarmAnteSu | mahAcandrazcAgrAmAtyo’bhIkSNaM jambudvIpakAn manuSyAn dazasu kuzaleSu karmapatheSu niyojayati- imAn bhavanto jambudvIpakA manuSyA daza kuzalAn karmapathAn samAdAya vartatheti | yAdRzI ca rAjJazcakravartino’vavAdAnuzAsanI, tAdRzI mahAcandrasyAmAtyasyAvavAdAnuzAsanI babhUva | mahAcandrasyAgrAmAtyasya rAjA candraprabha iSTazcAbhUt priyazca manApazca | apIdAnIM varNAkRti liGgasaMsthAnamasya nirIkSamANo na tRptimupayAti || yAvadapareNa samayena mahAcandreNAgrAmAtyena svapno dRSTa:-rAjJazcandraprabhasya dhUmavarNai: pizAcairmaulirapanIta: | prativibuddhasya cAbhUdbhayam, abhUcchaGkitatvam, abhUdromaharSa:-mA haiva devasya candraprabhasya ziroyAcanaka Agacchet | devazca sarvaMdada: | sarvaparityAge nAstyasya kiMcidaparityaktaM dInAnAthakRpaNavanIpakayAcanakebhya iti | tasya buddhirutpannA-na mayA rAjJazcandraprabhasya svapno nivedayitavya: | api tu ratnamayAni zirAMsi kArayitvA koSakoSThAgAraM pravezya sthApayitavyAni | yadi nAma kazciddevasya ziroyAcanaka Agacchet, tamenamebhI ratna- mayai: zirobhi: pralobhayiSyAmi | iti viditvA ratnamayAni zirAMsi kArayitvA koSakoSThAgAreSu prakSipya sthApitavAn | apareNa samayena mahIdhareNAgrAmAtyena svapno dRSTa:-sarvaratnamaya: potazcandra- prabhasya kulastha: zatazo vizIrNa: | dRSTvA ca punarbhItastrasta: saMvigna:- mA haiva rAjJazcandraprabhasya rAjyacyutirbhaviSyati jIvitasya cAntarAya iti | tena brAhmaNA ye naimittikA vipazcikAzcAhUya uktA:-bhavanta:, mayedRza: svapno dRSTa:, nirdoSaM kuruteti | tatastairbrAhmaNairnaimittikairvipazcikaizca samA- khyAtam-yAdRzo’yaM tvayA svapno dRSTa:, nacirAdeva rAjJazcandraprabhasya ziroyAcanaka AgamiSyati | sa cAsyAmeva bhadrazilAyAM rAjadhAnyAmavatariSyatIti | tato mahIdharo’grAmAtya: svapnanirdezaM zrutvA kare kapolaM dattvA cintAparo vyavasthita:-atikSipraM rAjJazcandraprabhasya maitrAtmakasya kAruNikasya sattvavatsalasyAnityatAbalaM pratyupasthitamiti | athApareNa samayenArdhatrayodazabhi- @198 ramAtyasahasrai: svapno dRSTa:-rAjJazcandraprabhasya caturSu yajJavATeSu karoTapANibhiryakSaizca chatradhvajapatAkA: pAtitA:, suvarNabheryazca bhinnA: | dRSTvA ca punarbhItAstrastA: saMvignA:-mA haiva rAjJazcandraprabhasya mahApRthivIpAlasya maitrAtmakasya kAruNikasya sattvavatsalasyAnityatAbalamAgacchet, mA haiva asmAkaM devena sArdhaM nAnAbhAvo bhaviSyati vinAbhAvo viprayoga:, mA haiva atrANo’paritrANo jambudvIpo bhaviSyatIti | rAjJA candraprabheNa zrutam | tena zrutvA aSTaSaSTinagarasahasreSu ghaNTAva- ghoSaNaM kAritam-rAjalIlayA bhavanta: sarve jambudvIpakA mAnuSyA: krIDantu yAvadahaM jIvAmi | kiM yuSmAkaM mAyopamai: svapnopamaizcintitai: ? rAjJazcandraprabhasya ghaNTAvaghoSaNaM zrutvA sarva eva jambudvIpakA manuSyA rAjalIlayA krIDitumArabdhA:, vINAveNupaNavasughoSakavallarI- bherImRdaGgatAlazaGkhasahasraistUryazabdazataizca vAdyamAnai: keyUrahAramaNimuktAbharaNakuNDaladharA: sarvAlaMkAravibhUSitapramadAgaNaparivRtA rAjazriyamanubhavanti sma | tena khalu samayena jambudvIpa- kAnAM manuSyANAM rAjakrIDayA krIDatAM yazca rAjJazcandraprabhasya caturSu mahAyajJavATeSu suvarNa- bherINAM tADyamAnAnAM valgurmanojJa: zabdo nizcarati, tena sarvo jambudvIpo manojJazabdani- rnAdito’bhUt | tadyathA devAnAM trAyastriMzAnAmanyataraM devapuraM nRttagItavAditam, evameva tasmin kAle tasmin samaye sarvo jambudvIpanivAsI janakAyastena gItazabdenaikAntasukhasamarpito- ‘tyarthaM ramate || tena khalu samayena gandhamAdane parvate raudrAkSo nAma brAhmaNa: prativasati sma indra- jAlavidhijJa: | azrauSIdraudrAkSo brAhmaNo bhadrazilAyAM rAjadhAnyAM candraprabho nAma rAjA sarvaM- dado’smItyAtmAnaM pratijAnIte | yannvahaM gatvA ziro yAceyamiti | tasyaitadabhavat-yadi tAvat sarvaMdado bhaviSyati, mama ziro dAsyati | api tu duSkarametadasthAnamanavakAzo yadevamiSTaM kAntaM priyaM manApamuttamAGgaM parityakSyati yaduta zIrSam, nedaM sthAnaM vidyate | iti viditvA gandhamAdanAt parvatAdavatIrNa: | atha gandhamAdananivAsinI devatA vikroSTu- mArabdhA-hA kaSTaM rAjJazcandraprabhasya maitrAtmakasya mahAkAruNikasya sattvavatsalasyAnityatAbalaM pratyupasthitamiti | tena khalu samayena sarvajambudvIpa AkulAkula:, dhUmAndhakAra:, ulkApAtA:, dizodAhA:, antarIkSe devadundubhayo’bhinadanti | bhadrazilAyAM ca rAjadhAnyAM nAtidUre paJcAbhijJo RSi: prativasati vizvAmitro nAmnA paJcazataparivAro maitrAtmaka: kAruNika: sattvavatsala: | atha sa RSi: sarvajambudvIpamAkulaM dRSTvA mANavakAnAmantrayate-yatkhalu mANavakA jAnIta sarvajambudvIpa etarhyAkulAkulo dhUmAndhakAra: | sUryAcandramasau evaMmahAnubhAvau na bhAsato na tapato na virocata: | nUnaM kasyacinmahApuruSasya nirodho bhaviSyati | tathA hi- rodanti kinnaragaNA vanadevatAzca dhikkAramutsRjanti devagaNA pi na sthu: | candor na bhAti na vibhAti sahasrarazmi- rnaiva vAdyavAditaravo’pi nizAmyate’tra ||1|| @199 ete hi pAdapagaNA: phalapuSpanaddhA bhUmau patanti pavanairapi cAlitAni | saMzrUyate dhvanirayaM ca yathAtibhImo vyakto bhaviSyati pure vyasanaM mahAntam ||2|| ete bhadrazilAnivAsaniratA: sarve sadu:khA janA atyantapratizokazalyavihatA: praspandakaNThAnanA: | etAzcandranibhAnanA yuvatayo rodanti vezmottame sarve ca prarudanti tIvrakaruNA: santa: zmazAne yathA ||3|| kiM kAraNaM puranivAsijanA: samagrA: saMpiNDitaM manasi du:khamidaM vahanti | utkrozatAmanizamardhakRtAgrahastai- raizvaryamapratisamaM niruNaddhi vAcam ||4|| ete payodA vinadantyatoyA jalAzrayA: zokamamI vrajanti | bhuvorivAmbhasi ca bAlasamIraNAstA vAtA: pravAnti ca kharA rajasA vimizrA: ||5|| azivAni nimittAni pravarANi hi saMpratam | kSemAM dizamato’smAkamito gantuM kSamo bhavet ||6|| api tu khalu mANavakA rAjJazcandraprabhasya caturSu mahAyajJavATeSu suvarNabherINAM tADya- mAnAnAM na bhUyo manojJa: svaro nizcarati | nUnaM bata bhadrazilAyAM mahAnupadravo bhaviSyatIti || atha raudrAkSo brAhmaNo bhadrazilAyAM rAjadhAnyAmanuprApta: | tato nagaranivAsinI devatA raudrAkSaM brAhmaNaM dUrAdeva dRSTvA yena rAjA candraprabhastenopasaMkrAntA | upasaMkramya rAjAnaM candraprabha- midamavocat-yatkhalu deva jAnIyA:-adya devasya yAcanaka AgamiSyati hiMsako viheThako- ‘vatAraprekSI avatAragaveSI | sa devasya ziro yAciSyatIti | taddevena sattvAnAmarthAyAtmAnaM paripAlayitavyamiti | atha rAjA candraprabha: ziroyAcanakamupazrutya pramuditamanA vismayo- tphulladRSTirdevatAmuvAca-gaccha devate, yadyAgamiSyati, ahamasya dIrghakAlAbhilaSitaM manorathaM paripUrayiSyAmIti | atha sA devatA rAjJazcandraprabhasya idamevaMrUpaM vyavasAyaM viditvA du:khinI durmanaskA vipratisAriNI tatraivAntarhitA | atha rAjJazcandraprabhasyaitadabhavat-kimatrAzcaryaM yadahamannamannArthibhyo’nuprayacchAmi, pAnaM pAnArthibhyo vastrahiraNyasuvarNamaNimuktAdIn tada- rthibhya: | yannvahaM yAcanakebhya: svazarIramapi parityajeyamiti | tato raudrAkSo brAhmaNo dakSiNena nagaradvAreNa pravizan devatayA nivArita:-gaccha pApabrAhmaNa, mA praviza | kathamidAnIM tvaM @200 mohapuruSa rAjJazcandraprabhasya maitrAtmakasya kAruNikasya sattvavatsalasyAnekaguNasaMpannasya jambu- dvIpaparipAlakasyAdUSiNo’napakAriNa: zirazchetsyasi ? raudracitta pApabrAhmaNa, mA pravizeti | yAvadetat prakaraNaM rAjJA candraprabheNa zrutam-yAcanako me nagaradvAre devatayA vidhAryate iti | zrutvA ca punarmahAcandramagrAmAtyamAmantrayate-yatkhalu mahAcandra jAnIyA:-yAcanako me nagara- dvAri devatayA vidhAryate | gaccha, zIghraM matsakAzamAnayeti | evaM deveti mahAcandro’grAmAtyo rAjJazcandraprabhasya pratizrutya nagaradvAraM gatvA tAM devatAmuvAca-yatkhalu devate jAnIyA:-praviza- tveSa brAhmaNa:, rAjA candraprabha enamAhvApayata iti | tato nagaranivAsinI devatA mahAcandra- magrAmAtyamidamavocat-yatkhalu mahAcandra jAnIyA:-eSa brAhmaNo raudracitto niSkAruNiko rAjJazcandraprabhasya vinAzArthaM bhadrazilAmanuprApta: | kimanena durAtmanA pravezitena ? eSa rAjAna- mupasaMkramya ziro yAciSyatIti | atha mahAcandro’grAmAtyo devatAmAha-asti mayA devate upAyazcintito yenAyaM brAhmaNo na prabhaviSyati devasya ziro grahItumiti | atha mahAcandro- ‘grAmAtyo raudrAkSaM brAhmaNamAdAya nagaraM pravizya ratnadharAnAjJApayati-AnIyantAM bhavanto ratna- mayAni zirAMsi | asmai brAhmaNAya dAsyAmIti | bhANDAgArikai ratnamayAnAM zIrSANAM rAjadvAre rAzi: kRta: | mahAcandreNAgrAmAtyena raudrAkSasya ratnamayAni zIrSANyupadarzitAni-pratigRhaNa tvaM mahAbrAhmaNa prabhUtAni ratnamayAni zIrSANi | yAvadAptaM ca te hiraNyasuvarNamanuprayacchAmi, yena te putrapautrANAM jIvikA bhaviSyati | kiM te devasya zIrSeNa majjAziGghANakavasAdipUrNeneti ? evamukte raudrAkSo brAhmaNo mahAcandramagrAmAtyamidamavocat-na ratnamayairme zirobhi: prayojanam | nApi hiraNyasuvarNena | api tvahamasya mahApRthivIpAlasya sarvaMdadasya sakAzamAgata: ziraso- ’rthAya | evamukte mahAcandramahIdharau agrAmAtyau kare kapolaM dattvA cintAparau vyavasthitau- kimidAnIM prAptakAlamiti | athaitadvRttAntamupazrutya rAjA candraprabho mahAcandramahIdharau agrAmAtyau dUreNa prakrozyaitadavocat-AnIyatAmeSa matsamIpam | ahamasyaivaM manorathaM pUrayiSyAmIti | evamukte mahAcandramahIdharau agrAmAtyau sAzrudurdinavadanau karuNakaruNaM paridevamAnau abhirudya devasya maitrAtmakasya kAruNikasya sattvavatsalasyAnekaguNasamuditasya jJAnakuzalasya divyacakSu- So’nityatAbalaM pratyupasthitam, adyAsmAkaM devena sArdhaM nAnAbhAvo bhaviSyati vinAbhAvo viprayogo visaMyoga: | iti viditvA rAjJa: pAdayornipatya ekAnte niSaNNau | atha rAjA candraprabha: paramatyAgaprativiziSTaM tyAgaM parityaktukAmo dUrata eva taM brAhmaNamAmantrayate-ehi tvaM brAhmaNa, yacchatAM yat prArthayase tadgRhANeti | atha raudrAkSo brAhmaNo yena rAjA candraprabhastenopa- saMkrAnta: | upasaMkramya rAjAnaM candraprabhaM jayenAyuSA ca vardhayitvA rAjAnaM candraprabhamidamavocat- dharma sthito’si vimale zubhabuddhisattva sarvajJatAmabhilaSan hRdayena sAdho | mahyaM zira: sRja mahAkaruNAgracetA mahyaM dadasva mama toSakaro bhavAdya ||7|| @201 atha rAjA candraprabho brAhmaNasyAntikAdidamevaMrUpaM vAkpravyAhAraM zrutvA pramuditamanA: prItivisphAritAkSo raudrAkSaM brAhmaNamuvAca-hantedaM brAhmaNa ziro’vighnata: sAdhu pragRhyatA- muttamAGgamiti | Aha ca- priyo yathA yadyapi caikaputraka- stathApi me kharpamidaM gRhANa | tvaccintitAnAM phalamastu zIghraM zira:pradAnAddhi labheya bodhim ||8|| ityuktvA svayameva svaziraso maulimapanItavAn | yadA ca rAjJA candraprabheNa ziraso maulirapanIta:, tatsamanantarameva sarveSAM jambudvIpakAnAM manuSyANAM maulaya: zirasa: patitA: | bhadrazilAyAM ca rAjadhAnyAM caturdizamulkApAtA dizodAhAzca prAdurbhUtA: | nagaradevatAbhizca zabdo nizcArita:-asya rAjJazcandraprabhasya pApabrAhmaNo zirazchetsyatIti | tacchrutvA mahAcandra- mahIdharau agrAmAtyau rAjJazcandraprabhasyedamevaMrUpaM zarIraparityAgaM viditvA sAzrudurdidavadanau rAjJazcandraprabhasya pAdau pariSvajyAhatu:-dhanyAste puruSA deva ya evamatyadbhutarUpadarzanaM vA drakSyantIti | tau abhimukhamudvIkSyamANau rAjani candraprabhe cittamabhiprasAdya raudrAkSe ca brAhmaNe maitryacittamutpAdya nAvAM zakSyAmo nirupamaguNAdhArasya devasyAnityatAM draSTumiti tasminneva muhUrte kAlagatau | kAmadhAtumatikramya brahmalokamupapannau | rAjJazcandraprabhasyedamevaMrUpaM vyavasAyaM buddhvA tAM ca nagaranivAsinInAM devatAnAmArtadhvanimupazrutya bhaumA yakSA antarikSacarAzca yakSA: kranditumArabdhA:-hA kaSTamidAnIM rAjJazcandraprabhasya zarIranikSepo bhaviSyatIti || atrAntare ca rAjakuladvAre’nekAni prANizatasahasrANi saMnipatitAnyabhUvan | tato raudrAkSo brAhmaNastaM mahAjanakAyamavekSya candraprabhaM rAjAnamuvAca-yatkhalu deva jAnIyA:-nAhaM zakSyAmi mahAjanakAyasya purastAddevasya ziro grahItum | yadi ca te zira: parityaktam, ekAntaM gacchAva iti | evamukte rAjA candraprabho raudrAkSaM brAhmaNamavocat-evaM mahAbrAhmaNa kriyatAm | RddhyantAM tava saMkalpA:, paripUryantAM manorathA iti | atha rAjA candraprabho rAjA AsanAdutthAya tIkSNamasimAdAya yena maNiratnagarbhamudyAnaM tenopasaMkrAnta: | atha rAjJazcandraprabhasya idamevaMrUpaM vyavasAyaM dRSTvA bhadrazilAyAM rAjadhAnyAmanekAni prANizatasahasrANi vikrozamAnAni pRSThata: pRSThata: samanubaddhAni | so’drAkSIdrAjA candraprabho mahAjanasaMnipAtaM vikrozantam | dRSTvA ca puna: samAzvAsayannAha-apramAda: karaNIya: kuzaleSu dharmeSviti | saMkSepeNa dharmadezanAM kRtvA raudrAkSaM brAhmaNamAdAya maNiratnagarbhamudyAnaM praviSTa: | samanantarapraviSTasya rAjJazcandraprabhasya maNiratnagarbha udyAne bhadrazilAyAM chatrANi dhvajapatAkAzca yena maNiratnagarbhamudyAnaM tenAvanAmitA: | tato rAjA candraprabho maNiratnagarbhasyodyAnasya dvAraM pidhAya taM raudrAkSaM brAhmaNamAmantrayate-pratigRhyatAM brAhmaNa mamottamAGgamiti | evamukte raudrAkSo brAhmaNo rAjAnaM candraprabhamuvAca-nAhaM zakSyAmi devasya zirazchettumiti | maNiratnagarbhasya codyAnasya madhye kurabaka: | tatra sarvakAlikazcampaka- @202 vRkSo jAta: | tato rAjA candraprabhastIkSNamasiM gRhItvA yena sarvakAlikazcampakavRkSastenopa- saMkrAnta: | atha yA devatAstasminnudyAne’dhyavasitA:, tA rAjJazcandraprabhasyedamevaMrUpaM svazarIraparityAgaM viditvA vikroSTumArabdhA: | evaM cAhu:-kathamidAnIM tvaM pApabrAhmaNa rAjJazcandraprabhasyAdUSiNo’napakAriNo mahAjanavatsalasyAnekaguNasaMpannasya zirazchetsyasIti ? tato rAjA candraprabha udyAnadevatA nivArayati-mA devatA mama ziroyAcanakasyAntarAyaM kuruta | tatkasya heto: ? bhUtapUrvaM devatA mamottamAGgaM yAcanakasya devatayA antarAya: kRta: | tayA devatayA bahu apuNyaM prasUtam | tatkasya heto: ? yadi tayA devatayA antarAyo na kRto’bhaviSyat, mayA laghu laghvevAnuttarajJAnamadhigatamabhaviSyat | atazca tvAmahamevaM bravImi-mA me tvamuttamAGgayAcanakasyAntarAyaM kuruSveti | asminneva te maNiratnagarbha udyAne mayA sahasraza: zira:parity#ga: kRta:, na ca me kenacidantarAya: kRta: | tasmAt tvaM devate mamottamAGgayAcanakasyAntarAyaM mA kuru | eSa eva devate sa pRSThIbhUto maitreyo yo vyAghryA AtmAnaM parityajya catvAriMzatkalpasaMprasthito maitreyo bodhisattva ekena zira:parity#genAva- pRSThIkRta: | atha sA devatA rAjJazcandraprabhasya maharddhitAmavetya tasmin rAjani paraM prasAdaM pravedayantI tUSNImavasthitA | atha rAjA candraprabha: samyakpraNidhAnaM kartumArabdha:-zRNvantu bhavanta:, ye dazadikSu sthitA devatAsuragaruDagandharvakinnarA adhyuSitA:, ihAhamudyAne tyAga kariSyAmi, asmin tyAgaM svazira:parityAgaM yena cAhaM satyena svazira: parityajAmi, na rAjyArthAya na svargArthAya na bhogArthAya na zakratvAya na brahmatvAya na cakravartivijayAya nAnyatra kathamahamanuttarAM samyaksaMbodhimabhisaMbuddhya adAntAn sattvAn damayeyam, azAntAn zamayeyam, atIrNAMstArayeyam, amuktAn mocayeyam, anAzvastAnAzvAsayeyam, aparinirvRtAn parinirvApayeyam | anena satyena satyavacanena saphala: parizrama: syAt, parinirvRtasya ca sarSapaphalapramANadhAtavo bhaveyu:, asya ca maNiratnagarbhasyodyAnasya madhye mahAn stUpa: syAt sarvastUpaprativiziSTa: | ye ca sattvA: zAntakAyA mahAcaityaM vanditukAmA gaccheyu:, te taM sarvastUpaprativiziSTaM dhAtuparaM dRSTvA vizrAntA bhaveyu: | parinirvRtasyApi mama caityeSu janakAyA Agatya kArAM kRtvA svargamokSaparAyaNA bhaveyuriti | evaM samyak praNidhAnaM kRtvA tasmiMzcampakavRkSe zikhAM baddhvA raudrAkSaM brAhmaNamuvAca-Agaccha mahAbrAhmaNa, pratigRhyatAm | mA me vighnaM kuruSveti | tato rAjA candraprabha Atmana: kAyasya sthAma ca balaM ca saMjanya tasmiMzca brAhmaNe karuNAsahagataM maitracittamutpAdya zirazchittvA raudrAkSAya brAhmaNAya niryAtita- vAn | kAlaM ca kRtvA atikramya brahmalokaM praNItatvAcchubhakRtsne devanikAye upapanna: | samanantaraparityakte rAjJA candraprabheNa zirasi ayaM trisAhasramahAsAhasro lokadhAtu: tri: kampita: saMkampita: saMprakampita:, calita: saMcalita: saMpracalita:, vyadhita: pravyadhita: saMpravyadhita: | gaganatalasthAzca devatA divyAnyutpalAni kSeptumArabdhA:, padmAni kumudAni puNDarIkAnyagarucUrNAni tagaracUrNAni candanacUrNAni tamAlapatrANi divyAni @203 mAndAravANi puSpANi, divyAni ca vAdyAni pravAdayitumArabdhA:, cailavikSepAMzca cAkArSu: | tato raudrAkSo brAhmaNa: zirograhAyodyAnAnnirgata: | athAsminnantare’nekai: prANizatasahasrairnAdo mukta:-hA kaSTam | praghAtito deva: sarvajanamanorathaparipUraka iti | tata ekatyA: pRthivyA- mAvartante parivartante, eke bAhubhi: prakrozanti, kAzcit prakIrNakezyo rudanti | anekAni ca prANizatasahasrANi saMnipatitAni | tata ekatyAstasminneva pradeze sthitvA dhyAnAnyutpAdya tatraiva kAlaM kRttvA zubhakRtsne devanikAye upapannA rAjJazcandraprabhasya sabhAgatAyAm | apare dhyAnAnyutpAdya tatraiva kAlaM kRtvA bhAsvare devanikAye upapannA: | apare prathamadhyAnamutpAdya kAlaM kRtvA brahmalokasabhAgatAyAmupapannA: | aparai: saMnipAtya rAjJazcandraprabhasya zarIraM sarva- gandhakASThaizcitAM citvA, dhmApitAni ca asthIni sauvarNakumbhe prakSipya, caturmahApathe zarIra- stUpa: pratiSThApita: | chatradhvajapatAkAzcAropitA:| gandhairmAlyairdhUpairdIpai: puSpai: pUjAM kRtvA candraprabhe rAjani svacittamabhiprasAdya kAlagatA: SaTsu devanikAyeSu kAmAvacareSu deveSUpa- pannA: | yaizca tatra kArA: kRtA:, sarve te svargamokSaparAyaNA: saMvRttA iti || syAtkhalu yuSmAkaM bhikSava: kAGkSA vA vimatirvA anyA sA tena kAlena tena samayeno- ttarApathe bhadrazilA nAma rAjadhAnyabhUditi | na khalu evaM draSTavyam | tatkasya heto: ? eSaiva sA takSazilA tena kAlena tena samayena bhadrazilA nAma rAjadhAnI babhUva | syAtkhalu yuSmAkaM bhikSava: kAGkSA vA vimatirvA anya: sa tena kAlena tena samayena candraprabho nAma rAjAbhUditi | na khalu evaM draSTavyam | tatkasya heto: ? ahameva tena kAlena tena samayena rAjA candraprabho babhUva | syAtkhalu yuSmAkaM bhikSava: kAGkSA vA vimatirvA-anya: sa tena kAlena tena samayena raudrAkSo nAma brAhmaNo’bhUditi | na khalvevaM draSTavyam | tatkasya heto: ? eSa eva sa tena kAlena tena samayena devadatto babhUva | syAtkhalu yuSmAkaM bhikSava: kAGkSA vA vimatirvA-anyau tau tena kAlena tena samayena mahAcandramahIdharau agrAmAtyau babhUvaturiti | na khalvevaM draSTa- vyam | tatkasya heto: ? etAveva mahAcandramahIdharau agrAmAtyau zAriputramaudgalyAyanau babhUvatu: | tadApyetau tatprathamata: kAlagatau, na tveva pitRmaraNamArAgitavantau iti || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devanAgayakSagandharvAsuragaruDa- kinnaramahoragAdayo bhagavato bhASitamabhyanandan || candraprabhabodhisattvacaryAvadAnaM nAma dvAviMzatima{1. ##After this, Mss. add :## tathA ca candraprabhabhUpatirbhUte maNikanakarajatavaiDUryendranIlAdidraviNavasanayAnabhojanAlaMkAragrAmanagara- nigamaviSayarAjyAdayo rAjyarathasutasutakalatramAMsarudhirakaracaraNazirokSigrIvAdisarvaparityAgamantareNa durgati- jananamaraNajarAkaracaraNakaraNavikalatApriyasaMyogapriyaviyogAditaradu:khopanipAtabhayAbhihatajanaparitrANakaraNa- samarthA sakalabhuvanAdhipatyAbhiSekamahatI gAthAdhunI guNasamRddhirna zakyate’dhigantumiti kAruNyAdazeSajaga- ddu:khopazamakRtanizcaya: praNatasakalasAmantacUDAmaNimayUkhAvicchuritapAdapITha: turagagajarathavastrAlaMkArAdipari- tyAgena paripUritaniravazeSajAmbUdvIpakajanamanoratha: sakalajanamanonayanahArI zira: parityaktavAn | kathamityeva- manuzrUyate iti ||}m | @204 23 saMgharakSitAvadAnam | kiM mahallenAdhigatam ? ekottarikA | ayaM tAvat khustikayA ekottarikayA dharmaM dezayati-amI bhikSavo dharmakathikA yuktamuktapratibhAnA: | kasmAnnaitAnadhyeSayasi ? sa tairabhihita:-mahalla, kiM tvayA adhigatam ? sa kathayati-ekottarikA | te kathayanti-tvaM tAvanmahalla khustikayA ekottarikayA dharmaM dezayasi | amI bhikSavastRpitA dharmakathikA yukta- muktapratibhAnA: | kasmAnnaitAnadhyeSayasi ? sa kathayati-AryA:, yUyaM kasyArthe na dezayata ? kimahaM nivArayAmIti ? te kathayanti-nandopananda, prativadatyeSo’smAkaM mahalla: | kuruta asyo- tkSepaNIyaM karma | sa saMlakSayati-yadi me utkSepaNIyaM karma kariSyanti, nAgabhavane’pyahamavakAzaM na lapsye | sa teSAM zayitakAnAM taM vihAramantarhApayitvA mahAsamudraM praviSTa: | te vAlukA- sthale zayitakAstiSThanti | nandopananda, uttiSTha siMhAsanaM prajJApaya, dharmaM dezayAma: | te kathayanti-ko’pyasau dev ovA nAgo vA yakSo vA bhagavatyabhiprasanna: buddhe dharma saMghe kArAn kurvan, so’smAbhirviheThita: | etat prakaraNaM bhikSavo bhagavata Arocayanti | bhagavAnAha- yo’sau bhikSavo nirmito yadi SaDvargikairbhikSubhirna viheThito’bhaviSyat, yAvacchAsanakoTi- muddhATako buddhe dharma saMghe kArAnakariSyat | bhagavAn saMlakSayati-ya: kazcidAdInavo bhikSava:, anadhISTo dharmaM dezayati, tasmAnna bhikSuNA’nadhISTena dharmo dezayitavya: | bhikSu- ranadhISTo dharmaM dezayati, sAtisAro bhavati | anApattayastanmukhikayA nirgatA bhavanti || zrAvastyAM buddharakSito nAma gRhapati: prativasati ADhyo mahAdhano mahAbhoga: | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDate ramate paricArayati | tasya krIDato ramata: paricArayata: patnI ApannasattvA saMvRttA | AyuSmAn zAriputro vaineyApekSayA tatkula- mupasaMkrAnta: | tena sag Rhapati: sapatnIka: zaraNagamanazikSApadeSu pratiSThApita: | apareNa samayena sA tasya patnI ApannasattvA saMvRttA | AyuSmAn zAriputrastasya ca vaineyakAlaM jJAtvA ekAkyaiva tat kulamupasaMkrAnta: | sag Rhapati: kathayati-nAstyAryazAriputrasya kazcit pazcAcchramaNa: ? sa kathayati-gRhapate, kimasmAkaM kAzadhAnAdvA kuzadhAnAdvA pazcA- cchramaNA bhavanti ? api tu ye bhavadvidhAnAM sakAzAllabhyante, asmAkaM te pazcAcchramaNA bhavanti | buddharakSito gRhapati:-Arya, mama patnI ApannasattvA saMvRttA | yadi putraM janayiSyati, tamaha- mAryasya pazcAcchramaNaM dAsyAmi | sa kathayati-gRhapate, aupayikam || sA aSTAnAM vA navAnAM vA mAsAnAM [atyayAt] prasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNalalATa: saMgatabhrUstuGganAsa: | tasya jJAtaya: saMgamya samAgamya trINi saptakAnyekaviMzatidivasAni vistareNa jAtasya jAti- mahaM kRtvA nAmadheyaM vyavasthApayanti-kiM bhavatu dArakasya nAma ? ayaM dArako buddharakSitasya gRhapate: putra: | bhavatu dArakasya saMgharakSito nAma | yasminneva divase saMgharakSito jAta:, tasminneva divase paJcAnAM vaNikzatAnAM paJca putrazatAni jAtAni | teSAmapi kulasadRzAni @205 nAmadheyAni vyavasthApitAni | saMgharakSito dAraka unnIyate vardhyate kSIreNa dadhnA nava- nItena sarpiSA sarpimaNDena anyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA mahAn saMvRtta:, tadA AyuSmAn zAriputrastasya vaineyakAlaM jJAtvA ekAkyeva tatkulamupasaMkramya nimittamupadarzayitumArabdha: | buddharakSitena gRhapatinA saMgha- rakSito’bhihita:-putra, ajAta eva tvaM mayA AryazAriputrasya pazcAcchramaNo datta iti | caramabhavika: sa AyuSmatA zAriputreNa pravrAjita upasaMpAdita AgamacatuSTayaM ca grAhita: || athApareNa samayena tAni paJca vaNikzatAni mahAsamudragamanIyaM paNyaM samudAnIya mahA- samudramavatartukAmAni kathayanti-kiMcidvayaM bhavanta AryakamavatArayAma yo’smAkaM mahAsamudramadhya- gatAnAM dharmaM dezayiSyati | te kathayanti-bhavanta:, ayamasmAkamAryasaMgharakSito vayasyaka: saha- janmika: sahapAMzukrIDanaka: | etamevAvatArayAma: | te tasya sakAzamupasaMkrAntA: | Arya saMgha- rakSita, tvamasmAkaM vayasyaka: sahajanmika: sahapAMzukrIDanaka: | vayaM ca mahAsamudraM saMprasthitA: | tvamapyasmAbhi: sArdhamavatara, samudramadhyagatAnAM dharmaM dezayiSyasi | sa kathayati-nAhaM svAdhIna: | upAdhyAyamavalokayata | te yenAyuSmAn zAriputrastenopasaMkrAntA: | upasaMkramya kathayanti- Arya zAriputra, ayamasmAkamAryasaMgharakSito vayasyaka: sahajanmika: sahapAMzukrIDanaka: | vayaM mahAsamudraM saMprasthitA: | eSo’pyasmAbhi: sArdhamavataratu, asmAkaM mahAsamudramadhyagatAnAM dharmaM dezayiSyati | sa kathayati-bhagavantamavalokayata | te bhagavata: sakAzamupasaMkrAntA: | bhaga- van, vayaM mahAsamudraM saMprasthitA: | ayamasmAkamAryasaMgharakSito vayasyaka: sahajanmika: sahapAMzu- krIDanaka: | eSo’pyasmAbhi: sArdhaM mahAsamudramavataratu | asmAkaM mahAsamudramadhyagatAnAM dharmaM dezayiSyati | bhagavAn saMlakSayati-astyeSAM kAnicit kuzalamUlAni ? asti | kasyA- ntike pratibaddhAni ? saMgharakSitasya bhikSo: | tatra bhagavAn saMgharakSitamAmantrayate-gaccha saMgharakSita, bhayabhairavasahiSNunA bhavitavyam | adhivAsayatyAyuSmAn saMgharakSito bhagavata- stUSNIbhAvena || atha tAni paJca vaNikzatAni kRtakautukamaGgalasvastyayanAni zakaTairbhArairmUDhai: piTakairuSTrairgobhirgardabhai: prabhUtaM paNyamAropya mahAsamudraM saMprasthitAni | anupUrveNa grAmanagara- nigamapallIpattaneSu caJcUryamANAni samudrataTamanuprAptAni | te nipuNata: samudrayAnapAtraM pratipadya mahAsamudramavatIrNA dhanahArakA: | teSAM mahAsamudramadhyagatAnAM nAgairvahanaM vidhAritam | te devatAyAcanaM kartumArabdhA:-yo’smin mahAsamudre dev ovA nAgo vA yakSo vA prativasati, sa AcakSatu kiM mRgayatIti | mahAsamudrAcchabdo nizcarati-AryasaMgharakSita- masmAkamanuprayacchatheti | te kathayanti-AryasaMgharakSito’smAkaM vayasyaka: sahajanmika: saha- pAMzukrIDanako bhadantazAriputreNAnupradattako bhagavatAnuparItaka: | zreyo’smAkamanenaiva sArdhaM kAlakriyA, na tveva vayaM saMgharakSitaM parityakSyAma: | te mantrayanta AyuSmatA saMgharakSitena zrutA: | sa kathayati-bhavanta:, kiM kathayante ? kathayanti-Arya saMgharakSita mahAsamudrAcchabdo @206 nizcarita:-AryasaMgharakSitamasmAkamanuprayacchatheti | sa kathayati-kasmAnnAnuprayacchadhvam ? te kathayanti-Arya, tvamasmAkaM vayasyaka: sahajanmika: sahapAMzukrIDanaka: | bhadantazAriputreNAnu- pradattako bhagavatAnupradattaka: | zreyo'smAkaM tvayaiva sArdhaM kAlakriyA | na tveva vayamArya saMgharakSita tvAM parityakSyAma: | AyuSmAn saMgharakSita: saMlakSayati-yaduktaM bhagavatA bhayabhairava- sahiSNunA te bhavitavyamitIdaM tat | sa pAtracIvaraM gRhItvA AtmAnaM mahAsamudre prakSeptumArabdha: | sa tairdRSTa: | te kathayanti-AryasaMgharakSita kiM karoSi, AryasaMgharakSita kiM karoSIti | sa teSa vikrozatAM mahAsamudre prapatita: | muktaM tadvahanam | sa nAgairgRhItvA nAgabhavanaM pravezita: || Arya saMgharakSita, iyaM vipazyina: samyaksaMbuddhasya gandhakuTI | iyaM zikhino vizvabhuva: krakucchandasya kanakamune: kAzyapasyeyaM bhagavato gandhakuTI | Arya saMgharakSita, bhagavata: sUtraM mAtRkA ca devamanuSyeSu pratiSThitam | vayaM nAgA vinipatitazarIrA: | aho bata Arya: saMghAM rakSita ihApyAgamacatuSTayaM pratiSThApayet | sa kathayati-evaM bhavatu | tena trayo nAgakumArA- utsAhitA: | eko’bhihita:-tvaM tAvat saMyuktakamadhISva | dvitIyo’bhihita:-tvamapi madhyamam | tRtIyo’bhihita:-tvamapi dIrghAgamamadhISva | sa kathayati-ahamapi tAmevaikottarikAM vimRSTarUpAM prajvAlayAmi | te’dhyetumArabdhA: | tatraikazcakSuSI nimIlayitvoddezaM gRhNAti, dvitIya: pRSThatomukha uddezaM gRhNAti, tRtIyo dUrata: sthitvoddezaM gRhNAti | sa eva teSAmeka: sagaurava: sapratIza iti karaNIyaizca sarvatra pUrvaMgama: | Arya uttiSTha, dantakASThaM visarjaya, bhagavato maNDalakamAmArjaya, caityAbhivandanaM kuru, bhuGkSva, zayyAM kalpayeti | sarvaistairAgamA- nyadhItAni | sa kathayati-Arya, adhItAnyebhirAgamAni | kiM dhArayiSyanti Ahosvinna dhArayiSyanti ? sa kathayati-smRtimattakA hyete dhArayiSyanti, api tu doSo’styeSAm | sa kathayati-Arya, ko doSa: ? sarve hyete’gauravA apratIzA: | ekastAvaccakSuSI nimIlayitvoddezaM gRhNAti, dvitIya: pRSThatomukha uddezaM gRhNAti, tRtIyo dUrata: sthitvoddezaM gRhNAti | tvamevaika: sagaurava: sapratIza iti karaNIyaizca sarvatra pUrvaMgama: | sa kathayati-Arya, na hyete’gauravA apratIzA: | yastAvadayaM cakSuSI nimIlayitvoddezaM gRhNAti, ayaM dRSTiviSa: | yo’pyayaM pRSThatomukha uddezaM gRhNAti, eSo’pi zvAsaviSa: | yo’pyeSa dUrata: sthitvoddezaM gRhNAti, eSo’pi sparzaviSa: | ahameko daMSTrAviSa: | sa bhIta utpANDUtpANDuka: kRzAluko durbalako mlAnako’prAptakAya: saMvRtta: | sa kathayati-Arya, kasmAt tvamutpANDUtpANDuka: kRzAluko durbalako mlAnako’prAptakAya: saMvRtta: ? sa kathayati-bhadramukha, amitramadhye’haM vAsaM kalpa- yAmi | sacet yuSmAkamanyatamo’nyatamaM prakupyeta, mAM nAmAvazeSaM kuryAt | sa kathayati- Aryasya vayaM na praharAma: | api tu icchasi tvaM jambudvIpaM gantum ? bhadramukha, icchAmi | tacca vahanamAgatam | sa tairutkSipta: || vaNigbhirdRSTa: | te kathayanti-svAgatamAryasaMgharakSitAya | sa kathayati-anumodantAM bhavanta: | mayA nAgeSvAgamacatuSTayaM pratiSThApitam | te kathayanti-Arya saMgharakSita, anumoda- @207 yAma: | te taM vahane prakSipya saMprasthitA: | te’nupUrveNa samudratIraM gatvA sarve te vaNija: zayitA: | AyuSmAn saMgharakSito mahAsamudraM draSTumArabdha: | uktaM bhagavatA-paJcAsecanakA darzanena | hastinAgazca rAjA ca sAgarazca ziloccaya: | asecanakA darzanena buddhazca bhagavatAM vara: ||1|| iti | ciraM mahAsamudraM pazyan jAgarita: | so’pazcime yAme gADhanidrAvaSTabdha: zayita: | te’pi vaNija: sarAtramevotthAya sthorAMllardayitvA saMprasthitA: | te kathayanti prabhAtAyAM rajanyAm-kutrAyaM saMgharakSita: ? tatraika evamAhu:-purastAdgacchati | apara evamAhu:pRSThata Agacchati | apara evamAhu:-madhye gacchatIti | te kathayanti-AryasaMgharakSito’smAbhi- zchorita: | na zobhanamasmAbhi: kRtam | pratinivartayAma: | AryasaMgharakSito bhavanto maharddhiko mahAnubhAvo ya: samudramadhye na kAlagata: | sa idAnIM kAlaM kariSyati ? sthAnameta- dvidyate yadasau agrata eva yAsyati | Agacchata, gamiSyAma: | te saMprasthitA: || AyuSmAnapi saMgharakSita: sUryasyAbhyudgamanasamaye sUryAMzubhistADita: pratibuddho yAvanna kiMcitpazyati | prakrAntA vaNija: | so’pi panthalikAM gRhItvA saMprasthita: | yAvadanyatamasyAM sAlATavyAM vihAraM pazyatyudgataM maJcapIThavedikAjAlavAtAyanagavAkSaparimaNDitam, bhikSUMzca saMprAvRtAn saMpracchannAn zAnteneryApathenAvasthitAn | sa teSAM sakAzamupasaMkrAnta: | sa tairukta:- svAgataM bhadantasaMgharakSitAya | sa tairvizrAmita: | vizrAmayitvA vihAraM pravezito yAvat pazyati zobhanAM zayanAsanaprajJaptiM kRtAM praNItaM cAhAramupahRtam | sa tairukta:-bhadanta saMgharakSita, mA tRSito’si, mA bubhukSito’si ? kathayati-AryA:, tRSito’smi, bubhukSito’smi | bhadanta saMgharakSita bhuGkSva | sa kathayati-saMghamadhye bhokSyAmi | te kathayanti-bhadanta saMgharakSita, bhuGkSva, AdInavo’tra bhaviSyati | tena bhuktam | sa bhuktvA ekAnte’pakramyAvasthita: | yAvat teSAM gaNDirAkoTitA | te svakasvakAni pAtrANyAdAya yathAgatya niSaNNA: | sa ca teSAM vihAro- ‘ntarhita: | ayomudgarA: prAdurbhUtA: | taistAvadayomudgarai: parasparamArtasvaraM krandadbhi: zirAMsi bhagnAni, yAvat kAlAdakAlIbhUtam | tata: pazcAt punarapi teSAM vihAra: prAdurbhUta:, te ca bhikSava: zAnteneryApathenAvasthitA: | AyuSmAn saMgharakSitasteSAM sakAzamupasaMkrAnta: | ke yUyamAyuSmanta:, kena vA karmaNA ihopapannA: ? bhadanta saMgharakSita, duSkuhakA jambudvIpakA manuSyA: | nAbhizraddadhAsyasi | sa kathayati-ahaM pratyakSadarzI, kasmAnnAbhizraddadhAsye ? te kathayanti-bhadanta saMgharakSita, vayaM kAzyapasya samyaksaMbuddhasya zrAvakA Asan | tairasmAkaM bhaktAgre raNamutpAditam | te vayaM bhaktAgre raNamutpAdayitvA iha pratyekanarakeSUpapannA: | sthAnametadvidyate yadasmAbhiritazcyutairnarakeSUpapattavyaM bhaviSyati | sAdhu saMgharakSita, jambudvIpaM gatvA sabrahmacAriNAmArocaya-mA AyuSmanta: saMghamadhye raNamutpAdayiSyatha | mA asyaivaMrUpasya du:khadaurmanasyasya bhAgino bhaviSyatha tadyathA zramaNA: kAzyapIyA: || @208 sa saMprasthita: | yAvat pazyati dvitIyaM vihAramudgataM maJcapIThavedikAjAlavAtAyana- parikSiptaM gavAkSaparimaNDitaM bhikSUMzca suprAvRtAn supraticchannAn zAntAn zAnteryApathe vyava- sthitAn | teSAmupasaMkrAnta: | sa tairukta:-svAgataM bhadantasaMgharakSitAya | sa tairvizrAmita: | vizrAmayitvA vihAraM pravezito yAvat pazyati | zobhanAM zayanAsanaprajJaptiM kRtvA praNItaM cAhAraM samanvAhRtya sa tairukta:-bhadanta saMgharakSita bhuGkSva | tena dRSTAdInavena bhuktam | bhuktvA ekAnte’pakramyAsthita: | teSAM gaNDyAkoTitA | te svakasvakAni pAtrANyAdAya yathAgatya niSaNNA: | sa ca vihAro’ntarhita:, tadannapAnamayorasaM prAdurbhUtam | tairArtasvaraM krandadbhi- stAvadayorasena parasparamAtmA sikto yAvat kAlAdakAlIbhUtam | tata: pazcAt punarapi sa teSAM vihAra: prAdurbhUta: | te ca bhikSava: punarapi zAntA: zAnteryApathenAvasthitA: | sa teSAM sakAzamupasaMkrAnta:-ke yUyamAyuSmanta:, kena vA karmaNA ihopapannA: ? duSkuhakA bhadanta saMgha- rakSita jambudvIpakA manuSyA:, nAbhizraddadhAsyanti | sa kathayati-ahaM pratyakSadarzI, kasmA- nnAbhizraddadhAsye ? te kathayanti-bhadanta saMgharakSita, vayaM kAzyapasya samyaksaMbuddhasya zrAvakA Asan | saMghasya ca snehalAbhe saMpanne AgantukA bhikSava AgatA: | tairasmAbhiranAryapari- gRhItairevaM cittamutpAditam–na tAvadbhojayiSyAmo yAvadete AgantukA bhikSavo na prakrAntA bhaviSyantIti | tairasmAbhistattathaiva kRtam | saptAhikaM cAkAladurdinaM prAdurbhUtam | tena tadannapAnaM kledaM gatam | vayaM zraddhAdeyaM vinipAtayitvA iha pratyekanarakeSUpapannA: | sthAnameta- dvidyate yadasmAbhiriha cyutairnarakeSUpapattavyaM bhaviSyati | sAdhu bhadanta saMgharakSita, jambudvIpaM gatvA sabrahmacAriNAmArocaya-mA AyuSmanta: zraddhAdeyaM vinipAtayiSyatha, mA asya evaMrUpasya du:khadaurmanasyasya bhAgino bhaviSyatha, tadyathA brAhmaNA: kAzyapIyA: || sa saMprasthito yAvat pazyati tRtIyaM vihAramudgataM maJcapIThavedikAjAlavAtAyanagavAkSa- parimaNDitaM pUrvavadyAvadAyuSmAn saMgharakSito bhuktvA ekAnte’pakramyAvasthita: | gaNDyAkoTitA | sa tena vihAra AdIpta: pradIpta: saMprajvalita ekajvAlIbhUto dhmAyitumArabdha: | te’pi tasmi- nnArtasvaraM krandatastAvaddagdhA yAvat kAlAdakAlIbhUtam | tata: pazcAt punarapi teSAM vihAra: prAdurbhUta:, te ca bhikSava: zAntazAnteneryApathenAvasthitA: | sa teSAM sakAzamupasaMkrAnta:- ke yUyamAyuSmanta:, kena vA karmaNA ihopapannA: ? duSkuhakA bhadanta saMgharakSita jambudvIpakA manuSyA:, nAbhizraddadhAsyasi | sa kathayati-ahaM pratyakSadarzI, kasmAnnAbhizraddadhAsye ? te kathayanti-bhadanta saMgharakSita vayaM kAzyapasya samyaksaMbuddhasya zrAvakA Asan | du:zIlAste vayaM zIlavadbhirbhikSubhirniSkAsitA: | tairasmAbhireka: zUnyavihAra AvAsita: | yAvat tatraika: zIlavAn bhikSurAgata: | asmAkaM buddhirutpannA-tiSThatu ayaM bhikSu: | ayamapyeko’smAkaM dakSiNAM zodhayiSyati | sa tatraiva sthito yAvat tasyAnisaGgena (?) punarapi bahava: zIlavanto bhikSava AgatA: | te vayaM tatrApi nirvAsitA: | tairasmAbhiramarSajAtai: zuSkAni kASThAni zuSkAni tRNAni zuSkAni gomayAni upasaMhRtya tasmin vihAre’gnirdagdha: | tatra prabhUtA: @209 zaikSAzaikSA: pudgalA dagdhA: | te vayaM zaikSAzaikSAn pudgalAn dagdhvA iha pratyekanarakeSUpapannA: | sthAnametadvidyate yadasmAbhiriha cyutairnarakeSUpapattavyaM bhaviSyati | sAdhu bhadanta saMgharakSita, jambudvIpaM gatvA sabrahmacAriNAmArocaya-mA AyuSmanta: sabrahmacAriNAmantike praduSTacitta- mutpAdayiSyatha, mA asyaivaMrUpasya du:khadaurmanasyasya bhAgino bhaviSyatha tadyathA zramaNA: kAzyapIyA: || AyuSmAn saMgharakSita: saMprasthito yAvat sattvAnadrAkSIt stambhAkArAn kuDyAkArAn vRkSAkArAn patrAkArAn puSpAkArAn phalAkArAn rajjvAkArAn saMmArjanyAkArAnudUkhalA- kArAn khaTvAkArAn sthAlikAkArAn || AyuSmAn saMgharakSito janapadAn gata: | anyatamasminnAzramapade paJcamAtrANi RSizatAni prativasanti | tairAyuSmAn saMgharakSito dUrata eva dRSTa: | te kathayanti-bhavanta:, kriyAkAraM tAvat kurma:-bahubollakA: zramaNA: zAkyaputrIyA bhavanti | nAsya kenacidvacanaM dAtavyam | te kriyAkAraM kRtvA avasthitA: | AyuSmAMzca saMgharakSitasteSAM sakAzamupasaMkrAnta: | upasaMkramya pratizrayaM yAcitumArabdha: | na kazcidvAcanamanuprayacchati | tatraika RSi: sa zukladharma: | kathayati-kiM yuSmAkaM pratizrayaM na dIyate ? api tu yuSmAkaM doSo’sti | bahubollakA yUyam | samayenAhaM bhavata: pratizrayaM dAsye, sacet kiMcinna mantrayasi | AyuSmAn saMgharakSita: kathayati-RSe, evaM bhavatu | tatraika RSirjanapadacArikAM gata: | tasya kuTi: zUnyAvatiSThati | sa kathayati-asyAM kuTikAyAM zayyAM kalpaya | AyuSmatA saMgharakSitena sA kuTikA siktA saMmRSTA saMmArjitA sukumArIM gomayakAsiM cAnupradattA | tairdRSTa: | te kathayanti-bhadanta, zucyapi mArjantyete zramaNA: zAkyaputrIyA: | AyuSmAn saMgharakSito bahi: kuTikAyA: pAdau prakSAlya kuTikAM pravizy aniSaNNa: paryaGkamAbhujya RjukAyaM praNidhAya pratimukhaM smRtimupasthApya | yA tasminnAzramapade devatA prativasati, sA rAtryA: prathame yAme yenAyuSmAn saMgharakSitastenopa- saMkrAntA | upasaMkramya kathayati-Arya saMgharakSita, dharmaM dezaya | AyuSmAn saMgharakSita: kathayati-sukhitA tvam | na pazyasi mayA kriyAkAreNa pratizrayaM labdham ? kiM niSkAsApa- yitumicchasi ? sA saMlakSayati-zrAntakAyo’yam, svapitu | madhyame yAme upasaMkramiSyAmi | sA madhyame yAma upasaMkrAntA | upasaMkramya kathayati-Arya saMgharakSita, dharmaM dezaya | AyuSmAn saMgharakSita: kathayati-sukhitA tvam | na pazyasi mayA kriyAkAreNa pratizrayaM labdham ? kiM niSkAsApayitumicchasi ? sA saMlakSayati-zrAntakAyo’yam, svapitu | pazcime yAme upasaM- kramiSyAmi | sA pazcime yAme upasaMkrAntA | upasaMkramya kathayati-Arya saMgharakSita, dharmaM dezaya | AyuSmAn saMgharakSita: kathayati-sukhitA tvam | na pazyasi mayA kriyAkAreNa pratizrayaM labdham ? kiM niSkAsApayitumicchasi ? sA kathayati-Arya saMgharakSita, prabhAtamidAnIm | sacenniSkAsayiSyanti, gamiSyasi | api tu nanUktaM bhagavatA bhayabhairavasahiSNunA te bhavitavya- miti | AyuSmAn saMgharakSita: saMlakSayati-zobhanaM kathayati-sacet sa niSkAsayiSyati, @210 gamiSyAmi | sa saMlakSayati-brAhmaNA hyete | brAhmaNapratisaMyuktaM bhASayAmItyAyuSmAn saMgharakSito brAhmaNavargaM svAdhyAyitumArabdha:- na nagnacaryA na jaTA na paGko nAnAzanaM sthaNDilazAyikA vA | na rajomalaM notkuTukaprahANaM vizodhayenmohamavizIrNakAGkSam ||2|| alaMkRtazcApi careta dharmaM dAntendriya: zAnta: saMyato brahmacArI | sarveSu bhUteSu nidhAya daNDaM sa brAhmaNa: sa zramaNa: sa bhikSu: ||3|| tai: zrutam | te saMlakSayanti-brAhmaNapratisaMyuktam | ityeka upasaMkrAnto dvitIyastRtIyo yAvat sarve upasaMkrAntA: | tathA tayA devatayA adhiSThitam, yathA parasparaM na pazyanti | tata: pazcAdAyuSmatA saMgharakSitena nagaropamaM sUtramupanikSiptam | gAthAM ca bhASate- yAnIha bhUtAni samAgatAni sthitAni bhUmyAmathavAntarikSe | kurvantu maitrIM satataM prajAsu divA ca rAtrau ca carantu dharmam ||4|| iti | asmin khalu dharmaparyAye bhASyamANe sarvaistai: sahasatyAbhisamayAdanAgAmiphalamanuprAptam | RddhizcApi nirhRtA | sarvaistai: subhASitaM bhadantasaMgharakSitAyetyekanAdo mukta: | tayA devatayA RddhyabhisaMskArA: pratiprasrabdhA: | parasparaM draSTumArabdhA: | te’nyonyaM kathayanti-tvamapyAgata: ? Agato’ham | zobhanam | te dRSTasatyA: kathayanti-labhemo vayaM bhadanta saMgharakSita svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | caremo vayaM bhagavato’ntike brahmacaryam | AyuSmAn saMgharakSita: kathayati-kiM matsakAze pravrajatha, Ahosvidbhagavata: ? te kathayanti-bhagavata: | AyuSmAn saMgharakSita: kathayati-yadyevam, Agacchatha, bhagavata: sakAzaM gacchAma: | te kathayanti- bhadanta saMgharakSita, kimasmadIyayA RddhyA gacchAma:, Ahosvit tvadIyayA ? AyuSmAn saMgharakSita: saMlakSayati-ebhirmadIyenAvavAdenaivaMvidhA guNagaNA adhigatA:, ahaM laGghanakopama: saMvRtta: | sa kathayati-tiSThantu tAvadbhavanto muhUrtam | AyuSmAn saMgharakSito’nyatamaM vRkSamUlaM nizritya niSaNNa: paryaGkamAbhujya RjuM kAyaM praNidhAya pratimukhaM smRtimupasthApya | uktaM bhagavatA-paJcAnuzaMsA bAhuzrutye | dhAtukuzalo bhavati, pratItyasamutpAdakuzalo bhavati, sthAnAsthAnakuzalo bhavati, aparapratibaddhA cAsya bhavati avavAdAnuzAsanIti | teno- dyacchatA ghaTatA vyAyacchatA sarvaklezaprahANAdarhattavaM sAkSAtkRtam | arhan saMvRttastraidhAtukavItarAga: @211 pUrvavadyAvanmAnya: pUjyazcAbhivAdyazca saMvRtta: | te AyuSmatA saMgharakSitenAbhihitA:-bhavanta:, gRhNIdhvaM madIyaM cIvarakarNikam, yAsyAma: | AyuSmata: saMgharakSitasya cIvarakarNike lagnA: | athAyuSmAn saMgharakSito vitatapakSa iva haMsarAjastata eva RddhyA uparivihAyasA prakrAnta: || yAvat tAni paJca vaNikzatAni bhANDaM pratisAmayanti | teSAmupari chAyA nipatitA | sa tairdRSTa: | te kathayanti-Arya saMgharakSita, Agatastvam ? Agato’ham | kutra gacchasi ? sa kathayati-imAni paJca kulaputrazatAnyAkAGkSanti svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSu- bhAvam | te kathayanti-Arya saMgharakSita, vayamapi pravraMjiSyAma: | avatarasva yAvadbhANDaM prati- sAmayAma iti | AyuSmAn saMgharakSito’vatIrNa: | tairbhANDaM pratisAmitam | athAyuSmAn saMgharakSitastat kulaputrasahasramAdAya yena bhagavAMstenopasaMkrAnta: || tena khalu samayena bhagavAnanekazatAyA bhikSuparSada: purastAnniSaNNo dharmaM dezayati | adrAkSIdbhagavAnAyuSmantaM saMgharakSitaM dUrAdeva | dRSTvA ca punarbhikSUnAmantrayate sma-eSa bhikSava: saMgharakSito bhikSu: saprAbhRta Agacchati | nAsti tathAgatasyaivaMvidhaM prAbhRtaM yathA vaineya- prAbhRtam | AyuSmAn saMgharakSito yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNa AyuSmAn saMgharakSito bhagavantamida- mavocat-idaM bhadanta kulaputrasahasramAkAGkSati svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSu- bhAvam | taM bhagavAn pravrAjayati upasaMpAdayatyanukampAmupAdAya | te bhagavatA ehibhikSukayA AbhASitA:-eta bhikSavazcarata brahmacaryam | bhagavato vAcAvasAne muNDA: saMvRttA: saMghATI- prAvRtA: saptAhAvaropitakezazmazrava: pAtrakarakavyagrahastA varSazatopasaMpannasya bhikSorIryApathe- nAvasthitA: || ehIti coktA hi tathAgatena muNDAzca saMghATiparItadehA: | sadya: prazAntendriyA eva tasthu- revaM sthitA buddhamanorathena ||5|| bhagavatA teSAmavavAdo datta: | tairudyacchamAnairghaTamAnairvyAyacchadbhi: sarvaklezaprahANA- darhattvaM sAkSAtkRtam | arhanta: saMvRttAstraidhAtukavItarAgA: pUrvavadyAvat mAnyAzca pUjyAzca abhivAdyAzca saMvRttA: || AyuSmAn saMgharakSito buddhaM bhagavantaM pRcchati-ihAhaM bhadanta sattvAnadrAkSaM kuDyA- kArAn stambhAkArAn vRkSAkArAn patrAkArAn puSpAkArAn phalAkArAn rajvAkArAn saMmArjanyAkArAn khaTvAkArAnudUkhalAkArAn sthAlikAkArAn | madhye’vacchinnaM tantunA dhAryamANaM gacchati | kasya karmaNo vipAkena ? bhagavAnAha-yAMstvaM saMgharakSita sattvAnadrAkSI: kuDyAkArAMste kAzyapasya samyaksaMbuddhasya zrAvakA Asan | tai: sAMghikaM kuDyaM zleSmaNA siMhANakena @212 vinAzitam | te tasya karmaNo vipAkena kuDyAkArA: saMvRttA: | yathA kuDyAkArA:, evaM stambhAkArA: sattvA: | yAn saMgharakSita sattvAnadrAkSIrvRkSAkArAMste kAzyapasya samya- ksaMbuddhasya zrAvakA Asan | tai: sAMghikA: puSpavRkSA: phalavRkSA: paudgalikaparibhogena bhuktA: | te tasya karmaNo vipAkena vRkSAkArA: saMvRttA: | yathA vRkSAkArA:, evaM patrAkArA: phalAkArA: puSpAkArA: | yaM tvaM saMgharakSita sattvamadrAkSI rajjvAkAram, sa kAzyapasya samyaksaMbuddhasya zrAvaka AsIt | tena saMghikA rajju: paudgalikapari- bhogena paribhuktA | sa tasya karmaNo vipAkena rajjvAkAra: saMvRtta: | yathA rajjvAkAra:, evaM saMmArjanyAkAra: | yaM tvaM saMgharakSita sattvamadrAkSIstapvAkAraM (?) kAzyapasya samyaksaMbuddhasya zrAvaka AsIt zrAmaNeraka: | so’pareNa samayena pAnakavAramuddiSTastadvArakaM nirmAdayati | AgantukAzca bhikSava AgatA: | sa tai: pRSTa:-zrAmaNeraka, kiM saMghasya pAnakaM bhaviSyati ? sa kathayati-nAstIti | te nirAzIbhUtA: prakrAntA: | saMghasya ca pAnakaM saMpannam | sa tasya karmaNo vipAkena tapvAkAra: saMvRtta: | yaM tvaM saMgharakSita sattvamadrAkSIrudUkhalAkAram, sa kAzya- pasya samyaksaMbuddhasya zrAvaka AsIt | tasya pAtrakarma pratyupasthitam | tatraika: zrAmaNerako- ’rhan | sa tenokta:-zrAmaNeraka, dadasva me khalastokaM kuTTayitvA | sa kathayati-sthavira, tiSTha tAvanmuhUrtam | vyagro’ham | pazcAddAsyAmIti | so’marSajAta: kathayati-zrAmaNeraka, yadi rocate, tvAmevAhamasmin udUkhale prakSipya kuTTaye prAgeva khalastokam | yattadarhato’ntike kharaM vAkkarma nizcAritam, sa tasya karmaNo vipAkena udUkhalAkAra: saMvRtta: | yAMstvaM saMgharakSita sattvAnadrAkSI: sthAlyAkArAMste kAzyapasya samyaksaMbuddhasya kalpikArakA Asan | te bhikSUNAM bhaiSajyAni kvAthayamAnA: sthAlikAM bhaJjate | teSAM bhikSUNAM vighAto bhavati | te tasya karmaNo vipAkena sthAlyAkArA: saMvRttA: | yaM tvaM saMgharakSita sattvamadrAkSIrmadhye chinnastantunA dhAryamANo gacchati, sa kAzyapasya samyaksaMbuddhasya pravacane pravrajita AsIllAbhagrAhika: | tena yadvArSikaM lAbhaM tat haimantikaM pariNAmitam, yaddhaimantikaM tadvArSikam | tasya karmaNo vipAkena madhye chinnastantunA dhAryamANo gacchati || saMgharakSitAvadAnaM trayoviMzatimam || @213 24 nAgakumArAvadAnam | bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-kuto bhadanta tena nAgakumAreNa tatprathamata: zraddhA pratilabdhA ? bhagavAnAha-bhUtapUrvaM bhikSavo’sminneva bhadrakalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma zAstA loka utpannastathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhaga- vAn | sa evaM zrAvakANAM dharmaM dezayati-etAni bhikSavo’raNyAni zUnyAgArANi parvatakandara- giriguhApalAlapuJjAbhyavakAzazmazAnavanaprasthAni prAntAni zayanAsanAni dhyAyata | bhikSavo mA pramAdata | mA pazcAdvipratisAriNo bhUta | idamasmAkamanuzAsanam | tatra kecidbhikSava: sumerupariSaNDAyAM gatvA dhyAyanti, kecinmandAkinyA: puSkariNyAstIre, kecidanavatapte mahA- sarasi, kecit saptasu kAJcanamayeSu parvateSu, kecit tAsu tAsu grAmanigamarAjarASTradhAnISu gatvA dhyAyanti || anyatamazca cirajAtako nAgakumAra: suparNinA pakSirAjena sumerupariSaNDAyAmupariSTA- dapahriyate | yAvat tena bhikSavo dhyAnAdhyayanayogamanasikArayuktA viharanto dRSTA: | dRSTvA cAsya cittamabhiprasannam | prasAdajAta: saMlakSayati-muktA hyete AryakA evaMvidhAd du:khAt | cyuta: kAlagato vArANasyAM SaTkarmanirate brAhmaNakule jAta: | unnIto vardhito mahAn saMvRtta: | so’pareNa samayena kAzyapasya samyaksaMbuddhasya zAsane pravrajita: | tenodyatA ghaTatA vyAyacchatA sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: pUrvavadyAvanmAnyazca pUjyazcAbhivandyazca saMvRtta: | sa saMlakSayati-kuto’haM cyuta: ? tiryakSu | kutropapanna: ? manuSyeSu | kutra mama mAtA- pitarau ? yAvat pazyati nAgabhavane rudantau tiSThata: | sa tatra gata: | gatvA pRcchitumArabdha:- amba tAta kasyArthe rudita: ? tau kathayata:-Arya, sucirajAtako’smAkaM nAgakumAra: suparNinA pakSirAjenApahRta: | sa kathayati-ahamevAsau | Arya, tAdRza: sa duSTanAgo yadvayaM sugatigamana- mapi na saMbhAvayAma:, prAgevedRzAnAM dharmANAM lAbhI bhaviSyati | tena tau smAritau | pAdayo- rnipatya kathayata:-Arya, evaMvidhAstvayA guNagaNA adhigatA: | Arya tvaM piNDakenArthI, vayaM puNyenArthikA: | ihaiva tvamAgamya divase divase bhaktakRtyaM kRtvA gaccha | sa nAgabhavane divyAM sudhAM paribhuktvA Agacchati | tasya zrAmaNeraka: sArdhaMvihArI | sa bhikSubhirukta:-zrAmaNeraka, ayaM te upAdhyAya: kutra bhuktvA bhuktvA Agacchati ? sa kathayati-nAhaM jAne | te kathayanti- nAgabhavane divyAM sudhAM paribhujya paribhujyAgacchati | tvaM kasyArthe na gacchasi ? sa kathayati-ayaM maharddhiko mahAnubhAvo yena gacchati | kathamahaM gacchAmi ? te kathayanti-yadA ayaM RddhyA gacchati, tadA tvamasya cIvarakarNikaM gRhANa | sa kathayati-mA pateyam | te kathayanti- bhadramukha, yadi sumeru: parvatarAjA cIvarakarNikamavalambate, nAsau patet, prAgeva tvaM patiSya- sIti | yo yasmin sthAne’ntardhAsyati, tena tatra nimittamudgRhItam | sa tatpradezaM pUrvameva gatvA avasthita: | sa cAntardhAsyatIti tena cIvarakarNikaM gRhItam | tau upari vihAyasA @214 prakrAntau yAvat tau nAgairdRSTau | tayordve te AsanaprajJaptikRtau | dvau maNDalakau AmArjitau | sa saMlakSayati-kasyArthe’yamapara Asana: prajJapta: ? sa pratinivartya pazyati yAvat zrAmaNerakam | sa kathayati-bhadramukha, tvamapyAgata: ? upAdhyAya, Agato’ham | zobhanam | nAgA: saMlakSayanti- ayamAryo maharddhiko mahAnubhAva: | zakyate divyAM sudhAM kArayitum | ayamanyo na zakyate | taistasya divyA sudhA dattA, tasyApi prAkRta AhAra: | sa tasya pAtragrAhaka: | tena tasya pAtraM gRhItaM yAvat tatraikA odanamijya (?) vatiSThate | sA tenAsye prakSiptA yAvaddivya- mAsvAdanam | sa saMlakSayati-IdRzA api matsariNo nAgA: | ekadhye niSaNNayorasya divyA sudhA dattA, mamApi prAkRta AhAra: | sa praNidhAnaM kartumArabdha:-yanmayA bhagavati kAzyape samyaksaMbuddhe’nuttare mahAdakSiNIye brahmacaryaM cIrNam, anenAhaM kuzalamUlenaitaM nAgamasmAdbhavanA- ccyAvayitvA atraivopapadyeyamiti | tasya dRSTa eva dharma ubhAbhyAM pANibhyAM jalaM syanditumA- rabdham | nAgasyApi zirortirbAdhitumArabdhA | sa kathayati-Arya, anena zrAmaNerakenAzobhana- cittamutpAditam | pratinivartApayatu enam | sa kathayati-bhadramukha, apAyA hyete, nivartaya cittam | sag AthAM bhASate- pravaNIbhUtamidaM cittaM na zaknomi nivArayitum | ihasthasyaiva me bhadanta pANibhyAM syandate jalam ||1|| sa taM nAgaM tasmAdbhavanAccyAvayitvA tatraivopapanna: | tatra bhikSavastena nAgakumAreNa tatprathamata: zraddhA pratilabdhA || iti zrIdivyAvadAne nAgakumArAvadAnam || @215 25 saMgharakSitAvadAnam (2) | bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM pRcchanti-kiM bhadanta Ayu- SmatA saMgharakSitena karma kRtam, yasya karmaNo vipAkenADhye mahAdhane mahAbhoge kule jAto bhagavato’ntike pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam ? evaM taM ca vaineyakAryaM kRtam ? bhagavAnAha-saMgharakSitenaiva bhikSava: karmAni kRtAni upacitAni pUrvavat | bhUtapUrvaM bhikSa- vo’smin eva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma zAstA pUrvavat | tasyAyaM zAsane pravrajita AsIdvaiyAvRtyakara: | asya tatra paJca sArdhaMvihArizatAni | yadbhUyasA ekakarvaTanivAsI janakAya:, asyaivAbhiprasanna: | anena tatra yAvadAyu:paryantaM brahmacaryaM cIrNam, na kazcidguNagaNo’dhigata: | apareNa samayena glAnIbhUta: | mUlagaNDapatrapuSpaphala- bhaiSajyairupasthIyamAno hIyata eva | maraNasamaye praNidhAnaM kartumArabdha:-yanmayA kAzyape bhagavati samyaksaMbuddhe’nuttare mahAdakSiNIye yAvadAyurbrahmacaryaM cIrNam, na kazcidguNagaNo- ‘dhigata:, anenAhaM kuzalamUlena yo’sau bhagavatA kAzyapena samyaksaMbuddhenottaro nAma mANavo varSazatAyuSi prajAyAmavazyabhAgIyakasya bhAvyatAyAM buddho vyAkRta:, tasya zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkuryAm | tata: pazcAt sArdhavihAriNa upasaMkrAntA: | te katha- yanti-upAdhyAya, asti kiMcit tvayA guNagaNamadhigatam ? sa kathayati-nAsti | kiM praNidhAnaM kRtam ? idaM cedaM ca | te kathayanti-vayamapyupAdhyAyameva kalyANamitramAgamya tasyaiva bhagavato’ntike sarvaklezaprahANAdarhattvaM sAkSAtkuryu: | karvaTanivAsinA janakAyena zrutaM glAna Aryaka iti | te’pyupasaMkrAntA: | asti kiMcidAryeNa guNagaNamadhigatam ? nAsti | kiM praNidhAnaM kRtam ? idaM cedaM ca | te kathayanti-vayamapyAryameva kalyANamitramAgamya tasyaiva bhagavato’ntike sarvaklezaprahANAdarhattvaM sAkSAtkuryu: || kiM manyadhve bhikSava: ? yo’sau vaiyAvRtyakara:, eSa evAsau saMgharakSito bhikSu: | yAni tAni paJca sArdhavihArizatAni, etAnyeva tAni paJcabhikSuzatAni | yo’sau karvaTa- nivAsI janakAya:, etAnyeva tAni paJca vaNikzatAni | yadanena tatra dharmavaiyAvRtyaM kRtam, tasya karmaNo vipAkenADhye mahAdhane mahAbhoge kule upapanna: | yat tanmaraNasamaye praNidhAnaM kRtam, tasya karmaNo vipAkena mamAntike pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtamevaM ca vaineyakAryaM kRtam || iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:…pUrvavat || @216 26 pAMzupradAnAvadAnam | yo’sau svamAMsatanubhiryajanAni kRtvA tAvacciraM karuNayA jagato hitAya | tasya zramasya saphalIkaraNAya santa: saMmArjitaM zRNuta sAMpratabhASyamANam ||1|| evaM mayA zrutam | ekasmin samaye bhagavAn zrAvastyAM viharatIti sUtraM vaktavyam | atra tAvadbhagavattathAgatavadanAmbhodharavivarapratyudgatavacanasaratsaliladhArAsaMpAtApanItarAgadveSamoha- madamAnamAyAzAThyapaGkapaTalAnAM zabdanyAyAditarkazAstrArthAvalokanotpannaprajJApradIpaprotsArita- kuzAstradarzanAndhakArANAM saMsAratRSNAchedipravarasaddharmapaya:pAnazauNDAnAM gurUNAM saMnidhau sarvAvavAdakaM zreSThaM zakrabrahmezAnayamavaruNakuberavAsavasomAdityAdibhirapyapratihatazAsanaM kandarpa- darpApamardanazUraM mahAtmAnamatimaharddhikaM sthaviropaguptamArabhya kAMcideva vibuddhajanamana:- prasAdakarIM dharmyAM kathAM samanusmariSyAma: | tatra tAvadgurubhiravahitazrotrairbhavitavyam || evamanuzrUyate-yadA bhagavAn parinirvANakAlasamaye palAlanAgaM vinIya kumbhakArIM caNDAlIM gopAlIM ca, teSAM mathurAmanuprApta:, tatra bhagavAnAyuSmantamAnandamAmantrayate sma-asyAmAnanda mathurAyAM mama varSazataparinirvRtasya gupto nAma gAndhiko bhaviSyati | tasya putro bhaviSyatyupa- gupto nAma alakSaNako buddho yo mama varSazataparinirvRtasya buddhakAryaM bhavi(kari)Syati | tasyAvavAdena bahavo bhikSava: sarvaklezaprahANAdarhattvaM sAkSAtkariSyanti | te’STAdazahastA- mAyAmena dvAdazahastAM vistAreNa caturaGgalamAtrAbhi: zaNakAbhi: pUjayiSyanti | eSo’gro me Ananda zrAvakANAM bhaviSyatyavavAdakAnAM yaduta upagupto bhikSu: | pazyasi tvamAnanda dUrata eva nIlanIlAmbararAjim ? evaM bhadanta | eSa Ananda rurumuNDo nAma parvata: | atra varSazataparinirvRtasya tathAgatasya zANakavAsI nAma bhikSurbhaviSyati | so’tra rurumuNDaparvate vihAraM pratiSThApayiSyati, upaguptaM ca pravrAjayiSyati | MathurAyAmAnanda naTo bhaTazca dvau bhrAtarau zreSThinau bhaviSyata: | tau rurumuNDaparvate vihAraM pratiSThApayiSyata: | tasya naTabhaTiketi saMjJA bhaviSyati | etadagraM me Ananda bhaviSyati zamathAnukUlAnAM zayyAsanAnAM yadidaM naTabhaTikAraNyAyatanam | athAyuSmAnAnando bhagavantamidamavocat-AzcaryaM bhadanta yadIdRza- mAyuSmAnupagupto bahujanahitaM kariSyati | bhagavAnAha-na Ananda etarhi, yathA atIte’pyadhvani tena vinipatitazarIreNApyatraiva urumuNDaparvate traya: pArzvA: | ekatra pradeze paJca pratyekabuddha- zatAni prativasanti | dvitIye paJcaRSizatAni | tRtIye paJcamarkaTazatAni | tatra yo’sau paJcAnAM markaTazatAnAM yUthapati:, sa taM yUthamapahAya yatra pArzve paJca pratyekabuddhazatAni prati- vasanti, tatra gata: | tasya tAn pratyekabuddhAn dRSTvA prasAdo jAta: | sa teSAM pratyekabuddhAnAM zIrNaparNAni mUlaphalAni copanAmayati | yadA ca te paryaGkenopaviSTA bhavanti, sa vRddhAnte praNAmaM kRtvA yAvannavAntaM gatvA paryaGkenopavizati, yAvat te pratyekabuddhA: parinirvRtA: | @217 sa teSAM zIrNaparNAni mUlaphalAni copanAmayati, ten a pratigRhNanti | sa teSAM cIvarakarNi- kAnyAkarSayati, pAdau gRhNAti | yAvat sa markeTazcintayati-niyatamete kAlagatA bhaviSyanti | tata: sa markeTa: zocitvA paridevitvA ca dvitIyaM pArzvaM gato yatra paJca RSizatAni prati- vasanti | te ca RSaya: kecit kaNTakApAzrayA:, kecidbhasmApAzrayA:, kecidUrdhvahastA:, kecit paJcAtapAvasthitA: | sa teSAM teSAmIryApathAn vikopayitumArabdha: | ye kaNTakApA- zrayAsteSAM kaNTakAnuddharati | bhasmApAzrayANAM bhasma vidhunoti | UrdhvahastAnAmadho hastaM pAtayati | paJcAtapAvasthitAnAmagnimavakirati | yadA ca tairIryApatho vikopito bhavati, tadA sa teSAmagrata: paryaGkaM badhnAti | yAvat tairRSibhirAcAryAya niveditam | tenApi coktam- paryaGkena tAvanniSIdatha, yAvat tAni paJca RSizatAni paryaGkenopaviSTAni | te’nAcAryakA anupadezakA: saptatriMzadbodhipakSAn dharmAnAmukhIkRtya pratyekAM bodhiM sAkSAtkRtavanta: | atha teSAM pratyekabuddhAnAmetadabhavat-yat kiMcidasmAbhi: zreyo’vAptam, tatsarvamimaM markaTa- mAgamya | tairyAvat sa markaTa: phalamUlai: paripAlita:, kAlagatasya ca taccharIraM gandhakASThairdhmApitam || tatkiM manyase Ananda ? yo’sau paJcAnAM markaTazatAnAM yUthapati:, sa eSa upagupta: | tadApi tena vinipatitazarIreNApyatraivorumuNDe parvate bahujanahitaM kRtam | anAgate’pyadhvani varSazataparinirvRtasya mama atraivorumuNDe parvate bahujanahitaM kariSyati | tacca yathaivaM tathopadarza- yiSyAma:-yadA sthavireNa zANakavAsinA urumuNDe parvate vihAra: pratiSThApita:, samanvAharati- kimasau gAndhika utpanna:, athAdyApi notpadyate iti ? pazyatyutpannam | say Avat samanvA- harati-yo’sau tasya putra upagupto nAmnA alakSaNako buddho nirdiSTa:, yo mama varSazatapari- nirvRtasya buddhakAryaM kariSyatIti, kimasau utpanno’dyApi notpadyate ? tena yAvadupAyena gupto gandhiko bhagavacchAsane’bhiprasAdita: | sa yadA abhiprasannastadA sthavira: saMbahulairbhikSubhi: sArdhamekadivasaM tasya gRhaM praviSTa: | aparasminnahanyAtmadvitIya: | anyasminnahanyekAkI | yAvadgupto gandhika: sthaviraM zANakavAsinamekAkinaM dRSTvA kathayati-na khalu Aryasya kazcit pazcAcchramaNa: ? sthavira uvAca-jarAdharmANAM kuto’smAkaM pazcAcchramaNo bhavati ? yadi kecit zraddhApurogena pravrajanti, te’smAkaM pazcAcchramaNA bhavanti | gupto gAndhika uvAca-Arya, ahaM tAvadgRhavAse parigRddho viSayAbhiratazca | na mayA zakyaM pravrajitum | api tu yo’smAkaM putro bhavati, taM vayamAryasya pazcAcchramaNaM dAsyAma: | sthavira uvAca-vatsa, evamastu | api tu dRDhapratijJAM smarethAstvamiti | yAvadguptasya gAndhikasya putro jAta: | tasyAzvagupta iti nAmadheyaM kRtam | sa yadA mahAn saMvRttastadA sthavira: zANakavAsI guptaM gAndhikamadhigamyovAca- vatsa, tvayA pratijJAtam-yo’smAkaM putro bhaviSyati, taM vayamAryasya pazcAcchramaNaM dAsyAma: | anujAnIhi, pravrAjayiSyAmIti | gAndhika uvAca-Arya, ayamasmAkamekaputra: | marSaya na: | yo’smAkaM dvitIya: putro bhaviSyati, taM vayamAryasya pazcAcchramaNaM dAsyAma: | yAvat sthavira: @218 zANakavAsI samanvAharati-kimayaM sa upagupta: ? pazyati neti | tena sthavireNAbhihita:- evamastu iti | tasya yAvaddvitIya: putro jAta: | tasya dhanagupta iti nAma kRtam | so’pi yadA mahAn saMvRtta:, tadA sthavira: zANakavAsI guptaM gAndhikamuvAca-vatsa, tvayA pratijJAtam- yo’smAkaM putro bhaviSyati, taM vayamAryasya pazcAcchramaNaM dAsyAma: | ayaM ca te putro jAta: | anujAnIhi, pravrAjayiSyAmIti | gAndhika uvAca-Arya marSaya, eko’smAkaM bahirdhA dravyaM saMzayiSyati, dvitIyo’ntargRhe paripAlanaM kariSyatIti | api tu yo’smAkaM tRtIya: putro bhaviSyati, sa Aryasya datta: | yAvat sthavira: zANakavAsI samanvAharati-kimayaM sa upa- gupta: ? pazyati neti | tata: sthavira uvAca-evamastu iti | yAvadguptasya gAndhikasya tRtIya: putro jAto’bhirUpo darzanIya: prAsAdiko’tikrAnto mAnuSavarNamasaMprAptazca divyavarNam | tasya vistareNa jAtau jAtimahaM kRtvA upagupta iti nAma kRtam | so’pi yadA mahAn saMvRtta:, yAvat sthavirazANakavAsI guptaM gAndhikamabhigamyovAca-vatsa, tvayA pratijJAtam-yo’smAkaM tRtIya: putro bhaviSyati, vayamAryasya dAsyAma: pazcAcchramaNArthe | ayaM te tRtIya: putra utpanna: | anujAnIhi, pravrAjayiSyAmIti | gupto gAndhika uvAca-Arya, samayata: | yadA lAbho’nucchedo bhaviSyatIti, tadA anujJAsyAmi | yadA tena samaya: kRta:, tadA mAreNa sarvAvatI mathurA gandhAviSTA | te sarve upaguptasakAzAdgandhAn krINanti | sa prabhUtAni dAsyati | yAvat sthavirazANakavAsI upaguptasakAzaM gata: | upaguptazca gandhApaNe sthita: | sa dharmeNa vyavahAraM karoti, gandhAn vikrINIte | sa sthavireNa zANakavAsinA abhihita:-vatsa, kIdRzAste cittacetasikA: pravartante kliSTA vA akliSTA veti ? upagupta uvAca-Arya, naiva jAnAmi kIdRzA: kliSTAzcittacetasikA:, kIdRzA akliSTA iti | sthavira: zANakavAsI uvAca-vatsa, yadi kevalaM cittaM parijJAtuM na zakyasi, pratipakSaM mocayitum | tena tasya kRSNikapaTTikA dattA pANDurikA ca | yadi kliSTaM cittamutpadyate, kRSNikAM paTTikAM sthApaya | athAkliSTaM cittamutpadyate, pANDurAM paTTikAM sthApaya | zubhAM manasi kuru, buddhAnusmRtiM ca bhAvayasveti tenAsya vyapadiSTam | tasya yAvadArabdhA akliSTAzcittacetasikA: pravartitum, sa dvau bhAgau kRSNikAnAM sthApayati, ekaM pANDurikANAm | yAvadardhaM kRSNikAnAM sthApayati ardhaM pANDuri- kANAm | yAvat dvau bhAgau pANDurikANAM sthApayati, ekaM kRSNikAnAm | yAvadanupUrveNa sarvANyeva zuklAni cittAnyutpadyante, sa pANDurikANAmeva paTTikAM sthApayati | dharmeNa vyavahAraM karoti || mathurAyAM vAsavadattA nAma gaNikA | tasyA dAsI upaguptasakAzaM gatvA gandhAn krINAti | so vAsavadattayA cocyate-dArike, muSyate sa gAndhikastvayA | bahUn gandhAnAnayasIti | dArikovAca-Aryaduhite, upagupto gAndhikadArako rUpasaMpannazcAturyamAdhuryasaMpannazca dharmeNa vyava- hAraM karoti | zrutvA ca vAsavadattAyA upaguptasakAze sAnurAgaM cittamutpannam | tayA yAvaddAsI upaguptasakAzaM preSitA-tvatsakAzamAgamiSyAmi | icchAmi tvayA sArdhaM ratimanubhavitum | yAvaddAsyA @219 upaguptasya niveditam | upagupta uvAca akAlaste bhagini maddarzanAyeti | vAsavadattA paJcabhi: purANazatai: paricArayate | tasyA buddhirutpannA-niyataM paJca purANazatAni notsahate dAtum | tayA yAvaddAsI upaguptasakAzaM preSitA-na mamAryaputrasakAzAt kArSApaNenApi prayojanam | kevala- mAryaputreNa saha ratimanubhaveyam | dAsyA tathA niveditam | upagupta uvAca-akAlaste bhagini maddarzanAyeti | yAvadanyatara: zreSThiputro vAsavadattAyA: sakAzaM praviSTa: | anyatarazca sArthavAha uttarApathAt paJcazatamazvapaNyaM gRhItvA mathurAmanuprApta: | tenAbhihitam-katarA vezyA sarva- pradhAnA ? tena zrutam-vAsavadatteti | sa paJca purANazatAni gRhItvA bahUMzca prAbhRtAn vAsava- dattAyA: sakAzamabhigata: | tato vAsavadattayA lobhAkRSTena taM zreSThiputraM praghAtayitvA’vaskare prakSipya sArthavAhena saha ratimanubhUtA | yAvat sa zreSThiputro bandhubhiravaskarAduddhRtya(ta:) | rAjJo niveditam | tato rAjJA abhihitam-gacchantu bhavanta:, vAsavadattAM hastapAdau karNanAsaM ca chittvA zmazAne chorayantu | yAvat tairvAsavadattA hastapAdau karNanAsaM ca chittvA zmazAne choritA | yAvadupaguptena zrutam-vAsavadattA hastapAdau karNanAsaM ca chittvA zmazAne choritA | tasya buddhirutpannA-pUrvaM tayA mama viSayanimittaM darzanamAkAGkSitam | idAnIM tu tasyA hastapAdau karNanAsaM ca vikartitau, idAnIM tu tasyA darzanakAla iti | Aha ca- yadA prazastAmbarasaMvRtAGgI abhUdvicitrAbharaNairvibhUSitA | mokSArthinAM janmaparAGmukhAnAM zreyastadAsyAstu na darzanaM syAt ||2|| idAnIM tu tasyA: kAlo’yaM draSTuM gatamAnarAgaharSAyA: | nizitAsivikSatAyA: svabhAvaniyatasya rUpasya ||3|| yAvadekena dArakenopasthAyakena chatramAdAya prazAnteneryApathena zmazAnamanuprApta: | tasyAzca preSikA pUrvaguNAnurAgAt samIpe’vasthitA kAkAdIn nivArayati | tayA ca vAsava- dattAyA niveditam-Aryaduhita:, yasya tvayA ahaM sakAzaM puna: punaranupreSitA, ayaM sa upagupto’bhyAgata: | niyatameSa kAmarAgArta Agato bhaviSyati | zrutvA ca vAsavadattA kathayati- pranaSTazobhAM du:khArtAM bhUmau rudhirapiJjarAm | mAM dRSTvA kathametasya kAmarAgo bhaviSyati ||4|| tata: preSikAmuvAca-yau hastapAdau karNanAsaM ca maccharIrAdvikartitau, tau zleSayeti | tayA yAvat zleSayitvA paTTakena pracchAditA | upaguptazcAgatya vAsavadattAyA agrata: sthita: | tato vAsavadattA upaguptamagrata: sthitaM dRSTvA kathayati-Aryaputra, yadA maccharIraM svasthabhUtaM viSaya- ratyanukUlam, tadA mayA Aryaputrasya puna: punardUtI visarjitA | AryaputreNAbhihitam- @220 akAlaste bhagini mama darzanAyeti | idAnIM mama hastapAdau karNanAsau ca vikartitau, svarudhirakardama evAvasthitA | idAnIM kimAgato’si ? Aha ca- idaM yadA paGkajagarbhakomalaM mahArhavastrAbharaNairvibhUSitam | babhUva gAtraM mama darzanakSamaM tadA na dRSTo’si mayAlpabhAgyayA ||5|| etarhi kiM draSTumihAgato’si yadA zarIraM mama darzanAkSamam | nivRttalIlAratiharSavismayaM bhayAvahaM zoNitapaGkalepanam ||6|| upagupta uvAca- nAhaM bhagini kAmArta: saMnidhAvAgatastava | kAmAnAmazubhAnAM tu svabhAvaM draSTumAgata: ||7|| pracchAditA vastravibhUSaNAdyai- rbAhyairvicitrairmadanAnukUlai: | nirIkSyamANA api yatnavadbhi- rnApyatra dRSTAsi bhavedyathAvat ||8|| idaM tu rUpaM tava dRzyametat sthitaM svabhAve racanAdviyuktam | te’paNDitAste ca vigarhaNIyA ye prAkRte’smin kuNape ramante ||9|| tvacAvanaddhe rudhirAvasakte carmAvRte mAMsaghanAvalipte | zirAsahasraizca vRte samantAt ko nAma rajyeta ita: zarIre ||10|| api ca bhagini | bahirbhadrANi rUpANi dRSTvA bAlo’bhirajyate | abhyantaraviduSTAni jJAtvA dhIro virajyate ||11|| avakRSTAvakRSTasya kuNapasya hyamedhyatA | medhyA: kAmopasaMhArA: kAmina: zubhasaMjJina: ||12|| @221 iha hi- daurgandhyaM prativAryate bahuvidhairgandhairamedhyAkarai- rvaikRtyaM bahirAdhriyeta vividhairvastrAdibhirbhUSaNai: | svedakledamalAdayo’pyazucayastAnnirharatyambhasA yenAmedhyakaraGkametadazubhaM kAmAtmabhi: sevyate ||13|| saMbuddhasya tu ye vaca: suvacasa: zRNvanti kurvantyapi te kAmAn zramazokadu:khajananAn sadbhi: sadA garhitAn | tyaktvA kAmanimittamuktamanasa: zAnte vane nirgatA: pAraM yAnti bhavArNavasya mahata: saMzritya mArgaplavam ||14|| zrutvA vAsavadattA saMsArAdudvignA | buddhaguNAnusmaraNAccAvarjitahRdayovAca- evametattathA sarvaM yathA vadasi paNDita | me tvAM sAdhuM samAsAdya buddhasya vacanaM zrutam ||15|| yAvadupaguptena vAsavadattAyA anupUrvikAM kathAM kRtvA satyAni saMprakAzitAni | upaguptazca vAsavadattAyA: zarIrasvabhAvamavagamya kAmadhAtuvairAgyaM gata: | tenAtmIyayA dharma- dezanayA sahasatyAbhisamayAdanAgAmiphalaM vAsavadattayA ca srotApattiphalaM prAptam | tato vAsavadattA dRSTasatyA upaguptaM saMrAgayantyuvAca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||16|| api ca | eSAhaM taM bhagavantaM tathAgatamarhantaM samyaksaMbuddhaM zaraNaM gacchAmi dharmaM ca bhikSusaMghaM cetyAha- eSA vrajAmi zaraNaM vibuddhanavakamalavimaladhavalanetram | tamamarabudhajanamahitaM jinaM virAgaM ca saMghaM ca ||17|| iti || yAvadupagupto vAsavadattAM dharmyayA kathayA saMdarzya prakrAnta: | aciraprakrAnte copagupte vAsavadattA kAlagatA deveSUpapannA | devataizca mathurAyAmArocitam-vAsavadattayA upagupta- sakAzAddharmadezanAM zrutvA AryasatyAni dRSTAni, deveSUpapanneti | zrutvA ca mathurAvAstavyena janakAyena vAsavadattAyA: zarIre pUjA kRtA || yAvat sthavira: zANakavAsI guptaM gAndhikamabhigamyovAca-anujAnIhi upaguptaM pravrAja- yiSyAmIti | gupto gAndhika uvAca-Arya, eSa samaya: | yadA na lAbho na cchedo bhaviSyati, tadA anujJAsyAmIti | yAvat sthavirazANakavAsinA RddhyA tathA adhiSThitaM yathA @222 na lAbho na ccheda: | tato gupto gAndhiko gaNayati, tulayati, mApayati, pazyati-na lAbho na ccheda: | tata: sthavira: zANakavAsI guptaM gAndhikamuvAca-ayaM hi bhagavatA buddhena nirdiSTa: mama varSazataparinirvRtasya buddhakAryaM kariSyatIti | anujAnIhi, pravrAjayiSyAmIti | yAvadguptena gAndhikenAbhyanujJAta: | tata: sthavireNa zANakavAsinA upagupto naTabhaTikAraNyAyatanaM nIta:, upasaMpAditazca | jJapticaturthaM ca karma vyavasitam | upaguptena ca sarvaklezaprahANA- tam | upaguptena ca sarvaklezaprahANA- darhattvaM sAkSAtkRtam | tata: sthavireNa zANakavAsinAbhihitam-vatsa upagupta, tvaM bhagavatA nirdiSTo varSazataparinirvRtasya mamopagupto nAma bhikSurbhaviSyatyalakSaNako buddha:, yo mama varSazataparinirvRtasya buddhakAryaM kariSyatIti | eSo’gro me Ananda zrAvakANAmavavAdakAnAM yaduta upagupto bhikSu: | idAnIM vatsa zAsanahitaM kuruSveti | upagupta uvAca-evamastu iti | tata: sa dharmazravaNe’dhISTa: | mathurAyAM ca zabdo visRta:-upagupto nAmAlakSaNako buddho’dya dharmaM dezayiSyatIti | zrutvA cAnekAni prANizatasahasrANi nirgatAni | yAvat sthaviropa- gupta: samApadyAvalokayati-kathaM tathAgatasya pariSanniSaNNA ? pazyati cArdhacandrAkAreNa parSadavasthitA | yAvadavalokayati-kathaM tathAgatena dharmadezanA kRtA ? pazyati pUrvakAla- karaNIyAM kathAM kRtvA satyasaMprakAzanA kRtA | so’pi pUrvakAlakaraNIyAM kathAM kRtvA satya- saMprakAzanAM kartumArabdha: | mAreNa ca tasyAM parSadi muktAhAravarSamutsRSTam, vaineyAnAM manAMsi vyAkulIkRtAni, ekenApi satyadarzanaM na kRtam | yAvat sthaviropagupto vyavalokayati-kenAyaM vyAkSepa: kRta: ? pazyati mAreNa | yAvaddvitIye divase bahutarako janakAyo nirgata: | upagupto dharmaM dezayati, muktAhAraM ca varSopavarSitamiti | yAvat dvitIye’pi divase sthaviropaguptena pUrvakAlakaraNIyAM kathAM kRtvA satyasaMprakAzanAyAmArabdhAyAM mAreNa cAsyAM parSadi suvarNavarSa- mutsRSTam, vaineyAnAM manAMsi saMkSobhitAni, ekenApi satyadarzanaM na kRtam | yAvat sthaviropa- gupto vyavalokayati-kenAyaM vyAkSepa: kRta: ? pazyati mAreNa pApIyaseti | yAvat tRtIye divase bahutarako janakAyo nirgata: | upagupto dharmaM dezayati, muktAvarSaM suvarNavarSaM ca patatIti | yAvat tRtIye’pi divase sthaviropagupta: pUrvakAlakaraNIyAM kathAM kRtvA satyA nyArabdha: saMprakAzayitum | mAreNa ca nAtidUre nATakamArabdham | divyAni ca vAdyAni saMpravA- ditAni, divyAzcApsaraso nATayituM pravRttA: | yAvadvItarAgo janakAyo divyAni rUpANi dRSTvA divyAMzca zabdAn zrutvA mAreNAkRSTa: | ato mAreNopaguptasya parSadAkRSTA | prItimanasA mAreNa sthaviropaguptasya zirasi mAlA baddhA | yAvat sthaviropagupta: samanvAharitumArabdha:- ko’yam ? pazyati mAra: | tasya buddhirutpannA-ayaM mAro bhagavacchAsane mahAntaM vyAkSepaM karoti | kimarthamayaM bhagavatA na vinIta: ? pazyati mamAyaM vineya: | tasya ca vinayAt sattvAnugrahAdahaM bhagavatA alakSaNako buddho nirdiSTa: | yAvat sthaviropagupta: samanvAharati- kimasya vinayakAla upasthita Ahosvinneti ? pazyati-vinayakAla upasthita: | tata: sthaviropaguptena traya: kuNapA gRhItA:-ahikuNapaM kurkurakuNapaM manuSyakuNapaM ca | RddhyA ca @223 puSpamAlAmabhinirmAya mArasakAzamabhigata: | dRSTvA ca mArasya prItirutpannA-upagupto’pi mayA AkRSTa iti | tato mAreNa svazarIramupanAmitam | sthaviropagupta: svayameva badhnAti | tata: sthaviropaguptenAhikuNapaM mArasya zirasi baddham, kurkurakuNapaM grIvAyAm, karNAvasaktaM manuSya- kuNapaM ca | tata: samAlabhyovAca- bhikSujanapratikUlA mAlA baddhA yathaiva me bhavatA | kAmijanapratikUlaM tava kuNapamidaM mayA baddham ||18|| yatte balaM bhavati tatpratidarzayasva buddhAtmajena hi sahAdya samAgato’si | uddhRttamapyanilabhinnataraMgavaktraM vyAvartane malayakukSiSu sAgarAmbha: ||19|| atha bhArastaM kuNapamapanetumArabdha: | paramapi ca svayamanupravizya pipIlika ivAdri- rAjamapanayituM na zazAka | asamartho vaihAyasamutpatyovAca- yadi moktuM na zakyAmi kaNThAt zvakuNapaM svayam | anye devApi mokSyante matto’bhyadhikatejasa: ||20|| sthavira uvAca- brahmANaM zaraNaM zatakratuM vA dIptaM vA praviza hutAzamarNavaM vA | na kledaM na ca parizoSaNaM na bhedaM kaNThasthaM kuNapamidaM tu yAsyatIha ||21|| samahendrarudropendradraviNezvarayamavaruNakuberavAsavAdInAM devAnAmabhigamya akRtArtha eva brahmANamabhigata: | tena cokta:-marSaya vatsa, ziSyeNa dazabalasya svayamRddhyA kRtAntamaryAdA | kastAM bhettuM zakto velAM varuNAlayasyeva ||22|| api padmanAlasUtrairbaddhvA himavantamuddharet kazcit | na tu tava kaNThAsaktaM zvakuNapamidamuddhareyamaham ||23|| kAmaM mamApi mahadasti balaM tathApi nAhaM tathAgatasutasya balena tulya: | tejasvinAM na khalu na jvalane’sti kiM tu nAsau dyutirhutavahe ravimaNDale yA ||24|| @224 mAro’bravIt-kimidAnImAjJApayasi ? kaM zaraNaM vrajAmIti ? brahmAbravIt- zIghraM tameva zaraNaM vraja yaM sametya bhraSTastvaM RddhivibhavAdyazasa: sukhAcca | bhraSTo hi ya: kSititale bhavatIha jantu- ruttiSThati kSitimasAvavalambya bhUya: ||25|| atha mArastathAgataziSyasAmarthyamupalabhya cintayAmAsa- brahmaNA pUjyate yasya ziSyANAmapi zAsanam | tasya buddhasya sAmarthyaM pramAtuM ko nu zaknuyAt ||26|| kartukAmo’bhaviSyatkAM ziSTiM sa mama suvrata: | yAM nAkariSyatkSAntyA tu tenAhamanurakSita: ||27|| kiM bahunA ? adyAvaimi munermahAkaruNatAM tasyAtimaitryAtmana: sarvopadravavipramuktamanasazcAmIkarAdridyute: | mohAndhena hi tatra tatra sa mayA taistairnayai: khedita- stenAhaM ca tathApi nAma balinA naivApriyaM zrAvita: ||28|| atha kAmadhAtvadhipatirmAra: nAstyanyA gatiranyatropaguptakAdeveti jJAtvA sarvamutsRjya sthaviropaguptasamIpamupetya pAdayornipatyovAca-bhadanta, kimaviditametadbhadantasya yathA bodhi- mUlamupAdAya mayA bhagavato vipriyazatAni kRtAni ? kuta: ? zAlAyAM brAhmaNagrAme mAmAsAdya sa gautama: | bhaktacchedamapi prApya nAkArSInmama vipriyam ||29|| gaurbhUtvA sarpavat sthitvA kRtvA zAkaTikAkRtim | sa mayAyAsito nAtho na cAhaM tena hiMsita: ||30|| tvayA punarahaM vIra tyaktvA (tu) sahajAM dayAm | sadevAsuramadhyeSu lokeSvadya viDambita: ||31|| sthaviro’bravIt-pApIyan, kathamaparIkSyaiva tathAgatamAhAtmyeSu zrAvakamupasaMharasi- kiM sarSapeNa samatAM nayasIha meruM khadyotakena raviM maNDalinA samudram | anyA hi sA dazabalasya kRpA prajAsu na zrAvakasya hi mahAkaruNAsti saumya ||32|| api ca- yadarthena bhagavatA sAparAdho’pi marSita: | idaM tat kAraNaM sAkSAdasmAbhirupalakSitam ||33|| @225 mAra uvAca- brUhi brUhi zrImatastasya bhAvaM saGgaM chettuM kSAntiguptavratasya | yo’sau mohAnnityamAyAsito me tenAhaM ca prekSito maitryeNaiva ||34|| sthavira uvAca-zRNu saumya, tvaM hi bhagavatyasakRdasakRdavaskhalita: | na ca buddhA- varopitAnAmakuzalAnAM dharmANAmanyat prakSAlanamanyatra tathAgataprasAdAdeva | tadetatkAraNaM tena pazyatA dIrghadarzinA | tvaM nApriyamiha prokta: priyANyeva tu lambhita: ||35|| nyAyenAnena bhaktistava hRdi janitA tenAgramatinA svalpApi hyatra bhaktirbhavati matimatAM nirvANaphaladA | saMkSepAdyatkRtaM te vRjinamiha mune mohAndhamanasA sarvaM prakSAlitaM tattava hRdayagatai: zraddhAmbuvisarai: ||36|| atha mAra: kadambapuSpavadAhRSTaromakUpa: sarvAGgena praNipatyovAca- sthAne mayA bahuvidhaM parikhedito’sau prAk siddhitazca bhuvi siddhamanorathena | sarvaM ca marSitamRSipravareNa tena putrAparAdha iva sAnunayena pitrA ||37|| sa buddhaprasAdApyAyitamanA: suciraM buddhaguNAnanusmRtya sthavirasya pAdayornipatyovAca- anugraho me’dya para: kRtastvayA nivezitaM yanmayi buddhagauravam | idaM tu kaNThavyavalambi maitryA maharSikopAbharaNaM visarjaya ||38|| sthavira uvAca-samayato vimokSyAmIti | mAra uvAca-ka: samaya iti ? sthavira uvAca- adyaprabhRti bhikSavo na viheThayitavyA iti | mAro’bravIt-na viheThayiSye | kamaparamAjJApaya- sIti ? sthavira uvAca-evaM tAvacchAsanakAryaM prati mamAjJA | svakAryaM prati vijJApayiSyAmi bhavantam | tato mAra: sasaMbhrama uvAca-prasIda sthavira, kimAjJApayasi ? sthaviro’bravIt- svayamavagacchasi-yadahaM varSazataparinirvRte bhagavati pravrajita:, taddharmakAyo mayA tasya dRSTa: | trailokyanAthasya kAJcanAdrinibhastasya na dRSTo rUpakAyo me | @226 tadanu tvamanugrahamapratima- miha vidarzaya buddhavigraham | priyamadhikamato hi nAsti me dazabalarUpakutUhalo hyaham ||39|| mAra uvAca-tena hi mamApi samaya: zrUyatAm | sahasA tamihodvIkSya buddhanepathyadhAriNam | na praNAmastvayA kArya: sarvajJaguNagauravAt ||40|| buddhAnusmRtipezalena manasA pUjAM yadi tvaM mayi svalpAmapyupadarzayiSyasi vibho dagdho bhaviSyAmyaham | kA zaktirmama vItarAgavihitAM soDhuM praNamakriyAM hastanyAsamivodvahanti na gajasyairaNDavRkSAGkurA: ||41|| sthaviro’pyAha-evamastu | na bhavantaM praNamiSyAmIti | mAro’bravIt-tena hi muhUrta- mAgamaya, yAvadahaM vanagahanamanupravizya- zUraM vaJcayituM purA vyavasitenottaptahemaprabhaM bauddhaM rUpamacintyabuddhivibhavAdAsInmayA yatkRtam | kRtvA rUpamahaM tadeva nayanaprahlAdikaM dehinA- meSo’pyarkamayUkhajAlamamalaM bhAmaNDalenAkSipan ||42|| atha sthavira: evamastu ityuktvA taM kuNapamapanIya tathAgatarUpadarzanotsuko’vasthita: | mArazca vanagahanamanupravizya buddharUpaM kRtvA naTa iva suruciranepathyastasmAdvanagahanAdArabdho niSkramitum | vakSyate hi- tAthAgataM vapurathottamalakSaNADhya- mAdarzayannayanazAntikaraM narANAm | pratyagraraGgamiva citrapaTaM mahArha- muddhATayan vanamasau tadalaMcakAra ||43|| atha vyAmaprabhAmaNDalamaNDitamasecanakadarzanaM bhagavato rUpamabhinirmAya dakSiNe pArzve sthavirazAradvatIputraM vAmapArzve sthaviramahAmaudgalyAyanaM pRSThatazcAyuSmantamAnandaM buddhapAtravyagrahastaM sthaviramahAkazyapAniruddhasubhUtiprabhRtInAM ca mahAzrAvakANAM rUpANyabhinirmAya ardhatrayodazabhi- rbhikSuzatairardhacandreNAnuparivRtaM buddhaveSamAdarzayitvA mAra: sthaviropaguptasyAntikamAjagAma | sthaviropaguptasya ca bhagavato rUpamidamIdRzamity prAmodyamutpannam | sa pramuditamanAstvarita- mAsanAdutthAya nirIkSamANa uvAca- @227 dhigastu tAM niSkaruNAmanityatAM bhinatti rUpANi yadIdRzAnyapi | zarIramIdRkkila tanmahAmune- ranityatAM prApya vinAzamAgatam ||44|| sa buddhAvalambanayA smRtyA tathApyAsaktamanA: saMvRtto yathA buddhaM bhagavantamahaM pazyA- mIti vyaktamupAgata: | sa padmamukulapratimamaJjaliM kRtvovAca-aho rUpazobhA bhagavata: | kiM bahunA ? vaktreNAbhibhavatyayaM hi kamalaM nIlotpalaM cakSuSA kAntyA puSpavanaM ghanaM priyatayA candraM samAptadyutim | gAmbhIryeNa mahodadhiM sthiratayA meruM raviM tejasA gatyA siMhamavekSitena vRSabhaM varNena cAmIkaram ||45|| sa bhUyasyA mAtrayA harSeNApUryamANahRdayo vyApinA svareNovAca- aho bhAvavizuddhAnAM karmaNo madhuraM phalam | karmaNedaM kRtaM rUpaM naizvaryeNa yadRcchayA ||46|| yattatkalpasahasrakoTiniyutairvAkkAyacittodbhavaM dAnakSAntisamAdhibuddhiniyamaistenArhatA zodhitam | tenedaM jananetrakAntamamalaM rUpaM samutthApitaM yaM dRSTvA ripurapyabhipramudita: syAtkiM punarmadvidha: ||47|| saMbuddhAlambanai: saMjJAM vismRtya buddhasaMjJAmadhiSThAya mUlanikRtta iva druma: sarvazarIreNa mArasya pAdayornipatita: | atha mAra: sasaMbhramo’bravIt-evaM taM bhadanta nArhasi samayaM vyatikramitum | sthavira uvAca-ka: samaya iti ? mAra uvAca-nanu pratijJAtaM bhadantena-nAhaM bhavantaM praNamiSyAmIti | tata: sthaviropagupta: pRthivItalAdutthAya sagadgadakaNTho’bravIt- pApIyan, na khalu na viditaM me yasya vAdipradhAno jalavihata ivAgnirnirvRtiM saMprayAta: | api tu nayanakAntAmAkRtiM tasya dRSTvA tamRSimabhinato’haM tvAM tu nAbhyarcayAmi ||48|| mAra uvAca-kathamihAhaM nArcito bhavAmi, yadevaM mAM praNamasIti | sthaviro’bravIt- zrUyatAm, yathA tvaM naiva mayA abhyarcito bhavasi, na ca mayA samayAtikrama: kRta iti | @228 mRNmayeSu pratikRtiSvamarANAM yathA jana: | mRtasaMjJAmanAdRtya namatyamarasaMjJayA ||49|| tathAhaM tvAmihodvIkSya lokanAthavapurdharam | mArasaMjJAmanAdRtya nata: sugatasaMjJayA ||50|| atha mAro buddhaveSamantardhApayitvA sthaviropaguptamabhyarcya prakrAnta: | yAvaccaturthe divase mAra: svayameva mathurAyAM ghaNTAvaghoSitumArabdha:-yo yuSmAkaM svargApavargasukhaM prArthayate, sa sthaviropaguptasakAzAddharmaM zRNotu, yaizca yuSmAbhistathAgato na dRSTaste sthaviropaguptaM pazyantu iti | Aha ca- utsRjya dAridryamanarthamUlaM ya: sphItazobhAM zriyamicchatIha | svargApavargAya ca yasya vAJchA sa zraddhayA dharmamata: zRNotu ||51|| dRSTo na yairvA dvipadapradhAna: zAstA mahAkAruNika: svayaMbhU: | te zAstRkalpaM sthaviropaguptaM pazyantu bhAsvattribhavapradIpam ||52|| yAvanmathurAyAM zabdo visRta:-sthaviropaguptena mAro vinIta iti | zrutvA ca yadbhUyasA mathurAvAstavyo janakAya: sthaviropaguptasakAzaM nirgata: | tata: sthaviropagupto’nekeSu brAhmaNa- zatasahasreSu saMnipatiteSu siMha iva nirbhI: siMhAsanamabhirUDha: | vakSyati ca- mAM prati na te zakyaM siMhAsanamaviduSA samabhiroDhum | ya: sa siMhAsanastho mRga iva sa hi yAti saMkocam ||53|| siMha iva yastu nirbhIrninadati pravarAridarpanAzArtham | siMhAsanamabhiroDhuM sa kathikasiMho bhavati yogya: ||54|| yAvat sthaviropaguptena pUrvakAlakaraNIyAM kathAM kRtvA satyAni saMprakAzitAni | zrutvA cAnekai: prANizatasahasrairmokSabhAgIyAni kuzalamUlAnyAkSiptAni | kaizcidanAgAmiphalaM prAptam, kaizcit sakRdAgAmiphalam, kaizcit srotaApattiphalam, yAvadaSTAdazasahasrANi pravrajitAni | sarvaizca yujyamAnairyAvadarhattvaM prAptaM || tatra corumuNDaparvate guhA aSTadazahastA dairghyeNa dvAdazahastA vistAreNa | yadA te kRtakaraNIyA: saMvRttAstadA sthaviropaguptenAbhihitam-yo madIyenAvavAdena sarvaklezaprahANA- darhattvaM sAkSAtkariSyati, tena caturaGgulamAtrA zalAkA guhAyAM prakSeptavyA | yAvadekasmin divase dazabhirarhatsahasrai: zalAkA: prakSiptA: | tasya yAvadAsamudrAyAM [pRthivyAM] zabdo visRta:-mathurAyA- @229 mupaguptanAmA avavAdakAnAmagro nirdiSTo bhagavatA | tadyathA hi vinItakAmadhAtvIzvare dvitIya- zAstRkalpe mahAtmani sthaviropagupte suramanujamahoragAsuragaruDayakSagandharvavidyAdharArcitapAdayugme pUrvabuddhakSetrAvaropitakuzalibIjasaMtatInAmanekeSAM sattvazatasahasrANAM saddharmasalilavarSadhArA- nipAtena mokSAGkurAnabhivardhayannurumuNDe zaile || kAryAnurodhAt praNatasakalasAmantacUDAmaNimayUkhodbhAsitapAdapIThasyAzokasya rAjJa: pUrvaM pAMzupradAnaM samanusmariSyAma: | ityevamanuzrUyate- bhagavAn rAjagRhe viharati veNuvane kalindakanivApe | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto rAjagRhaM piNDAya prAvikSat | vakSyati ca- kanakAcalasaMnibhAgradeho dviradendrapratima: salIlagAmI | paripUrNazazAGkasaumyavaktro bhagavAn bhikSugaNairvRto jagAma ||55|| yAvadbhagavatA sAbhisaMskAraM nagaradvAre pAdaM pratiSThApitam | dharmatA khalu yasmin samaye buddhA bhagavanta: sAbhisaMskAraM nagaradvAramindrakIle pAdau vyavasthApayanti, tadA citrA- NyadbhutAni prAdurbhavanti | andhAzcakSUMSi pratilabhante | badhirA: zrotragrahaNasamarthA bhavanti | paGgavo gamanasamarthA bhavanti | haDinigaDacArakAvabaddhAnAM sattvAnAM bandhanAni zithilIbhavanti | janmajanmavairAnubaddhA: sattvAstadanantaraM maitracitratAM labhante | vatsA dAmAni cchittvA mAtRbhi: sArdhaM samAgacchanti | hastina: krozanti, azvA heSante, RSabhA garjanti, zukazArikakokila- jIvaMjIvakabarhiNo madhurAn [zabdAn] nikUjanti | peDAgatA alaMkArA madhurazabdaM nizcArayanti | aparAhatAni ca vAditrabhANDAni madhuraM zabdaM nizcArayanti | unnatonnatA: pRthivIpradezA avanamanti | avanatAzconnamanti, apagatapASANazarkarakapAlAzcAvatiSThante | iyaM ca tasmin samaye pRthivI SaDvikAraM prakampate | tadyathA-pUrvo digbhAga unnamati pazcimo’vanamati, anto’vanamati madhya unnamati, calita: pracalito vedhita: pravedhita: | itIme cAnye cAdbhuta- dharmA: prAdurbhavanti bhagavato nagarapraveze | vakSyati ca- lavaNajalanivAsinI tato vA nagaranigamamaNDitA sazailA | municaraNanipIDitA ca bhUmI pavanabalAbhihateva yAnapAtram ||56|| atha buddhapravezakAlaniyatai: prAtihAryairAvarjitA: strImanuSyAstannagaramanibalacalita- bhinnavIcItaraGgakSubhitamiva mahAsamudraM vimuktoccanAdaM babhUva | na hi buddhapravezatulyaM nAma jagatyadbhutamupalabhyate | purapravezasamaye hi bhagavatazcitrANyadbhutAni dRzyante | vakSyati ca- @230 nimnA connamate natAvanamate buddhAnubhAvAnmahI sthANu: zarkarakaNTakavyapagato nirdoSatAM yAti ca | andhA mUkajaDendriyAzca puruSA vyaktendriyAstatkSaNaM saMvAdyantyanighaTTitAzca nagare nandanti tUryasvanA: ||57|| sarvaM ca tannagaraM sUryasahasrAtirekayA kanakamarIcivarNayA buddhaprabhayA sphuTaM babhUva | Aha ca- sUryaprabhAmavabhartsya hi tasya bhAbhi- rvyAptaM jagatsakalameva sakAnanastham | saMprApya ca pravaradharmakathAbhirAmo lokaM surAsuranaraM hi samuktabhAvam ||58|| yAvadbhagavAn rAjamArgaM pratipanna: | tatra dvau bAladArakau | eko’grakulikaputro dvitIya: kulikaputrazca pAMzvAgArai: krIData: | ekasya jayo nAma, dvitIyasya vijaya: | tAbhyAM bhagavAn dRSTo dvAtriMzanmahApuruSalakSaNAlaMkRtazarIra: asecanakadarzanazca | yAvajjayena dArakena saktuM dAsyAmIti pAMzvaJjalirbhagavata: pAtre prakSipta:, vijayena ca kRtAJjalinAbhyanumoditam | vakSyati ca- dRSTvA mahAkAruNikaM svayaMbhuvaM vyAmaprabhoddyotitasarvagAtram | dhIreNa vaktreNa kRtaprasAda: pAMzuM dadau jAtijarAntakAya ||59|| sa bhagavate pratipAdayitvA praNidhAnaM kartumArabdha:-anenAhaM kuzalamUlena eka- cchatrAyAM pRthivyAM rAjA syAm, atraiva ca buddhe bhagavati kArAM kuryAmiti | tato munistasya nizAmya bhAvaM bAlasya samyakpraNidhiM ca buddhvA | iSTaM phalaM kSetravazena dRSTvA jagrAha pAMzuM karuNAyamAna: ||60|| tena yAvadrAjyavipAkyaM kuzalamAkSiptam | tato bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM vidarzayanti, tasmin samaye nIlapItalohitAva- dAtamaJjiSThasphaTikarajatavarNA arciSo mukhAnnizcaranti | kecidUrdhvato gacchanti, kecidadhastA- dgacchanti | ye’dho gacchanti, te saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApana- mavIciparyanteSu gatvA ye zItanarakAsteSUSNIbhUtvA nipatanti, ye uSNanarakAsteSu zItIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu @231 bhavanto vayamitazcyutA:, AhosvidanyatropapannA iti, yenAsmAkaM kAraNAvizeSA: pratiprasrabdhA: | teSAM bhagavAn prasAdasaMjananArthaM nirmitaM visarjayati | teSAmevaM bhavati-na vayamitazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: [sattva:] | asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittAni prasAdayitvA narakavedanIyAni karmANi kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | ye Urddhvato gacchanti, te cAturmahArAjikAn devAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartina: brahma- kAyikAn brahmapurohitAn mahAbrahmAn parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANa- zubhAn zubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanA- nakaniSThaparyanteSu deveSu gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||61|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||62|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantamevAnugacchanti | yadi bhagavAnatItaM karma vyAkartukAmo bhavati, pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purato’ntardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupa- pattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe- ‘ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno’ntardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmanta- rdhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavato vAme karatale’ntarhitA: | athAyuSmAnAnanda: kRtAJjalipuTo gAthAM bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitaM vidarzayanti jinA jitAraya: ||63|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||64|| @232 meghastanitanirghoSa govRSendranibhekSaNa | phalaM pAMzupradAnasya vyAkuruSva narottama ||65|| bhagavAnAha-evametadAnanda evametadAnanda | nAhetvapratyayaM tathAgatA arhanta: samya- ksaMbuddhA: smitamupadarzayanti | api tu sahetu sapratyayaM tathAgatA arhanta: samyaksaMbuddhA: smitamupadarzayanti | pazyasi tvamAnanda dArakaM yena tathAgatasya pAtre pAMzvaJjali: prakSipta: ? evaM bhadanta | ayamAnanda dArako’nena kuzalamUlena varSazataparinirvRtasya tathAgatasya pATaliputre nagare azoko nAmnA rAjA bhaviSyati caturbhAgacakravartI dhArmiko dharmarAjA, yo me zarIradhAtUn vaistArikAn kariSyati | caturazItiM dharmarAjikAsahasraM pratiSThApayiSyati | bahujanahitAya pratipatsyata iti | Aha ca- astaMgate mayi bhaviSyati ekarAjA yo’sau hyazoka iti nAma vizAlakIrti: | maddhAtugarbhaparimaNDitajambukhaNDa- metatkariSyati narAmarapUjitAnAm ||66|| ayamasya deyadharmo yattathAgatasya pAMzvaJjali: pAtre prakSipta: | yAvadbhagavatA teSAM sarva AyuSmate AnandAya dattA: | gomayena mizrayitvA yatra caMkrame tathAgatazcaMkramyate, tatra gomayakArSI prayacchati | yAvadAyuSmatA Anandena teSAM sagomayena mizrayitvA yatra caMkramati bhagavAn, tatra gomayakArSI dattA || tena khalu puna: samayena rAjagRhe nagare bimbisAro rAjA rAjyaM kArayati | rAjJo bimbisArasya ajAtazatru: putra: | ajAtazatrorudAyI | udAyibhadrasya muNDa: | muNDasya kAkavarNI | kAkavarNina: sahalI | sahalinastulakucI | tulakucermahAmaNDala: | mahAmaNDalasya prasenajit | prasenajito nanda: | nandasya bindusAra: | pATaliputre nagare bindusAro nAma rAjA rAjyaM kArayati | bindusArasya rAjJa: putro jAta: | tasya susIma iti nAmadheyaM kRtam | tena ca samayena campAyAM nagaryAmanyatamo brAhmaNa: | tasya duhitA jAtA abhirUpA darzanIyA prAsAdikA janapadakalyANI | sA naimittikairvyAkRtA-asyA dArikAyA rAjA bhartA bhaviSyati | dve putraratne janayiSyati, ekazcaturbhAgacakravartI bhaviSyati | dvitIya: pravrajitvA siddhavrato bhaviSyati | zrutvA ca brAhmaNasya romaharSo jAta: | saMpattikAmo loka: | sat AM duhitaraM graham#ya pATaliputraM gata: | tena sA sarvAlaMkArairvibhUSayitvA rAjJo bindusArasya bhAryArthamanu- pradattA-iyaM hi devakanyA dhanyA prazastA ceti | yAvad rAjJA bindusAreNAnta:puraM pravezitA | anta:purikANAM buddhirutpannA-iyamabhirUpA prAsAdikA janapadakalyANI | yadi rAjA anayA sArdhaM paricArayiSyati, asmAkaM bhUyazcakSu:saMpreSaNamapi na kariSyati | tAbhi: sA nApitA- karma zikSApitA | sA rAjJa: kezazmazruM prasAdhayati yAvat suzikSitA saMvRttA | yadA @233 Arabhate rAjJa: kezazmazruM prasAdhayitum, tadA rAjA zete | yAvad rAjJA prItena vareNa pravAritA-kiM tvaM varamicchasIti ? tayA abhihitam-devena me saha samAgama: syAt | rAjA Aha-tvaM nApinI, ahaM rAjA kSatriyo mUrdhAbhiSikta: | kathaM mayA sArdhaM samAgamo bhaviSyati ? sA kathayati-deva nAhaM nApinI, api tu brAhmaNasyAhaM duhitA | tena devasya patnyarthaM dattA | rAjA kathayati-kena tvaM nApitakarma zikSApitA ? sA kathayati-anta:purikAbhi: | rAjA Aha-na bhUyastvayA nApitakarma kartavyam | yAvadrAjJA agramahiSI sthApitA | tayA sArdhaM krIDati ramate paricArayati | sA ApannasattvA saMvRttA | yAvadaSTAnAM navAnAM vA mAsAnAmatyayAt prasUtA | tasyA: putro jAta: | tasya vistareNa jAtimahaM kRtvA kiM kumArasya bhavatu nAma ? sA kathayati-asya dArakasya jAtasya azokAsmi saMvRttA | tasya azoka iti nAma kRtam | yAvaddvitIya: putro jAta: | vigate zoke jAta: | tasya vigatazoka iti nAma kRtam | azoko du:sparzagAtra: | rAjJo bindusArasyAnabhipreta: | atha rAjA bindusAra: kumAraM parIkSitukAma: piGgalavatsAjIvaM parivrAjakamAmantrayate-upAdhyAya, kumArAM- stAvatparIkSAma:-ka: zakyate mamAtyayAdrAjyaM kArayitum ? piGgalavatsAjIva: parivrAjaka: kathayati-tena hi deva kumArAnAdAya suvarNamaNDapamudyAnaM nirgaccha, parIkSAma: | yAvadrAjA kumArAnAdAya suvarNamaNDapamudyAnaM nirgata: | yAvadazoka: kumAro mAtrA cocyate-vatsa, rAjA kumArAn parIkSitukAma: suvarNamaNDapamudyAnaM gata:, tvamapi tatra gaccheti | azoka: kathayati-rAjJo’hamanabhipreto darzanenApi, kimahaM tatra gamiSyAmi ? sA kathayati-tathApi gaccheti | azoka uvAca-AhAraM preSaya | yAvadazoka: pATaliputrAnnirgacchati, rAdhaguptena cAgrAmAtyaputreNokta:-azoka, kva gamiSyasIti ? azoka: kathayati-rAjA adya suvarNamaNDape udyAne kumArAn parIkSayati | tatra rAjJo mahallako hastinAgastiSThati | yAvadazokastasmin mahallake’bhiruhya suvarNamaNDapamudyAnaM gatvA kumArANAM madhye’tra pRthivyAM prastIrya niSasAda | yAvat kumArANAmAhAra upanAmita: | azokasyApi zAlyodanaM dadhisamizraM mRdbhAjane preSitam | tato rAjJA bindusAreNa piGgalavatsAjIva: parivrAjako’bhihita:-upAdhyAya, parIkSa kumArAn-ka: zakyate mamAtyayAdrAjyaM kartumiti ? pazyati piGgalavatsAjIva: parivrAjaka:, cintayati ca-azoko rAjA bhaviSyati | ayaM ca rAjJo nAbhipreta: | yadi kathayiSyAmi azoko rAjA bhaviSyatIti, nAsti me jIvitam | sa kathayati-deva abhedena vyAkariSyAmi | rAjA Aha-abhedena vyAkuruSva | Aha-yasya yAnaM zobhanaM sa rAjA bhaviSyati | teSAmekaikasya buddhirutpannA-mama yAnaM zobhanam | ahaM rAjA bhaviSyAmi | azokazcintayati-ahaM hasti- skandhenAgata: | mama yAnaM zobhanam, ahaM rAjA bhaviSyAmIti | rAjA Aha-bhUyastAva- dupAdhyAya parIkSasva | piGgalavatsAjIva: parivrAjaka: kathayati-deva, yasyAsanamagram, sa rAjA bhaviSyati | teSAmekaikasya buddhirutpannA-mamAsanamagram | azokazcintayati-mama pRthivyAsanam, ahaM rAjA bhaviSyAmi | evaM bhAjanaM bhojanaM pAnam | vistareNa kumArAn parIkSya praviSTa: | @234 yAvadazoko mAtrocyate-ko vyAkRto rAjA bhaviSyatIti ? azoka: kathayati-abhedena vyAkRtam-yasya yAnamagramAsanaM pAnaM bhAjanaM bhojanaM ceti, sa rAjA bhaviSyatIti | yathA pazyami-ahaM rAjA bhaviSyAmi | mama hastiskandhaM yAnaM pRthivI AsanaM mRNmayaM bhAjanaM zAlyodanaM dadhivyaJjanaM pAnIyaM pAnamiti || tata: piGgalavatsAjIva: parivrAjaka: azoko rAjA bhaviSyatIti tasya mAtaramArabdha: sevitum | yAvat tayocyate-upAdhyAya, katara: kumAro rAjJo bindusArasyAtyayAdrAjA bhaviSya- tIti ? Aha-azoka: | tayocyate-kadAcit tvAM rAjA nirbandhena pRcchet | gaccha tvam | pratyantaM samAzraya | yadA zRNoSi azoko rAjA saMvRtta:, tadA Agantavyam | yAvat sa pratyanteSu janapadeSu saMzrita: || atha rAjJo bindusArasya takSazilA nAma nagaraM viruddham | tatra rAjJA bindusAreNa azoko visarjita:-gaccha kumAra, takSazilAnagaraM saMnAhaya | caturaGgaM balakAyaM dattam, yAnaM praharaNaM ca pratiSiddham | yAvadazoka: kumAra: pATaliputrAnnirgacchan bhRtyairvijJapta:-kumAra, naivAsmAkaM sainyapraharaNam-kena vayaM kaM yudhyAma: ? tata: azokenAbhihitam-yadi nAma rAjyavipAkyaM kuzalamasti, sainyaM praharaNaM ca prAdurbhavatu | evamukte kumAreNa pRthivyAmavakAzo datta: | devatAbhi: sainyapraharaNAni copanItAni | yAvat kumArazcaturaGgena balakAyena takSazilAM gata: | zrutvA takSazilAnivAsina: paurA ardhatRtIyAni yojanAni mArge zobhAM kRtvA pUrNaghaTamAdAya pratyudgatA: | pratyudgamya ca kathayanti-na vayaM kumArasya viruddhA:, nApi rAjJo bindusArasya, api tu duSTAmAtyA asmAkaM paribhavaM kurvanti | mahatA ca satkAreNa takSazilAM pravezita: | evaM vistareNAzoka: khazarAjyaM pravezita: | tasya dvau mahAnagnau saMzritau | tena tau vRttyA saMvibhaktau tasyAgrata: parvatAn saMchindantau saMprasthitau | devatAbhizcoktam-azoka- zcaturbhAgacakravartI bhaviSyati, na kenacidvirodhitavyamiti | vistareNa yAvadAsamudrA pRthivI AjJApitA || yAvat susIma: kumAra udyAnAt pATaliputraM pravizati | rAjJo bindusArasyAgrAmAtya: khallATaka: pATaliputrAnnirgacchati | tasya susImena kumAreNa krIDAbhiprAyatayA khaTakA pAtitA | yAvadamAtyazcintayati-idAnIM khaTakAM nipAtayati | yadA rAjA bhaviSyati, tadA zastraM pAtayi- Syati | tathA kariSyAmi yathA rAjaiva na bhaviSyati | tena paJcAmAtyazatAni bhinnAni | azokazcaturbhAgacakravartI nirdiSTa eva, rAjye pratiSThApayiSyAma: | takSazilAzca virodhitA: | yAvadrAjJA susIma: kumArastakSazilAmanupreSita: | na ca zakyate saMnAmayitum | bindusArazca rAjA glAnIbhUta: | tenAbhihitam-susImaM kumAramAnayatha, rAjye pratiSThApayiSyAmIti | azokaM takSazilAM pravezayatha | yAvadamAtyairazoka: kumAro haridrayA pralipto lAkSAM ca lohapAtre kvAthayitvA kvathitena rasena lohapAtrANi mrakSayitvA chorayanti-azoka: kumAro glAnIbhUta iti | yadA bindusAra: svalpAvazeSaprANa: saMvRtta:, tadA amAtyairazoka: kumAra: sarvAlaMkArai- @235 rbhUSayitvA rAjJo bindusArasyopanIta:-imaM tAvadrAjye pratiSThApaya | yadA susIma Agato bhaviSyati, tadA taM rAjye pratiSThApayiSyAma: | tato rAjA ruSita: | azokena cAbhihitam- yadi mama dharmeNa rAjyaM bhavati, devatA mama paTTaM bandhantu | yAvaddevatAbhi: paTTo baddha: | taM dRSTvA bindusArasya rAjJa uSNaM zoNitaM mukhAdAgataM yAvatkAlagata: | yadA azoko rAjye pratiSThita:, tasyordhvaM yojanaM yakSA: zRNvanti, adho yojanaM nAgA: | tena rAdhagupto’grAmAtya: sthApita: | susImenApi zrutam-bindusAro rAjA kAlagata:, azoko rAjye pratiSThita: | iti zrutvA ca ruSito’bhyAgata: | tvaritaM ca tasmAddezAdAgata: | azokenApi pATaliputre nagare ekasmin dvAre eko nagna: sthApita:, dvitIye dvitIya:, tRtIye rAdhagupta:, pUrvadvAre svayameva rAjA azoko- 'vasthita: | rAdhaguptena ca pUrvasmin dvAre yantramayo hastI sthApita: | azokasya ca pratimAM parikhAM khanayitvA khadirAGgAraizca pUrayitvA tRNenAcchAdya pAMzunAkIrNA | susImazcAbhihita:- yadi zakyase’zokaM ghAtayituM rAjeti(?) | sa yAvatpUrvadvAraM gata:-azokena saha yotsyAmIti | aGgArapUrNAyAM parikhAyAM patita: | tatraiva cAnayena vyasanamApanna: | yadA ca susIma: praghAtita:, tasyApi mahAnagno bhadrAyudho nAmnA anekasahasraparivAra:, sa bhagavacchAsane pravrajito’rhan saMvRtta: || yadA azoko rAjye pratiSThita: sa tairamAtyairavajJayA dRzyate | tenAmAtyAnAmabhihitam- bhavanta:, puSpavRkSAn phalavRkSAMzca chittvA kaNTakavRkSAn paripAlayatha | amAtyA Ahu:- devena kutra dRSTam ? api tu kaNTakavRkSAn chittvA puSpavRkSAn phalavRkSAMzca paripAlayitavyam | tairyAvat trirapi rAjJa AjJA pratikUlitA, tato rAjJA ruSitena asiM niSkozaM kRtvA paJcAnA- mamAtyazatAnAM zirAMsi chinnAni | yAvadrAjA azoko’pareNa samayenAnta:puraparivRto vasanta- kAlasamaye puSpitaphaliteSu pAdapeSu pUrvanagarasyodyAnaM gata: | tatra ca paribhramatA azokavRkSa: supuSpito dRSTa: | tato rAjJo mamAyaM sahanAmA ityanunayo jAta: | sa ca rAjA azoko du:sparzagAtra: | tA yuvatayastaM necchanti spraSTum | yAvadrAjA zayita:, tasyAnta:pureNa roSeNa tasmAdazokavRkSAt puSpANi zAkhAzca chinnA: | yAvadrAjJA pratibuddhena so’zokavRkSo dRSTa:, pRSTazca-kena tacchinnam ? te kathayanti-deva, anta:purikAbhiriti | zrutvA ca rAjJA amarSa- jAtena paJca strIzatAni kiTikai: saMveSThya dagdhAni | tasyemAnyazubhAnyAlokya caNDo rAjA caNDAzoka iti vyavasthApita: | yAvadrAdhaguptenAgrAmAtyenAbhihita:-deva, na sadRzaM svayameve- dRzamakAryaM kartum | api tu devasya vadhyaghAtakA: puruSA: sthApayitavyA:, ye devasya vadhyakara- NIyaM zodhayiSyanti | yAvadrAjJA rAjapuruSA: prayuktA:-vadhyaghAtaM me mArgadhveti | yAvat tatra nAtidUre parvatapAdamUle karvaTakam | tatra tantravAya: prativasati | tasya putro jAta: | girika iti nAmadheyaM kRtam | caNDo duSTAtmA mAtaraM pitaraM ca paribhASate, dArakadArikAzca tADayati, pipIlikAn makSikAn mUSikAn matsyAMzca jAlena baDizena praghAtayati | caNDo dArakastasya caNDagirika iti nAmadheyaM kRtam | yAvadrAjapuruSairdRSTa: pApe karmaNi pravRtta: | sa tairabhihita:-zakyase rAjJo’zokasya vadhyakaraNIyaM kartum ? sa @236 Aha-kRtsnasya jambudvIpasya vadhyakaraNIyaM sAdhayiSyAmIti | yAvadrAjJo niveditam | rAjJA abhihitam-AnIyatAmiti | sa ca rAjapuruSairabhihita:-Agaccha, rAjA tvAmAhvayatIti | tenAbhihitam-Agamayata, yAvadahaM mAtApitarau avalokayAmIti | yAvanmAtApitarau uvAca- amba tAta, anujAnIdhvam | yAsyAmyahaM rAjJo’zokasya vadhyakaraNIyaM sAdhayitum | tAbhyAM ca …nivArita: | tena tau jIvitAdvyaparopitau | evaM yAvadrAjapuruSairabhihita:-kimarthaM cireNAbhyAgato’si ? tena caitatprakaraNaM vistareNArocitam | sa tairyAvadrAjJo’zokasyopa- nAmita: | tena rAjJo’bhihitam-mamArthAya gRhaM kArayasveti | yAvadrAjJA gRhaM kArApitaM paramazobhanaM dvAramAtraramaNIyam | tasya ramaNIyakaM bandhanamiti saMjJA vyavasthApitA | sa Aha-deva, varaM me prayaccha, yastatra pravizettasya na bhUyo nirgama iti | yAvadrAjJAbhihitam- evamastu iti || tata: sa caNDagirika: kurkuTArAmaM gata: | bhikSuzca bAlapaNDita: sUtraM paThati | sattvA narakeSUpapannA: | yAvannarakapAlA gRhItvA ayomayyAM bhUmau AdIptAyAM saMprajvalitAyA- mekajvAlIbhUtAyAmuttAnakAn pratiSThApya ayomayena viSkambhakena mukhadvAraM viSkambhya ayo- guDAnAdIptAn pradIptAn saMprajvalitAnekajvAlIbhUtAnAsye prakSipanti, ye teSAM sattvAnAmoSThau api dahanti, jihvAmapi kaNThamapi kaNThanAlamapi hRdayamapi hRdayasAmantamapi antrANyantraguNA- nApi dagdhvA adha: pragharati | evaM du:khA hi bhikSavo nArakA: sattvA narakeSUpapannA: | yAvannarakapAlA gRhItvA ayomayyAM bhUmau AdIptAyAM pradIptAyAM saMprajvalitAyAmekajvAlIbhUtA- yAmuttAnakAn pratiSThApya ayomayena viSkambhakena mukhadvAraM viSkambhya kvathitaM tAmramAsye prakSipanti, yatteSAM sattvAnAmoSThAvapi dahati, jihvAmapi tAlvapi kaNThamapi kaNThanAlamapi, antrANyantraguNAnapi dagdhvA adha: pragharati | evaM du:khA hi bhikSavo narakA: | santi sattvA narakeSUpapannA yAnnarakapAlA gRhItvA ayomayyAM bhUmau AdIptAyAM saMprajvalitAyAmekajvAlI- bhUtAyAmavAGmukhAn pratiSThApya ayomayena sUtreNAdIptena saMprajvalitenaikajvAlIbhUtenAsphATya ayomayena kuThAreNAdIptena saMpradIptena saMprajvalitenaikajvAlIbhUtena takSNuvanti saMtakSNuvanti saMpratakSNuvanti aSTAMzamapi SaDaMzamapi caturasramapi vRttamapi maNDalamapi unnatamapi avanatamapi zAntamapi vizAntamapi takSNuvanti | evaM du:khA hi bhikSavo narakA: | santi sattvA narakeSUpapannA yAnnarakapAlA gRhItvA ayomayyAM bhUmau AdIptAyAM pradIptAyAM saMprajvalitAyAmekajvAlIbhUtA- yAmavAGmukhAn pratiSThApya ayomayena sUtreNAdIptena pradIptena saMprajvalitenaikajvAlIbhUte- nAsphATya ayomayyAM bhUmyAmAdIptAyAM pradIptAyAM saMprajvalitAyAmekajvAlIbhUtAyAM takSNuvanti saMtakSNuvanti saMparitakSNuvanti, aSTAMzamapi SaDaMzamapi caturasramapi maNDalamapi unnatamapi avanatamapi zAntamapi vizAntamapi takSNuvanti | evaM du:khA hi bhikSavo narakA: | santi sattvA narakeSUpapannA yAnnarakapAlA gRhItvA ayomayyAM bhUmAvAdIptAyAM pradIptAyAM saMprajvali- tAyAmekajvAlIbhUtAyAmuttAnakAn pratiSThApya paJcaviSaTabandhanAM kAraNAM kArayanti, ubhayo- @237 rhastayorAyasau kIlau krAmanti, ubhayo: pAdayorAyase kIle krAmanti, madhye hRdayasyAyasaM kIlaM krAmanti | [evaM] sudu:khA hi bhikSavo narakA: | evaM paJca vedanA iti kurute sadRzAzca kAraNA: sattvAnAmArabdhA: kArayitum || yAvat zrAvastyAmanyatama: sArthavAha: patnyA saha mahAsamudramavatIrNa: | tasya sA patnI mahAsamudre prasUtA | dArako jAta: | tasya samudra iti nAmadheyaM kRtam | yAvadvistareNa dvAdazabhirvarSairmahAsamudrAduttIrNa: | sa ca sArthavAha: paJcabhirdhUrtazatairmuSita: | sArthavAha: sa praghAtita: | sa ca samudra: sArthavAhaputro bhagavacchAsane pravrajita: | sa janapadacArikAM caran pATaliputramanuprApta: | sa pUrvAhNe nivAsya pAtracIvaramAdAya pATaliputraM piNDAya praviSTa: | so’nabhijJatayA ca ramaNIyakaM bhavanaM praviSTa: | tacca dvAramAtraramaNIyamabhyantaraM naraka- bhavanasadRzaM pratibhayam | dRSTvA ca punarnirgantukAmazcaNDagirikenAvalokita: | gRhItvA cokta:- iha te nidhanamupagantavyamiti | vistareNa kAryam | tato bhikSu: zokArto bASpakaNTha: saMvRtta: | tenocyate-kimidaM bAladAraka iva rudasIti ? sa bhikSu: prAha- na zarIravinAzaM hi zocAmi sarvaza: | mokSadharmAntarAyaM tu zocAmi bhRzamAtmana: ||67|| durlabhaM prApya mAnuSyaM pravrajyAM ca sukhodayAm | zAkyasiMhaM ca zAstAraM punastyakSyAmi durmati: ||68|| tenocyate-dattavaro’haM nRpatinA | dhIro bhava | nAsti te mokSa iti | tata: sakaruNai- rvacanaistaM bhikSu: kramaM yAcati sma mAsaM yAvat | saptarAtramanujJAta: | sa khalu maraNabhayo- dvignahRdaya: saptarAtreNa me na bhavitavyamiti vyAyatamati: saMvRtta: || atha saptame divase’zokasya rAjJo’nta:purikAM kumAreNa saha saMraktAM nirIkSamANAM saMlapantIM ca dRSTvA sahadarzanAdeva ruSitena rAjJA tau dvAvapi taM cArakamanupreSitau | tatra musalairayodroNyAmasthyavazeSau kRtau | tato bhikSustau dRSTvA saMvigna: prAha- aho kAruNika: zAstA samyagAha mahAmuni: | phenapiNDopamaM rUpamasAramanavasthitam ||69|| kva tadvadanakAntitvaM gAtrazobhA kva sA gatA | dhigastvayaM saMsAro ramante yatra bAlizA: ||70|| idamAlambanaM prAptaM cArake vasatA mayA | yamAzritya tariSyAmi pAramadya bhavodadhe: ||71|| tena tAM rajanIM kRtsnAM yujyatA buddhazAsane | sarvasaMyojanaM chittvA prAptamarhattvamuttamam ||72|| @238 tatastasmin rajanIkSaye sa bhikSuzcaNDagirikenocyate-bhikSo, nirgatA rAtri: | udita Aditya: | kAraNAkAlastaveti | tato bhikSurAha-dIrghAyu:, mamApi nirgatA rAtri:, udita Aditya: | parAnugrahakAla iti | yatheSTaM vartatAmiti | caNDagirika: prAha-nAvagacchAmi | vistIryatAM vacanametaditi | tato bhikSurAha- mamApi hRdayAddhorA nirgatA mohazarvarI | paJcAvaraNasaMchannA klezataskarasevitA ||73|| udito jJAnasUryazca manonabhasi me zubha: | prabhayA yasya pazyAmi trailokyamiha tattvata: ||74|| parAnugrahakAlo me zAsturvRttAnuvartina: | idaM zarIraM dIrghAyuryatheSTaM kriyatAmiti ||75|| tatastena nirghRNena dAruNahRdayena paralokanirapekSeNa roSAviSTena bahUdakAyAM sthAlyAM nara- rudhiravasAmUtrapurISasaMkulAyAM mahAlohyAM prakSipta: | prabhUtendhanaizcAgni: prajvAlita: | sa ca bahunApI- ndhanakSayena na saMtapyate | tata: prajvAlayituM (prArabdha: |) yadA tadApi na prajvalati, tato vicArya tAM lohIM, pazyati taM bhikSuM padmasyopari paryaGkenopaviSTam | dRSTvA ca tato rAjJe nivedayA- mAsa | atha rAjani samAgate prANisahasreSu saMnipatiteSu sa bhikSurvaineyakAlamavekSamANa:- riddhiM samutpAdya sa tanmuhUrtaM lohyantarastha: salilArdragAtra: | nirIkSamANasya janasya madhye nabhastalaM haMsa ivotpapAta ||76|| vicitrANi ca prAtihAryANi darzayitumArabdha: | vakSyati hi- ardhena gAtreNa vavarSa toya- mardhena jajvAla hutAzanazca | varSan jvalaMzcaiva rarAja ya: khe dIptauSadhiprasravaNeva zaila: ||77|| tamudgataM vyomni nizAmya rAjA kRtAJjalirvismayaphullavaktra: | udvIkSamANastamuvAca dhIraM kautUhalAtkiMcidahaM vivakSu: ||78|| manuSyatulyaM tava saumya rUpaM RddhiprabhAvastu narAnatItya | na nizcayaM tena vibho vrajAmi ko nAma bhAvastava zuddhabhAva ||79|| @239 tatsAMprataM brUhi mamedamarthaM yathA prajAnAmi tava prabhAvam | jJAtvA ca te dharmaguNaprabhAvAn yathAbalaM ziSyavadAcareyam ||80|| tato bhikSu: pravacanaparigrAhako’yaM bhaviSyati, bhagavaddhAtuM ca vistarIM kariSyati, mahAjanahitArthaM ca pratipatsyata iti matvA svaguNamudbhAvayaMstamuvAca- ahaM mahAkAruNikasya rAjan prahINasarvAzravabandhanasya | buddhasya putro vadatAM varasya dharmAnvaya: sarvabhaveSvasakta: ||81|| dAntena dAnta: puruSarSabheNa zAntiM gatenApi zamaM praNIta: | muktena saMsAramahAbhayebhyo nirmokSito’haM bhavabandhanebhya: ||82|| api ca | mahArAja, tvaM bhagavatA vyAkRta:-varSazataparinirvRtasya mama pATaliputre nagare’zoko nAma rAjA bhaviSyati caturbhAgacakravartI dharmarAja:, yo me zarIradhAtUn vaistA- rikAn kariSyati, caturazItiM dharmarAjikAsahasraM pratiSThApayiSyati | idaM ca devena naraka- sadRzaM sthAnameva sthApitaM yatra prANisahasrANi nipAtyante | tadarhasi deva sarvasattvebhyo'- bhayapradAnaM dAtum, bhagavataMzca manorathaM paripUrayitum | Aha ca- tasmAnnarendra abhayaM prayaccha sattveSu kAruNyapurojaveSu | nAthasya saMpUrya manorathaM ca vistArikAn dharmadharAn kuruSva ||83|| atha sa rAjA buddhe samupajAtaprasAda: kRtakarasaMpuTastaM bhikSuM kSamayannuvAca- dazabalasuta kSantumarhasImaM kukRtamidaM ca tavAdya dezayAmi | zaraNamRSimupaimi taM ca buddhaM gaNavaramAryaniveditaM ca dharmam ||84|| api ca- karomi caiSa vyavasAyamadya taM tadgauravAttatpravaNaprasAdAt | @240 gAM maNDayiSyAmi jinendracaityai- rhaMsAMzazaGkhendubalAkakalpai: ||85|| yAvat sa bhikSustadeva RddhyA prakrAnta: | atha rAjA Arabdho niSkrAmitum | tatazcaNDagirika: kRtAJjaliruvAca-deva, labdhavaro’ham | naikasya vinirgama iti | rAjA Aha-mA tAvanmamApIcchasi ghAtayitum | sa uvAca-evameva | rAjA Aha-ko’smAkaM prathamataraM praviSTa: ? canDagirika uvAca-aham | tato rAjJA abhihitam | ko’treti ? yAvadvadhyaghAtairgRhIta: | gRhItvA ca yantragRhaM pravezita: | pravezayitvA dagdha: | tacca ramaNIyakaM bandhanamapanItam sarvasattvebhyazcAbhayapradAnamanupradattam | tato rAjA bhagavaccharIradhAtuM vistarI- SyAmIti caturaGgena balakAyena gatvA ajAtazatrupratiSThApitaM droNastUpamutpATya zarIradhAtuM gRhItavAn | yatroddhAraNaM ca vistareNa kRtvA dhAtupratyaMzaM datvA stUpaM pratiSThApya evaM dvitIyaM stUpaM vistareNa bhaktimato yAvatsaptadroNAdgrahAya stUpAMzca pratiSThApya rAmagrAmaM gata: | tato rAjA nAgairnAgabhavanamavatArita:, vijJaptazca-vayamasyAtraiva pUjAM kariSyAma iti | yAvadrAjJA abhyanujJAtam | tato nAgarAjA punarapi nAgabhavanAduttArita: | vakSyati hi- rAmagrAme tvaSTamaM stUpamadya nAgAstatkAlaM bhaktimanto rarakSu: | dhAtUnyetasmAnnopalebhe sa rAjA zraddhAbhU (?) rAjA cintayati yastvetatkRtvA jagAma ||86|| yAvadrAjA caturazItikaraNDasahasraM kArayitvA sauvarNarUpyasphaTikavaiDUryamayAnAM teSu dhAtava: prakSiptA: | evaM vistareNa caturazItikumbhasahasraM paTTasahasraM ca yakSANAM haste datvA visarjitam-AsamudrAyAM pRthivyAM hInotkRSTamadhyameSu nagareSu yatra koTi: paripUryate, tatra dharma- rAjikAM pratiSThApayitavyam || tasmin samaye takSazilAyAM SaTtriMzatkoTaya: | tairabhihitam-SaTtriMzatkaraNDakAnanu- prayaccheti | rAjA cintayati-na yadi vaistArikA dhAtavo bhaviSyanti | upAyajJo rAjA | tenAbhihitam-paJcatriMzatkoTaya: zodhayitavyA: | vistareNa yAvadrAjJA abhihitam-yatrA- dhikatarA bhavanti, yatra ca nyUnatarA:, tatra na dAtavyam || yAvadrAjA kurkuTArAmaM gatvA sthavirayazasamabhigamyovAca-ayaM me manoratha:-eka- smin divase ekasminmuhUrte caturazItidharmarAjikAsahasraM pratiSThApayeyamiti | sthavireNA- bhihitam-evamastu | ahaM tasmin samaye pANinA sUryamaNDalaM praticchAdayiSyAmIti | yAvat tasmin divase sthavirayazasA pANinA sUryamaNDalaM praticchAditam | ekasmin divase eka- muhUrte caturazItidharmarAjikAsahasraM pratiSThApitam | vakSyati ca- @241 tAbhya: saptabhya: pUrvikAbhya: kRtibhyo dhAtuM tasya RSe: sa hyupAdAya maurya: | cakre stUpAnAM zAradAbhraprabhAnAM loke sAzIti zAsadahnA sahasram ||87|| yAvacca rAjJA azokena caturazItidharmarAjikAsahasraM pratiSThApitam, dhArmiko dharmarAjA saMvRtta: | tasya dharmAzoka iti saMjJA jAtA | vakSyati ca- AryamauryazrI: sap rajAnAM hitArthaM kRtsnaM stUpAn kArayAmAsa lokam | caNDAzokatvaM prApya pUrvaM pRthivyAM dharmAzokatvaM karmaNA tena lebhe ||88|| pAMzupradAnAvadAnaM SaDviMzatimam || @242 27 kuNAlAvadAnam | sa idAnImacirajAtaprasAdo buddhazAsane yatra zAkyaputrIyAn dadarza AkIrNe rahasi vA, tatra zirasA pAdayornipatya vandate sma | tasya ca yazo nAmAmAtya: paramazrAddho bhagavati | sa taM rAjAnamuvAca-deva, nArhasi sarvavarNapravrajitAnAM praNipAtaM kartum | santi hi zAkyazrAmaNerakAzcaturbhyo varNebhya: pravrajitA iti | tasya rAjA na kiMcidavocat | atha sa rAjA kenacit kAlAntareNa sarvasacivAnuvAca-vividhAnAM prANinAM zirobhi: kAryam | tattvamamukasya prANina: zIrSamAnaya, tvamamukasyeti | yazAmAtya: punarAjJapta:-tvaM mAnuSaM zIrSamAnayeti | samAnIteSu ca zira:su abhihitA:-gacchata, imAni zirAMsi mUlyena vikrI- NIdhvamiti | atha sarvazirAMsi vikrItAni | tadeva mAnuSyaM ziron a kazcijjagrAha | tato rAjJAbhihita:-vinApi mUlyena kasmaicidetacchiro dehIti | na cAsya kazcit pratigrAhako babhUva | tato yazAmAtyastasya zirasa: pratigrAhakamanAsAdya savrIDo rAjAnamupetyedamartha- muvAca- gogardabhorabhramRgadvijAnAM mUlyairgRhItAni zirAMsi puMbhi: | zirastvidaM mAnuSamaprazastaM na gRhyate mUlyamRte’pi rAjan ||1|| atha sa rAjA tamamAtyamuvAca-kimidamitIdaM mAnuSaziron a kazcidgRhNAtIti ? amAtya uvAca-jugupsitatvAditi | rAjAbravIt-kimetadeva ziro jugupsitamAhosvit sarvamAnuSazirAMsIti ? amAtya uvAca-sarvamAnuSazirAMsIti | rAjAbravIt-kimidaM madIya- mapi ziro jugupsitamiti ? sa ca bhayAnnecchati tasmAdbhUtArthamabhidhAtum | sa rAjJAbhihita:- amAtya, saMtyamucyatAmiti | sa uvAca-evamiti | tata: sa rAjA tamamAtyaM pratijJAyAM pratiSThApya pratyAdizannimamarthamuvAca-haM bho:, rUpaizvaryajanitamadavismita, yuktamidaM bhavata:, yasmAt tvaM bhikSucaraNapraNAmaM mAM vicchandayitumicchasi ? vinApi mUlyairvijugupsitatvAt pratigrahItA bhuvi yasya nAsti | zirastadAsAdya mameha puNyaM yadyarjitaM kiM viparItamatra ||2|| jAtiM bhavAn pazyati zAkyabhikSu- SvantargatAMsteSu guNAnna ceti | ato bhavAn jAtimadAvalepA- dAtmAnamanyAMzca hinasti mohAt ||3|| @243 AvAhakAle’tha vivAhakAle jAte: parIkSA na tu dharmakAle | dharmakriyAyA hi guNA nimittA guNAzca jAtiM na vicArayanti ||4|| yadyuccakulInagatA doSA garhAM prayAnti loke’smin | kathamiva nIcajanagatA guNA na satkAramarhanti ||5|| cittavazena hi puMsAM kalevaraM nindyate’tha satkriyate | zAkyazramaNamanAMsi ca zuddhAnyarcyAnyata: zAkyA: ||6|| yadi guNaparivarjito dvijAti: patita iti prathito’pi yAtyavajJAm | na tu nidhanakulodgato’pi jantu: zubhaguNayukta iti praNamya pUjya: ||7|| api ca | kiM te kAruNikasya zAkyavRSabhasyaitadvaco na zrutaM prAjJai: sAramasArakebhya iha yannRbhyo grahItuM kSamam | tasyAnanyathavAdino yadi ca tAmAjJAM cikIrSAmyahaM vyAhantuM ca bhavAn yadi prayatate naitat suhRllakSaNam ||8|| ikSukSodavadujjhito bhuvi yadA kAyo mama svapsyati pratyutthAnanamaskRtAJjalipuTaklezakriyAsvakSama: | kAyenAhamanena kiM nu kuzalaM zakSyAmi kartuM tadA tasmAnnAryamata: zmazAnanidhanAt sAraM grahItuM mayA ||9|| bhavanAdiva pradIptAnnimajjamAnAdivApsu ratnanidhe: | kAyAdvidhAnanidhanAghe sAraM nAdhigacchanti ||10|| te sAramapazyanta: sArAsAreSvakovidA prAjJA: | te maraNamakaravadanapravezasamaye viSIdanti ||11|| dadhighRtanavanItakSIratakropayogA- dvaramapahRtasAro maNDakumbho’vabhagna: | na bhavati bahu zocyaM yadvadevaM zarIre sucaritahRtasAre naiti zoko’ntakAle ||12|| @244 sucaritavimukhAnAM garvitAnAM yadA tu prasabhamiha hi mRtyu: kAyakumbhaM bhinatti | dahati hRdayameSAM zokavahnistadAnIM dadhighaTa iva bhagne sarvazo’prAptasAre ||13|| kartuM vighnamato na me’rhati bhavAn kAyapraNAmaM prati zreSTho’smItyaparIkSako hi gaNayan mohAndhakArAvRta: | kAyaM yastu parIkSate dazabalavyAhAradIpairbudho nAsau pArthivabhRtyayorviSamatAM kAyasya saMpazyati ||14|| tvagmAMsAsthizirAyakRtprabhRtayo bhAvA hi tulyA nRNA- mAhAryaistu vibhUSaNairadhikatA kAyasya niSpadyate | etatsAramiheSyate tu yadimaM nizritya kAyAdhamaM pratyutthAnanamaskRtAdikuzalaM prAjJai: samutthApyate ||15|| iti | athAzoko rAjA’hirodakasikatApiNDairaNDakASThebhyo’pi asArataratvaM kAyasyAvetya praNAmAdibhya: samutthasya phalasya bahukalpaza: sthApayitvA sumeruvanmahApRthivIbhya: samutthasya phalasya bahukalpaza: sthApayitvA sumeruvanmahApRthivIbhya: sArataratAmavekSya bhagavata: stUpavanda- nAyAmAtmAnamalaMkartukAmo’mAtyagaNaparivRta: kurkuTArAmaM gatvA tatra vRddhAnte sthitvA kRtA- JjaliruvAca-asti- kazcidanyo’pi nirdiSTo dvitIya: sarvadarzinA | yathAhaM tena nirdiSTa: pAMzudAnena dhImatA ||16|| tatra yazo nAmnA saMghasthavira uvAca-asti mahArAja | yadA bhagavata: parinirvANakAla- samaye tadA apalAlaM nAgaM damayitvA kumbhakAlaM caNDAlIgopAlIM ca nAgaM ca mathurAmanuprApta:, tatra bhagavAnAyuSmantamAnandamAmantrayate-asyAmAnanda mathurAyAM varSazataparinirvRtasya tathAgatasya gupto nAmnA gAndhiko bhaviSyati | tasya putro bhaviSyatyupagupto nAmnA avavAdakAnAmagro’lakSa- Nako buddha:, yo mama varSazataparinirvRtasya buddhakAryaM kariSyati | pazyasi tvamAnanda dUrata eva nIlanIlAmbararAjim ? evaM bhadanta | eSa Ananda urumuNDo nAma parvata: | atra varSa- zataparinirvRtasya tathAgatasya naTabhaTikA nAmAraNyAyatanaM bhaviSyati | etadagraM me Ananda bhaviSyati zamathAnukUlAnAM zayyAsanAnAM yaduta naTabhaTikA nAmAraNyAyatanam | Aha ca- avavAdakAnAM pravara upagupto mahAyazA: | vyAkRto lokanAthena buddhakAryaM kariSyati ||17|| rAjA Aha-kiM puna: sa zuddhasattva utpanna:, athAdyApi notpadyata iti ? sthavira uvAca-utpanna: sa mahAtmA | urumuNDe parvate jitaklezo’rhadgaNai: parivRtastiSThati lokAnu- kampArtham | api ca deva- @245 sarvajJalIlo hi sa zuddhasattvo dharmaM praNItaM vadate gaNAgre | devAsurendroragamAnuSAMzca sahasrazo mokSapuraM praNetA ||18|| tena khalu samayena AyuSmAnupagupto’STAdazabhirarhatsahasrai: parivRto naTabhaTikAraNyA- yatane prativasati | zrutvA ca rAjA amAtyagaNAnAhUya kathayati- saMnAhyatAM hastirathAzvakAya: zIghraM prayAsyAmyurumuNDazailam | drakSyAmi sarvAzravavipramuktaM sAkSAdarhantaM hyupaguptaM nAma ||19|| tato’mAtyairabhihita:-deva dUta: preSayitavyo viSayanivAsI, sa devasya svayamevA- gamiSyati | rAjA Aha-nAsau asmAkamarhatyabhigantum, kiM tu vayamevArhAmastasyAbhigantum | api ca- manye vajramayaM tasya dehaM zailopamAdhikam | zAstRtulyopaguptasya yo hyAjJAmAkSipennara: ||20|| yAvadrAjJA sthaviropaguptasya sakAzaM dUto na preSita: sthaviradarzanAyAgamiSyAmIti | sthaviropaguptazcintayati-yadi rAjA AgamiSyati, mahAjanakAyasya pIDA bhaviSyati gocarasya ca | tata: sthavireNAbhihitam-svayamevAbhigamiSyAmIti | tato rAjJA sthaviropaguptasyArthe nauyAnenAgamiSyatIti yAvacca mathurAM yAvacca pATaliputramantarAnnausaMkramo’vasthApita: | atha sthaviropagupto rAjJo’zokasyAnugrahArthamaSTAdazabhirarhatsahasrai: parivRto nAvamabhiruhya pATali- putramanuprApta: | tato rAjapuruSai rAjJo’zokasya niveditam-deva, diSTyA vardhasva | anugrahArthaM tava sopagupta- zcitezvara: zAsanakarNadhAra: | puraskRtastIrNabhavaughapArai: sArdhaM samabhyAgata eSa padbhyAm ||21|| zrutvA ca rAjJA prItamanasA zatasahasramUlyo muktAhAra: svazarIrAdapanIya priyAkhyA- yino datta: | ghANTikaM cAhUya kathayati-ghuSyantAM pATaliputre ghaNTA: | sthaviropaguptasyAgamanaM nivedyatAm | vaktavyam- utsRjya dAridryamanarthamUlaM ya: sphItazobhAM zriyamicchatIha | svargApavargAya ca hetubhUtaM sa pazyatAM kAruNikopaguptam ||22|| @246 yebhirna dRSTo dvipadapradhAna: zAstA mahAkAruNika: svayaMbhU: | te zAstRkalpaM sthaviropaguptaM pazyantyudAraM tribhavapradIpam ||23|| yAvadrAjJA pATaliputre ghaNTAM ghoSayitvA nagarazobhAM ca kArayitvA ardhatRtIyAni yojanAni gatvA sarvavAdyena sarvapuSpagandhamAlyena sarvapaurai: sarvAmAtyai: saha sthaviropaguptaM pratyudgata: | dadarza rAjA sthaviropaguptaM dUrata evASTAdazabhirarhatsahasrairardhacandreNopaguptam | yadantaraM ca rAjA sthaviropaguptamadrAkSIt, tadantaraM hastiskandhAdavatIrya padbhyAM nadItIra- mabhigamya ekaM pAdaM nadItIre sthApya dvitIyaM nauphalake sthaviropaguptaM sarvAGgenAnuparigRhya nau- [saMkramAd] uttAritavAn | uttArya ca mUlanikRtta iva druma: sarvazarIreNopaguptasya pAdayo- rnipatito mukhatuNDakena ca pAdau anuparimArjya utthAya dvau jAnumaNDalau pRthivItale nikSipya kRtAJjali: sthaviropaguptaM nirIkSamANa uvAca- yadA mayA zatrugaNAnnihatya prAptA samudrAbharaNA sazailA | ekAtapatrA pRthivI tadA me prItirna sA yA sthaviraM nirIkSya ||24|| tvaddarzanAnme dviguNa: prasAda: saMjAyate’smin varazAsanAgre | tvaddarzanAccaiva pare’pi zuddhyA dRSTo mayAdyApratima: svayaMbhU: ||25|| api ca | zAntiM gate kAruNike jinendre tvaM buddhakAryaM kuruSe triloke | naSTe jaganmohanimIlitAkSe tvamarkavajjJAnavabhAsakartA ||26|| tvaM zAstRkalpo jagadekacakSu- ravavAdakAnAM pravara: zaraNyam | vibho mamAjJAM vada zIghramadya kartAsmi vAkyaM tava zuddhasattvA ||27|| @247 atha sthaviropagupto dakSiNena pANinA rAjAnaM zirasi parimArjayannuvAca- apramAdena saMpAdya rAjyaizvaryaM pravartatAm | durlabhaM trINi ratnAni nityaM pUjaya pArthiva ||28|| api ca mahArAja tena bhagavatA tathAgatenArhatA samyaksaMbuddhena tava ca mama [ca] zAsanamupanyastaM sattvasArathivareNa gaNamadhye parIttaM paripAlyaM yatnato’smAbhi: | rAjA Aha- sthavira, yathA ahaM nirdiSTo bhagavatA, tadevAnuSThIyate | kuta: ? stUpairvicitrairgirizRGgakalpai- zchatradhvajaizcocchritaratnacitrai: | saMzobhitA me pRthivI samantA- dvaistArikA dhAtudharA: kRtAzca ||29|| api ca | AtmA putraM gRhaM dArAn pRthivI kozameva ca | na kiMcidaparityaktaM dharmarAjasya zAsane ||30|| sthaviropagupta Aha-sAdhu sAdhu mahArAja, etadevAnuSTheyam | kuta: ? ye sAramupajIvanti kAyAdbhogaizca jIvikAm | gate kAle na zocanti iSTaM yAnti surAlayam ||31|| yAvadrAjA mahatA zrIsamudayena sthaviropaguptaM rAjakule pravezayitvA sarvAGgenAnuparigRhya prajJapta evAsane niSAdayAmAsa | sthaviropaguptasya zarIraM mRdu sumRdu, tadyathA tUlapicurvA karpAsapicurvA | atha rAjA sthaviropaguptasya zarIrasaMsparzamavagamya kRtAJjaliruvAca- mRdUni te'GgAni udArasattvA tUlopamA: kAzisamopamAzca | ahaM tvadhanya: kharakarkazAGgo ni:sparzagAtra: paruSAzrayazca ||32|| sthavira uvAca- dAnaM manApaM suzubhaM praNItaM dattaM mayA hyapratipudgalasya | na pAMzudAnaM hi mayA pradattaM yathA tvayAdAyi tathAgatasya ||33|| rAjA Aha-sthavira, bAlabhAvAdahaM pUrvaM kSetraM prApya hyanuttaram | pAMzUn ropitavAMstatra phalaM yasyedRzaM mama ||34|| @248 atha sthaviro rAjAnaM saMharSayannuvAca-mahArAja, pazya kSetrasya mAhAtmyaM pAMzuryatra viruhyate | rAjazrIryena te prAptA Adhipatyamanuttaram ||35|| zrutvA ca rAjA vismayotphullanetro’mAtyAnAhUyovAca- balacakravartirAjyaM prAptaM me pAMzudAnamAtreNa | kena bhagavAn bhavanto nArcayitavya: prayatnena ||36|| atha rAjA sthaviropaguptasya pAdayornipatyovAca-sthavira, ayaM me manoratho ye bhagavatA buddhena pradezA adhyuSitAstAnarceyam, cihnAni ca kuryAM pazcimasyAM janatAyAmanugrahArtham | Aha ca-ye buddhena bhagavatA pradezA adhyuSitA:, tAnarcayannahaM gatvA cihnAni caiva kuryAM pazcimAM janatAmanukampArtham | sthavira uvAca-sAdhu sAdhu mahArAja, zobhanaste cittotpAda: | ahaM pradarzayiSyAmyadhunA | ye tenAdhyuSitA dezAstAnnamasye kRtAJjali: | gatvA cihnAni teSveva kariSyAmi na saMzaya: ||37|| atha rAjA caturaGgabalakAyaM saMnAhya gandhamAlyapuSpamAdAya sthaviropaguptasahAya: saMprasthita: | atha sthaviropagupto rAjAnamazokaM sarvaprathamena lumbinIvanaM pravezayitvA dakSiNaM hastamabhiprasAryovAca-asmin mahArAja pradeze bhagavAn jAta: | Aha ca- idaM hi prathamaM caityaM buddhasyottamacakSuSa: | jAtamAtreha sa muni: prakrAnta: saptapadaM bhuvi ||38|| caturdizamavalokya vAcaM bhASitavAn purA | iyaM me pazcimA jAtirgarbhAvAsazca pazcima: ||39|| atha rAjA sarvazarIreNa tatra pAdayornipatya utthAya kRtAJjali: prarudannuvAca- dhanyAste kRtapuNyai(NyA)zca yairdRSTa: sa mahAmuni: | prajAta: saMzrutA yaizca vAcastasya manoramA: ||40|| atha sthaviro rAjJa: prasAdavRddhyarthamuvAca-mahArAja, kiM drakSyasi tAM devatAm ? yayA dRSTa: prajAyansa vane’smin vadatAM vara: | kramamANa: padAn sapta zrutA vAco yayA mune: ||41|| rAjA Aha-paraM sthavira drakSyAmi | atha sthaviropagupto yasya vRkSasya zAkhAmavalambya devI mahAmAyA prasUtA, tena dakSiNahastamabhiprasAryovAca- naivAsikA yA ihAzokavRkSe saMbuddhadarzinI yA devakanyA | sAkSAdasau darzayatu svadehaM rAjJo hyazokasya [mana:]prasAdavRddhyai ||42|| @249 yAvat sA devatA svarUpeNa sthaviropaguptasamIpe sthitvA kRtAJjaliruvAca-sthavira, kimAjJApayasi ? atha sthaviro rAjAnamazokamuvAca-mahArAja, iyaM sA devatA, yayA dRSTo bhagavAn jAyamAna: | atha rAjA kRtAJjalistAM devatAmuvAca- dRSTastvayA lakSaNabhUSitAGga: prajAyamAna: kamalAyatAkSa: | zrutAstvayA tasya nararSabhasya vAco manojJA: prathamA vane’smin ||43|| devatA prAha- mayA hi dRSTa: kanakAvadAta: prajAyamAno dvipadapradhAna: | padAni sapta kramamANa eva zrutA ca vAcamapi tasya zAstu: ||44|| rAjA Aha-kathaya devate, kIdRzI bhagavato jAyamAnasya zrIrbabhUveti | devatA prAha- na zakyaM mayA vAgbhi: saMprakAzayitum | api tu saMkSepata: zRNu- vinirmitAbhA kanakAvadAtA sendre triloke nayanAbhirAmA | sasAgarAntA ca mahI sazailA mahArNavasthA iva nauzcacAla ||45|| yAvadrAjJA jAtyAM zatasahasraM dattam | caityaM ca pratiSThApya rAjA prakrAnta: || atha sthaviropagupto rAjAnaM kapilavastu nivedayitvA dakSiNahastamabhiprasAryovAca- asmin pradeze mahArAja bodhisattvo rAjJa: zuddhodanasyopanAmita: | taM dvAtriMzatA mahApuruSa- lakSaNAlaMkRtazarIramasecanakadarzanaM ca dRSTvA rAjA sarvazarIreNa bodhisattvasya pAdayornipatita: | idaM mahArAja zAkyavardhaM nAma devakulam | atra bodhisattvo jAtamAtra upanIto devamarca- yiSyatIti | sarvadevatAzca bodhisattvasya pAdayornipatitA: | tato rAjJA zuddhodanena bodhi- sattvo devatAnAmapyayaM deva iti tena bodhisattvasya devAtideva iti nAmadheyaM kRtam | asmin pradeze mahArAja bodhisattvo brAhmaNAnAM naimittikAnAM vipazcikAnAmupadarzita: | asmin pradeze asitena RSiNA nirdiSTo buddho loke bhaviSyatIti | asmin pradeze mahArAja mahAprajApatyA saMvardhita: | asmin pradeze lipijJAnaM zikSApita: | asmin pradeze hasti- grIvAyAmazvapRSThe rathe zaradhanurgrahe tomaragrahe’Gkuzagrahe kulAnurUpAsu vidyAsu pAraga: saMvRtta: | iyaM bodhisattvasya vyAyAmazAlA babhUva | asmin pradeze mahArAja bodhisattvo devatAzata- sahasrai: parivRta: SaSTibhi: strIsahasrai: sArdhaM ratimanubhUtavAn | asmin pradeze bodhisattvo jIrNAturamRtasaMdarzanodvigno vanaM saMzrita: | asmin pradeze jambucchAyAyAM niSadya viviktaM @250 pApakairakuzalairdharmai: savitarkaM savicAraM vivekajaM prItisukhamanAzravasadRzaM prathamadhyAnaM samApanna: | atha pariNate madhyAhne atikrAnte bhaktakAlasamaye anyeSAM vRkSANAM chAyA prAcInanimnA prAcInapravaNA prAcInaprAgbhArA, jambucchAyA bodhisattvasya kAyaM na jahAti | dRSTvA ca punA rAjA zuddhodana: sarvazarIreNa bodhisattvasya pAdayornipatita: | anena dvAreNa bodhisattvo devatAzatasahasrai: parivRto’rdharAtre: kapilavastuno nirgata: | asmin pradeze bodhisattvena chandakasyAzvamAbharaNAni ca datvA pratinivartita: | Aha ca- chandAbharaNAnyazvaM ca asmin pratinivartita: | nirupasthAyiko vIra: praviSTaikastapovanam ||46|| asmin pradeze bodhisattvo lubdhakasakAzAt kAzikairvastrai: kASAyANi vastrANi grahAya pravrajita: | asmin pradeze bhArgaveNAzrameNopanimantrita: | asmin pradeze bodhisattvo rAjJA bimbisAreNArdharAjyenopanimantrita: | asmin pradeze ArADodrakamabhigata: | Aha ca- udrakArADakA nAma RSayo’smiMstapovane | adhigatAcAryasattvena puruSendreNa tApitA ||47|| asmin pradeze bodhisattvena SaDvarSANi duSkaraM cIrNam | Aha ca- SaDvarSANi hi kaTukaM tapastaptvA mahAmuni: | nAyaM mArgo hyabhijJAya iti jJAtvA samutsRjet ||48|| asmin pradeze bodhisattvena nandAyA nandabalAyAzca grAmikaduhitryo: sakAzAt SoDazaguNitaM madhupAyasaM paribhuktam | Aha ca- asmin pradeze nandAyA bhuktvA ca madhupAyasam | bodhimUlaM mahAvIro jagAma vadatAM vara: ||49|| asmin pradeze bodhisattva: kAlikena nAgarAjena bodhimUlamabhigacchan saMstuta: | Aha ca- kAlikabhujagendreNa saMstuto vadatAM vara: | prayAto’nena mArgeNa bodhimaNDe’mRtArthina: ||50|| atha rAjA sthavirasya pAdayornipatya kRtAJjaliruvAca- api pazyema nAgendraM yena dRSTastathAgata: | vrajAno’nena mArgeNa mattanAgendravikrama: ||51|| atha kAliko nAgarAja: sthavirasamIpe sthitvA kRtAJjaliruvAca-sthavira, kimAjJApa- yasIti | atha sthaviro rAjAnamuvAca-ayaM sa mahArAja kAliko nAgarAjA yena bhagavA- nanena mArgeNa bodhimUlaM nirgacchan saMstuta: | atha rAjA kRtAJjali: kAlikaM nAgarAjamuvAca- @251 dRSTastvayA jvalitakAJcanatulyavarNa: zAstA mamApratisama: zaradenduvaktra: | AkhyAhi me dazabalasya guNaikadezaM tatkIdRzI vada bhavan sugate tadAnIm ||52|| kAlika uvAca-na zakyaM vAgbhi: saMprakAzayitum | api tu saMkSepaM zRNu- caraNatalaparAhatA sazailA avanistadA pracacAla SaDvikAram | ravikiraNaprabhAdhikA nRloke sugatazazidyutisaMnibhA manojJA ||53|| yAvadrAjA caityaM pratiSThApya prakrAnta: | atha sthaviropagupto rAjAnaM bodhimUlamupa- nAmayitvA dakSiNaM karamabhiprasAryovAca-asmin pradeze mahArAja bodhisattvena mahAmaitrI- sahAyena sakalaM mArabalaM jitvA anuttarA samyaksaMbodhirabhisaMbuddhA | Aha ca- iha munivRSabheNa bodhimUle namucibalaM vikRtaM nirastamAzu | idamamRtamudAramagryabodhiM hyadhigatamapratipudgalena tena ||54|| yAvadrAjJA bodhau zatasahasraM dattam | caityaM ca pratiSThApya rAjA prakrAnta: | atha sthaviropagupto rAjAnamazokamuvAca-asmin pradeze bhagavAn caturNAM mahArAjAnAM sakAzA- ccatvAri zailamayAni pAtrANi grahAyaikaM pAtramadhimuktam | asmin pradeze trapuSabhallikayorvaNijo- rapi piNDapAtra: pratigRhIta: | asmin pradeze bhagavAn vArANasImabhigacchannupagenAjI- vikena saMstuta: | yAvat sthaviro rAjAnaM RSivadana(patina ?)mupanIya dakSiNaM hastamabhi- prasAryovAca-asmin pradeze mahArAja bhagavatA triparivartaM dvAdazAkAraM dharmyaM dharmacakraM pravartitam | Aha ca- zubhaM dharmamayaM cakraM saMsAravinivartaye | asmin pradeze nAthena pravartitamanuttaram ||55|| asmin pradeze jaTilasahasraM pravrAjitam | asmin pradeze rAjJo bimbisArasya dharmaM dezitam | rAjJA ca bimbisAreNa satyAni dRSTAni, azItibhizca devatAsahasrairanekaizca mAgadhakairbrAhmaNagRhapatisahasrai: | asmin pradeze bhagavatA zakrasya devendrasya dharmo dezita:, zakreNa ca satyAni dRSTAnyazItibhizca devatAsahasrai: | asmin pradeze mahAprAtihAryaM vidarzitam | asmin pradeze bhagavAn deveSu trAyastriMzeSu varSA uSitvA mAturjanayitryA dharmaM @252 dezayitvA devagaNaparivRto’vatIrNa: | vistareNa yAvat sthaviro rAjAnamazokaM kuzinagarI- mupanAmayitvA dakSiNaM karatalamabhiprasAryovAca-asmin pradeze mahArAja bhagavAn sakalaM buddhakAryaM kRtvA nirupadhizeSe nirvANadhAtau parinirvRta: | Aha ca- lokaM sadevamanujAsurayakSanAga- makSayyadharmavinaye matimAn vinIya | vaineyasattvavirahAnupazAntabuddhi: zAntiM gata: paramakAruNiko maharSi: ||56|| zrutvA ca rAjA mUrchita: patita: | yAvajjalapariSekaM kRtvotthApita: | atha rAjA kathaMcit saMjJAmupalabhya parinirvANe zatasahasraM datvA caityaM pratiSThApya pAdayornipatyovAca- sthavira, ayaM me manoratha:-ye ca bhagavatA zrAvakA agratAyAM nirdiSTA:, teSAM zarIrapUjAM kariSyAmIti | sthavira uvAca-sAdhu sAdhu mahArAja | zobhanaste cittotpAda: | sthaviro rAjAnamazokaM jetavanaM pravezayitvA dakSiNaM karamabhiprasAryovAca-ayaM mahArAja sthavirazAri- putrasya stUpa: | kriyatAmasyArcanamiti | rAjA Aha-ke tasya guNA babhUvu: ? sthavira uvAca-sa hi dvitIyazAstA dharmasenAdhipatirdharmacakrapravartana: prajJAvatAmagro nirdiSTo bhagavatA | sarvalokasya yA prajJA sthApayitvA tathAgatam | zAriputrasya prajJAyA: kalAM nArhati SoDazIm ||57|| Aha ca- saddharmacakramatulaM yajjinena pravartitam | anuvRttaM hi tattena zAriputreNa dhImatA ||58|| kastasya sAdhu buddhAnya: puruSa: zAradvatasyeha | jJAtvA guNagaNanidhiM vaktuM zaknoti niravazeSAt ||59|| tato rAjA prItamanA: sthavirazAradvatIputrastUpe zatasahasraM datvA kRtAJjaliruvAca- zAradvatIputramahaM bhaktyA vande vimuktabhavasaGgam | lokaprakAzakIrti jJAnavatAmuttamaM vIram ||60|| yAvat sthaviropagupta: sthaviramahAmaudgalyAyanasya stUpamupadarzayannuvAca-idaM mahArAja sthaviramahAmaudgalyAyanasya stUpam | kriyatAmasyArcanamiti | rAjA Aha-ke tasya guNA babhUvuriti ? sthavira uvAca-sa hi RddhimatAmagro nirdiSTo bhagavatA, yena dakSiNena pAdA- GguSThena zakrasya devendrasya vaijayanta: prAsAda: prakampita:, nandopanandau nAgarAjAnau vinItau | Aha ca- @253 zakrasya yena bhavanaM pAdAGguSThena kampitam | pUjanIya: prayatnena kolita: sa dvijottama: ||61|| bhujagezvarau pratibhayau dAntau tau yenAtidurdamau | loke kastasya zuddhabuddhe: pAraM gacchedguNArNavasya ||62|| yAvadrAjA mahAmaudgalyAyanasya stUpe zatasahasraM datvA kRtAJjaliruvAca- RddhimatAmagro yo janmajarAzokadu:khanirmukta: | maudgalyAyanamahaM vande mUrdhnA praNipatya vikhyAtam ||63|| yAvat sthaviropagupta: sthaviramahAkAzyapasya stUpam… | kriyatAmasyArcanamiti | rAjA Aha-ke tasya guNA babhUvu: ? sthavira uvAca-sa hi mahAtmA alpecchAnAM saMtuSTAnAM dhuta- guNavAdinAmagro nirdiSTo bhagavatA, ardhAsanenopanimantrita:, zvetacIvareNAcchAdita:, dInAtura- grAhaka: zAsanasaMdhArakazceti | Aha ca- puNyakSetramudAraM dInAturagrAhako nirAyAsa: | sarvajJacIvaradhara: zAsanasaMdhArako matimAn ||64|| kastasya gurormanujo vaktuM zakto guNAnniravazeSAn | Asanavarasya sumatiryasya jino dattavAnardham ||65|| tato rAjA azoka: sthaviramahAkAzyapasya stUpe zatasahasraM dattvA kRtAJjaliruvAca- parvataguhAnilAyaM vairaparAGmukhaM prazamayuktam | saMtoSaguNavivRddhaM vande khalu kAzyapaM sthaviram ||66|| yAvat sthaviropagupta: sthaviravatkulasya stUpaM darzayannuvAca-idaM mahArAja sthavira- batkulasya stUpam | kriyatAmarcanamiti | rAjA Aha-ke tasya guNA babhUvuriti ? sthavira uvAca- sa mahAtmA alpAbAdhAnAmagro nirdiSTo bhagavatA | api ca | na tena kasyaciddvipadikA gAthA zrAvitA | rAjA Aha-dIyatAmatra kAkaNi: | yAvadamAtyairabhihita:-deva, kimarthaM tulyeSvava- sthiteSvatra kAkaNI dIyata iti ? rAjA Aha-zrUyatAmatrAbhiprAyo mama- AjJApradIpena manogRhasthaM hataM tamo yadyapi tena kRtsnam | alpecchabhAvAnna kRtaM hi tena yathA kRtaM sattvahitaM tadanyai: ||67|| sA pratyAhatA tasyaiva rAjJa: pAdamUle nipatitA | yAvadamAtyA vismitA Ucu:- aho tasya mahAtmano’lpecchatA babhUva | anayApyanarthI | yAvat sthaviropagupta: sthavirAnandasya stUpamupadarzayannuvAca-idaM sthavirAnandasya stUpam | kriyatAmasyArcanamiti | rAjA Aha-ke tasya guNA babhUvuriti ? sthavira uvAca-sa hi bhagavata upasthAyako babhUva, bahuzrutAnAmagrya: pravacanagrAhakazceti | Aha ca- @254 munipAtrarakSaNapaTu: smRtidhRtimatinizcita: zrutasamudra: | vispaSTamadhuravacana: suranaramahita: sadAnanda: ||68|| saMbuddhacittakuzala: sarvatra vicakSaNo guNakaraNDa: | jinasaMstuto jitaraNa: suranaramahita: sadAnanda: ||69|| yAvadrAjJA tasya stUpe koTirdattA | yAvadamAtyairabhihita:-kimarthamayaM deva sarveSAM sakAzAdadhikataraM pUjyate ? rAjA Aha-zrUyatAmabhiprAya:- yattaccharIraM vadatAM varasya dharmAtmano dharmamayaM vizuddham | taddhAritaM ten avizokanAmnA tasmAdvizeSeNa sa pUjanIya: ||70|| dharmapradIpo jvalati prajAsu klezAndhakArAntakaro yadadya | tattatprabhAvAtsugatendrasUno- stasmAdvizeSeNa sa pUjanIya: ||71|| yadA samudraM salilaM samudre kurvIta kazcinna hi goSpadena | nAthena taddharmamavekSya bhAvaM sUtrAntako’yaM sthavire’bhiSikta: ||72|| atha rAjA sthavirANAM stUpArcanaM kRtvA sthaviropaguptasya pAdayornipatya prItimanA uvAca- mAnuSyaM saphalIkRtaM RtuzatairiSTena saMprApyate rAjyaizvaryaguNaizcalaizca vibhavai: sAraM gRhItaM param | lokaM caityazatairalaMkRtamidaM zvetAbhrakUTaprabhai- rasyAdyApratimasya zAsanamidaM kiM na: kRtaM duSkaram ||73|| iti | yAvadrAjA sthaviropaguptasya praNAmaM kRtvA prakrAnta: || yAvadrAjJA azokena jAtau bodhau dharmacakre parinirvANe ekaikazatasahasraM dattam, tasya bodhau vizeSata: prasAdo jAta:-iha bhagavatAnuttarA samyaksaMbodhirabhisaMbuddheti | sa yAni vizeSayuktAni ratnAni, tAni bodhiM preSayati | atha rAjJo’zokasya tiSyarakSitA nAma agramahiSI | tasyA buddhirutpannA-ayaM rAjA mayA sArdhaM ratimanubhavati, vizeSayuktAMzca(ktAni ca) ratnAni bodhau preSayati | tayA mAtaGgI vyAharitA-zakyasi tvaM bodhiM mama sapatnIM praghAtitum ? tayAbhihitam-zakSyAmi, kiM tu kArSApaNAn dehIti | yAvanmAtaGgayA bodhivRkSo mantrai: parijapta:, sUtraM ca baddham | yAvadbodhivRkSa: zuSkitumArabdha: | tato rAjapuruSai rAjJe niveditam-deva, bodhivRkSa: zuSyata iti | Aha ca- @255 yatropaviSTena tathAgatena kRtsnaM jagadbuddhamidaM yathAvat | sarvajJatA cAdhigatA narendra bodhidrumo’sau nidhanaM prayAti ||74|| zrutvA ca rAjA mUrcchito bhUmau patita: | yAvajjalasekaM dattvotthApita: | atha rAjA kathaMcit saMjJAmupalabhya prarudannuvAca- dRSTvAnvahaM taM drumarAjamUlaM jAnAmi dRSTo’dya mayA svayaMbhU: | nAthadrume caiva gate praNAzaM prANA: prayAsyanti mamApi nAzam ||75|| atha tiSyarakSitA rAjAnaM zokArtamavekSyovAca-deva, yadi bodhirna bhaviSyati, ahaM devasya ratimutpAdayiSyAmi | rAjA Aha-na sA strI, api tu bodhivRkSa: sa: | tatra bhagavatA anuttarA samyaksaMbodhiradhigatA | tiSyarakSitA mAtaGgImuvAca-zakyasi tvaM bodhivRkSaM yathA- paurANamavasthApitum ? mAtaGgI Aha-yadi tAvat prANAntikAvaziSTA bhaviSyati, yathApaurANa- mavasthApayiSyAmIti | vistareNa yAvattayA sUtraM muktvA vRkSasAmantena khanitvA divase kSIrakumbhasahasreNa pAyayati | yAvadalpairahobhiryathApaurANa: saMvRtta: | tato rAjapuruSai rAjJe niveditam-deva, diSTyA vardhasva, yathApaurANa: saMvRtta: | zrutvA ca prItamanA bodhivRkSaM nirIkSamANa uvAca- bimbisAraprabhRtibhi: pArthivendrairdyutiMdharai: | na kRtaM tatkariSyAmi satkAradvayamuttamam ||76|| bodhiM ca snApayiSyAmi kumbhairgandhodakAkulai: | AryasaMghasya ca kariSyAmi satkAraM paJcavArSikam ||77|| atha rAjA sauvarNarUpyavaiDUryasphaTikamayAnAM kumbhAnAM sahasraM gandhodakena pUrayitvA prabhUtaM cAnnapAnaM samudAnIya gandhamAlyapuSpasaMcayaM kRtvA snAtvA ahatAni vAsAMsi navAni dIrghadazAni prAvRtya aSTAGgasamanvAgatamupavAsamupoSya dhUpakaTacchukamAdAya zaraNatalamabhiruhya caturdizamAyAcitumArabdha:-ye bhagavato buddhasya zrAvakAste mamAnugrahAyAgacchantu | api ca- samyaggatA ye sugatasya ziSyA: zAntendriyA nirjitakAmadoSA: | saMmAnanArhA naradevapUjitA AyAntu te’sminnanukampayA mama ||78|| @256 prazamadamaratA vimuktasaGgA: pravarasutA: sugatasya dharmarAjJa: | asurasuranarArcitAryavRttA- stviha madanugrahaNAtsamabhyupaintu ||79|| vasanti kAzmIrapure suramye ye cApi dhIrAstamasAvane’smin | mahAvane revatake raye’ryA anugrahArthaM mama te’bhyupeyu: ||80|| anavataptahrde nivasanti ye girinadISu saparvatakandareSu | jinasutA: khalu dhyAnaratA: sadA samudayAntviha te’dya kRpAbalA: ||81|| zairISake ye pravare vimAne vasanti putrA vadatAM varasya | anugrahArthaM mama te vizokA hyAyAntu kAruNyaniviSTabhAvA: ||82|| gandhamAdanazaile ca ye vasanti mahaujasa: | ihAyAntu kAruNyamutpAdyopanimantritA: ||83|| evamukte ca rAjJA trINi zatasahasrANi bhikSUNAM saMnipatitAni | tatraikaM zatasaha- srANAmarhatAM zaikSANAM pRthagjanakalyANakAnAM ca | na kazcidvRddhAsanamAkramyate sma | rAjA Aha-kimarthaM vRddhAsanaM tannAkramyate ? tatra yazo nAmnA vRddha: SaDabhijJa: | sa uvAca- mahArAja, vRddhasya tadAsanamiti | rAjA Aha-asti sthavira tvatsakAzAdanyo vRddhatara iti ? sthavira uvAca-asti mahArAja- vadatAM vareNa vazinA nirdiSTa: siMhanAdinAmagrya: | piNDolabharadvAjasyaitadagrAsanaM nRpate ||84|| atha rAjA kadambapuSpavadAhRSTaromakUpa: kathayati-asti kazcidbuddhadarzI bhikSurdhriyata iti ? sthavira uvAca-asti mahArAja piNDolabharadvAjo nAmnA buddhadarzI tiSThata iti | rAjA kathayati-sthavira, zakya: so’smAbhirdraSTumiti ? sthavira uvAca-mahArAja, idAnIM drakSyasi | ayaM tasyAgamanakAla iti | atha rAjA prItamanA uvAca- @257 lAbha: para: syAdatulo mameha mahAsukhazcAyamanuttamazca | pazyAmyahaM yattamudArasattvaM sAkSAdbharadvAjasagotranAmaM ||85|| tato rAjA kRtakarapuTo gaganatalAvasaktadRSTiravasthita: | atha sthavirapiNDola- bharadvAjo’nekairarhatsahasrairardhacandrAkAreNopagUDho rAjahaMsa iva gaganatalAdavatIrya vRddhAnte niSasAda | sthavirapiNDolabharadvAjaM dRSTvA tAnyanekAni bhikSuzatasahasrANi pratyupasthitAni | adrAkSIdrAjA piNDolabharadvAjaM zvetapalitazirasaM pralambabhrUlalATaM nigUDhAkSitArakaM pratyeka- buddhAzrayam | dRSTvA ca rAjA mUlanikRtta iva druma: sarvazarIreNa sthavirapiNDolabharadvAjasya pAdayo: patita: | mukhatuNDakena ca pAdAvanuparimArjya utthAya tau jAnumaNDalau pRthivItale pratiSThApya kRtAJjali: sthavirapiNDolabharadvAjaM nirIkSamANa: prarudannuvAca- yadA mayA zatrugaNAnnihatya prAptA samudrAbharaNA sazailA | ekAtapatrA pRthivI tadA me prItirna yA me sthaviraM nirIkSya ||86|| tvaddarzanAdbhavati | dRSTo’dya tathAgata: | karuNAlAbhAt tvaddarzanAcca dviguNaprasAdo mamotpanna: | api ca sthavira dRSTaste trailokyanAtho gururme bhagavAn buddha iti ? tata: sthavira- piNDolabharadvAja ubhAbhyAM pANibhyAM bhruvamunnAmya rAjAnamazokaM nirIkSamANa uvAca- dRSTo mayA hyasakRdapratimo maharSi: saMtaptakAJcanasamopamatulyatejA: | dvAtriMzallakSaNadhara: zaradinduvaktro brAhmasvarAdhikaraNo hyaraNAvihArI ||87|| rAjA Aha-sthavira, kutra te bhagavAn dRSTa:, kathaM ceti ? sthavira uvAca-yadA mahArAja bhagavAn vijitamAraparivAra: paJcabhirarhacchatai: sArdhaM prathamato rAjagRhe varSAmupagata:, ahaM tatkAlaM tatraivAsam | mayA sa dakSiNIya: samyagdRSTa iti | Aha ca- vItarAgai: parivRto vItarAgo mahAmuni: | yadA rAjagRhe varSA uSita: sa tathAgata: ||88|| tatkAlamAsaM tatrAhaM saMbuddhasya tadantike | yathA pazyasi mAM sAkSAdevaM dRSTo mayA muni: ||89|| yadApi mahArAja bhagavatA zrAvastyAM tIrthyAn vijayArthaM mahAprAtihAryaM kRtam, buddhAvataMsakaM yAvadakaniSThabhavanaM nirmitaM mahat, tatkAlaM tatraivAhamAsam | mayA tadbuddhavikrIDitaM dRSTamiti | Aha ca- @258 tIrthyA yadA bhagavatA kupathaprayAtA RddhiprabhAvavidhinA khalu nirgRhItA: | vikrIDitaM dazabalasya tadA hyudAraM dRSTaM mayA tu nRpa harSakaraM prajAnAm ||90|| yadApi mahArAja bhagavatA deveSu trAyastriMzeSu varSA uSitvA mAturjanayitryA dharmaM dezayitvA devagaNaparivRta: sAMkAzye nagare’vatIrNa:, ahaM tatkAlaM tatraivAsam | mayA sA devamanuSyasaMpadA dRSTA, utpalavarNayA ca nirmitA cakravartisaMpadA iti | Aha ca- yadAvatIrNo vadatAM variSTho varSAmuSitvA khalu devaloke | tatrApyahaM saMnihito babhUva dRSTo mayAsau muniragrasattva: ||91|| yadA mahArAja sumAgadhayA anAthapiNDadaduhitryA upanimantrita: paJcabhirarhacchatai: sArdhaM RddhyA puNDravardhanaM gata:, tadAhaM RddhyA parvatazailaM grahAya gaganatalamAkramya puNDravardhanaM gata: | tannimittaM ca me bhagavatA AjJAkSiptA-na tAvat te parinirvAtavyaM yAvaddharmo nAntarhita iti | Aha ca- yadA jagAmarddhibalena nAyaka: sumAgadhayopanimantrito guru: | tadA gRhItvArdhabalena zailaM jagAma tUrNaM khalu puNDravardhanam ||92|| AjJA tadA zAkyakuloditena dattA ca me kAruNikena tena | tAvanna te nirvRtirabhyupeyA antarhito yAvadayaM na dharma: ||91|| yadApi mahArAja tvayA pUrvaM bAlabhAvAdbhagavato rAjagRhaM piNDAya praviSTasya saktuM dAsyAmIti pAMzvaJjalirbhagavata: pAtre prakSipta:, rAdhaguptena cAnumoditam, tvaM ca bhagavatA nirdiSTa:-ayaM dArako varSazataparinirvRtasya mama pATaliputre nagare azoko nAma rAjA bhaviSyati caturbhAgacakravartI dhArmiko dharmarAjA, yo me zarIradhAtukaM vaistArikAM kariSyati, caturazIti- dharmarAjikAsahasraM pratiSThApayiSyati, ahaM tatkAlaM tatraivAsIt | Aha ca- yadA pAMzvaJjalirdattastvayA buddhasya bhAjane | bAlabhAvAt prasAditvA tatraivAhaM tadAbhavam ||94|| @259 rAjA Aha-sthavira, kutredAnImuSyata iti ? sthavira uvAca- uttare sararAjasya parvate gandhamAdane | vasAmi nRpate tatra sArdhaM sabrahmacAribhi: ||95|| rAjA Aha-kiyanta: sthavirasya parivArA: ? sthavira uvAca- SaSTyarhanta: sahasrANi parivAro nRNAM vara | vasAmi yairahaM sArdhaM nispRhairjitakalmaSai: ||96|| api ca mahArAja, kimanena saMdehena kRtena ? pariviSyatAM bhikSusaMgha: | bhuktavato bhikSusaMghasya pratisaMmodanAM kariSyAmi | rAjA Aha-evamastu, yathA sthavira AjJApayati | kiM tu buddhasmRtipratibodhito’haM bodhisnapanaM tAvat kariSyAmi | samanantaraM ca manApena cAhAreNa bhikSusaMghamupasthAsyAmIti | atha rAjA sarvamitramuddhoSakamAmantrayati-ahamAryasaMghasya zatasahasraM dAsyAmi, kumbhasahasreNa ca bodhiM snApayiSyAmi, mama nAmnA ghuSyatAM paJcavArSika- miti | tatkAlaM ca kuNAlasya nayanadvayamavipannamAsIt | sa rAjJo dakSiNe pArzve sthita: | tenAGgulidvayamutkSiptam, na tu vAgbhASitA | dviguNaM tvahaM prasAdayiSyAmItyAkArayati | pANinA vardhitamAtre ca kuNAlena sarvajanakAyena hAsyaM muktam | tato rAjA hAsyaM muktvA kathayati-aho rAdhagupta, kenaitadvardhitamiti ? rAdhagupta: kathayati-deva, bahava: puNyArthina: prANina: | ya: puNyArthI, tena vardhitamiti | rAjA Aha-zatasahasratrayaM dAsyAmItyAryasaMghe kumbhasahasreNa ca bodhiM snapayiSyAmi, mama nAmnA ghuSyatAM paJcavArSikamiti | yAvat kuNAlena catasro’Ggulya utkSiptA: | tato rAjA ruSita: | rAdhaguptamuvAca-aho rAdhagupta, ko’yamasmAbhi: sArdhaM pratidvandvayatyalokajJa: ? ruSitaM ca rAjAnamavekSya rAdhagupto rAjJa: pAdayornipatyovAca- deva, kasya zaktirnarendreNa sArdhaM vispardhituM bhavet ? kuNAlo guNavAn, pitrA sArdhaM vikurvate | atha rAjA dakSiNena parivRtya kuNAlamavalokyovAca-sthaviro’ham | kozaM sthApayitvA rAjyamanta:puramamAtyagaNamAtmAnaM ca kuNAlaM suvarNarUpyasphaTikavaiDUryamayAnAM paJcakumbhasahasrANi nAnAgandhapUrNAni kSIracandanakuGkumakarpUravAsitairmahAbodhiM snapayiSyAmi, puSpazatasahasrANi ca bodhipramukhe cAryasaMghe dadAmi, mama nAmnA ghuSyatAM paJcavArSikamiti | Aha ca- rAjyaM samRddhaM saMsthApya koza- manta:purANi cAmAtyagaNaM ca sarvam | dadAmi saMghe guNapAtrabhUte AtmA kuNAlaM ca guNopapannam ||97|| tato rAjA piNDolabharadvAjapramukhe bhikSusaMghe niryAtayitvA bodhivRkSasya ca caturdizaM vAraM baddhvA svayameva ca vAramabhiruhya caturbhi: kumbhasahasrairbodhisnapanaM kRtavAn | kRtamAtre ca bodhisnapane bodhivRkSo yathApaurANa: saMvRtta: | vakSyati hi- @260 kRtamAtre nRpatinA bodhisnapanamuttamam | bodhivRkSastadA jAto haritpallavakomala: ||98|| dRSTvA haritapatrADhyaM pallavAGkurakomalam | rAjA harSaM paraM jagAma sAmAtyagaNanaigama: ||99|| atha rAjA bodhisnapanaM kRtvA bhikSusaMghaM pariveSTumArabdha: | tatra yazo nAmnA sthavira: | tenAbhihitam-mahArAja, mahAnayaM paramadakSiNIya AryasaMgha: saMnipatita:, tathA te pariveSTavyaM yathA te kSatirna syAditi | tato rAjA svahastena pariveSaNaM yAvannavakAntaM gata: | tatra dvau zrAmaNerau saMraJjanIyaM dharmaM samAdAya vartata: | ekenApi saktavo dattA:, dvitIyenApi saktava: | ekena khAdyakA:, dvitIyenApi khAdyakA eva | ekena modakA:, dvitIyenApi modakA: | tau dRSTvA rAjA hasita: | imau zrAmaNerau bAlakrIDayA krIData: | yAvadrAjJA bhikSusaMghaM pariveSya vRddhAntamArUDha: | sthavireNa cAnuyukta:-mA devena kutracidaprasAdamutpAdita iti | rAjA Aha-na iti | api tu asti dvau zrAmaNerau bAlakrIDayA krIData:, yathA bAladArakA: pAMzvAgArai: krIDanti, evaM tau zrAmaNerau saktukrIDayA krIData:, khAdyakrIDayA krIData: | sthavira uvAca-alaM mahArAja, ubhau hi tau ubhayatobhAgavimuktau arhantau | zrutvA ca rAjJa: prItimanaso buddhirutpannA-tau zrAmaNerau Agamya bhikSusaMghaM paTenAcchAdayiSyAmi | tatastau zrAmaNerau rAjJo’bhiprAyamavagamya bhUyo’nye’smAbhi: svaguNA udbhAvayitavyA iti, tayorekena kaTAhakA upasthApitA, dvitIyena raGga: samudAnIta: | rAjJA dRSTau zrAmaNerakau | kimidamArabdham ? tayorabhihitam-devo’smAkamavagamya bhikSusaMghaM paTenAcchAdayitukAma: | tAn paTAn raJjayi- SyAma: | zrutvA ca rAjJo buddhirutpannA-mayA kevalaM cintitam, na tu vAgnizcAritA | para- cittavAdau etau mahAtmAnau | tata: sarvazarIreNa pAdayornipatya kRtAJjaliruvAca- maurya: sabhRtya: sajana: sapaura: sulabdhalAbhArthasuyaSTayajJa: | yasyedRza: sAdhujane prasAda: kAle tathotsAhi kRtaM ca dAnam ||100|| yAvadrAjJA abhihitam-yuSmAkamAgamya tricIvareNa bhikSusaMghamAcchAdayiSyAmIti | tato rAjA azoka: paJcavArSike paryavasite sarvabhikSUn tricIvareNAcchAdya catvAri zatasahasrANi saMghasyAcchAdanaM datvA pRthivImanta:puramamAtyagaNamAtmAnaM ca kuNAlaM ca niSkrItavAn | bhUyasA bhagavacchAsane zraddhA pratilabdhA caturazItidharmarAjikAsahasraM pratiSThApitamiti || yasminneva divase rAjJA azokena caturazItidharmarAjikAsahasraM pratiSThApitam, tasminneva divase rAjJo’zokasya padmAvatI nAmnA devI prasUtA | putro jAto’bhirUpo darzanIya: prAsAdika: | nayanAni cAsya paramazobhanAni | yAvadrAjJo’zokasya niveditam-deva, diSTyA vRddhi: | devasya putro jAta: | zrutvA rAjA AttamanA: kathayati- @261 prIti: parA me vipulA hyavAptA mauryasya vaMzasya parA vibhUti: | dharmeNa rAjyaM mama kurvato hi jAta: suto dharmavivardhano’stu ||101|| tasya dharmavivardhana iti nAma kRtam | yAvat kumAro rAjJo’zokasyopanAmita: | atha rAjA kumAraM nirIkSya prItamanA: kathayati- sutasya me netravarA: supuNyA: sujAtanIlotpalasaMnikAzA: | alaMkRtaM zobhati yasya vaktraM saMpUrNacandrapratimaM vibhAti ||102|| yAvadrAjA amAtyAnuvAca-dRSTAni bhavadbhi: kasyedRzAni nayanAni ? amAtyA Ucu:- deva, manuSyabhUtasya na dRSTAni, api tu deva, asti himavati parvatarAje kuNAlo nAma pakSI prativasati, tasya sadRzAni nayanAni | Aha ca- himendrarAje girizailazRGge pravAlapuSpaprasave jalADhye | kuNAlanAmneti nivAsapakSI netrANi tenAsya samAnyamUni ||103|| tato rAjJA abhihitam-kuNAla: pakSI AnIyatAmiti | tasyordhvato yojanaM yakSA: zRNvantyadho yojanaM nAgA: | tato yakSaistatkSaNena kuNAla: pakSI AnIta: | atha rAjA kuNAlasya netrANi suciraM nirIkSya na kiMcidvizeSaM pazyati | tato rAjJAbhihitam- kumArasya kuNAlasadRzAni nayanAni | bhavatu kumArasya kuNAla iti nAma | vakSyati hi- netrAnurAgeNa sa pArthivendra: suta: kuNAleti tadA babhASe | tato’sya nAma prathitaM pRthivyAM tasyAryasattvasya nRpAtmajasya ||104|| vistareNa yAvat kumAro mahAn saMvRtta: | tasya kAJcanamAlA nAma dArikA patyarthe AnItA | yAvadrAjA azoka: kuNAlena saha kurkuTArAmaM gata: | tatra yazo nAmnA saMgha- sthaviro’rhan SaDabhijJa: | sa pazyati-kuNAlasya nacirAnnayanavinAzo bhaviSyati | tena rAjJo’- bhihitam-kimarthaM kuNAla: svakarmANi na niyujyate ? tato rAjJA abhihita:-kuNAla, saMgha- sthaviro yadAjJApayati tatparipAlayitavyam | tata: kuNAla: sthavirasya pAdayornipatya kathayati- sthavira, kimAjJApayasi ? sthavira uvAca-cakSu: kuNAla anityamiti kuru | Aha- @262 cakSu: kumAra satataM parIkSyaM calAtmakaM du:khasahasrayuktam | yatrAnuraktA bahava: pRthagjanA: kurvanti karmANyahitAvahAni ||105|| sa ca tathA abhyAsaM karoti manasikAraprayukta: | ekAbhirAma: prazamArAmazca saMvRtta: | sa rAjakule vivikte sthAne’vasthitazcakSurAdInyAyatanAnyanityAdibhirAkArai: parIkSate | tiSya- rakSitA ca nAmnA azokasyAgramahiSI taM pradezamabhigatA | sA taM kuNAlamekAkinaM dRSTvA nayanAnurAgeNa gAtreSu pariSvajya kathayati- dRSTvA tavedaM nayanAbhirAmaM zrImadvapurnetrayugaM ca kAntam | daMdahyate me hRdayaM samantA- ddAvAgninA prajvalateva kakSam ||106|| zrutvA kuNAla ubhAbhyAM pANibhyAM karNau pidhAya kathayati- vAkyaM na yuktaM tava vaktumetat sUno: purastAjjananI mamAsi | adharmarAgaM parivarjayasva apAyamArgasya hi eSa hetu: ||107|| tatastiSyarakSitA tatkAlamalabhamAnA kruddhA kathayati- abhikAmAmabhigatAM yattvaM necchasi mAmiha | nacirAdeva durbuddhe sarvathA na bhaviSyasi ||108|| kuNAla uvAca- mama bhavatu maraNaM mA tu sthitasya dharma vizuddhabhAvasya | na tu jIvitena kAryaM sajjanadhikkRtena mama ||109|| svargasya dharmalopo yato bhavati jIvitena kiM tena | mama maraNahetunA vai budhaparibhUtena dhikkRtena ||110|| yAvat tiSyarakSitA kuNAlasya chidrAnveSiNI avasthitA | rAjJo’zokasyottarApathe takSa- zilA nagaraM viruddham | zrutvA ca rAjA svayamevAbhiprasthita: | tato’mAtyairabhihita:-deva, kumAra: preSyatAm | sa saMnAmayiSyati | atha rAjA kuNAlamAhUya kathayati-vatsa kuNAla, gamiSyasi takSazilAnagaraM saMnAmayitum ? kuNAla uvAca-paraM deva gamiSyAmi | @263 tato nRpastasya nizAmya bhAvaM putrAbhidhAnasya manorathasya | snehAcca yogyaM manasA ca buddhvA rAjJApayAmAsa vidhAya yAtrAm ||111|| atha rAjA azoko nagarazobhAM mArgazobhAM ca kRtvA jIrNAturakRpaNAnAthAMzca mArgA- dapanIya ekarathe’bhiruhya kumAreNa saha pATaliputrAnnirgata: | anuvrajitvA nivartamAna: kuNAlaM kaNThe pariSvajya nayanaM nirIkSamANa: prarudannuvAca- dhanyAni tasya cakSUMSi cakSuSmantazca te janA: | satataM ye kumArasya drakSyanti mukhapaGkajam ||112|| yAvannaimittiko brAhmaNa:-kumArasya nacirAnnayanavinAzo bhaviSyati | sa ca rAjA azokastasya nayaneSvatyarthamanuSakta: | dRSTvA ca kathayati- nRpAtmajasya nayane vizuddhe mahIpatizcApyanuraktamasya | zriyA vivRddhe hi sukhAnukUle pazyAmi netre’dya vinazyamAne ||113|| idaM puraM svargamiva prahRSTaM kumArasaMdarzanajAtaharSam | puraM vipanne nayane tu tasya bhaviSyati zokaparItacetA: ||114|| anupUrveNa takSazilAmanuprApta: | zrutvA ca takSazilApaurA ardhatrikANi yojanAni mArgazobhAM nagarazobhAM ca kRtvA pUrNakumbhai: pratyudgatA: | vakSyati ca- zrutvA takSazilApauro ratnapUrNaghaTAdikAn | gRhya pratyujjagAmAzu bahumAnyo nRpAtmajam ||115|| pratyudgamya kRtAJjaliruvAca-na vayaM kumArasya viruddhA:, na rAjJo’zokasya, api tu duSTAtmAno’mAtyA AgatyAsmAkamapamAnaM kurvanti | yAvatkuNAlo mahatA saMmAnena takSazilAM pravezita: || rAjJazcAzokasya mahAn vyAdhirutpanna: | tasya mukhAduccAro nirgantumArabdha: | sarvaromakUpebhyazcAzuci pragharati | na ca zakyate cikitsitum | tato rAjJA abhihitam- kuNAlamAnayata, rAjye pratiSThApayiSyAmIti | kiM mamedRzena jIvitena prayojanam ? zrutvA ca tiSyarakSitA cintayati-yadi kuNAlaM rAjye pratiSThAsyati, nAsti mama jIvitam | tayA abhihitam-ahaM te svasthaM kariSyAmi | kiM tu vaidyAnAM praveza: pratiSidhyatAm | yAvadrAjJA vaidyAnAM praveza: pratiSiddha: | tatastiSyarakSitayA vaidyAnAmabhihitam-yadi kazci- @264 dIdRzena vyAdhinA spRSTa: strI vA puruSo vA Agacchati, mama darzayitavya: | anyatamazcAbhIra- stAdRzenaiva vyAdhinA spRSTa: | tasya patnyA vaidyAya vyAdhirnivedita: | vaidyenAbhihitam-sa evAgacchatu Atura: | vyAdhiM dRSTvA bhaiSajyamupadekSyAmi | yAvadAbhIro vaidyasakAzamabhigata: | vaidyena ca tiSyarakSitAyA: samIpamupanIta: | tatastiSyarakSitayA pratigupte pradeze jIvitAd vyaparopita: | jIvitAd vyaparopya kukSiM pATayitvA pazyati ca tasya pakvAzayasthAne antrAyAM kRmirmahAn prAdurbhUta: | sa yadyUrdhvaM gacchati tenAzucIni pragharati, athAdho gacchati, adha: pragharati | yAvat tatra maricAn peSayitvA dattaM na ca mriyate | evaM pippalI zRGgaveraM ca | vistareNa yAvat palANDurdatta: | spRSTazca mRta uccAramArgeNa nirgata: | etacca prakaraNaM tayA rAjJe niveditam-deva, palANDuM paribhuGkSva, svAsthyaM bhaviSyati | rAjA Aha-devi, ahaM kSatriya: | kathaM palANDuM paribhakSayAmi ? devyuvAca-deva, paribhoktavyaM jIvitasyArthe, bhaiSajya- metat | rAjJA paribhuktam | sa ca kRmirmRta uccAramArgeNa nirgata: | svasthIbhUtazca rAjA | tena parituSTena tiSyarakSitA vareNa pravAritA-kiM te varaM prayacchAmi ? tayA abhihitam- saptAhaM mama devo rAjyaM prayacchatu | rAjA Aha-ahaM ko bhaviSyAmi ? devyuvAca-saptAha- syAtyayAddeva eva rAjA bhaviSyati | yAvadrAjJA tiSyarakSitAyA: saptAhaM rAjyaM dattam | tasyA buddhirutpannA-idAnIM mayA asya kuNAlasya vairaM niryAtitavyam | tayA kapaTalekho likhita- stakSazilakAnAM paurANAm-kuNAlasya nayanaM vinAzayitavyamiti | Aha ca- rAjA hyazoko balavAn pracaNDa AjJApayattakSazilAjanaM hi | uddhAryatAM locanamasya zatro- rmauryasya vaMzasya kalaGka eSa: ||116|| rAjJo’zokasya yatra kAryamAzu pariprApyaM bhavati, dantamudrayA mudrayati | yAvat tiSya- rakSitA zayitasya rAjJastaM lekhaM dantamudrayA mudrayiSyAmIti rAjJa: sakAzamabhigatA | rAjA ca bhIta: pratibuddha: | devI kathayati-kimidamiti ? rAjA kathayati-devi, svapnaM me’zobhanaM dRSTam | pazyAmi dvau gRdhrau kuNAlasya nayanamutpATayitumicchata: | devI kathayati-svAsthyaM kumArasyeti | evaM dvirapi rAjA bhIta: pratibuddha: kathayati-devi, svapno me na zobhano dRSTa iti | tiSyarakSitA kathayati-kIdRza: svapna iti | rAjA Aha-pazyAmi kuNAlam-dIrghakeza- nakhazmazru: puraM praviSTa: | devyAha-svAsthyaM kumArasyeti | yAvat tiSyarakSitayA rAjJa: zayitasya sa lekho dantamudrayA mudrayitvA takSazilAM preSita: | yAvadrAjJA zayitena svapne dRSTaM dantA vizIrNA: | tato rAjA tasyA eva rAtreratyaye naimittikAnAhUya kathayati-kIdRza eSAM svapnAnAM vipAka iti ? naimittikA: kathayanti-deva, ya IdRzasvapnAni pazyati | Aha ca- dantA yasya vizIryante svapnAnte prapatanti ca | cakSurbhedaM ca putrasya putranAzaM ca pazyati ||117|| @265 zrutvA ca rAjA azokastvaritamutthAyAsanAt kRtAJjalizcaturdizaM devatAM yAcayitu- mArabdha: | Aha ca- yA devatA zAsturabhiprasannA dharme ca saMghe ca gaNapradhAne | ye cApi loke RSayo variSThA rakSantu te’smattanayaM kuNAlam ||118|| sa ca lekho’nupUrveNa takSazilAmupanIta: | atha takSazilA: paurajAnapadA lekhadarzanAt kuNAlasya guNavistaratuSTA notsahante tadapriyaM niveditum | ciraM vicArayitvA rAjA duSTazIla: svaputrasya na marSayati, prAgevAsmAkaM marSayati | Aha ca- munivRttasya zAntasya sarvabhUtahitaiSiNa: | yasya dveSa: kumArasya kasyAnyasya bhaviSyati ||119|| tairyAvatkuNAlasya niveditam, lekhazcopanIta: | tata: kuNAlo vAcayitvA kathayati- vizrabdhaM yathAtmaprayojanaM kriyatAmiti | yAvaccaNDAlA upanItA:-kuNAlasya nayanamutpATa- yatheti | te ca kRtAJjalipuTA Ucu:-notsAhayAma: | kuta: ? yo hi candramasa: kAntiM mohAdabhyuddharennara: | sa candrasadRzAdvaktrAttava netre samuddharet ||120|| tata: kumAreNa makuTaM dattam |anayA dakSiNayotpATayatheti | tasya tu karmaNo’vazyaM vipattavyam | puruSo hi vikRtarUpo’STAdazabhirdaurvarNikai: samanvAgato’bhyAgata: | sa kathayati- ahamutpATayiSyAmIti | yAvatkuNAlasya samIpaM nIta: | tasmiMzca samaye kuNAlasya sthavirANAM vacanamAmukhIbhUtam | sa tadvacanamanusmRtyovAca- imAM vipattiM vijJAya tairuktaM tattvavAdibhi: | pazyAnityamidaM sarvaM nAsti kazcid dhruve sthita: ||121|| kalyANamitrAste mahyaM sukhakAmA hitaiSiNa: | yairayaM dezito dharmo vItaklezairmahAtmabhi: ||122|| anityatAM saMparipazyato me gurupadezAnmanasi prakurvata: | utpATane’haM na bibhemi saumya netradvayasyAsthiratAM hi pazye ||123|| utpATe vA na vA netre yathA vA manyate nRpa: | gRhItasAraM cakSurme hyanityAdibhirAzrayai: ||124|| tata: kuNAlastaM puruSamuvAca-tena hi bho: puruSa, ekaM tAvannayanamutpATya mama haste’- nuprayaccha | yAvat sa puruSa: kuNAlasya nayanamutpATayituM pravRtta: | tato’nekAni prANizata- sahasrANi vikroSTumArabdhAni-kaSTaM bho: | @266 eSA hi nirmalA jyotsnA gaganAtpatate zazI | puNDarIkavanAccApi zrImannutpATyate’mbujam ||125|| teSu prANizatasahasreSu rudatsu kuNAlasyaiva nayanamutpATya haste dattam | tata: kuNAla- stannayanaM gRhyovAca- rUpANi kasmAnna nirIkSase tvaM yathApurA prAkRta mAMsapiNDa | te vaJcitAste ca vigarhaNIyA Atmeti ye tvAmabudhA: zrayante ||126|| sAmagrajaM buddhadasaMnikAzaM sudurlabhaM nirviSamasvatantram | evaM pravIkSanti sadApramattA ye tvAM n ate du:khamanuprayAnti ||127|| evamanuvicintayatA tena sarvabhAveSvanityatAm | srotApattiphalaM prAptaM janakAyasya pazyata: ||128|| tata: kuNAlo dRSTasatyastaM puruSamuvAca-idAnIM dvitIyaM vizrabdhaM nayanamutpATya haste datta | atha kuNAlo mAMsacakSuSyuddhRte prajJAcakSuSi ca vizuddhe kathayati- uddhRtaM mAMsacakSurme yadyapyetatsudurlabham | prajJAcakSurvizuddhaM me pratilabdhamaninditam ||129|| parityakto’haM nRpatinA yadyahaM putrasaMjJayA | dharmarAjasya putratvamupeto’smi mahAtmana: ||130|| aizvaryAdyadyahaM bhraSTa: zokadu:khanibandhanAt | dharmaizvaryamavAptaM me du:khazokavinAzanam ||131|| yAvatkuNAlena zrutam-nAyaM tAtasyAzokasya karma, api tu tiSyarakSitAyA ayaM prayoga iti | zrutvA ca kuNAla: kathayati- ciraM sukhaM caiva sA tiSyanAmnI AyurbalaM pAlayate ca devI | saMpreSito’yaM hi yayA prayogo yasyAnubhAvena kRta: svakArtha: ||132|| tata: kAJcanamAlayA zrutam-kuNAlasya nayanAnyutpATitAnIti | zrutvA ca bhartRtayA kuNAlasamIpamupasaMkramya parSadamavagAhya kuNAlamuddhRtanayanaM rudhirAvasiktagAtraM dRSTvA mUrcchitA bhUmau patitA | yAvajjalasekaM kRtvotthApitA | tata: kathaMcit saMjJAmupalabhya sasvaraM prarudantyuvAca- @267 netrANi kAntAni manoharANi ye mAM nirIkSaJjanayanti tuSTim | te me vipannA hyanirIkSaNIyA- styajanti me prANasamA: zarIram ||133|| tata: kuNAlo bhAryAmanunayannuvAca-alaM ruditena | nArhasi zokamAzrayitum | svayaMkRtAnAmiha karmaNAM phalamupasthitam | Aha ca- karmAtmakaM lokamidaM viditvA du:khAtmakaM cApi janaM hi matvA | matvA ca lokaM priyaviprayogaM kartuM priye nArhasi bASpamokSam ||134|| tata: kuNAlo bhAryayA saha takSazilAyA niSkAsita: | sa garbhAdAnamupAdAya paramasukumArazarIra: | na kiMcidutsahate karma kartum | kevalaM vINAM vAdayati, gAyati ca | tato bhaikSyaM labhate | kuNAla: patnyA saha bhuGkte | tata: kAJcanamAlA yena mArgeNa pATaliputrAdAnItA, tameva mArgamanusmarantI bhartRdvitIyA pATaliputraM gatA | yAvadazokasya gRhamArabdhA praveSTum | dvArapAlena ca nivAritau | yAvadrAjJo’zokasya yAnazAlAyAmavasthitau | tata: kuNAlo rAtryA: pratyuSasamaye vINAM vAdayitumArabdha: | yathA nayanAnyutpATitAni, satya- darzanaM ca kRtam, tadanurUpaM hitaM ca gItaM prArabdham | Aha ca- cakSurAdIni ya: prAjJa: pazyatyAyatanAni ca | jJAnadIpena zuddhena sa saMsArAdvimucyate ||135|| yadi tava bhavadu:khapIDitA bhavati doSavinizritA mati: | sukhamiha ca yadIcchasi dhruvaM tvaritamihAyatanAni saMtyajasva ||136|| tasya gItazabdo rAjJA azokena zruta: | zrutvA ca rAjA prItamanA uvAca- gItaM kuNAlena mayi prasaktaM vINAsvaraM caiva zrutizcireNa | abhyAgato’pIha gRhaM nu kaMci- nna cecchati draSTumayaM kumAra: ||137|| atha rAjA azoko’nyatamapuruSamAhUyovAca-puruSa, lakSyate- na khalveSa kiM gItasya kuNAlasadRzo dhvani: | karmaNyadhairyatAM caiva sUcayanniva lakSyate ||138|| tadanenAsmi zabdena dhairyAdAkampito bhRzam | kalabhasyeva naSTasya pranaSTakalabha: karI ||139|| @268 gaccha, kuNAlamAnayasveti | yAvat puruSo yAnazAlAM gata: | pazyati kuNAlamuddhRta- nayanaM vAtAtapaparidagdhagAtram | apratyabhijJAya ca rAjAnamazokamabhigamyovAca-deva, nah yeSa kuNAla: | andhaka eSa vanIpaka: patnyA saha devasya yAnazAlAyAmavasthita: | zrutvA ca rAjA saMvignazcintayAmAsa-yathA mayA svapnAnyazobhanAni dRSTAni, niyataM kuNAlasya nayanAni vinaSTAni bhaviSyanti | Aha ca- svapnAntare nimittAni yathA dRSTAni me purA | ni:saMzayaM kuNAlasya netre vai nidhanaM gate ||140|| tato rAjA prarudannuvAca- zIghramAnIyatAmeSa matsamIpaM vanIpaka: | na hi me zAmyate ceta: sutavyasanacintayA ||141|| yAvat puruSo yAnazAlAM gatvA kuNAlamuvAca-kasya tvaM putra:, kiM ca nAma ? kuNAla: prAha- azoko nAma rAjAsau mauryANAM kulavardhana: | kRtsneyaM pRthivI yasya vaze vartati kiMkara ||142|| tasya rAjJastvahaM putra: kuNAla iti vizruta: | dhArmikasya tu putro’haM buddhasyAdityabAndhava: ||143|| tata: kuNAla: patnyA saha rAjJo’zokasya samIpamAnIta: | atha rAjA azoka: [pazyati] kuNAlamuddhRtanayanaM vAtAtapaparidagdhagAtraM rathyAcolakasaMghAtapratyavareNa vAsasA lakSyA- lakSyapracchAditakaupInam | sa tamapratyabhijJAya AkRtimAtrakaM dRSTvA rAjA kathayati-tvaM kuNAla iti ? kuNAla: prAha-evaM deva, kuNAlo’smIti | zrutvA mUrcchito bhUmau patita: | vakSyati hi- tata: kuNAlasya mukhaM nirIkSya netroddhRtaM zokaparItacetA: | rAjA hyazoka: patito dharaNyAM hA putrazokena hi dahyamAna: ||144|| yAvajjalapariSekaM kRtvA rAjAnamutthApayitvA Asane niSAdita: | atha rAjA kathaMcit saMjJAmupalabhya kuNAlamutsaGge sthApayAmAsa | vakSyati hi- tato muhUrtaM nRpa AzvasitvA kaNThe pariSvajya rasAzrukaNTha: | muhu: kuNAlasya mukhaM pramRjya bahUni rAjA vilalApa tatra ||145|| netre kuNAlapratime vilokya sutaM kuNAleti purA babhASe | @269 tadasya netre nidhanaM gate te putraM kuNAleti kathaM ca vakSye ||146|| Aha ca- kathaya kathaya sAdhu putra tAva- dvadanamidaM tava cArunetram | gaganamiva vipannacandratAra- vyapagatazobhamanIkSakaM kRtaM te ||147|| akaruNahRdayena tena tAta munisadRzasya na sAdhu sAdhubuddhe: | naravaranayaneSvavairavairaM prakRtamidaM mama bhUri zokamUlam ||148|| vada suvadana kSiprametadarthaM vrajati zarIramidaM purA vinAzam | tava nayanavinAzazokadagdhaM vanamiva nAgavimuktavajradagdham ||149|| tata: kuNAla: pitaraM praNipatyovAca- rAjannatItaM khalu naiva zocyaM kiM na zrutaM te munivAkyametat | yatkarmabhiste’pi jinA na muktA: pratyekabuddhA: sudRDhaistathaiva ||150|| labdhA: phalasthAzca pRthagjanAzca kRtAni kAmAnyazubhAni dehinAm | svayaMkRtAnAmiha karmaNAM phalaM kathaM tu vakSyAmi parairidaM kRtam ||151|| ahameva mahArAja kRtAparAdhazca sAparAdhazca | vinivartayAmi yo’haM vinayAmi vipattijananAni ||152|| na zastravajrAgniviSANi pannagA: kurvanti pIDAM nabhaso’vikAriNa: | zarIralakSyeNa dhRtena pArthiva patanti du:khAnyazivAni dehinAm ||153|| atha rAjA zokAgninA saMtApitahRdaya uvAca- kenoddhRtAni nayanAni sutasya mahyaM ko jIvitaM sumadhuraM tyajituM vyavasta: | @270 zokAnalo nipatito hRdaye pracaNDa: AcakSva putra laghu kasya harAmi daNDam ||154|| yAvadrAjJA azokena zrutam-tiSyarakSitAyA ayaM prayoga iti | zrutvA rAjA tiSya- rakSitAmAhUyovAca- kathaM hi dhanye na nimajjase kSitau chindAmi zIrSaM parazuprahArai: | tyajAmyahaM tvAmatipApakAriNI- madharmayuktAM zriyamAtmavAniva ||155|| tato rAjA krodhAgninA prajvalitastiSyarakSitAM nirIkSyovAca- utpATya netre paripAtayAmi gAtraM kimasyA nakharai: sutIkSNai: | jIvantizUlAmatha kArayAmi chindAmi nAsAM krakacena vAsyA: ||156|| kSureNa jihvAmatha kartayAmi viSeNa pUrNAmatha ghAtayiSye | sa ityevamAdivadhaprayogaM bahuprakAraM hyavadannarendra: ||157|| zrutvA kuNAla: karuNAtmakastu vijJApayAmAsa guruM mahAtmA | anAryakarmA yadi tiSyarakSitA tvamAryakarmA bhava mA vadha striyam ||158|| phalaM hi maitryA sadRzaM na vidyate prabhostitikSA sugatena varNitA | puna: praNamya pitaraM kumAra: kRtAJjali: sUnRtavAgjagAda ||159|| rAjanna me du:khamalo’sti kazci- ttIvrApakAre’pi na manyutApa: | mana: prasannaM yadi me jananyAM yenoddhRte me nayane svayaM hi | tattena satyena mamAstu tAva- nnetradvayaM prAktanameva sadya: ||160|| ityuktamAtre pUrvAdhikaprazobhite netrayugme prAdurbabhUvatu: | yAvadrAjJA azokena tiSya- rakSitA amarSitena jatugRhaM pravezayitvA dagdhA, takSazilAzca paurA: praghAtitA: || @271 bhikSava: saMzayajAtA: sarvasaMzayacchettAramAyuSmantaM sthaviropagupta pRcchanti-kiM kuNAlena karma kRtaM yasya karmaNo vipAkena nayanAnyutpATitAni ? sthavira uvAca-tena hyAyuSmanta: zrUyatAm- bhUtapUrvamatIte’dhvani vArANasyAmanyatamo lubdhaka: | sa himavantaM gatvA mRgAn praghAtayati | so’pareNa samayena himavantaM gata: | tatra pAzanipatitAnyekasyAM guhAyAM praviSTAnyAsAditAni | tena vAgurayA sarve gRhItA: | tasya buddhirutpannA-yadi praghAtayi- SyAmi, mAMsa: kledamupayAsyati | tena paJcAnAM mRgazatAnAM nayanAtyutpATitAni || kiM manyadhvamAyuSmanta: ? yo’sau lubdhaka:, sa eSa kuNAla: | yattatrAnena bahUnAM mRgazatAnAM nayanAnyutpATitAni, tasya karmaNo vipAkena bahUni varSazatasahasrANi narakeSu du:khamanubhUya tata: karmAvazeSeNa paJca janmazatAni tasya nayanAnyutpATitAni || kiM karma kRtaM yasya karmaNo vipAkenocce kule upapanna:, prAsAdikazca saMvRtta:, satyadarzanaM ca kRtam ? tena hyAyuSmanta: zrUyatAm-bhUtapUrvamatIte’dhvani catvAriMzadvarSasahasrAyuSi prajAyAM krakucchando nAma samyaksaMbuddho loka udapAdi | yadA krakucchanda: samyaksaMbuddha: sakalaM buddhakAryaM kRtvA nirupadhizeSe nirvANadhAtau parinirvRta:, tasya azokena rAjJA catUratnamayaM stUpaM kAritam | yadA rAjA azoka: kAlagata:, azrAddho rAjA rAjyaM pratiSThita: | tAni ratnAnyadattAdAyikairhRtAni | pAMzukASThaM cAvaziSTam | atra janakAyo gatvA vizIrNaM dRSTvA zocitumArabdha: | tasmiMzca samaye’nyatamazca zreSThiputra: | tenokta:-kimarthaM rudyata iti ? tairabhihitam-krakucchandasya samyaksaMbuddhasya stUpaM catUratnamayamAsIt, sa idAnIM vizIrNa iti | tatastena ca tatra krakucchandasya samyaksaMbuddhasya kAyapramANikA pratimA babhUva vizIrNA, sA abhisaMskRtA, samyakpraNidhAnaM ca kRtam-yAdRza: krakucchanda: zAstA, IdRzameva zAstAramArAgayeyaM mA virAgayeyamiti || kiM manyadhvamAyuSmanta: ? yo’sau zreSThiputra:, sa eSa kuNAla: | yatrAnena krakucchandasya stUpamabhisaMskRtam, tasya karmaNo vipAkenoccakule upapanna: | yatpratimA abhisaMskRtA, tena karmaNo vipAkena kuNAla: prAsAdika: saMvRtta: | yat praNidhAnaM kRtam, tasya karmaNo vipAkena kuNAlena zAkyamuni: samyaksaMbuddhastAdRza eva zAstA samArAgito na virAgita:, satyadarzanaM ca kRtam || iti zrIdivyAvadAne kuNAlAvadAnaM saptaviMzatimaM samAptam || @272 28 vItazokAvadAnam | yadA rAjJA azokena bhagavacchAsane zraddhA pratilabdhA, tena caturazItidharmarAjikA- sahasraM pratiSThApitaM paJcavArSikaM ca kRtam | trINi zatasahasrANi bhikSUNAM bhojitAni yatraiko’rhatAM dvau zaikSANAM pRthagjanakalyANakAnAM ca | (sa)samudrAyAM pRthivyAM janakAyA yadbhUyasA bhagavacchAsane’bhiprasannA: | tasya bhrAtA vItazoko nAma tIrthyAbhiprasanna: | sa tIrthyaurvigrAhita:-nAsti zramaNazAkyaputrIyANAM mokSa iti | ete hi sukhAbhiratA: parikheda- bhIravazceti | yAvadrAjJA azokenocyate-vItazoka, mA tvamanAyatane’prasAdamutpAdaya, api tu buddhadharmasaMghe prasAdamutpAdaya | eSa Ayatanagata: prasAda iti | atha rAjA azoko- ‘pareNa samayena mRgavadhAya nirgata: | tatra vItazokenAraNye RSirdRSTa: paJcAtapenAvasthita: | sa ca kaSTatapa: sArasaMjJI | tenAbhigamya pAdAbhivandanaM kRtvA sa RSi: pRSTa:-bhagavan, kiyacciraM te ihAraNye prativasata: ? sa uvAca-dvAdaza varSANIti | vItazoka: kathayati- kastavAhAra: ? sa RSiruvAca-phalamUlAni | kiM prAvaraNam ? darbhacIvarANi | kA zayyA ? tRNasaMstaraNam | vItazoka uvAca-bhagavan, kiM du:khaM bAdhate ? RSiruvAca-ime mRgA RtukAle saMvasanti | yadA mRgAnAM saMvAso dRSTo bhavati, tasmin samaye rAgeNa paridahyAmi | vItazoka uvAca-asya kaSTena tapasA rAgo’dyApi na bAdhyate, prAgeva zramaNA: zAkyaputrIyA: svAstIrNAsanazayanopasevina: | kuta eSAM rAgaprahANaM bhaviSyati ? Aha ca- kaSTe'smin vijane vane nivasatAM vAyvambumUlAzinAM rAgo naiva jito yadIha RSiNA kAlaprakarSeNa hi | bhuktvAnnaM saghRtaM prabhUtapizitaM dadhyuttamAlaMkRtaM zAkyeSvindriyanigraho yadi bhavedvindhya: plavetsAgare ||1|| sarvathA vaJcito rAjA azoko yacchramaNeSu zAkyaputrIyeSu kArAM karoti | etacca vacanaM zrutvA rAjA upAyajJo’mAtyAnuvAca-ayaM vItazokastIrthyAbhiprasanna: | upAyena bhagava- cchAsane’bhiprasAdayitavya: | amAtyA Ahu:-deva, kimAjJApayasi ? rAjA Aha-yadA ahaM rAjA alaMkAraM mauliM paTTaM cApanayitvA snAnazAlAM praviSTo bhavAmi, tadA yUyaM vItazokasyo- pAyena mauliM paTTaM ca baddhvA siMhAsane niSAdayiSyatha | evamastu iti | yAvadrAjA rAjAlaM- kAraM mauliM paTTaM cApanayitvA snAnazAlAyAM praviSTa:, tato’mAtyairvItazoka ucyate-rAjJo’zoka- syAtyayAt tvaM rAjA bhaviSyasi | imaM tAvadrAjAlaMkAraM pravaramauliM paTTaM ca baddhvA siMhAsane niSIdayiSyAma:-kiM zobhase na veti | taistadAbharaNamauliM paTTaM ca baddhvA siMhAsane niSAdito rAjJazca niveditam | tato rAjA azoko vItazokaM rAjAlaMkAraM maulipaTTabaddhaM ca siMhAsanopa- viSTaM dRSTvA kathayati-adyApyahaM jIvAmi | tvaM rAjA saMvRtta: | tato rAjJA abhihitam- ko’tra ? tato yAvadvadhyaghAtakA nIlAmbaravasanA: pralambakezA ghaNTAzabdapANayo rAjJa: pAdayornipatyovAca-deva, kimAjJApayasi ? rAjA Aha-vItazoko mayA parityakta iti | @273 yAvadvItazoka ucyate-sazastrairvadhyaghAtairasmAbhi: parivRto’sIti | tato’mAtyA rAjJa: pAdayo- rnipatyovAca-deva, marSaya vItazokam | devasyaiSa bhrAtA | tato rAjJA abhihitam-saptAhamasya marSayAmi | bhrAtA caiSa: | mama bhrAtu: snehAdasya saptAhaM rAjyaM prayacchAmi | yAvat tUryazatAni saMpravAditAni, jayazabdaizcAnanditam, prANizatasahasraizcAJjali: kRta:, strIzataizca parivRta: | vadhyaghAtakAzca dvAri tiSThanti | divase gate vItazokasyAgrata: sthitvA Arocayanti-nirgataM vItazoka ekaM divas am | SaDahAnyavaziSTAni | evaM dvitIye divase | vistareNa yAvatsaptAha- divase vItazoko rAjAlaMkAravibhUSito rAjJo’zokasya samIpamupanIta: | tato rAjJA azoke- nAbhihitam-vItazoka, kaccitsugItaM sunRtyaM suvAditamiti ? vItazoka uvAca-na me dRSTaM vA syAcchrutaM veti | Aha ca- yena zrutaM bhavedgItaM nRtyaM cApi nirIkSitam | rasAzcAsvAditA yena sa bhUyAttava nirNayam ||2|| rAjA Aha-vItazoka, idaM mayA rAjyaM saptAhaM tava dattam, tUryazatAni saMpravAdi- tAni, jayazabdaizcAnanditam, aJjalizatAni pragRhItAni, strIzataizca paricIrNa: | kathaM tvaM kathayasi-naiva me dRSTaM na zrutamiti ? vItazoka uvAca- na me dRSTaM nRtyaM na ca nRpa zruto gItaninado na me gandhA ghrAtA na khalu rasA me’dya viditA: | na me spRSTa: sparza: kanakamaNihArAGgajanita: samUho nArINAM maraNaparibaddhena manasA ||3|| striyo nRttaM gItaM bhavanazayanAnyAsanavidhi- rvayo rUpaM lakSmIrbahuvividharatnA ca vasudhA | nirAnandA zUnyA mama nRpa varazayyA gatasukhA sthitAn dRSTvA dvAre vadhakapuruSAnnIlavasanAn ||4|| zrutvA ghaNTAravaM ghoraM nIlAmbaradharasya hi | bhayaM me maraNAjjAtaM pArthivendra sudAruNam ||5|| mRtyuzalyaparIto’haM nAzrauSIdgItamuttamam | nAdrAkSaM nRpate nRttaM na ca bhoktuM mana:spRhA ||6|| mRtyujvaragRhItasya na me svapno’pi vidyate | kRtsnA me rajanI yAtA mRtyumevAnucintayan ||7|| rAjA Aha-vItazoka, mA tAvat tavaikajanmikasya maraNabhayAttava rAjazriyaM prApya harSo notpanna: | kiM punarbhikSavo janmazatamaraNabhayabhItA: sarvANyupapattyAyatanAni du:khA- nyanusRtAni pazyanti | narake tAvaccharIrasaMtApakRtamagnidAhadu:khaM ca, tiryakSu anyonya- bhakSaNaparitrAsadu:kham, preteSu kSuttarSadu:kham, paryeSTisamudAcAradu:khaM manuSyeSu, cyavana- @274 patanabhraMzadu:khaM deveSu | ebhi: paJcabhirdu:khaistrailokyamanuSaktam | zArIramAnasairdu:khairutpIDitA vadhakabhUtAn skandhAn pazyanti, zUnyagrAmabhUtAnyAyatanAni, caurabhUtAni viSayANi, kRtsnaM ca traidhAtukamanityatAgninA pradIptaM pazyanti | teSAM rAga: kathamutpadyate ? Aha ca- mA tAvadekajanmikasya maraNabhayAttava na jAyate harSa: | manasi viSayairmanojJai: satataM khalu pazyamAnasya ||8|| kiM punarjanmazatAnAM maraNabhayamanAgataM vicintayatAm | manasi bhaviSyati harSo bhikSuNAM bhojanAdyeSu ||9|| teSAM tu vastrazayanAsanabhojanAdi mokSe’bhiyuktamanasAM janayeta saGgam | pazyanti ye vadhakazatrunibhaM zarIra- mAdIptavezmasadRzAMzca bhavAnanityAn ||10|| kathaM ca teSAM na bhavedvimokSo mokSArthinAM janmaparAGmukhAnAm | yeSAM mana: sarvasukhAzrayeSu vyAvartate padmadalAdivAmbha: ||11|| yadA vItazoko rAjJA azokenopAyena bhagavacchAsane’bhiprasAdita:, sa kRtakarapuTa uvAca-deva, eSo’haM taM bhagavantaM tathAgatamarhantaM samyaksaMbuddhaM zaraNaM gacchAmi dharmaM ca bhikSusaMghaM ceti | Aha ca- eSa vrajAmi zaraNaM vibuddhanavakamalavimalanibhanetram | budhavibudhamanujamahitaM jinaM virAgaM ca saMghaM ca ||12|| iti | atha rAjA azoko vItazokaM kaNThe pariSvajyovAca-na tvaM mayA parityakta:, api tu buddhazAsanAbhiprasAdArthaM tava mayA eSa upAya: pradarzita: | tato vItazoko gandha- puSpamAlyAdivAditrasamudayena bhagavatazcaityAnarcayati, saddharmaM ca zRNoti, saMghe ca kArAM kurute | sa kurkuTArAmaM gata: | tatra yazo nAma sthaviro’rhan SaDabhijJa: | sa tasya purato niSaNNo dharmazravaNAya | sthavirazca tamavalokayitumArabdha: | sa pazyati vItazokamupa- citahetukaM caramabhavikam | tenaivAzrayenArhattvaM prAptavyam | tena tasya pravrajyAyA varNo bhASita: | tasya zrutvA spRhA jAtA-pravrajeyaM bhagavacchAsane | tata utthAya kRtAJjali: sthaviramuvAca-labheyAhaM svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM bhavato’ntike brahmacaryam | sthavira uvAca-vatsa, rAjAnamazokamanujJApayasveti | tato vIta- zoko yena rAjA azokastenopasaMkramya kRtAJjaliruvAca-deva, anujAnIhi mAm | pravraji- SyAmi svAkhyAte dharmavinaye samyageva zraddhayA agArAdanagArikAm | Aha ca- @275 udbhrAnto’smi niraGkuzo gaja iva vyAvartito vibhramAt tvadbuddhiprabhavAGkuzena vidhivadbuddhopadezairaham | ekaM tvamarhasi me varaM pradarzituM tvaM pArthivAnAM pate lokAlokavarasya zAsanavare liGgaM zubhaM dhArayet ||13|| zrutvA ca rAjA sAzrukaNTho vItazokaM kaNThe pariSvajyovAca-vItazoka, alamanena vyavasAyena | pravrajyA khalu vaivarNikAbhyupagatAvAsa:, pAMzukUlaM prAvaraNaM parijanojjhitam, AhAro bhaikSyaM parakule, zayanAsanaM vRkSamUle tRNasaMstara: parNasaMstara:, vyAbAdhe khalvapi bhaiSajyamasulabhaM pUtimUtraM ca bhojanam | tvaM ca sukumAra: zItoSNakSutpipAsAnAM du:khAnA- masahiSNu: | prasIda, nivartaya mAnasam | vItazoka uvAca-deva, naiva hi jAne taM nUnaM viSayatRSito’nAyAsavihata: pravrajyAM prAptukAmo na ripuhRtabalo naivArthakRpaNa: | du:khArtaM mRtyuneSTaM vyasanaparigataM dRSTvA jagadidaM panthAnaM janmabhIru: zivamabhayamahaM gantuM vyavasita: ||14|| zrutvA ca rAjA azoka: satvaraM praruditumArabdha: | atha vItazoko rAjAna- manunayannuvAca-deva, saMsAradolAmabhiruhya lolAM yadA nipAto niyata: prajAnAm | kimarthamAgacchati vikriyA te sarveNa sarvasya yadA viyoga: ||15|| rAjA Aha-vItazoka, bhaikSe tAvadabhyAsa: kriyatAm | rAjakule vRkSavATikAyAM tasya tRNasaMstara: saMstRta:, bhojanaM cAsya dattam | so’nta:puraM paryaTati, mahArhaM cAhAraM na labhate | tato rAjJA anta:purikA abhihitA-pravrajitasArUpyamasyAhAramanuprayacchateti | tena yAvadabhidUSitA pUtikulmASA labdhA: | tAMzca paribhoktumArabdha: | dRSTvA rAjJA azokena nivArita: | anujJAtazca-pravraja, kiM tu pravrajitvA upadarzayiSyasi | sa yAvat kurkuTArAmaM gata: | tasya buddhirutpannA-yadIha pravrajiSyAmi, AkIrNo bhaviSyAmi | tato videheSu jana- padeSu gatvA pravrajita: | tatastena yujyatA yAvadarhattvaM prAptam | athAyuSmato vItazokasyArhattvaM prAptasya vimuktiprItisukhasaMvedina etadabhavat-asti khalu me-pUrvaM rAjJo’zokasya gRhadvAra- manuprApta: | tato dauvArikamuvAca-gaccha, rAjJo’zokasya nivedaya-vItazoko dvAri tiSThati devaM draSTukAma iti | tato dauvAriko rAjAnamazokamabhigamyovAca-deva, diSTyA vRddhi: | vItazoko’bhyAgato dvAri tiSThati devaM draSTukAma: | tato rAjJA abhihitam-gaccha, zIghraM pravezayeti | yAvadvItazoko rAjakulaM praviSTa: | dRSTvA ca rAjA azoka: siMhAsanAdutthAya mUlanikRtta iva druma: sarvazarIreNAyuSmantaM vItazokaM nirIkSamANa: prarudannuvAca- @276 bhUteSu saMsargagateSu nityaM dRSTvApi mAM naiti yathA vikAram | vivekavegAdhigatasya zaGke prajJArasasyAtirasasya tRpta: ||16|| atha rAjJo’zokasya rAdhagupto nAmAgrAmAtya: | sa pazyati-AyuSmato vItazokasya pAMzukUlaM ca cIvaraM mRNmayaM pAtraM yAvadannaM bhaikSyaM lUhapraNItam | dRSTvA ca rAjJa: pAdayornipatya kRtAJjaliruvAca-deva, yathA ayamalpeccha: saMtuSTazca, niyatamayaM kRtakaraNIyo bhaviSyati, prItirutpAdyeta | kuta: ? bhaikSAnnabhojanaM yasya pAMzukUlaM ca cIvaram | nivAso vRkSamUlaM ca tasyAniyataM katham ||17|| nirAzravaM yasya mano vizAlaM nirAmayaM copacitaM zarIram | svacchandato jIvitasAdhanaM ca nityotsavaM tasya manuSyaloke ||18|| zrutvA tato rAjA prItamanA uvAca- apahAya mauryavaMzaM magadhapuraM sarvaratnanicayaM ca | dRSTvA vaMzanivahaM prahINamaMdamAnamohasArambham ||19|| atyuddhRtamiva manye yazasA pUtaM puramiva mahaM ca | pratipadyatAM tvayA dazabaladharazAsanamudAreNa ||20|| atha rAjA azoka: sarvAGgena parigRhya prajJapta evAsane niSAdayAmAsa, praNItena cAhAreNa svahastaM saMtarpayati | bhuktavantaM viditvA dhautahastamapanItapAtramAyuSmato vItazokasya purato niSaNNo dharmazravaNAya | athAyuSmAn vItazoko rAjAnamazokaM dharmyayA kathayA saMdarzayannuvAca- apramAdena saMpAdya rAjyaizvaryaM pravartatAm | durlabhA trINi ratnAni nityaM pUjaya pArthiva ||21|| sa yAvaddharmyayA kathayA saMharSayitvA saMprasthita: || atha rAjA azoka: kRtakarapuTa: paJcabhiramAtyazatai: parivRto’nekaizca paurajanapada- sahasrai: parivRta: puraskRta AyuSmantaM vItazokamanuvrajitumArabdha: | vakSyati hi- bhrAtA jyeSThena rAjJA tu gauraveNAnugamyate | pravrajyAyA: khalu zlAghyaM saMdRSTikamidaM phalam ||22|| @277 tata AyuSmAn vItazoka: svaguNAnudbhAvayan pazyata: sarvajanakAyasya RddhyA vaihAyasa- mutpatya prakrAnta: | atha rAjA azoka: kRtakarapuTa: prANizatasahasrai: parivRta: puraskRto gaganatalAvasaktadRSTirAyuSmantaM vItazokaM nirIkSamANa uvAca- svajanasnehani:saGgo vihaMga iva gacchasi | zrIrAganigadairbaddhAnasmAn pratyAdizanniva ||23|| AtmAyattasya zAntasya mana:saMketacAriNa: | dhyAnasya phalametacca rAgAndhairyanna dRzyate ||24|| api ca | RddhyA khalvavabhartsitA: paramayA zrIgarvitAste vayaM buddhyA khalvapi nAmitA: zirasitA: prajJAbhimAnodayam | prAptArthena phalAndhabuddhimanasa: saMvejitAste vayaM saMkSepeNa sabASpadurdinamukhA: sthAne vimuktA vayam ||25|| tatrAyuSmAn vItazoka: pratyantimeSu janapadeSu zayyAsanAya nirgata: | tasya ca mahAn vyAdhirutpanna: | zrutvA ca rAjJA azokena bhaiSajyamupasthAyikAzca visarjitA: | tasya tena vyAdhinA spRSTasya zira: khustamabhavat | yadA ca vyAdhirvigata:, tasya virUDhAni zirasi romANi | tena vaidyopasthAyakAzca visarjitA: | tasya ca gorasaprAya AhAro’nusevyate | sa ghoSaM gatvA bhaikSyaM paryaTati | tasmiMzca samaye puNDravardhananagare nirgranthopAsakena buddhapratimA nirgranthasya pAdayornipAtitA citrArpitA | upAsakenAzokasya rAjJo niveditam | zrutvA ca rAjJA abhi- hitam-zIghramAnIyatAm | tasyordhvaM yojanaM yakSA: zRNvanti, adho yojanaM nAgA: | yAvattaM tatkSaNena yakSairupanItam | dRSTvA ca rAjJA ruSitenAbhihitam-puNDravardhane sarve AjIvikA: praghAtayitavyA: | yAvadekadivase’STAdazasahasrANyAjIvikAnAM praghAtitAni | tata: pATali- putre bhUyo’nyena nirgranthopAsakena buddhapratimA nirgranthasya pAdayornipAtitA citrArpitA | zrutvA ca rAjJA amarSitena sa nirgranthopAsaka: sabandhuvargo gRhaM pravezayitvA agninA dagdha: | AjJaptaM ca-yo me nirgranthasya ziro dAsyati, tasya dInAraM dAsyAmIti | ghoSitam | sa cAyuSmAn vItazoka AbhIrasya gRhe rAtriM vAsamupagata: | tasya ca vyAdhinA kliSTasya lUhAni cIva- rANi, dIrghakezanakhazmazru: | AbhIryA buddhirutpannA-nirgrantho’yamasmAkaM gRhe rAtriM vAsamupa- gata: | svAminamuvAca-Aryaputra, saMpanno’yamasmAkaM dInAra: | imaM nirgranthaM praghAtayitvA ziro rAjJo’zokasyopanAmayeyamiti | tata: sa AbhIro’siM niSkoSaM kRtvA AyuSmantaM vItazoka- mabhigata: | AyuSmatA ca vItazokena pUrvAnte jJAnaM kSiptam | pazyati svayaMkRtAnAM karmaNAM phalamidamupasthitam | tata: karmapratizaraNo bhUtvA avasthita: | tena tathAsyAbhIreNa zirazchinnam | rAjJo’zokasyopanItam-dInAraM prayaccheti | dRSTvA ca rAjJA azokena parijJAtam-viralAni cAsya zirasi romANi na vyaktimupagacchanti | tato vaidyA upasthAyakA AnItA: | tairdRSTvA @278 abhihitam-deva, vItazokasyaitacchira: | zrutvA rAjA mUrcchito bhUmau patita: | yAvajjalasekaM datvA sthApita: | amAtyaizcAbhihitam-deva, vItarAgANAmapyatra pIDA | dIyatAM sarvasattve- SvabhayapradAnam | yAvadrAjJA abhayapradAnaM dattam-na bhUya: kazcit praghAtayitavya: || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAramAyuSmantamupaguptaM pRcchanti-kiM karma kRtamAyuSmatA vItazokena yasya karmaNo vipAkena zasterNa praghAtita: ? sthavira uvAca-tena hyAyuSmanta: karmANi kRtAni pUrvamanyAsu jAtiSu | zrUyatAm- bhUtapUrvaM bhikSavo’tIte’dhvani anyatamo lubdho mRgAn praghAtayitvA jIvikAM kalpayati | aTavyAmudapAnam | sa tatra lubdho gatvA pAzAn yantrAMzca sthApayitvA mRgAn praghAtayati | asati buddhAnAmutpAde pratyekabuddhA loke utpadyante | vistara: | anyatara: pratyekabuddha- stasminnudapAne AhArakRtyaM kRtvA udapAnAduttIrya vRkSamUle paryaGkena niSaNNa: | tasya gandhena mRgAstasminnudapAne nAbhyAgatA: | sa lubdha Agatya pazyati-naiva mRgA udapAnamabhyAgatA: | padAnusAreNa ca taM pratyekabuddhamabhigata: | dRSTvA cAsya buddhirutpannA-anenaiSa AdInava utpAdita: | tenAsiM niSkoSaM kRtvA sa pratyekabuddha: praghAtita: || kiM manyadhve AyuSmanta: ? yo’sau lubdha:, sa eSa vItazoka: | yatrAnena mRgA: praghAtitA:, tasya karmaNo vipAkena mahAn vyAdhirutpanna: | yatpratyekabuddha: zastreNa praghAtita:, tasya karmaNo vipAkena bahUni varSasahasrANi narakeSu du:khamanubhUya paJca janmazatAni manuSye- SUpapanna: zasterNa praghAtita: | tatkarmAvazeSeNaitarhi arhatprApto’pi zastreNa praghAtita: || kiM karma kRtaM yenoccakule upapanna:, arhattvaM ca prAptam ? sthavira uvAca-kAzyape samyaksaMbuddhe pravrajito’bhUt pradAnaruci: | tena dAyakadAnapataya: saMghabhaktaM kArApitAstarpa- NAni yavAgUpAnAni nimantraNakAni | stUpeSu ca chatrANyavaropitAni, dhvajA: patAkA: | gandhamAlyapuSpavAditrasamudayena pUjA: kRtA: | tasya karmaNo vipAkenoccakule upapanna: | yAvaddazavarSasahasrANi brahmacaryaM caritvA samyakpraNidhAnaM kRtam, tasya karmaNo vipAkenArhattvaM prAptamiti || iti zrIdivyAvadAne vItazokAvadAnamaSTAviMzatimam || @279 29 azokAvadAnam | yadA rAjJA azokena ardhAmalakadAnena bhagavacchAsane zraddhA pratilabdhA, sa bhikSU- nuvAca-kena bhagavacchAsane prabhUtaM dAnaM dattam ? bhikSava Ucu:-anAthapiNDadena gRhapatinA | rAjA Aha-kiyattena bhagavacchAsane dAnaM dattam ? bhikSava Ucu:-koTizataM tena bhagava- cchAsane dAnaM dattam | zrutvA ca rAjA azokazcintayati-tena gRhapatinA bhUtvA koTizataM bhagavacchAsane dAnaM dattam | tenAbhihitam-ahamapi koTizataM bhagavacchAsane dAnaM dAsyAmi | tena yAvaccaturazItidharmarAjikAsahasraM pratiSThApitam, sarvatra ca zatasahasrANi dattAni-jAtau, bodhau, dharmacakre, parinirvANe ca, sarvatra zatasahasraM dattam | paJcavArSikaM kRtam | tatra ca catvAri zatasahasrANi dattAni, trINi zatasahasrANi bhikSUNAM bhojitAni yatraikarmahatAM dvau zaikSANAM pRthagjanakalyANakAnAM ca | kozaM sthApayitvA mahApRthivImanta:- purAmAtyagaNamAtmAnaM kuNAlaM ca AryasaMghe niryAtayitvA catvAri zatasahasrANi dattvA niSkrIta- vAn | SaNNavatikoTyo bhagavacchAsane dAnaM dattam | sa yAvad glAnIbhUta: | atha rAjA idAnIM na bhaviSyAmIti viklavIbhUta: | tasya rAdhagupto nAmAmAtyo yena saha pAMzudAnaM dattam | tadA sa rAjAnamazokaM viklavIbhUtamavekSya pAdayornipatya kRtAJjaliruvAca- yacchatrusaMghai: prabalai: sametya nodvIkSitaM caNDadivAkarAbham | padmAnanazrIzatasaMprapItaM kasmAt sabASpaM tava deva vaktram ||1|| rAjA Aha-rAdhagupta, nAhaM dravyavinAzaM na rAjyanAzanaM na cAzrayaviyogaM zocAmi, kiM tu zocAmi-AryairdviprayukSyAmi | nAhaM puna: sarvaguNopapannaM saMghaM samakSaM naradevapUjitam | saMpUjayiSyAmi varAnnapAnai- retaM vicintyAzruvimokSaNaM me ||2|| api ca rAdhagupta, ayaM me manoratho babhUva-koTizataM bhagavacchAsane dAnaM dAsyAmIti, sa ca me’bhiprAyo na paripUrNa: | tato rAjJA azokena catvAra: koTya: paripUrayiSyAmIti hiraNyasuvarNaM kurkuTArAmaM preSayitumArabdha: || tasmiMzca samaye kuNAlasya saMpadirnAma putro yuvarAjye pravartate | tasyAmAtyairabhihitam- kumAra, azoko rAjA svalpakAlAvasthAyI | idaM ca dravyaM kurkuTArAmaM preSyate | kozabalinazca rAjAna: | nivArayitavya: | yAvat kumAreNa bhANDAgArika: pratiSiddha: | yadA rAjJo’zoka- syApratiSiddhA (tasya) suvarNabhAjane AhAramupanAmyate | bhuktvA tAni suvarNabhAjanAni @280 kurkuTArAmaM preSayati | tasya suvarNabhAjanaM pratiSiddham | rUpyabhAjane AhAramupanAmyate, tAnyapi kurkuTArAmaM preSayati | tato rUpyabhAjanamapi pratiSiddham, yAvallohabhAjana AhAra- mupanAmyate | tAnyapi rAjA azoka: kurkuTArAmaM preSayati | tasya yAvanmRdbhAjana AhAramupa- nAmyate | tasmiMzca samaye rAjJo’zokasya ardhAmalakaM karAntaragatam | atha rAjA azoka: saMvigno’mAtyAn paurAMzca saMnipAtya kathayati-ka: sAMprataM pRthivyAmIzvara: ? tato’mAtya utthA- yAsanAdyena rAjA azokastenAJjaliM praNamyovAca-deva: pRthivyAmIzvara: | atha rAjA azoka: sAzrudurdinanayanavadano’mAtyAnuvAca- dAkSiNyAdanRtaM hi kiM kathayata bhraSTAdhirAjyA vayaM zeSaM tvAmalakArdhamityavasitaM yatra prabhutvaM mama | aizvaryaM dhiganAryamuddhatanadItoyapravezopamaM martyendrasya mamApi yatpratibhayaM dAridryamabhyAgatam ||3|| athavA ko bhagavato vAkyamanyathA kariSyati ? saMpattayo hi sarvA vipattinidhanA iti pratijJAtaM yadavitathavAdinA gautamena, na hi tadvisaMvadati || pratiziSyate’smanne cirAdAjJA mama yAvatI yathA manasA | sAdyaiva mahAdrizilAtalavihatanadIvat pratinivRttA ||4|| AjJApya vyavadhUtaDimbaDamarAmekAtapatrAM mahI- mutpATya pratigarvitAnarigaNAnAzvAsya dInAturAn | bhraSTasvAyatano na bhAti kRpaNa: saMpratyazoko nRpa: chinnAmlAnavizIrNapatrakusuma: zuSyatyazoko yathA ||5|| tato rAjA azoka: samIpaM gataM puruSamAhUyovAca-bhadramukha, pUrvaguNAnurAgAdbhraSTaizvarya- syApi mama imaM tAvadapazcimaM vyApAraM kuru | idaM mamArdhAmalakaM grahAya kurkuTArAmaM gatvA saMghe niryAtaya | madvacanAcca saMghasya pAdAbhivandanaM kRtvA vaktavyam-jambudvIpaizvaryasya rAjJa eSa sAMprataM vibhava iti | idaM tAvadapazcimaM dAnaM tathA paribhoktavyaM yathA me saMghagatA dakSiNA vistIrNA syAditi | Aha ca- idaM pradAnaM caramaM mamAdya rAjyaM ca taM caiva gataM svabhAvam | ArogyavaidyoSadhivarjitasya trAtA na me’styAryagaNAdbahirdhA ||6|| tattathA bhujyatAM yena pradAnaM mama pazcimam | yathA saMghagatA me’dya vistIrNA dakSiNA bhavet ||7|| evaM deveti sa puruSo rAjJo’zokasya pratizrutya tadardhAMmalakaM gRhya kurkuTArAmaM gatvA vRddhAnte sthitvA kRtAJjalistadardhAmalakaM saMghe niryAtayannuvAca- @281 ekacchatrasamucchrayAM vasumatImAjJApayan ya: purA lokaM tApayati sma madhyadivasaprApto divA bhAskara: | bhAgyacchidramavekSya so’dya nRpati: svai: karmabhirvaJcita: saMprApte divasakSaye raviriva bhraSTaprabhAva: sthita: ||8|| bhaktyavanatena zirasA praNamya saMghAya tena khalu dattamidamAmalakasyArdhaM lakSmIcApalya- cihnitam | tata: saMghasthaviro bhikSUnuvAca-bhadantA bhavanta:, zakyamidAnIM saMvegamutpAdayitum | kuta: ? evaM hyuktaM bhagavatA-paravipatti: saMvejanIyaM sthAnamiti | kasyedAnIM sahRdayasya saMvego notpadyate ? kuta: ? tyAgazUro narendro’sAvazoko mauryakuJjara: | jambudvIpezvaro bhUtvA jAto’rdhAmalakezvara: ||9|| bhRtyai: sa bhUmipatiradya hRtAdhikAro dAnaM prayacchati kilAmalakArdhametat | zrIbhogavistaramadairatigarvitAnAM pratyAdizanniva manAMsi pRthagjanAnAm ||10|| yAvattadardhAmalakaM cUrNayitvA yUSe prakSipya saMghe cAritam | tato rAjA azoko rAdha- guptamuvAca-kathaya rAdhagupta, ka: sAMprataM pRthivyAmIzvara: ? atha rAdhagupto’zokasya pAdayornipatya kRtAJjaliruvAca-deva: pRthivyAmIzvara: | atha rAjA azoka: kathaMcidutthAya caturdizamavalokya saMghAya aJjaliM kRtvovAca-eSa idAnIM mahatkozaM sthApayitvA imAM samudraparyantAM mahApRthivIM bhagavacchrAvakasaMghe niryAtayAmi | Aha ca- imAM samudrottamanIlakaJcukA- manekaratnAkarabhUSitAnanAm | dadAmyahaM bhUtadharAM samandarAM saMghAya tasminnupabhujyate phalam ||11|| api ca | dAnenAhamanena nendrabhavanaM na brahmaloke phalaM kAGkSAmi drutavArivegacapalAM prAgeva rAjazriyam | dAnasyAsya phalaM tu bhaktimahato yanme’sti tenApnuyAM cittaizvaryamahAryamAryamahitaM nAyAti yadvikriyAm ||12|| yAvat patrAbhilikhitaM kRtvA dantamudrayA mudritam | tato rAjA mahApRthivIM saMghe dattvA kAlagata: | yAvadamAtyairnIlapItAbhi: zibikAbhirnirharitvA zarIrapUjAM kRtvA rAjAnaM prati- SThApayiSyAma iti, yAvadrAdhaguptenAbhihitam | rAjJA azokena mahApRthivI saMghe niryAtitA @282 iti | tato’mAtyairabhihitam-kimarthamiti ? rAdhagupta uvAca-eSa rAjJo’zokasya manoratho babhUva- koTizataM bhagavacchAsane dAnaM dAsyAmIti | tena SaNNavatikoTyo dattA yAvadrAjJyA prati- SiddhA | tadabhiprAyeNa rAjJA mahApRthivI saMghe dattA | yAvadamAtyaizcatasra: koTyo bhagavacchAsane dattvA pRthivIM niSkrIya saMpadi: rAjye pratiSThApita: | saMpaderbRhaspati: putra:, bRhaspatervRSasena:, vRSasenasya puSyadharmA, puSyadharmaNa: puSyamitra: | so’mAtyAnAmantrayate-ka upAya: syAdyadasmAkaM nAma ciraM tiSThet ? tairabhihitam-devasya ca vaMzAdazoko nAmnA rAjA babhUveti | tena caturazItidharmarAjikAsahasraM pratiSThApitam | yAvadbhagavacchAsanaM prApyate, tAvattasya yaza: sthAsyati | devo’pi caturazItidharmarAjikAsahasraM pratiSThApayatu | rAjA Aha-mahezAkhyo rAjA azoko babhUva | anya: kazcidupAya iti ? tasya brAhmaNapurohita: pRthagjano’zrAddha: | tenAbhihitam-deva, dvAbhyAM kAraNAbhyAM nAma ciraM sthAsyati | yAvadrAjA puSyamitrazcaturaGga- balakAyaM saMnAhayitvA bhagavacchAsanaM vinAzayiSyAmIti kukkuTArAmaM nirgata: | dvAre ca siMhanAdo mukta: | yAvatsa rAjA bhIta: pATaliputraM praviSTa: | evaM dvirapi trirapi | yAvadbhikSUMzca saMghamAhUya kathayati-bhagavacchAsanaM nAzayiSyAmIti | kimicchatha stUpaM saMghArAmAn vA ? bhikSubhi: parigRhItA: | yAvatpuSyamitro yAvat saMghArAmaM bhikSUMzca praghAtayan prasthita: | sa yAvacchAkalamanuprApta: | tenAbhihitam-yo me zramaNaziro dAsyati, tasyAhaM dInArazataM dAsyAmi | dharmarAjikAvArhadbuddhyA (?) ziro dAtumArabdham | zrutvA ca rAjA arhatpraghAtayitu- mArabdha: | sa ca nirodhaM samApanna: | tasya paropakarmo na kramate | sa yatnamutsRjya yAva- tkoSThakaM gata: | daMSTrAnivAsI yakSazcintayati-idaM bhagavacchAsanaM vinazyati | ahaM ca zikSAM dhArayAmi | na mayA zakyaM kasyacidapriyaM kartum | tasya duhitA kRmizena yakSeNa yAcyate, na cAnuprayacchati-tvaM pApakarmakArIti | yAvatsA duhitA tena kRmizasya dattA bhagavacchAsana- paritrANArthaM parigrahaparipAlanArthaM ca | puSyamitrasya rAjJa: pRSThata: yakSo mahAn pramANe yUyam (?) | tasyAnubhAvAtsa rAjA na pratihanyate | yAvaddaSTrAMnivAsI yakSastaM puSyamitrAnubandhayakSaM grahAya parvatacarye’carat | yAvaddakSiNA mahAsamudraM gata: | kRmizena ca yakSeNa mahAntaM parvatamAnayitvA puSyamitro rAjA sabalavAhano’vaSTabdha: | tasya munihata iti saMjJA vyavasthApitA | yadA puSyamitro rAjA praghAtitastadA mauryavaMza: samucchinna: || iti zrIdivyAvadAne azokAvadAnaM samAptam || @283 30 sudhanakumArAvadAnam | {1. ##C reads## nama: ##before## punarapi.}punarapi mahArAja yanmayA anuttarasamyaksaMbodhiprAptaye dAnAni dattAni, puNyAni kRtAni, vIryapAramitA ca pariripUtA, anuttarA samyaksaMbodhirnArAdhitA, tacchrUyatAm || bhUtapUrvaM mahArAja pAJcAlaviSaye rAjAnau babhUvatu:, uttarapAJcAlo dakSiNapAJcAlazca | tatrottarapAJcAlo mahAdhano nAmnA hastinApure rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca zAntakalikalahaDimbaDamarataskaradurbhikSarogApagataM zAlIkSugomahiSIsaMpannam | dhArmiko dharmarAjo dharmeNa rAjyaM kArayati | tasmiMzca nagare mahAhrada utpalakumudapuNDarIkasaMpanno haMsakAraNDavacakravAkopazobhito ramaNIya: | tatra ca hrade janmacitrako nAma nAgapota: prativasati | sa kAlena kAlaM samyagvAridhArAmanu- prayacchati | atIva zasyasaMpattirbhavati | zasyavatI vasumatI | subhikSAnnapAno deza: | dAnamAnasatkAravAMzca loka: zramaNabrAhmaNakRpaNavanIpakopabhojya: | dakSiNapAJcAlastu rAjA adharmabhUyiSThazcaNDo rabhasa: karkazo’dharmeNa rAjyaM kArayati, nityaM daNDena ghAtanadhAraNabandhana- haDinigaDoparodhena rASTranivAsinAM trAsayati | adharmabhUyiSThatayA cAsya devo na kAlena kAlaM samyagvAridhArAmutsRjati | tato’sau mahAjanakAya: saMtrasta: svajIvitApekSayA rASTraparityAgaM kRtvA uttarapAJcAlasyaiva rAjJo viSayaM gatvA prativasati | yAvadapareNa samayena dakSiNapAJcAlo rAjA mRgayAvyapadezena janapadAn vyavalokanAya nirgata: | yAvat pazyati grAmanagarANi zUnyAni, udyAnadevakulAni bhinnaprabhagnAni | sa janakAya: kva gata iti kathayati | amAtyA: kathayanti-deva, uttarapAJcAlasya rAjJo viSayaM gata: | kimartham ? deva, abhayaM prayaccha, kathayAma: | dattaM bhavatu | tataste kathayanti-deva, uttarapAJcAlo rAjA dharmeNa rAjyaM kArayati | tasya janapadA RddhAzca sphItAzca kSemAzca subhikSAzca AkIrNa- bahujanamanuSyAzca prazAntakalikalahaDimbaDamarataskaradurbhikSarogApagatA: zAlIkSugomahiSI- saMpannA: | dAnamAnasatkAravAMzca loka: zramaNabrAhmaNavanIpakopabhojya: | devastu caNDo rabhasa: karkazo nityaM tADanaghAtanadhAraNabandhananigaDoparodhe(na) rASTraM trAsayati | yato’sau janakAya: saMtrasta: saMvegamApanna uttarapAJcAlasya rAjJo viSayaM gata: | dakSiNapAJcAlo rAjA kathayati- bhavanta:, ko’sAvupAya: syAdyenAsau janakAya: punarAgatya eSu grAmanagareSu prativaset ? amAtyA Ahu:-yadi deva uttarapAJcAlavaddharmeNa rAjyaM kArayasi, maitracitto’nukampAcittazca rASTraM pAlayasi, nacirAdasau janakAya: punarAgatya eSu grAmanagareSu prativaset | dakSiNa- pAJcAlo rAjA kathayati-bhavanta:, yadyevam, ahamapyuttarapAJcAlavaddharmeNa rAjyaM kArayAmi, maitracitto hitacitto’nukampAcittazca rASTraM pAlayAmi | yUyaM tathA kuruta, yathA asau janakAya: punarAgatya eSu grAmanagareSu prativasatIti | amAtyA Ahu:-deva, aparo’pi tatrAnuzaMso’sti | tasmin nagare mahAhrada utpalakumudapuNDarIkasaMchanno haMsakAraNDavacakra- @284 vAkopazobhita: | tatra janmacitrako nAma nAgapotaka: prativasati | sa kAlena kAlaM samyagvAridhArAmanuprayacchati | atIva zasyasaMpattirbhavati | tena tasya zasyavatI vasumatI, subhikSAnnapAnazca deza: | rAjA Aha-ko’sau upAya: syAdyenAsau nAgapota ihAnIyeta ? amAtyA Ahu:-deva, vidyAmantradhAriNa:, tAnAnayeti | te samanviSyantAm | tato rAjJA suvarNapiTakaM dhvajAgre baddhvA svavijite ghaNTAvaghoSaNaM kAritam-ya uttarapAJcAlarAja- viSayAjjanmacitrakaM nAma nAgapotakamAnayati, tasyemaM suvarNapiTakaM dAsyAmi, mahatA ca satkAreNa satkariSyAmIti | yAvadanyatamo’hituNDiko’mAtyAnAM sakAzaM gatvA kathayati- mamedaM suvarNapiTakamanuprayacchata | ahaM janmacitraM nAma nAgapotakamapahRtyAnayAmIti | amAtyA: kathayanti-eSa gRhANa | sa kathayati-yo yuSmAkaM zraddhayita: pratyayitazca, tasya haste tiSThatu | AnIte janmacitre nAgapotake grahISyAmIti | evaM kuruSveti | tato’sau ahituNDika: pratyayitasya puruSasya haste suvarNapiTakaM sthApayitvA hastinApuraM gata: | tenAsau hrada: samantato vyavalokita: | nimittIkRta:-asau janmacitro nAgapotaka etasmin pradeze tiSThatIti | tato balyupahAranimittaM puna: pratyAgata: | amAtyAnAM kathayati- balyupahAramenaM prayacchata | saptame divase taM nAgapotakamapahRtya AnayAmIti | sa cAhituNDikastena saMlakSita:-mamAsAvapaharaNAyAgata: | saptame divase mAmapahariSyati | mAtApitRviyogajaM me du:khaM bhaviSyatIti | kiM karomi, kiM zaraNaM prapadyeyamiti | tasya hradasya nAtidUre dvau lubdhakau prativasata:, sArako halaka: | tau hradamAzritya jIvikAM kalpayata: | ye sthalagatA: prANino mRgazarabhasUkarAdayastaM hradamupasarpanti, tAn praghAtayata:, ye’pi jalagatA matsyakacchapamaNDUkAdaya: | tatra sAraka: kAlagata:, halako jIvati | janmacitro nAgapota: saMlakSayati-ko’nyo’sti mama zaraNamRte halakAt lubdhakAt ? tato manuSyaveSa- mAsthAya halakasya lubdhakasya sakAzaM gata: | gatvA kathayati-bho: puruSa, kiM tvaM jAnISe kasyAnubhAvAddhanasya rAjJo janapadA RddhAzca sphItAzca subhikSAkIrNabahujanamanuSyAzca prazAnta- kalikalahaDimbaDamarataskaradurbhikSarogApagatA: zAlIkSugomahiSIsaMpannA iti ? sa katha- yati-jAne sa rAjA dhArmiko dharmeNa rAjyaM kArayati, maitracitto hitacitto’nukampAcittazca rASTraM pAlayatIti | sa kathayati-kimetadeva, athAstyanyadapi ? lubdhaka: kathayati-astyanyo- ‘pyanuzaMsa: | asmin pradeze janmacitrako nAma nAgapotaka: prativasati | sa kAlena kAlaM samyagvAridhArAmanuprayacchati | atIva zasyasaMpattirbhavati | zasyavatI vasumatI, subhikSA- nnapAnazca deza iti | janmacitra: kathayati-taM nAgapotakamito viSayAdapaharet, tasya nAga- potakasya kiM syAt ? na zobhanaM syAt, mAtApitRviyogajaM du:khaM syAdrAjJo rASTrasya ca | yo’paharati, tasya kiM tvaM kuryA: ? sa Aha-jIvitAdvyaparopayeyam | jAnISe tvaM kataro’sau nAgapotaka iti ? na jAne | ahamevAsau nAga: | dakSiNapAJcAlavaiSayikenAhi- tuNDikenApahRtya nIyeta | sa balyupahAravidhAnArthaM gata: | saptame divase AgamiSyati | @285 Agatya asya hrdasya catasRSu dikSu khadirazalAkAnnikhanya nAnAraGgai: sUtrairveSTayitvA mantrAnA- vartayiSyati | tatra tvayA pracchanne saMnikRSTe sthAtavyam | yadA tenAyamevaMrUpa: prayoga: kRto bhavati, tadA hradamadhyAt kvathamAnaM pAnIyamutthAsyati ahaM cotthAsyAmi | tadA tvayAsau ahituNDika: zareNa marmaNi tADayitavya:, Azu copasaMkramya vaktavya:-mantrAnupasaMhara | mA te utkRttamUlaM zira: kRtvA pRthivyAM nipAtayiSyAmIti | yadyasau mantrAnanupasaMhRtya prANairviyo- kSyate, mRtaM te’haM yAvajjIvaM mantrapAzabaddha: syAmiti | lubdhaka: prAha-yadi tavaikasyaivaM guNa: syAt, tathApyahamevaM kuryAm, prAgeva sarAjakasya rASTrasya | gaccha, ahaM te trAteti | tatastena nAgapotakena tasyaikapArzve guptasthAnamupadarzitam | yAvadasau lubdhaka: saptame divase pratigupte pradeze AtmAnaM gopayitvA avasthita: | sa cAhituNDika Agatya balyupahAraM kartumArabdha: | tena catasRSu dikSu catvAra: khadirakIlakA nikhAtA: | nAnAraGgai: sUtrairveSTa- yitvA mantrA AvartitA: | tatastasmAt pAnIyaM kvathitumArabdham | lubdhakena ca zareNa marmaNi tADita: | niSkozaM cAsiM kRtvA abhihita:-tvamasmadviSayanivAsinaM nAgapotamapa- harasi | mA te utkRttamUlaM zira: kRtvA pRthivyAM nipAtayAmIti | tato’hituNDikena du:kha- vedanAbhibhUtena maraNabhayabhItena mantrA vyAvartitA: | tatsamanantaraM ca lubdhakena jIvitAd vyaparopita: | tato nAgo mantrapAzavinirmukto hradAdabhyudgamya lubdhakaM pariSvaktavAn, evaM cAha-tvaM me mAtA, tvaM me pitA, yanmayA tvAmAgamya mAtApitRviyogajaM du:khaM notpannam | Agaccha, bhavanaM gacchAma: | tenAsau bhavanaM nIta:, nAnAvidhena cAnnapAnena saMtarpita:, ratnAni copadarzitAni, mAtApitrozca nivedita: | amba tAta-eSa me suhRccharaNaM bAndhava: | asyAnubhAvAdyuSmAbhi: saha viyogo na jAta iti | tAbhyAmasau vareNa pravArito vividhAni ca ratnAni dattAni | sa tAnyAdAya tasmAd hradAd vyutthita: | tasya ca hradasya nAtidUre puSpaphalasalilasaMpanne nAnAzakunikUjite RSeragramAzramapadam | tatra ca nAgapotakena sArdhaM vRttakaM tatsarvaM vistareNa samAkhyAtam | tata RSi: kathayati-kiM ratnai: kiM vA te suvarNena ? tasya bhavane’mogho nAma pAzastiSThati, taM yAcasva | tato lubdhako’moghapAze saMjAtatRSNa: RSivacanamupazrutya punarapi nAgabhavanaM gata: | yAvatpazyati bhavanadvAre tamamoghapAzam | tasyaitadabhavat-eSa sa pAzo yo mayA prArthanIya: | iti viditvA nAgabhavanaM praviSTa: | tato janmacitreNa nAgapotakena anyaizca nAgai: sasaMbhramai: pratisaMmodito ratnaizca pravArita: | sa kathayati-alaM mama ratnai: | kiM tu etamamoghapAzaM prayacchatheti | sa nAga Aha-tavAnena kiM prayojanam ? yadA garutmatopadrutA bhavAma:, tadA anenAtmAnaM rakSAma: | lubdhaka Aha- yuSmAkameSa kadAcit karhicit garutmatopadrutAnAmupayogaM gacchati | mama tu anena satatameva prayojanam | yadyasti kRtamupakRtaM ca, anuprayaccheti | janmacitrasya nAgapotakasyai- tadabhavat-mamAnena bahUpakRtam | mAtApitarau avalokya dadAmIti | tena mAtApitarau avalokya sa pAzo datta: | tato’sau lubdhaka: pRthivIlabdhaprakhyena sukhasaumanasyenApyA- yitamanA amoghapAzamAdAya nAgabhavanAdabhyudgamya svagRhaM gata: || @286 yAvadapareNa samayena dhano rAjA devyA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato na putro na duhitA | sa kare kapolaM dattvA cintAparo vyavasthita:-anekadhanasamuditaM me gRham | na me putro na duhitA | mamAtyayAtsvakulavaMzacchede rASTrApahAra: sarvasantasvApateyamaputramiti kRtvA anyarAjavidheyo bhaviSyatIti | sa zramaNa- brAhmaNasuhRtsaMbandhibAndhavairucyate-deva, kimasi cintApara: ? sa etatprakaraNaM vistareNAroca- yati | te kathayanti-devatArAdhanaM kuru, putraste bhaviSyatIti | so’putra: putrAbhinandI ziva- varuNakuberavAsavAdInanyAMzca devatAvizeSAnAyAcate, tadyathA-ArAmadevatA vanadevatA catvara- devatA zRGgATakadevatA balipratigrAhikA: | sahajA: sahadharmikA nityAnubaddhA api devatA AyAcate | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyat, ekaikasya putrasahasramabhaviSyat, tadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | katameSAM trayANAm ? mAtA- pitarau raktau bhavata: saMnipatitau | mAtA cAsya kalyA bhavati RtumatI ca | gandharva: pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | sa caivamAyAMcanaparastiSThati | anyatamazca bhadrakalpiko bodhisattvastasyAgramahiSyA avakrAnta: | paJcAveNIyA dharmA ekatye paNDitajAtIye mAtRgrAme | katame paJca ? raktaM puruSaM jAnAti viraktaM jAnAti | kAlaM jAnAti RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAdgarbhamavakrAmati tamapi jAnAti | dArakaM jAnAti, dArikAM jAnAti | saceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | saceddArikA bhavati, vAmaM kukSiM nizritya tiSThati | sA AttamanA: svAmina Arocayati-diSTyA vardhasva Aryaputra | ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyatIti | so’pyAttamanAttamanA: pUrvaM kAyamunnamayya dakSiNaM bAhumabhiprasArya udAnamudAnayati-apyevAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | pratibharet | dAyAdyaM me pratipadyeta | kulavaMzo me cirasthitika: syAt | asmAkaM cApyatItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni dattvA puNyAni kRtvA asmAkaM nAmnA dakSiNAmAdekSyati-idaM tayoryatra- tatropapannayorgacchatoranugacchatu iti | ApannasattvAM viditvA upariprAsAdatalagatAmayantritAM dhArayati tiktAmlalavaNamadhurakaTukaSAyavivarjitairAhArai: | hArArdhahAravibhUSitagAtrImapsarasamiva nandanavanacAriNIM maJcAnmaJcaM pIThAtpIThamanavatarantImadharimAM bhUmim | na cAsyA: kiMci- damanojJazabdazravaNaM yAvadeva garbhasya paripAkAMya | sA aSTAnAM vA navAnAM vA mAsAnAmatya- yAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNalalATa uccaghoNa: saMgatabhrUstuGganAsa: sarvAGgapratyaGgopeta: | tasya jAtau AnandabheryastADitA: | zrutvA rAjA kathayati-kimetaditi | anta:purikAbhI rAjJe niveditam- deva, diSTyA vardhasva | putraste jAta iti | tato rAjJA taM sarvaM nagaramapagatapASANazarkarakaThallaM @287 vyavasthitam, candanavArisiktamucchritadhvajapatAkaM surabhidhUpaghaTikopanibaddhaM nAnApuSpAbhi- kIrNaramaNIyam | AjJA ca dattA-zramaNabrAhmaNakRpaNavanIpakebhyo dAnaM prayacchata, sarvabandhana- mokSaM ca kuruteti | tasyaivaM trINi saptakAnyekaviMzatidivasAn vistareNa jAtakarma karoti | tasya jAtimahaM kRtvA nAmadheyaM vyavasthApitumArabdham-kiM bhavatu dArakasya nAmeti ? amAtyA: kathayanti-ayaM dArako dhanasya rAjJa: putra:, bhavatu dArakasya sudhano nAmeti | tasya sudhana iti nAmadheyaM vyavasthApitam | sudhano dArako’STAbhyo dhAtrIbhyo’nudatto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhi- runnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDairvA anyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || sa yadA mahAn saMvRttastadA lipyAmupanyasta: saMkhyAyAM gaNanAyAM mudrAyAmuddhAre nyAse nikSepe vastuparIkSAyAM kumAraparIkSAyAM kumArikAparIkSAyAM dAruparIkSAyAM ratnaparIkSAyAM vastra- parIkSAyAm | so’STAsu parIkSAsu ghaTako vAcaka: paNDita: paTupracAra: saMvRtta: | sa yAni tAni bhavanti rAjJAM kSatriyANAM mUrdhAbhiSiktAnAM janapadaizvaryamanuprAptAnAM mahAntaM pRthivImaNDala- mabhinirjityAdhyAvasatAM pRthagbhavanti zilpasthAnakarmasthAnAni, tadyathA-hastigrIvAyAmazvapRSThe rathe tsarau dhanuSi apayAne niryANe’Gkuzagrahe pAzagrahe chedye bhedye muSTibandhe zikhAbandhe pada- bandhe dUravedhe zabdavedhe marmavedhe’kSuNNavedhe dRDhaprahAritAyAm | paJcasthAneSu kRtAvI saMvRtta: | tasya pitrA trINyanta:purANi vyavasthApitAni jyeSThaM madhyaM kanIyasam | trINi vAsagRhANi mApitAni, haimantikaM graSmikaM vArSikam | trINyudyAnAni mApitAni, haimantikaM graiSmikaM vArSikam | tata: sudhanakumAra upariprAsAdatalagato niSpuruSeNa tUryeNa krIDati ramate paricArayati || yAvadapareNa samayena halako lubdhako mRgayAmanveSamANastena tenAnuvicarannanyatamaM parvatamanuprApta: | tasya ca parvatasyAdhastAdRSerAzramapadaM pazyati puSpaphalasaMpannaM nAnApakSigaNa- vicaritam | mahAntaM ca hradamutpalakumudapuNDarIkasaMchannaM haMsakAraNDavacakravAkopazobhitam | sa tamAzramapadaM paribhramitumArabdha: | yAvattaM RSiM pazyati dIrghakezazmazrunakharomANaM vAtAtapa- karSitazarIraM cIvaravalkaladhAriNamanyatamavRkSamUlAzrayatRNakuTikAkRtanilayam | dRSTvA ca puna: pAdAbhivandanaM kRtvA kRtAJjalipuTa: papraccha-bhagavan, kiyacciramasmin pradeze tava prati- vasata: ? catvAriMzadvarSANi | asti tvayA iyatA kAlenAsmin pradeze kazcidAzcaryAdbhuta- dharmo dRSTa: zruto vA ? prazAntAtmA RSirmandaM mandamuvAca-bhadramukha, dRSTaste’yaM hrada: ? dRSTo bhagavan | eSA brahmasabhA nAma puSkiriNI utpalapadmakumudapuNDarIkasaMchannA nAnApakSigaNa- niSevitA himarajatatuSAragaurAmbusaMpUrNA surabhikusumapUrNatoyA | asyAM puSkiriNyAM paJca- dazamyAM manoharA nAma drumasya kinnararAjasya duhitA paJcakinnarIzataparivArA nAnAvidha- snAnodvartanairAgatya snAti | snAnakAle cAsyA madhuragItavAditazabdena mRgapakSiNo’vahriyante | @288 ahamapi taM zabdaM zrutvA mahatA prItisaumanasyena saptAhamatinAmayAmi | etadAzcaryaM bhadramukha mayA dRSTamiti | atha halakasya lubdhakasyaitadabhavat-zobhano’yaM mayA amogha: pAzo nAgAllabdho manoharAyA: kinnaryA: kSepsyAmIti | so’pareNa samayena pUrNapaJcadazyAmamoghaM pAzamAdAya hradatIrasamIpe puSpaphalaviTapagahanamAzritya avadhAnatatparo’vasthita: | yAvanmanoharA kinnarI paJcazataparivAritA tAdRzyaiva vibhUtyA brahmasabhAM puSkariNImavatIrNA snAtum | tatsamanantaraM ca halakena lubdhakena amogha: pAza: kSipta:, yena manoharA kinnarI baddhA | tayA amoghapAza- zritayA hrde mahAhatanAda: kRto bhISaNazca zabdo nizcArita:, yaM zrutvA pariziSTa: kinnari- gaNa itazcAmutazca saMbhrAnto manoharAM nirIkSitumArabdha: | pazyanti baddhAm | dRSTvA ca punarbhItA niSpalAyitA: | adrAkSItsa lubdhakastAM paramarUpadarzanIyAm | dRSTvA ca punarupa- zliSTo grahISyAmIti | sA Aha-hA hatAsmi, hA mandabhAgyA, mamedRzImavasthAmAptAm | mA naiSIstvaM hi mA sprAkSIrnaitattava suceSTitam | rAjabhogyA surUpAhaM na sAdhu grahaMaM tava ||1|| iti || lubdhaka: prAha-yadi tvAM nag RhNAmi, niSpalAyase | sA kathayati-nAhaM niSpalAye | yadi na zraddadhAsi, imaM cUDAmaNiM gRhANa | asyAnubhAvenAhamuparivihAyasA gacchAmIti | lubdhaka: kathayati-kathaM jAne ? tayA zirasthazcUDAmaNirdatta uktazca-eSa cUDAmaNiryasya haste, tasyAhaM vazA bhavAmi | tato lubdhakenAsau cUDAmaNirgRhIta:, pAzabaddhAM cainAM saMprasthita: || tena khalu samayena sudhanarAjakumAro mRgayAnirgata: | adrAkSItsa lubdhaka: sudhanaM rAjakumAramabhirUpaM darzanIyaM prAsAdikam | dRSTvA ca punarasyaitadabhavat-ayaM ca rAjakumAra:, iyaM ca paramadarzanIyA | yadyenAM drakSyati, balAdgrahISyati | yannvahamenAM prAbhRtanyAyena svaya- mevopanayeyam | tatastAM pAzabaddhAmAdAya yena rAjakumArastenopasaMkrAnta: | upasaMkramya pAdayo- rnipatya kathayati-idaM mama devasya strIratnaM prAbhRtamAnItam, pratigRhyatAmiti | adrAkSI- tsudhanakumAro manoharAM kinnarImabhirUpAM darzanIyAM prAsAdikAM paramazubhavarNapuSkalatayA samanvAgatAM sarvaguNasamuditAmaSTAdazabhi: strIlakSaNai: samalaMkRtAM janapadakalyANAM kAJcana- kalazakUrmapInonnatakaThinasahitasujAtavRttapragalbhamAnastanImabhinIlaraktAMzukavisRtAyatanava- kamalasadRzanayanAM subhruvamAyatatuGganAsAM vidrumamaNiratnabimbaphalasaMsthAnasadRzAdharoSThIM sudRDhapari- pUrNagaNDapArzvAmatyartharatikarakapolatilakAnupUrvacaritAM saMgatabhruvAravindavikacasadRzaparipUrNa- vimalazazivapuSaM pralambabAhuM gambhIratrivalikasaMtatamadhyAM stanabhArAvanAmyamAnapUrvArdhAM rathAGga- saMsthitasujAtajaghanAM kadalIgarbhasadRzakarAnupUrvAvasthitasujAtakarabhoruM sunigUDhasuracitasarvAGga- sundarazirAM sahitamaNipIDAsaMraktakaratalapraharSanUpuravalayAM hArArdhahAranirghoSavimalazitagati- mAyatanIlasUkSmakezIM sacIvaraprabhraSTakAJcIguNAM nUpurAvacchAditapAdAM kSAmodarIm | tAM prati- kIrNahArAmuttaptajAmbUnadacArupUrNAM dRSTvA kumAra: sahasA papAta viddho dRDharAgazareNa | tatra sa rAgavarAhadavadahanapataGgasadRzena jalacandracaJcalavimalojjvalasvabhAvena durgrAhyatareNa nadItaraGgajhaSa- @289 makarasurabhigamanena garuDapavanajavasamagatinA tUlaparivartanalaghutareNa vAnarAvasthitacapalo- dbhrAntatareNa satatAbhyAsaklezaniSevaNarAgasukhAsvAdalobhena sarvaklezaviSamadurgaprapAtani:saGgena paramasalIlena cittena tadbhUtAnugatayA ayonizomanaskAradhanurvisRtai: saMyogAbhilaSitaparama- rahasyazabdena kAmazareNa hRdaye viddha: | Aha ca- dRSTvA ca tAM sudhana indusamAnavaktrAM prAvRDghanAntaravinizcariteva vidyut | tatsnehamanmathavilAsasamudbhavena sadya: sa cetasi nu rAgazareNa viddha: ||2|| sa tAmatimanoharAM gRhItvA hastinApuraM gata: | sa ca lubdha: paJcagrAmavareNAcchAdita: | tata: sudhano rAjakumAro manoharayA rUpayauvanaguNena sudhana: kumAro’nekaizcopacArazataistathA apahRto yathA muhUrtamapi tAM na jahAti | yAvadapareNa samayena jetavanAddvau brAhmaNau abhyAgatau | tatraiko rAjAnaM saMzrita:, dvitIya: sudhanaM kumAram | yo rAjAnaM saMzrita:, sa rAjJA purohita: sthApito bhogaizca saMvibhakta: | yastu sudhanaM kumAram, sa bhogamAtreNa saMvibhakta: | sa katha- yati-kumAra, yadA tvaM pituratyayAdrASTre pratiSThAsyasi, tadA me kiM kariSyasIti ? sudhana: kathayati-yathA tava sahAyo brAhmaNo mama pitrA paurohitye’vasthApita:, evamahaM tvAmapi paurohitye sthApayAmIti | eSa ca vRttAntastena brAhmaNena karNaparaMparayA zruta: | tasyaitadabhavat-ahaM tathA kariSye, yathA kumAro rAjyameva nAsAdayiSyati, kutastaM purohitaM sthApayiSyatIti ? yAvadapareNa samayena tasya rAjJo vijite’nyatama: kArvaTika: prativiruddha:, tasya samucchittaye eko daNDa: preSita: | sa hatavihatavidhvasta: pratyAgata: | evaM yAvatsapta, ye daNDA: preSitA:, te’pi hastavidhvastA: pratyAgatA: | amAtyai rAjA vijJApita:-deva, kimarthaM svabalaM hAryate, paraM vardhyate ? yAvannaika: kazciddevasya vijite zastrabalopajIvI sarvo’sau AhUyatA- miti | brAhmaNa: purohita: saMlakSayati-ayaM sa kumArasya vadhopAyakAla iti | tena rAjA vijJapta:-deva, naivamasau zakya: saMnAmayitum | rAjA kathayati-kiM mayA svayaM gantavyam ? purohita: kathayati-kimarthaM deva: svayaM gacchati ? ayaM sudhana: kumAro yuvA baladarpayukta: | eSa daNDasahAya: preSyatAmiti | rAjA kathayati-evamastviti | tato rAjA kumAramAhUya kathayati-gaccha kumAra, daNDasahAya: kArvaTikaM saMnAmaya | evaM deveti sudhana: kumAro rAjJa: pratizrutya anta:puraM praviSTa: | manoharAdarzanAccAsya sarvaM vismRtam | punarapi rAjJA abhihita:- punarapi taddarzanAtsarvaM vismRtam | purohitena cAbhihita:-deva, sudhana: kumAro manoharayA atIva sakto na zakyate preSayitum | rAjA kathayati-sAdhanaM sajjaM kriyatAm | nirgata: kumAro’nta:purAt preSayitavyo yathA manoharAyA: sakAzaM na prativasatIti | evaM deveti amAtyai rAjJa: pratizrutya balaugho hastyazvarathapadAtisaMpanno’nekapraharaNopakaraNayukta: sajjIkRta: | tata: kumAro nirgata: ukta:-gaccha kumAra, sajjo balaugha iti | sa kathayati-deva, gamiSyAmi @290 manoharAM dRSTvA | rAjA kathayati-kumAra na draSTavyA, kAlo’tivartate | sa kathayati-tAvadyadi evam, mAtaraM dRSTvA gacchAmi | gaccha kumAra avalokya jananIm | sa manoharAsantakaM cUDAmaNimAdAya mAtu:sakAzamupasaMkrAnta: | pAdayornipatya kathayati-amba, ahaM kArvaTikaM saMnAmanAya gacchAmi | duhitA zakrakalpasya kinnarendrasya mAninI | pAlyA virahazokArtA madvAtsalyadhiyA tvayA ||3|| ayaM cUDAmaNi: suguptaM sthApayitavya: | na kadAcinmanoharAyA dAtavyo’nyatra prANaviyogAditi | sa evaM mAtaraM pitaraM saMdizya abhivAdya ca nAnAyodhabalaughatUryanirnAditai: saMprasthita: | anupUrveNa janapadAnatikramya tasya kArvaTikasya nAtidUre’nyatamaM vRkSamUlaM nizritya vAsamupagata: | tena khalu samayena vaizravaNo mahArAjo’nekayakSaparivAro’nekayakSazata- sahasraparivAra: | tena yakSANAM yakSasamitiM saMprasthita: | tasya tena pathA gacchata: khagapathena yAnamavasthitam | tasyaitadabhavat-bahuzo’hamanena pathA samatikrAnta: | na ca me kadAcidyAnaM pratihatam | ko’tra heturyenedAnIM pratihata iti ? pazyati sudhanaM kumAram | tasyaitadabhavat- ayaM bhadrakalpiko bodhisattva: khedamApatsyati yuddhAyAbhiprasthita: | sAhAyyamasya karaNIyam | kArvaTika: saMnAmayitavya: | na ca kasyacitprANina: pIDA karaNIyeti viditvA pAJcikaM mahAyakSasenApatimAmantrayate-ehi tvaM pAJcika, sudhanasya kumArasya kArvaTikamayuddhena saMnAmaya | na ca te kasyacitprANina: pIDA kartavyeti | tatheti pAJcikena yakSasenApatinA vaizravaNasya mahArAjasya pratizrutya divyazcaturaGgo balakAyo nirmita:-tAlamAtrapramANA: puruSA:, parvatapramANA hastina:, hastipramANA azvA: | tato nAnAvidhakhaDgamuzalatomarapAzacakrazaraparazvadhAdizastra- vizeSeNa nAnAvAditrasaMkSobheNa ca mahAbhayamupadarzayan mahatA balaughena pAJciko’nuprApta: | hastyazvarathanirghoSAnnAnAvAditranisvanAt | yakSANAM svaprabhAvAcca prAkAra: prapapAta vai ||4|| tataste karvaTanivAsinastaM balaughaM dRSTvA tacca prAkArapatanaM paraM viSAdamApannA: papracchu:-kuta eSa balaugha AgacchatIti ? te kathayanti-zIghraM zIghraM dvArANi muJcata | eSa pRSThata: kumAra Agacchati | tasya ca balaugho yadi ciraM vidhArayiSyatha, sarvathA na bhaviSyatheti | te kathayanti- vyutpannA na vayaM rAjJo na kumArasya dhImata: | nRpapauruSakebhyo sma bhItA: saMtrAsamAgatA: ||5|| tairdvArANi muktAni | tata ucchritadhvajapatAkApUrNakalazA nAnAvidhatUryanirnAditai: sudhanaM kumAraM pratyudgatA: | tena ca samAzvAsitA:, tadabhiprAyazca rAjabhaTa: sthApita: | nipa- kAzca nigRhItA: | karapratyAyAzca nibaddhA: | tatastaM karvaTakaM sphItIkRtya sudhanakumAra: @291 pratinivRtta: | dhanena ca rAjJA tAmeva rAtriM svapno dRSTa:-gRdhreNAgatya rAjJa udaraM sphoTayitvA antrANyAkRSya sarvaM tannagaramantrairveSTitam, sapta ratnAni gRhaM pravezyamAnAni dRSTAni | tato rAjA bhItastrasta: saMvigna AhRSTaromakUpo laghuladhvevotthAya mahAzayane niSadya kare kapolaM dattvA cintAparo vyavasthita:-mA haiva me atonidAnaM rAjyAccyutirbhaviSyati, jIvitasya vA antarAya iti | sa prabhAtAyAM rajanyAM svapnaM brAhmaNAya purohitAya nivedayAmAsa | sa saMlakSayati- yAdRzo devena svapno dRSTa:, niyataM kumAreNa karvaTako nirjita: | vitathanirdeza: karaNIya: | iti kRtvA kathayati-deva, na zobhana: svapna: | niyatamatonidAnaM rAjyAccyutirbhaviSyati, jIvitasyAntarAya iti | kevalaM tu atrAsti pratikAra:, sa ca brAhmaNakamantreSu dRSTa: | ko’sau pratikAra: ? deva, udyAne puSkariNI puruSapramANikA kartavyA | tata: sudhayA praleptavyA | susaMmRSTAM kRtvA kSudramRgANAM rudhireNa pUrayitavyA | tato devena snAnaprayatena tAM puSkariNI- mekena sopAnenAvataritavyam, ekenAvatIrya dvitIyenottaritavyam, dvitIyenottIrya tRtIyenAva- taritavyam, tRtIyenAvatIrya caturthenottaritavyam | tatazcaturbhirbrAhmaNairvedavedAGgapAragairdevasya pAdayorjihvayA nirleDhavyam, kinnaravasayA ca dhUpo deya: | evaM devo vidhUtapApazciraM rAjyaM pAlayiSyatIti | rAjA kathayati-sarvametacchakyaM yadidaM kinnaramedamatIva durlabham | purohita: kathayati-deva, yadeva durlabhaM tadeva sulabham | rAjA kathayati-yathA katham ? purohita: kathayati-deva, nanviyaM manoharA kinnarI | rAjA kathayati-purohita, mA maivaM vada | kumArasyAtra prANA: pratiSThitA: | sa kathayati-nanu devena zrutam- tyajedekaM kulasyArthe grAmasyArthe kulaM tyajet | grAmaM janapadasyArthe AtmArthe pRthivIM tyajet ||6|| dRDhenAddhyAtmanA(?) rAjyaM kumArasyAsya dhImata: | zakSyasi hyaparAM kartuM ghAtayainAM manoharAm ||7|| iti | AtmAbhinandino na kiMcinna pratipadyanta iti tenAdhivAsitam | tato yatho- padiSTaM purohitena kArayitumArabdham | puSkariNI khAtA sudhayopaliptA saMmRSTA kSudramRga- rudhiramupAvartayitumArabdham | sa ca prayoga: sudhanasyAnta:purajanenopalabdha: | tA: prIti- manasa: saMvRttA:-vayaM rUpayauvanasaMpannA: | idAnImasmAkaM sudhana: kumAra: paricArayiSyatIti | tA: pramuditA dRSTvA manoharA pRcchati-kiM yUyamatIva praharSitA iva ? yAvadaparayA sa vRttAnto vistareNa manoharAyA nivedita: | tato manoharA saMjAtadu:khadaurmanasyA yena sudhanasya kumA- rasya jananI tenopasaMkrAntA | upasaMkramya pAdayornipatya karuNadInavilambitairakSarairetamarthaM niveda- yAmAsa | sA kathayati-yadyevaM svAgatamidaM kuru vicArayiSyAmIti | manoharayA Agamya punarapi samAkhyAtam | tayA api vicAritam | pazyati bhUtam | tatastayA sa cUDAmaNi- rvastrANi ca manoharAyai dattAni, uktA ca-putrike, prApte kAle Agantavyam | evaM mamo- pAlambho na bhavatIti | tato rAjA yathAdiSTena krameNa snAnaprayato rudhirapUrNAM puSkiriNI- @292 mavatIryottIrNa: | tato’sya brAhmaNairjihvayA pAdau nilIDhau, avasthita:-AnIyatAM kinnarIti ca samAdiSTam | tatsamanantarameva manoharA gaganatalamutplutya gAthAM bhASate- sparzasaMgamanaM mahyaM hasitaM ramitaM ca me | nAgIva bandhanAnmuktA eSA gacchAmi sAMpratam ||8|| iti | rAjJA dRSTA vAyupathena gacchantI | sa bhIta: purohitamAmantrayate-yadarthaM kRto yatna:, sa na saMpanna:, manoharA kinnarI niSpalAyiteti | purohita: kathayati-deva, siddhArtho’pagata- pApo deva: sAMpratamiti | tato manoharAyA: khagapathena gacchantyA etadabhavat-yadahametAmavasthAM prAptA, tattasya RServyapadezAt | yadi tena nAkhyAtamabhaviSyat, nAhaM grahaMaM gatA abhaviSyat | tena hi yAsyAmi tAvadasyaiva RSe: sakAzamity | sA tasyAzramapadaM gatA | pAdAbhivandanaM kRtvA taM RSimuvAca-maharSe, tava vyapadezAdahaM grahaMaM gatA, manuSyasya saMsparzazca saMprApta: | jIvitAntarAyazcaitatsaMvRtta: | tadvijJApayAmi-yadi yadA kadAcitsudhana: kumAra Agacchati mAM samanveSamANa:, tasyemAmaGgulimudrAM dAtumarhasi | evaM ca vaktavyam-kumAra, viSamA: panthAno durgamA:, khedamApatsyase, nivartasveti | yadi nivAryamANo na tiSThet, tasya mArgaM vyapadeSTu- marhasi-kumAra, manoharayA samAkhyAtam-uttare digbhAge traya: kAlaparvatA:, tAnatikramya apare traya:, tAnapyatikramya apare traya:, tAnatikramya himavAn parvatarAja:, tasyottareNotkilaka- parvata:, tata utkUlako jalapatha ekadhArako vajraka: kAmarUpI | utkIlaka airAvato- ‘dhobANa: pramokSaNa: ete parvatA: samatikramaNIyA: | tatra khadirake parvate guhA, praveza eka- dhArake tu kIlakA:, vajrake pakSirAjena praveza: | ebhirupAyaiste parvatA atikramaNIyA:, yantrANi ca bhaGktavyAni | ajavaktrameNDhaka: puruSo rAkSasarUpI piGgalAguhAyAM lAlAsrotasA mahAnajagaro vegena pradhAvati | sa te vikrameNa hantavya: | arAntaragatAM nAbhIM yatra pazyettatra kiTibhakazca | ayaM muktena bANena hantavyo mama kAraNAt | yatra pazyeddvau meSau saMghaTTantau parasparam | tayo: zRGgamekaM bhaGktvA mArgaM pratilapsyase ||9|| Ayasau puruSau dRSTvA zastrapANI mahAbhayau | tayorekaM pAdayitvA mArgaM pratilapsyase ||10|| saMkocayantIM prasArayantIM rAkSasImAyasaM mukham | yadA pazyettatra kIlakaM lalATe tasyA nikhAnayet ||11|| zUlAvartastadA kUpo vilaGghyaste SaSTihastaka: | hairpiGgalakezAkSo dAruNo yatra rAkSasa: ||12|| kArmukaM maNDalaM kRtvA hantavyazca durAsada: | nadyazca bahavastAryA nakragrahasamAkulA: ||13|| @293 raGgA pataGgA tapanI citrA rudantI hasantI AzIviSA vetranadI ca | raGgAyAM rAkSasIkopa: pataGgAyAmamanuSyakA: | tapantyAM grAhabahulatvaM citrAyAM kAmarUpiNa: ||14|| rudantyAM kinnarIceTyo hasantyAM kinnarasnuSA | AzIviSAyAM nAnAvidhA: sarpA vetranadyAM tu zAlmali: ||15|| raGgAyAM dhairyakaraNaM pataGgAyAM parAkrama: | tapantyAM grAhamukhabandhaM citrAyAM vividhagItam ||16|| rudantyAM saumanasye samuttAram, hasantyAM tUSNIbhAvayogena, AzIviSAyAM sarpaviSamantra- yogena, vetranadyAM tIkSNazastrasaMpAtayogena samuttAra: | nadI: samatikramya paJca yakSazatAni gulmakam | taddhairyamAsthAya vidrAvyam | tato drumasya kinnararAjasya bhavanamiti | tato manoharA taM RSimevamuktvA pAdAbhivandanaM kRtvA prakrAntA || yAvatsudhana: kumArastaM karvaTakaM saMnAmya gRhItaprAbhRto hastinApuramanuprApta: | zrutvA ca rAjA parAM prItimupagata: | tata: kumAro mArgazramaM prativinodya pitu: sakAzaM gata: | praNAmaM kRtvA purastAnniSaNNa: | rAjJA paramayA saMtoSaNayA saMbhASita:, uktazca-kumAra, zivena tvamAgata: ? deva, tava prasAdAtkarvaTaka: saMnAmita:, nipakA gRhItA:, cintaka: sthApita: | ime tu kara- pratyayA: | paNyAgArazca sthApyatAmiti | rAjA kathayati-zobhanaM pratigRhItam | tata: pitu: praNAmaM kRtvA saMprasthita: | rAjA kathayati-kumAra tiSTha, prAbhRtam sahitA eva bhokSyAma: | deva gacchAmi, ciraM dRSTA me manoharA | alaM kumAra adya gamanena | tiSTha, zvo gamiSyasIti | so’navabudhyamAna evamAha-tAta, adyaiva mayA avazyaM gantavyam | rAjA tUSNImavasthita: | tata: kumAra: svagRhaM gata: | yAvatpazyati zriyA varjitamanta:puradvAram | sa cintApara: pravizya manoharAM na pazyati | itazcAmutazca saMbhrAnta: zUnyahRdaya: zabdaM kartumArabdha:-manohare manohare iti | yAvadanta:puraM saMnipatitam | tA: striya: kSepaM kartumArabdhA: | viddho’sau hRdayazalyena sutarAM praSTumArabdha: | tAbhiryathAbhUtaM samAkhyAtam | sa zokena saMpramuhyate | tA: striya: kathayanti- deva, asminnanta:pure tatpraviziSTatarA: striya: santi, kimarthaM zoka: kriyate ? sa piturnairguNya- mupazrutya kRtaghnatAM ca, mAtu: sakAzamupasaMkrAnta: | pAdayornipatya kathayati-amba, manoharAM na pazyAmi manorathaguNairyutAm | sAdhurUpasamAyuktA kva gatA me manoharA ||17|| manasA saMpradhAvAmi mano me saMpramuhyate | hRdayaM dahyate caiva rahitasya tayA bhRzam ||18|| manobhirAmA ca manoharA ca manonukUlA ca manoratizca | @294 saMtaptadeho’smi manoharAM vinA kuto mamedaM vyasanaM samAgatam ||19|| iti | sA kathayati-putra, kRcchrasaMkaTasaMbAdhaprAptA manohareti mayA pratimuktA | amba, yathA katham ? tayA yathAvRttaM vistareNa samAkhyAtam | sa piturnairguNyamakRtajJatAM ca jJAtvA katha- yati-kutra gatA katareNa vA patheti ? sA kathayati- eSo’sau parvatazaila RSisaMghaniSevita: | uSito dharmarAjena yatra yAtA manoharA ||20|| iti | sa manoharAviyogadu:khArta: kRcchraM vilalApa, karuNaM paridevate- manoharAM na pazyAmi manorathaguNairyutAm | sAdhurUpasamAyuktA kva gatA me manoharA ||21|| manasA saMpradhAvAmi mano me saMpramuhyate | hRdayaM dahyate caiva rahitasya tayA bhRzam ||22|| manobhirAmA ca manoharA ca manonukUlA ca manoratizca | saMtaptadeho’smi manoharAM vinA kuto mamedaM vyasanaM samAgatam ||23|| iti | tato mAtrA abhihita:-putra, santyasminnanta:pure tadviziSTatarA: striya: | kimarthaM zoka: kriyata iti ? kumAra: kathayati-kuto me ratiranuprApyatAmiti ? sa tayA samAzvAsyamAno’pi zokasaMtApasaMtaptastasyA: pravRttiM samanveSamANa itazcAmutazca paribhramitumArabdha: | tasya buddhi- rutpannA-yata eva labdhastameva tAvatpRcchAmi | sa halakasya sakAzaM gata: pRcchati-manoharA kutastvayA labdheti ? sa kathayati-amuSmin pradeze RSi: prativasati | tasyAzramapade brahma- sabhA nAma puSkiriNI | tasyAM snAtumavatIrNA RSivyapadezena labdheti | sa saMlakSayati- RSiridAnImabhigantavya:, tasmAtpravRttirbhaviSyatIti | eSa ca vRttAnto rAjJA zruta:-manoharA- viyogAtkumAro’tIva viklava iti | tato rAjJA abhihita:-kumAra, kimasi viklava: ? idAnIM tadviziSTataramanta:puraM vyavasthApayiSyAmIti | sa kathayati-tAta, na zakyaM mayA tAmanAnIya anta:purasthena bhavitum | sa rAjJA bahvapyucyamAno na nivartate | tato rAjJA nagaraprAkArazRGge- SvArakSakA: puruSA: sthApitA:, yathA kumAro n aniSkAsatIti | kumAra: kRtsnAM rAtriM jAgartu- kAma: | uktaM ca-paJceme rAtryA alpaM svapanti bahu jAgarti | katame paJca puruSA: ? striyAmavekSya- (pekSA ?)vAn pratibaddhacitta: | strIpuruSa utkroza:, RNI, caurasenApati:, bhikSuzcAlabdha- vIrya iti | atha kumArasyaitadabhavat-yadi dvAreNa yAsyAmi, rAjA dvArapAlakAn rakSakAMzca daNDenotsAdayiSyati | yannvahamarakSitena pathA gaccheyamiti | sa rAtryA vyutthAya nIlotpala- @295 mAlAbaddhazirA yena rakSiNa: puruSA na santi, tena tAM mAlAM dhvaje baddhvA avatIrNa: | candra- zcodita: | tato’sau candramavekSya manoharAvirahita evaM vilalApa- bho: pUrNacandra rajanIkara tArarAja tvaM rohiNInayanakAnta susArthavAha | kaccitpriyA mama manoharaNaikadakSA dRSTA tvayA bhuvi manoharanAmadheyA ||24|| iti | anubhUtapUrvaratimanusmaran jagAma | dadarza mRgIm | tAmapyuvAca- he tvaM kuraGgi tRNavAripalAzabhakSe svastyastu te cara sukhaM na mRgArirasmi | dIrghekSaNA mRgavadhUkamanIyarUpA dRSTA tvayA mama manoharanAmadheyA ||25|| sa tAmatikramya anyatamaM pradezaM gato dadarza vanaM nAnApuSpaphalopazobhitaM bhramarairupa- bhujyamAnasAram | tato’nyatamaM bhramaramuvAca- nIlAJjanAcalasuvarNa madhudvirepha vaMzAntarAmburuhamadhyakRtAdhivAsa | varNAdhimAtrasadRzAyatakezahastA dRSTA tvayA mama manoharanAmadheyA ||26|| tasmAdapi pradezAdatikrAnta: pazyatyAzIviSam | dRSTvA cAha- bho: kRSNasarpa tanupallavalolajihva vaktrAntarotpatitadhUmakalApavaktra | rAgAgninA tava samo na viSAgnirugro dRSTA tvayA mama manoharanAmadheyA ||27|| tamapi pradezaM samatikrAnto dadarzAparaM kokilAbhinAditam | dRSTvA ca punastaM kokilamuvAca- bho: kokilottama vanAntaravRkSavAsin nArI manohara patatrigaNasya rAjan | nIlotpalAmalasamAyatacArunetrA dRSTA tvayA mama manoharanAmadheyA ||28|| tamapi pradezaM samatikrAnto dadarzAzokavRkSaM sarvapariphullam | maGgalyanAmAntaranAmayukta sarvadrumANAmadhirAjatulya | @296 manoharAzoka vimUrcchitaM mAM eSo’Jjaliste kuru vItazokam ||29|| sa evaM viklavo’nupUrveNa tasya RSerAzramapadamanuprApta: | sa taM RSiM savinayaM praNipatyovAca- cIrAjinAmbaradhara kSamayA viziSTa mUlAGkurAmalakabilvakapitthabhakta | vande RSe natazirA vada me laghu tvaM dRSTA tvayA mama manoharanAmadheyA ||30|| tata: sa RSi: sudhanaM kumAraM svAgatavacanAsanadAnakriyAdipura:sara: pratisaMmodya uvAca- dRSTA sA paripUrNacandravadanA nIlotpalAbhAsvarA rUpeNa priyadarzanA suvadanA nIlAJcitabhrUlatA | tvaM svastho bhuvi bhujyatAM hi vividhaM mUlaM phalaM ca prabho pazcAtsvasti gamiSyasIti manasA nAtrAsti me saMzaya: ||31|| idaM hyavocadvacanaM ca subhrU: kumAra tRSNA tvayi bAdhate me | mahacca du:khaM vasatAM vaneSu yAtAM ramAM drakSyasi nizcayena ||32|| iti || iyaM ca tayA aGgulimudrikA dattA | kathayati ca-kumAra, viSamA: panthAno durgamA: | khedamApatsyase, nivartasveti | yadi ca nivAryamANo na tiSThet, tasya mArgamupadeSTu- marhasi | kumAra, idaM ca tayA samAkhyAtam-uttare digbhAge traya: kAlaparvatA:, tAnati- kramya apare traya:, tAnapyatikramya himavAn parvatarAja: | tatpravezena tvayA imAni bhaiSajyAni samudAnetavyAni-tadyathA sUdayA nAmauSadhistayA ghRtaM paktvA pAtavyam | tena ca te na tRSA na bubhukSA, smRtibalaM ca vardhayati | vAnara: samudAnetavya:, mantramadhyetavyam, sazaraM dhanurgrahItavyam, maNayo’vabhAsAtmakA: agado viSaghAtako’yaskIlAstrayo vINA ca | himavata: parvarAjasyottareNotkIlaka: parvata: | tata: kUlako jalapatha: khadiraka ekadhArako vajraka: kAmarUpI | utkIlaka airAvatako’dhobANa: pramokSaka ete parvatA: | sarve te samati- kramaNIyA: | tatra khadirake parvate guhA, praveza ekadhArake tu kIlakA:, vajrake pakSirAjena praveza: | ebhirupAyaiste sarve parvatA: samatikramaNIyA:, yantrANi ca bhaGktavyAni | ajavaktro meNDhaka: puruSo rAkSasIrUpI piGgalAyAM guhAyAM lAlAsrotasA mahatA ajagaro vegena pradhAvati | sa te vikrameNa hantavya: | arAntaragatAM nAbhIM yatra pazyettatra kiTibhakazca | @297 ayaM muktena bANena hantavyo mama kAraNAt | yatra pazyeddvau meSau saMghaTTantau parasparam | tayo: zRGgamekaM bhaGktvA mArgaM pratilapsyase ||33|| Ayasau puruSau dRSTvA zastrapANI mahAbhayau | tayorekaM tADayitvA mArgaM pratilapsyase ||34|| saMkocayantIM prasArayantIM rAkSasImAyasaM mukham | yadA pazyettadA kIlaM lalATe tasyA nikhAnayet ||35|| zUlAvartastadA kUpo vilaGghyaste SaSTihastaka: | hairpiGgalakezAkSo dAruNo yakSarAkSasa: ||36|| kArmukaM maNDalaM kRtvA hantavyazca durAsada: | nadyazca bahavastAryA nakragrAhasamAkulA: ||37|| raGgA pataGgA tapanI citrA rudantI hasantI AzIviSA vetranadI ca | raGgAyAM rAkSasIkopa: pataGgAyAmamAnuSA: | tapantyAM grAhabahutvaM citrAyAM kAmarUpiNa: ||38|| rudantyAM kinnarIceTyo hasantyAM kinnarIsnuSA | AzIviSAyAM nAnAvidhA: sarpA vetranadyAM tu zAlmali: ||39|| raGgAyAM dhairyakaraNaM pataGgAyAM parAkrama: | tapantyAM grAhamukhabandhazcitrAyAM vividhaM gItam ||40|| rudantyAM saumanasyena samuttAra: | hasantyAM tUSNIbhAvena, AzIviSAyAM sarvaviSamantra- prayogeNa samuttAra:, vetranadyAM tIkSNazastrasaMpAtayogena samuttAra: | nadImatikramya paJca yakSazatAni gulmakasthAnam | taddhairyamAsthAya vidrAvyam | tato drumasya kinnararAjasya bhavanamiti || tata: sudhana: kumAro yathopadiSTAnauSadhimantrAgadaprayogAn samudAnIya tasya RSe: pAdAbhivandanaM kRtvA prakrAnta: | tatastena yathopadiSTA: sarve samudAnItA: sthApavitvA vAna- ram | tatastAnAdAya punarapi tasya RSe: sakAzamupasaMkrAnta: | uktazca-alaM kumAra, kimanena vyavasAyena ? kiM manoharayA ? tvamekAkI asahAya: zarIrasaMzayamavApsyasIti | kumAra: prAha- maharSe, avazyamevAhaM prayAsyAmIti | kuta: ? candrasya khe vicarata: kva sahAyabhAvo daMSTrAbalena balinazca mRgAdhipasya | agnezca dAvadahane kva sahAyabhAva: asmadvidhasya ca sahAyabalena kiM syAt ||41|| @298 kiM bho mahArNavajalaM na vigAhitavyaM kiM sarpadaSTa iti naiva cikitsanIya: || vIryaM bhajetsumahadUrjitasattvadRSTaM yatne kRte yadi na siddhyati ko’tra doSa: ||42|| iti | tata: sudhana: kumAro manoharopadiSTena vidhinA saMprasthita: | anupUrveNa parvatanadI- guhAprapAtAdIni bhaiSajyamantrAgadaprayogeNa vinirjitya drumasya kinnararAjasya bhavanasamIpaM gata: | kumAro’pazyannagaramadUraM zrImadudyAnopazobhitaM nAnApuSpaphalopetaM nAnAvihagasevitaM taDAga- dIrghikAvApIkinnarai: samupAvRtam | kinnarIstatra cApazyat pAnIyArthamupagatA: | tatastA: sudhanakumAreNAbhihitA:-kimanena bahunA pAnIyena kriyata iti ? tA: kathayanti-asti drumasya kinnararAjasya duhitA manoharA nAma | sA manuSyahastagatA babhUva | tasyA: sa manuSya- gandho nazyati | sudhana: kumAra: pRcchati-kimete ghaTA: samastA: sarve tasyA upari nipA- tyante, AhosvidanupUrveNeti ? tA: kathayanti-anupUrvyA | sa saMlakSayati-zobhano'yamupAya: | imAmaGgulimudrAmekasmin ghaTe prakSipAmIti | tenaikasyA: kinnaryA ghaTe’nAlakSitaM prakSiptA | sA ca kinnarI abhihitA-anena tvayA ghaTena manoharA tatprathamataraM snApayitavyA | sA saMlakSa- yati-nUnamatra kAryeNa bhavitavyam | tatastayAsau ghaTa: prathamataraM manoharAyA mUrdhni nipA- tito yAvadaGgulimudrA utsaGge nipatitA | sA manoharayA pratyabhijJAtA | tata: kinnarIM pRcchati- mA tatra kazcinmanuSyo’bhyAgata: ? sA Aha-abhyAgata: | gaccha, enaM pracchannaM pravezaya | tayA pravezita:, sugupte pradeze sthApita: | tato manoharA pitu: pAdayornipatya kathayati- tAta, yadyasau sudhana: kumAra Agacchet, yenAhaM hRtA, tasya tvaM kiM kuryA: ? sa kathayati- tamahaM khaNDazataM kRtvA catasRSu dikSu kSipeyam | manuSyo’sau, kiM teneti | manoharA kathayati-tAta, manuSyabhUtasya kuta ihAgamanam ? ahamevaM bravImIti | tato drumasya kinnararAjasya paryavasthAno vigata: | tato vigataparyavasthAna: kathayati-yadyasau kumAra Agacchet, tasyAhaM tvAM sarvAlaMkAravibhUSitAM prabhUtacitropakaraNai: kinnarIsahasraparivRtAM bhAryArthaM dadyAmiti | tato manoharayA hRSTatuSTapramuditayA sudhana: kumAro divyAlaMkAra- vibhUSito drumasya kinnararAjasyopadarzita: | tato druma: kinnararAja: sudhanaM kumAraM dadarza abhirUpaM darzanIyaM prAsAdikaM paramayA zubhavarNapuSkalatayA samanvAgatam | dRSTvA ca puna: paraM vismayamupagata: | tatastasya jijJAsAM kartukAmena sauvarNA: stambhA ucchritA:, sapta tAlA:, sapta bherya:, sapta sUkarA: | Aha ca- tvayA kAntyA jitAstAvadete kinnaradArakA: | saMdarzitaprabhAvastu divyasaMbandhamarhasi ||43|| atyAyataM zaravaNaM kRtvodbhRtya zaraM kSaNAt | vyuptamanyUnamuccitya punardehi tilADhakam ||44|| @299 saMdarzaya dhanurvede dRDhalakSAdikauzalam | tata: kIrtipatAkeyaM tavAyattA manoharA ||45|| sudhanakumAro bodhisattva: | kuzalAzca bhavanti bodhisattvAsteSu teSu zilpasthAnakarma- sthAneSu | devatAzcaiSAmautsukyamApatsyante avighnabhAvAya | tato bodhisattvo nRttagItavINA- paNavasughoSakavallarImRdaGgAdinAnAvidhena daivatopasaMhRtena vAditravizeSeNa samantAdApUryamANo- ‘nekai: kinnarasahasrai: parivRta: | zatakratusamAdiSTairyakSai: sUkararUpibhi: | utpATite zaravane same vyuptaM tilADhakam ||46|| ekIkRtaM samuccitya zakrasRSTai: pipIlakai: | kumAra: kinnarendrAya vismitAya nyavedayat ||47|| nIlotpaladalAbhenAsinA gRhItena pazyato drumasya kinnararAjasya sauvarNastambhasamIpaM gatvA tAn stambhAn kadalIcchedena khaNDakhaNDaM chettumArabdha: | tatastAn tilazo’vakIrya sapta tAlAn sapta bherI: sapta ca sUkarAn bANena vidhya sumeruvadakampyo’vasthita: | tato gaganatalasthAbhirdevatAbhizca kinnarazatasahasrairhAhAkArakilikilAprakSveDoccairnAdo mukta:, yaM dRSTvA ca kinnararAja: paraM vismayamupagata: | tata: kinnarIsahasrasya manoharAsamAnarUpasya madhye manoharAM sthApayitvA sudhana: kumAro’bhihita:-ehi kumAra, pratyabhijAnAsi manoharAmiti ? tata: sudhana: kumArastAM pratyabhijJAya gAthAbhigItenoktavAn- yathA drumasya duhitA mameha tvaM manoharA | zIghrametena satyena padaM vraja manohare ||48|| tata: sA drutapadamabhikrAntA | kinnarA: kathayanti-deva, ayaM sudhana: kumAro balavIrya- parAkramasamanvito manoharAyA: pratirUpa: | kimarthaM vipralabhya ? dIyatAmasya manohareti | tato druma: kinnararAja: kinnaragaNena saMvarNita: sudhanaM kinnarAbhimatena mahatA satkAreNa puraskRtya manoharAM divyAlaMkAravibhUSitAM vAmena pANinA gRhItvA dakSiNena sauvarNabhRGgAraM sudhanaM kumAramabhihita:-kumAra, eSA te manoharA kinnarIparivRtA bhAryArthAya dattA | aparicitA mAnuSA:, yathainAM na parityakSasIti | paraM tAteti sudhana: kumAro drumasya kinnararAjasya pratizrutya kinnarabhavanastho manoharayA sArdhaM niSpuruSeNa tUryeNa krIDate ramate paricArayati | so’pareNa samayena svadezamanusmRtya mAtApitRviyogajena du:khenAtyAhato manoharAyA niveda- yati-mAtApitRviyogajaM me du:khaM bAdhata iti | tato manoharayA eSa vRttAnto vistareNa piturnivedita: | sa kathayati-gaccha kumAreNa sArdham | apakrAntayA te bhavitavyam | vipralambhakA manuSyA: | tato drumeNa kinnararAjena prabhUtaM maNimuktAsuvarNAdIn dattvA anupreSita: | sa manoharayA sArdhamuparivihAyasA kinnarakhagapathena saMprasthita: | anupUrveNa hastinApuranagaramanu- @300 prApta: | tato hastinApuraM nagaraM nAnAmanohareNa surabhinA gandhavizeSeNa sarvA digAmoditam | zrutvA dhanena rAjJA AnandabheryastADitA:, sarvaM ca tannagaramapagatapASANazarkarakaThallaM kAritam | candanavAriSiktamAmuktapaTTadAmakalApasamucchritadhvajapatAkaM surabhidhUpaghaTikopanibaddhaM nAnA- puSpAvakIrNaramaNIyam | tata: kumAro’nekanaravarasahasraparivRto manoharayA sArdhaM hastinApuraM nagaraM praviSTa: | tato mArgazramaM prativinodya vividhAni ratnAnyAdAya pitu: sakAzamupa- saMkrAnta: | pitrA kaNThe pariSvakta: | pArzve rAjAsane niSaNNa: | kinnaranagaragamanAgamanaM ca vistareNa samAkhyAtam | tato dhanena rAjJA atibalavIryaparAkrama iti viditvA rAjyAbhi- SekeNAbhiSikta: | sudhana: kumAra: saMlakSayati-yanmama manoharayA sArdhaM samAgama: saMvRtto rAjyA- bhiSekazcAnuprApta:, tatpUrvakRtahetuvizeSAt | yannavahamidAnIM dAnAni dadyAm, puNyAni kuryAmiti | tena hastinApure nagare dvAdaza varSANi nirargaDo yajJa: iSTa: || syAtkhalu te mahArAja anya: sa tena kAlena samayena sudhana: kumAro veti ? na khalvevaM draSTavyam | api tvahameva tena kAlena tena samayena bodhisattvacaryAyAM vartamAna: sudhano nAma rAjA babhUva | yanmayA manoharAnimittaM balavIryaparAkramo darzita:, dvAdaza varSANi nirargaDo yajJa iSTa:, na tena mayA anuttarA samyaksaMbodhiradhigatA, kiM tu taddAnaM tacca vIryamanu- ttarAyA: samyaksaMbodherhetumAtrakaM pratyayamAtrakaM saMbhAramAtrakam || ityavocadbhagavAn | Attamanasaste ca sarve lokA bhagavato bhASitamabhyanandan || iti sudhanakumArAvadAnaM samAptam || @301 31 toyikAmahAvadAnam | tatra bhagavAnAyuSmantamAmantrayate sma-Agamaya Ananda yena zrAvastIti | evaM bhadantetyAyuSmAnAnando bhagavata: pratyazrauSIt | atha bhagavAn yena zrAvastI tena cArikAM prakrAnta: | yAvadanyatamasmin pradeze brAhmaNazchinnabhakto halaM vAhayati, tasyArthAya dArikA peyAmAdAya gatA | bhagavAMzca taM pradezamanuprApta: | dadarza sa brAhmaNo buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtireka- prabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya bhagavati prasAda utpanna: | na tathA dvAdazavarSAbhyasta: zamathazcittasya kalyatAM janayati, aputrasya vA putrapratilambha:, daridrasya vA nidhidarzanam, rAjyAbhinandino vA rAjyAbhiSeka:, yathopacitakuzalamUlasya sattvasya tatprathamato buddhadarzanam | sa tAM peyAmAdAya laghulaghveva yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantametadavocat-iyaM bho gautama peyA | yadyasti mamAntike’nukampA, pibedbhagavAn gautama: peyAmiti | tato bhagavatA brAhmaNasya jIrNakUpo darzita:-sacette brAhmaNa parityaktA, asmin jIrNakUpe prakSipeti | tena tasmin jIrNakUpe prakSiptA | sa jIrNakUpo vApyAyamAna: peyApUrNa:, yathApi tadbuddhAnAM buddhAnubhAvena devatAnAM ca devatAnubhAvena | tato bhagavatA sa brAhmaNo'bhihita:-cAraya mahAbrAhmaNa peyAmiti | sa cArayitumArabdha: | bhagavatA tathA adhiSThitA yathA sarvasaMghena pItA | sa ca jIrNakUpo vApyAyamAnastathaiva peyApUrNo’vasthita: | tato’sau brAhmaNo bhUyasyA mAtrayA abhiprasanno bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatya- saMprativedhikI dharmadezanA kRtA, pUrvavadyAvadanAdikAlopacitaM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | atikrAnto’haM bhadanta, atikrAnta: | eSo’haM bhagavantaM buddhaM zaraNaM gacchAmi dharmaM ca bhikSusaMghaM ca | upAsakaM ca mAM dhAraya adyAgreNa yAvajjIvaM prANopetaM zaraNaM gatamabhiprasannam | athAsau brAhmaNo vaNigiva labdhalAbha: zasyasaMpanna iva kRSIvala: zUra iva vijitasaMgrAma: sarvaroganirmukta ivAturo bhagavato bhASita- mabhyAnandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnto yAvatkSetraM gata: | pazyati tasmin kSetre sauvarNAn yavAn saMpannAn | dRSTvA ca punarvismayotphullalocano gAthAM bhASate- aho guNamayaM kSetraM sarvadoSavivarjitam | adyaiva vApitaM bIjamadyaiva phaladAyakam ||1|| tato’sau brAhmaNastvaritatvaritaM rAjJa: sakAzamupasaMkrAnta: | upasaMkramya jayenAyuSA vardhayitvA rAjAnamuvAca-deva, mayA yavA: prakIrNA:, te sauvarNA: saMvRttA: | tasyAdhiSThAyakena prasAda: kriyatAmiti | rAjJA adhiSThAyako’nupreSita: | brAhmaNena rAzIkRtya bhAjita: | rAja- bhAga: svAbhAvikA yavA: saMvRttA: | adhiSThAyakena rAjJe niveditam | rAjJA samAdiSTam- @302 punarbhAjayateti | tai: punarbhAjitam | tathaiva rAjabhAga: svAbhAvikA yavA: saMvRttA: | evaM yAvat saptakRtvo bhAjitam | tathaiva | rAjA kutUhalajAta: svayameva gata: pazyati-tathaiva | tenAsau brAhmaNo’bhihita:-brAhmaNa, tavaitatpuNyanirjAtam | alaM rAjabhAgena, yathAbhipretaM tanmamAnuprayaccheti | tatastena brAhmaNena parituSTena yaddattam, tatsauvarNA: saMvRttA: || tato bhagavAn saMprasthita: | yAvadanyatamasmin pradeze paJcakArSazatAnyutpADUtpANDukAni sphuTitapANipAdAni zaNazATInivAsitAni lAGgalAni vAhayanti | te’pi balIvardA baddhai: prayoktrai: pratodayaSTibhi: kSatavikSatagAtrA muhurmuhurnizvasanto vahanti | dadRzuste kArSakA buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtaM pUrvavadyAvadupacitakuzalamUlasattvasya tatprathamato buddhadarzanam | tato yena bhagavAMstenopasaMkrAntA: | adrAkSIdbhagavAMstAn kArSakAn dUrAdeva | dRSTvA ca punarvineyApekSayA mArgAdapakramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | ete kArSakA bhagavata: pAdau zirasA vanditvA ekAntaniSaNNA: | tato bhagavatA teSAM kArSakANA- mAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, pUrvavadyAvadanAdikAlopacitaM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSA- tkRtam | te dRSTasatyA yena bhagavAMstenopasaMkrAnta: | praNamayya bhagavantamidamavocan-dezaya bhadanta, svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | carema bhagavato’ntike brahma- caryamiti | te bhagavatA ehibhikSukayA pravrAjitA: pUrvavadyAvatte’vasthitA bu{1. ##This is the last word of the well-known stanza:## ehIti coktAste tathAgatena ##etc.##}ddhamanorathena | teSAM bhagavatA avavAdo datta: | tairyujyamAnai: pUrvavadabhivAdyAzca saMvRttA: | te’pi balIvardA yoktrANi varatrANi ca chittvA yena bhagavAMstenopasaMkrAntA: | upasaMkramya bhagavantaM sAmantakena anuparivAryAvasthitA: | teSAM bhagavatA tribhi: padArthairdharmo dezita: pUrvavadyAvadyathA gaGgAvatAre haMsamatsyakUrmANAM yAvad dRSTasatyA: svarbhavanaM gatA: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM nu tai: kArSaka pUrvakairbhikSubhi: karma kRtaM yena kArSakA: saMvRttA:, bhagavatazca zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam ? tairbalIvardapUrvakairdevaputrai: kiM karma kRtam, yena balIvardeSUpapannA:, satyadarzanaM ca kRtamiti ? bhagavAnAha-ebhireva bhikSava: karmANi kRtAnyupacitAni labdhasaMbhArANi pUrvavadyAvatphalanti khalu dehinAm || bhUtapUrvaM bhikSavo’sminneva bhadrakalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma zAstA loka udapAdi | pUrvavat | sa vArANasInagarImupanizritya biharati RSivadane(patane) mRgadAve | tasya zAsane etAni paJca karSakazatAni pravrajitAnyabhUvan | tatraibhirna paThitaM na svAdhyAyitaM nApi manasikAro vihita: | kiM tu zraddhAdeyaM bhuktvA bhuktvA saMgaNikAbhiratai: kausIdyenAbhinAmitam || @303 kiM manyadhve bhikSavo yAni tAni paJca bhikSuzatAni, etAnyeva tAni paJca karSaka- zatAni | yo’sau vihArasvAmI, sa evAsau gRhapatiryasyaite kArSakA: | yadebhirvihArasvAmi- santakaM zraddhAdeyaM paribhujya na paThitaM na svAdhyAyitaM nApi manasikAro vihita:, kiM tu saMgaNikAbhiratai: kausIdyenAbhinAmitam, tena karmaNA paJca janmazatAni tasya vihAra- svAmina: kArSakA: saMvRttA: | yAvadetarhyapi tasyaiva kArSakA jAtA: | yadebhi: kAzyapasya samyaksaMbuddhasya zAsane pravrajya brahmacaryaM caritam, tenaitarhi mama zAsane pravrajya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | te ca balIvardapUrviNo devaputrA: kAzyapasya samyaksaMbuddhasya zAsane pravrajitA Asan | tatraibhi: kSudrAnukSudrANi zikSApadAni khaNDitAni | tena karmaNA balIvardeSUpapannA: | yanmamAntike cittamabhiprasAditam, tena deveSUpapannA: | yatkAzyape samya- ksaMbuddhe brahmacaryaM vAsitam, tenedAnIM devaputrabhUtai: satyadarzanaM kRtam | iti bhikSava ekAnta- kRSNAnAM karmaNAmekAntakRSNo vipAka:, pUrvavadyAvadAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || tatra bhagavAnAyuSmantamAmantrayate sma-Agamaya Ananda yena toyikA | evaM bhadantetyAyuSmAnAnando bhagavato’zrauSIt | bhagavAMstoyikAmanuprApta: | tasmiMzca pradeze brAhmaNo lAGgalaM vAhayati | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtagAtraM pUrvavadyAvatsamantato bhadrakam | dRSTvA saMlakSayati-yadi bhagavantaM gautamamupetya abhivAdayiSyAmi, karmaparihANirme bhaviSyati | atha nopetyAbhivAdayiSyAmi, puNyapari- hANi: | tatko’sAvupAya: syAdyena me na karmaparihANi: syAnnApi puNyaparihANiriti ? tasya buddhirutpannA-atrastha evAbhivAdanaM karomi | evaM na karmaparihANirbhavati nApi puNyaparihANiriti | tena yathAgRhItayaiva pratodayaSTyA tatrasthenAbhivAdanaM kRtam- abhivAdaye buddhaM bhagavantam | tatra bhagavAnAyuSmantamAnandamAmantrayate-kSaNa Ananda eSa brAhmaNa: | sacedasyaivaM samyakpratyAtmajJAnadarzanaM pravartate | etasmin pradeze kAzyapasyaM samyaksaMbuddhasyAvikopito’sthisaMghAtastiSThatIti | athAnenopasaMkramya vandito bhaveyam | eva- manena dvAbhyAM samyaksaMbuddhAbhyAM vandanA kRtA bhavet | tatkasya heto: ? asmin Ananda pradeze kAzyapasya samyaksaMbuddhasyAvikopito’sthisaMghAtastiSThatIti | athAyuSmAnAnando laghu- laghveva caturguNamuttarAsaGgaM prajJapya bhagavantamidamavocat-niSIdatu bhagavAn prajJapta evAsane | evamayaM pRthivIpradezo dvAbhyAM samyaksaMbuddhAbhyAM paribhukto bhaviSyati, yacca kAzyapena samyaksaMbuddhena, yaccaitarhi bhagavateti | niSaNNo bhagavAn prajJapta evAsane | niSadya bhagavAn bhikSUnAmantrayate sma-icchatha yUyaM bhikSava: kAzyapasya samyaksaMbuddhasya zarIrasaMghAtamavikopitaM draSThum ? etasya bhagavan kAla:, etasya sugata samayo’yam | bhagavAn bhikSUNAM kAzyapasya samyaksaMbuddhasyAbikopitaM zarIrasaMghAtamupadarzayatu, dRSTvA bhikSavazcittamabhiprasAdayiSyanti | bhagavatA laukikaM cittamutpAditam | dharmatA khalu yasmin samaye buddhA bhagavanto laukikaM @304 cittamutpAdayanti, tasmin samaye kuntapipIlikAdayo’pi prANino bhagavatazcetasA citta- mAjAnanti | nAgA: saMlakSayanti-kiM kAraNaM bhagavatA laukikaM cittamutpAditam ? bhagavAn kAzyapasya samyaksaMbuddhasya zarIrasaMghAtamavikopitaM draSTukAma: | tatastai :kAzyapasya samya- ksaMbuddhasyAvikopita: zarIrasaMghAta ucchrApita: | tatra bhagavAn bhikSUnAmantrayate sma-gRhNIta bhikSavo nimittam | antardhAsyatIti | antarhita: || rAjJA prasenajitA zrutam-bhagavatA zrAvakANAM darzanAya avikopita: kAzyapasya samyaksaMbuddhasya zarIrasaMghAta ucchrApita iti | zrutvA ca puna: kutUhalajAta: sArdhamanta:- pureNa kumArairamAtyairbhaTabalAgrairnaigamajanapadaizca draSTuM saMprasthita: | evaM virUDhako’nAthapiNDado gRhapati:, RSidatta: purANasthapati:, vizAkhA mRgAramAtA, anekAni ca prANizatasahasrANi kutUhalajAtAni draSTuM saMprasthitAni pUrvakaizca kuzalamUlai: saMcodyamAnAni | yAvadasau anta- rhita: | tai: zrutam-antarhito’sau bhagavata: kAzyapasya samyaksaMbuddhasya zarIrasaMghAta iti | zrutvA ca punasteSAM du:khadaurmanasyamutpannam-vRthA asmAkamAgamanaM jAtamiti || athAnyatamena copAsakena sa pradeza: pradakSiNIkRta: | evaM cetasA cittamabhisaMskRtam- asmAnme padAvihArAt kiyatpuNyaM bhaviSyatIti ? atha bhagavAMstasya mahAjanakAyasyA- vipratisArasaMjananArthaM tasya copAsakasya cetasA cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNaniSkA jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta: padAvihAraM prakaroti vidvAn ||2|| anyatamenApyupAsakena tasmin pradeze mRttikApiNDo datta: | evaM cittamabhisaMskRtam- padAvihArasya tAvadiyatpuNyamAkhyAtaM bhagavatA | asya tu mRttikApiNDasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAn tasyApi cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNapiNDaM jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta AropayenmRttikapiNDamekam ||3||iti|| tacchrutvA anekai: prANizatasahasrairmRtpiNDasamAropaNaM kRtam | aparaistatra muktapuSpANi kSiptAni, evaM cittamabhisaMskRtam-padAvihArasya mRttikApiNDasya ceyatpuNyamuktaM bhagavatA, asmAkaM tu muktapuSpANAM kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAmapi cittamAjJAya gAthAM bhASate- @305 zataMsahasrANi suvarNamUDhaM jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta AropayenmuktakapuSparAzim ||4||iti| aparaistatra mAlAvihAra: kRta:, cittaM cAbhisaMskRtam-muktapuSpANAM bhagavatA iyatpuNya- muktam | asmAkaM mAlAvihArasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAmapi citta- mAjJAya gAthAM bhASate- zataMsahasrANi suvarNavAhA jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitto mAlAvihAraM prakaroti vidvAn ||5||iti | aparaistatra dIpamAlA dattA, cittaM cAbhisaMskRtam-mAlAvihArasya bhagavatA iyatpuNya- muktam | asmAkaM pradIpadAnasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAmapi cetasA cittamAjJAya gAthAM bhASate- zataM sahasrANi suvarNakoTyo jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta: pradIpadAnaM prakaroti vidvAn ||6|| iti | aparaistatra gandhAbhiSeko datta:, cittaM cAbhisaMskRtam-pradIpadAnasya bhagavatA iyat puNyamuktam | asmAkaM gandhAbhiSekasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAM cetasA cittamAjJAya gAthAM bhASate- zataMsahasrANi suvarNarAzayo jAmbUnadA nAsya samA bhavanti | yo buddhacaityeSu prasannacitto gandhAbhiSekaM prakaroti vidvAn ||7|| iti | aparaistatra dhvajapatAkAropaNaM kRtam, cittaM cAbhisaMskRtam-padAvihArasya mRtpiNDa- dAnasya muktapuSpANAM mAlAvihArasya pradIpadAnasya gandhAbhiSekasya ca iyatpuNyamuktaM bhagavatA, asmAkaM chatradhvajapatAkAropaNasya kiyatpuNyaM bhaviSyatIti ? atha bhagavAMsteSAM cittamAjJAya gAthAM bhASate- @306 zataMsahasrANi suvarNaparvatA mero: samA nAsya samA bhavanti | yo buddhacaityeSu prasannacitta AropayecchatradhvajapatAkam ||8|| eSAM hi dakSiNA proktA aprameye tathAgate | samudrakalpe saMbuddhe sArthavAhe anuttare ||9|| iti | teSAmetadabhavat-parinirvRtasya tAvadbhagavata: pUjAkaraNAdi yatpuNyamuktaM bhagavatA, tiSThata: kiyatpuNyaM bhaviSyatIti | atha bhagavAMsteSAmapi cetasA cittamAjJAya gAthAM bhASate- tiSThantaM pUjayedyacca yaccApi parinirvRtam | samaM cittaprasAdena nAsti puNyavizeSatA | evaM hyacintiyA buddhA buddhadharmApyacintiyA ||10|| acintiyai: prasannAnAmapratihatadharmacakrapravartinAm | samyaksaMbuddhAnAM nAlaM guNapAramadhigantum ||11|| iti | tato bhagavatA tasya mahAjanakAyasya tathAvidhA dharmadezanA kRtA, yAM zrutvA anekai: prANizatasahasrairmahAn vizeSo’dhigata: | kaizcicchrAvakabodhau cittAnyutpAditAni, kaizcit pratyekabodhau, kaizciduSmagatAni pratilabdhAni, kaizcid mUrdhAna:, kaizcitsatyAnulomA: kSAntaya:, kaizcicchrotaApattiphalaM sAkSAtkRtam, kaizcitsakRdAgAmiphalam, kaizcidanAgAmiphalam, kaizcitsarvaklezaprahANAdarhattvaM sAkSAtkRtam | yadbhUyasA sA parSadbuddhanimnA dharmapravaNA saMgha- prAgbhArA vyavasthitA | sArdhaM tatra brAhmaNagRhapatibhistasmin pradeze maha: sthApita:-toyikA- mahastoyikAmaha iti saMjJA saMvRttA || iti toyikAmahAvadAnamekatriMzattamam || @307 32 rUpAvatyavadAnam | evaM mayA zrutam | ekasmin samaye bhagavAn zrAvastyAM viharati sma jetavane’nAtha- piNDadasyArAme mahatA bhikSusaMghena sArdhamardhatrayodazabhirbhikSuzatai: | satkRto bhagavAn gurukRto mAnita: pUjito bhikSubhikSuNyupAsakopAsikai rAjJA rAjamAtrairnAnAvaNikchramaNabrAhmaNaparivrAjaka- naigamajanapadairnAgairyakSairgandharvairasuragaruDakinnaramahoragai: | lAbhI ca bhagavAn prabhUtAnAM praNItAnAM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAM divyAnAM ca manuSyANAM ca, taizca bhagavAnanupalipta: padmamiva vAriNA | tena khalu puna: samayena ayameva bhagavato’nurUpa udAra: kalyANakIrtizabdazloko’bhyudgata:-ityapi sa bhagavAMstathAgato’rhan samyaksaMbuddho vidyAcaraNa- saMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa imAM sadevakaM samArakaM sabrahmakaM sazramaNabrAhmaNIM prajAM sadevamAnuSIM svayamabhi- jJAya sAkSAtkRtvopasaMpadya viharati | sa dharmaM dezayatyAdau kalyANaM madhye kalyANaM paryavasAne kalyANam | svarthaM suvyaJjanaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM saMprakAzayati sma | tatra bhagavAn bhikSUnAmantrayate sma-evaM ca bhikSava: sattvA jAnIyu:-dAnaM dAnaphalaM dAna- saMvibhAgasya ca vipAkam, apIdAnIM yo’sau carama: kavala: pazcima Alopa:, tamapi nAsaMvibhajya pareSvAtmanA vA paribhuJjIran, na cotpannaM mAtsaryaM cittaM paryAdAya tiSTheyu: | yasmAttarhi bhikSava: sattvA na jAnanti dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkaM yathAhaM jAne dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam,tasmAtsattvA yo’sau carama: kavala: pazcima Alopa:, tamevAdattvA imamasaMvibhajya pareSvAtmanA vA paribhuJjate, utpannaM caiSAM mAtsaryamalaM cittaM paryAdAya tiSThati || bhikSava: sarvasaMzayajAtA: sarvasaMzayAnAM chettAraM buddhaM bhagavantamapRcchan-AzcaryaM bhadanta yAvacca bhagavata etarhi yAcakA: priyA: | na bhikSava etarhi mama, yathA atIte’pyadhvani yAcanakA: priyA: | tacchrUyatAm || bhUtapUrvaM bhikSavo’tIte’dhvanyuttarApatheSu janapadeSu utpalAvatI nAma nagarI rAjadhAnI | abhUva RddhA ca sphItA ca kSemA ca AkIrNabahujanamanuSyA ca | athApareNa samayena utpalA- vatyAM nagararAjadhAnyAM durbhikSamabhUd durjIvaM durlabhapiNDaM nasukaramapatAne pragrahaNe yApayitum | tena khalu samayenotpalAvatyAM rAjadhAnyAM rUpAvatI nAma strI babhUva abhirUpA darzanIyA prAsAdikA zubhavarNapuSkalanayA samanvAgatA | atha rUpAvatI strI svAnnivezanAnniSkramya utpalAvatyAM rAjadhAnyAM jaGghAvihAramanukrAmati | anyataradapavarakaM prAvizat | tasmin khalu samaye tasminnapavarake strI prasUtA, dArakaM prajAtA abhirUpaM darzanIyaM prAsAdikaM zubhavarNapuSkalatayA samanvAgatam | taM sA strI kSutkSAmaparItA raukSacittA dArakaM gRhNAti, icchati ca svAni putramAMsAni bhakSayitum | tAM dRSTvA rUpAvatI strI etadavocat-kimidaM bhagini kartukAmAsi ? sA Aha-jighatsitAsmi bhagini | icchAmi svakAni putramAMsAni @308 bhakSayitum | rUpAvatI Aha-tena bhagini nivezane kiMcitsaMvidyate’nnaM vA pAnaM vA bhojanaM vA svAdanIyaM vA lehyaM vA ? durlabha: putrazabdo lokasya | na me bhagini kiMcitsaMvidyate nivezane annaM vA pAnaM vA khAdyaM vA bhojanaM vA svAdanIyaM vA lehyaM vA | durlabhaM jIvitaM lokasya | rUpAvatyAha-tena hi bhagini muhUrtamAgamaya, yAvadahaM nivezanaM gatvA tavArthAya bhojanamAnayiSyAmi | sA Aha-yatkhalu bhagini jAnIyA:-kukSirme lupyati, pRthivI me sphuTati, hRdayaM me dhUmAyati, dizo me na pratibhAnti | na tAvattvaM dvArazAlAyA nirgatA bhaviSyasi yAvanme vAyava AkramiSyanti | yathA rUpAvatyA etadabhavat-yadi dArakaM gRhItvA gamiSyAmi, eSA strI kSutkSAmaparItA kAlaM kariSyati | atha dArakamapahAya yAsyAmi, niyataM dArakaM bhakSayiSyati | yathAkathaM punarmama kurvantyA dvayorjIvitalAbha: syAt ? tasyA eta- dabhavat-anaparAdhyAzayavati saMsAre bahUni du:khAnyanubhUtAni asakRnnarakeSvasakRttiryakSvasakRd yamaloke’sakRnmanuSyalokeSu hastacchedA: pAdacchedA: karNacchedA nAsAcchedA: karNanAsAcchedA aGgapratyaGgacchedAstathAnyAni vividhAni bahUni du:khAnyanubhUtAni | ko mayA tenArtho’nuprApto yadA ahamAtmana: sthAmaM ca balaM ca vIryaM ca saMjanayitvA imAM striyaM svena rudhireNa mAMsena saMtarpya imaM dArakaM parimocayeyam | rUpAvatI pRcchati-asti te bhagini nivezane zastram ? sA strI Aha-astIti | tena hi yatra bhavati, tadupadarzaya | sA taM pradezamupadarzayAmAsa | tato rUpAvatyA svayameva zastraM tIkSNaM gRhItvA tau stanau chittvA tAM striyaM svakena mAMsarudhi- reNa saMtarpayati sma | saMtarpya ca tAM striyametadavocat-yatkhalu bhagini jAnIyA:-ayaM dArako mayA svakena mAMsarudhireNa krIta: | sAhaM tava nikSepamanuprayacchAmi-mA bhUyo dArakaM bhakSayi- Syasi, yAvadahaM nivezanaM gatvA tavArthAya bhojanamAnayiSyAmi | sA Aha-adya tAvanna bhUya: | atha rUpAvatI strI rudhireNoddharatA pragharatA yena svaM nivezanaM tenopasaMkrAntA | adrAkSIdrUpAvatyA: striyA: svAmI rUpAvatIM strIM rudhireNoddharatA pragharatA dUrata evAgacchantIm | dRSTvA ca punA rUpAvatImetadavocat-kenedamevaMrUpaM rUpAvati viprakAraM kRtam ? saitAM prakRtiM vistareNArocayati sma | ArocayitvA etadavocat-prajJapaya Aryaputra tasyA striyA bhaktam | sa Aha-prajJapaya AryaduhitastasyA bhaktam | api tu satyavacanaM tAvatkariSyAmi | yenArya- duhita: satyena satyavacanena ayamevaMrUpa AzcaryAdbhUto dharmo na kadAcid dRSTo vA zruto vA, tena satyena satyavacanena ubhau tava stanau yathApaurANau prAdurbhavetAm | sahakRtenAsminnevaMrUpe satyavacane tasyA asminneva kSaNe ubhau stanau yathApaurANau prAdurbhUtau || atha zakrasya devAnAmindrasyaitadabhavat-atityAgo’tityAgagauravatA yA rUpAvatyA striyA kRta: | mA haiva sA rUpAvatI strI ata: zakrabhavanAccyAvayet | yannvahamenAM mImAMseyam | atha zakro devendra udArabrAhmaNarUpamAtmAnamabhinirmAya sauvarNadaNDakamaNDalamAdAya suvarNa- daNDena maNivAlavyajanena vIjyamAnastadyathA balavAn puruSa: saMmiJjitaM bAhuM prasArayet prasAritaM saMmiJjayet, evameva zakro devAnAmindro deveSu trAyastriMzeSvantarhita utpalAvatyAM @309 rAjadhAnyAM pratyasthAt | atha zakro devAnAmindra utpalAvatyAM rAjadhAnyAM bhaikSyamanvAhiNDan yena rUpAvatyA: striyA nivezanaM tenopasaMkramya dvAri sthitvA bhaikSyamutkrozate | tato rUpAvatI strI bhaikSamAdAya yena sa brAhmaNaveSadhara: zakra:, tenopasaMkramya bhaikSamupanAmayate | atha sa zakro devAnAmindro rUpAvatIM striyametadavocat-satyaM te rUpAvati dArakasyArthAyobhau stanau parityaktau ? sA Aha-Arya brAhmaNa satyam | sa tAmAha-evaM te rUpAvatI ubhau stanau parityajAmIti parityajantyA: parityajya vA abhUccittasya vipratisAra: ? sA Aha-na me ubhau stanau parityajantyA abhUccittasya vipratisAra: | zakra Aha-atra ka: zraddhAsyati ? rUpA- vatyAha-tena hi brAhmaNa satyavacanaM kariSyAmi | yena satyena brahman satyavacanenobhau stanau parityajAmIti parityajantyA: parityajya vA nAbhUccittasyAnyathAtvam, nAbhUccittasya viprati- sAra:, api ca brahman yena satyena mayA dArakasyArthAyobhau stanau parityaktau, na rAjyArthaM na bhogArthaM na svargArthaM na zakrArthaM na rAjJAM cakravartinAM viSayArthaM nAnyatrAhamanuttarAM samya- ksaMbodhimabhisaMbudhya adAntAn damayeyam, amuktAn mocayeyam, anAzvastAnAzvAsayeyam, aparinirvRtAn parinirvApayeyam, tena satyena satyavacanena mama strIndriyamantardhAya puruSendriyaM prAdurbhavet | tasyAstasminneva kSaNe strIndriyamantarhitam, puruSendriyaM prAdurbhUtam | atha khalu zakro devendrastuSTa udagra AttamanA: pramudita: prItisaumanasyajAta: tata eva RddhyA vaihAyasa- mabhyudgamyodAnamudAnayati-rUpAvatyA: strIndriyamantarhitam, puruSendriyaM prAdurbhUtam | rUpAvatyA: striya: rUpAvata: kumAra iti saMjJA utpAditA || athApareNa samayenotpalAvatyAM rAjadhAnyAM nagaryAM rAjA aputra: kAlagata: | tatra paNDitajAtIyAnAM mahAmAtrANAmetadabhUt-yannu vayamutpalAvatyAM rAjadhAnyAM rAjAnaM sthApayema | teSAmetadabhUt-nAnyatra rUpAvatakumArAtkRtapuNyAtkRtakuzalAt | te rUpAvataM kumAramutpalAvatyAM rAjadhAnyAM rAjAnaM sthApayanti | atha sa SaSTivarSANi rAjyaM kArayati | dharmeNa rAjyaM kArayitvA kAlamakArSIt | kAyasya bhedAttasyAmevotpalAvatyAM rAjadhAnyAmanyatamasya zreSThino gRhapateragra- mahiSyA: kukSAvupapanna: | sA pUrNAnAmaSTAnAM vA navAnAM vA mAsAnAmatyayAddArakaM janayati abhirUpaM darzanIyaM prAsAdikaM zubhavarNapuSkalatayA samanvAgatam | tasya jAtamAtrasya tAdRzI kAyAtprabhA muktA, yayA prabhayA candrasya prabhA niSprabhIkRtA | athAnyatarA strI yena sa zreSThI gRhapatistenopa- saMkrAntA | upasaMkramya zreSThinaM gRhapatimetadavocat-yatkhalu gRhapate jAnIyA:-te dArako jAto- ‘bhirUpo darzanIya: prAsAdika: zubhayA varNapuSkalatayA samanvAgata: | tasya jAtamAtrasya tAdRzI kAyAtprabhA pramuktA, yayA candrasya prabhA niSprabhIkRtA | atha sa zreSThI gRhapatistuSTa udagra AttamanA: prItisaumanasyajAta: tasyA eva rAtryA atyayAdye jAnanti brAhmaNA lakSaNyA naimi- ttikA vaipaJcikA bhUmyantarikSamantrakuzalA nakSatrazukragrahacaritajJA:, sa tAn saMnipAtya dAraka- mupadarzayati-yatkhalu brAhmaNA jAnIdhvam-ayamagramahiSyA dArako jAto’bhirUpo darzanIya: prAsAdika: zubhayA varNapuSkalatayA samanvAgata: | etasya jAtamAtrasya tAdRzI kAyAtprabhA muktA, yayA candrasya prabhA niSprabhIkRtA | tadasya brAhmaNA dArakasya lakSaNAni prekSya @310 nAma avasthApayata | tasye ta brAhmaNA lakSaNanaimittikA vipaJcikA bhUmyantarIkSamantrakuzalA nakSatrazukragrahacariteSu kovidA dArakamupagatA: | te saMlakSya vadanti-ayaM te gRhapate dArako jAto’bhirUpo darzanIya: prAsAdika: zubhayA varNapuSkalatayA samanvAgata: | asya jAtamAtrasya tAdRzI kAyAtprabhA muktA yayA candraprabhA niSprabhIkRtA | tadbhavatvasya candraprabha iti nAma | atha zreSThI gRhapatistAn brAhmaNAn bhojayitvA visarjya candraprabhasya dArakasya catasro dhAtrIranuprayacchati aGkadhAtrI maladhAtrI stanadhAtrI krIDApaNikA dhAtrI | aGkadhAtrI- tyucyate yA dArakamaGkena parikarSayati, aGgapratyaGgAni ca saMsthApayati | maladhAtrItyucyate yA dArakaM snapayati, cIvarakAnmalaM prapAtayati | stanyadhAtryucyate yA dArakaM stanyaM pAyayati | krIDApanikA dhAtryucyate yAni tAni dArakANAM dakSakANAM taruNakAnAM krIDApanikAni bhavanti, tadyathA-akAyikA sakAyikA vitkoTikA (?) syapeTArikA agharikA vaMzaghaTikA saMdhAvaNikA hastivigrahA azvavigrahA balIvardavigrahA: kathayanti dhanurgrahA: kANDakaTacchupUrakUrcabhaiSajya- sthavikAzca purata: parikRSyante | sa AbhizcatasRbhirunnIyate vardhyate mahatA zrIsaubhAgyena | yadA candraprabho dArako’STavarSo jAtyA saMvRtta:, tadainaM mAtApitarau susnAtaM suviliptaM sarvAlaMkAravibhUSitaM kRtvA saMbahulairdArakai: parivRtaM lipiM prApayante | tena khalu samayena tasyAM lipizAlAyAM paJca- mAtrakadArakazatAni lipiM zikSanti | atha candraprabho dArakastAn dArakAnetadavocat-etaddArakA vayaM sarve’nuttarAM samyaksaMbodhimabhisaMbodhau cittamutpAdayema | te Ahu:-kiM candraprabha bodhi- sattvena karaNIyam ? sa Aha-SaT pAramitA: paripUrayitavyA: | katamA: SaT ? tadyathA-dAna- pAramitA zIlapAramitA kSAntipAramitA vIryapAramitA dhyAnapAramitA prajJApAramitA | tadahaM dAnaM dadAmi, yannvahaM tiryagyonigatebhyo’pi dAnaM dadyAm | sa tIkSNaM zastramAdAya madhusarpizca yenAnyataraM mahAzmazAnaM tenopasaMkrAnta: | zastreNAtmana: kAyaM kSaNitvA madhusarpiSA mrakSayitvA tasmin sa mahAzmazAne AtmAnaM vadhAyotsRjati | tena ca samayena tasmin mahAzmazAne uccaMgama: pakSI prativasati | sa candraprabhasya dArakasyAGge sthitvA dakSiNaM nayanaM gRhItvA utpATayati, punarmuJcati | dvirapi trirapi uccaMgama: prANI candraprabhasya dArakasya dakSiNaM nayanaM gRhItvA utpATayitvA punarmuJcati | atha candraprabho dAraka uccaMgamaM pakSiNamidamavocat— kimidaM pakSi mama nayanaM gRhItvA utpATayitvA puna: pramuJcasi ? sa Aha-na mama candraprabha kiMcidevamiSye (?) yathA manuSyAkSi | taM manye candraprabha vArayiSyasi ? candraprabha Aha-sacenmama pakSI sahasrakRtvo nayanaM gRhItvA utpATayatu, punarmuJca (tu), na tvevAhaM vArayeyam | ityuktvA tAvanta: pakSiNa: saMnipatitA: | yena candraprabho nirmAso’sthizakalI- kRta: | sa kAlamakArSIt | tasyAmevotpalAvatyAM rAjadhAnyAmanyatarasya brAhmaNamahAzAla syAgramahiSyA: kukSau upapanna: | sA pUrNAnAM navAnAM mAsAnAmatyayAddArakaM janayati, abhirUpaM darzanIyaM prAsAdikaM zubhayA varNapuSkalatayA samanvAgatam | tasya sahajAtamAtrasya tAdRzI kAyAtprabhA muktA, yayA brahmaprabhA niSprabhIkRtA | tasya mAtApitarau brahmaprabha iti nAma sthApitavantau | yadA brahmaprabho nAma mANavako’STavarSajAtIya: saMvRtta:, tena sarve brAhmaNakA @311 mantrA adhItA: | yadA brahmaprabho mANavako dvAdazavarSajAtIya: saMvRtta:, sa paJcamAtrANi mANava- kAni svayameva mantrAn vAcayati | yadA brahmaprabho mANavaka: SoDazavarSo jAtyA saMvRtta:, tadainaM mAtApitarau Ahatu:-brahmaprabha, tavArthAya nivezanaM kariSyAva: | sa Aha-amba tAta, na tAvanmama nivezanena prayojanam | tau Ahatu:-kiM punastvaM brahmaprabha kariSyasi ? sa Aha- icchAmyahaM sattvAnAmarthAya tapastaptuM duSkaraM caritum | tau Ahatu:-yasyedAnIM brahmaprabha kAlaM manyase | brahmaprabhamANavako mAtApitro: pAdau zirasA vanditvA triSkRtva: pradakSiNIkRtya utpalAvatyA rAjadhAnyA niSkramya yenAnyataradvanaSaNDaM tenopasaMkrAnta: | tena khalu samayena tasmin vanaSaNDe dvau brAhmaNarSI prativasata: | apazyatAM tau brAhmaNarSI brahmaprabhaM mANavakaM dUrata evAgacchantam | dRSTvA ca brahmaprabhaM mANavakametadavocat-ehi brahmaprabha, svAgatam, mA zrAnto’si, mA klAnta: | kimarthamidaM vanaSaNDamabhyAgata: ? sa Aha-icchAmyahaM sarvasattvAnAmarthAya tapastaptuM duSkaraM caritum | tau Ahatu:-evamastu, bhavatu, RddhyantAM saMkalpA:, paripUryantAM manorathA: || atha brahmaprabho mANavako’nyatarasmin pradeze kuTIM kArayitvA caMkramaM pratiSThApya sattvA- nAmarthAya tapastaptavAn | athApareNa samayena brahmaprabhasya kuTyA nAtidUre vyAghrI gurviNI vAsamupagatA | tAM brahmaprabho mANavako’drAkSIt | tAM dRSTvA ca yena punastau dvau brahmarSI tenopasaMkrAnta: | upasaMkramya tau ca brahmarSI etadavocat-yatkhalu RSI jAnItAm-iha me kuTyA nAtidUre vyAghrI gurviNI vAsamupagatA | tasyA: ka utsahate bhaktaM dAtum ? tau Ahatu:-AvAM tasyA bhaktaM dAsyAva: | athApareNa samayena vyAghrI prasUtA kSutkSAmaparItA icchati svakau potakau bhakSayitum | ekaM potakaM gRhNAti dvitIyaM muJcati, na bhakSayati | tAM brahmaprabho mANavako’pazyat | dRSTvA ca punaryena tau brahmarSI tenopasaMkrAnta: | upasaMkramya punaryena tau dvau brahmarSI tenopasaMkrAnta: | upasaMkramya dvau brahmarSI etadavocat-yatkhalu brAhmaNau jAnItAm-sA vyAghrI prasUtA kSutkSAma- parItA svakau potakau bhakSayitumicchati | ekaM potakaM gRhItvA dvitIyaM muJcati na bhakSayati | tasyA: ka utsahate bhaktaM dAtum ? tau Ahatu:-AvAM tasyA bhaktaM dAsyAva: | atha tau brahmarSI yena sA vyAghrI tenopasaMkrAntau | apazyatsA vyAghrI brahmarSI dUrata evAgacchantau | dRSTvA ca kSutkSAmaparItA abhidravitukAmA | tayoretadabhUt-ka utsahate tiryagyonigatasyArthAya jIvitaM parityaktumiti ? tau tata eva RddhyA vaihAyasamabhinirgatau | brahmaprabho mANavako- ‘drAkSIt | dRSTvA ca punastau brahmarSI etadavocat-nanu brAhmaNau, yuvAbhyAmetaduktam-AvA- masyA bhaktaM dAsyAva iti | etatkhalu brAhmaNau yuvayorbrAhmaNajAtyo: satyam ? tau Ahatu: ka utsahate tiryagyonigatasyArthAya jIvitaM parityaktum ? brahmaprabho mANavaka Aha-ahamutsahe tiryagyonigatasyArthAya jIvitaM parityaktum | atha sa brahmaprabho mANavako yena sA vyAghrI tenopasaMkrAnta: | tasyA vyAghryA: purata AtmAnamavasRjati sma | brahmaprabho mANavo maitrIvihArI babhUva | sA taM na zaktAbhidrotu(gdhu)m | atha brahmaprabhasya mANavasyaitadabhavat-iyaM mama vyAghrI sa vijJAnakaM kAyaM na bhakSayati | sa itazcetazca vilokitavAn | tatastIkSNaM ca veNupezIM tIkSNAM gRhItvA idamevaM rUpaM satyavacanamakarot-samanvAharantu me ye’smin vanaSaNDe’dhyuSitA @312 udArA devA nAgA yakSA asurA garuDA: kinnarA mahoragA:, te’pi sarve samanvAharantu | ayamahaM tyAgaM kariSyAmi, atityAgaM tyAgAtityAgaM svayaM galaparityAgam| api tu yenAhaM satyena satyavacanena parityajAmi, na rAjyArthaM na bhogArthaM na zakrArthaM na rAjacakravarti- viSayArtham, anyatra kathamahamanuttarAM samyaksaMbodhimabhisaMbudhya adAntAn damayeyam, atIrNAn tArayeyam, amuktAn mocayeyam, anAzvastAnAzvAsayeyam, aparinirvRtAn parinirvApayeyam, tena satyena satyavacanena mA me parityAgo niSphalo bhUditi kRtvA svayameva galaM chittvA tasyA vyAghryA: purata upanikSipati | vyAghrInakhAvalivilAsavilupyamAnA vakSa:sthalI kSaNamalakSyata vIkSatArA (?) | romAJcacarcitatanostuhinAMzuzubhra- sattvA prakAzakiraNAGkurapUriteva ||1|| tasyAmiSAharaNazoNitapAnamattAM vyAghrIM sahasramavalokayatazcakAra | dIrghapravAsasamayAkulitA muhUrtaM kaNThAvalambanadhRtiM nijajIvavRtti: ||2|| sahaparityakte khalu bhikSavo brahmaprabheNa mANavena svake gale, ayaM trisAhasramahAsAhasro lokadhAtu: kampati saMkampati saMprakampati, calati saMcalati saMpracalati, vedhati saMvedhati saMpravedhati, pUrvA digunnamati pazcimA avanamati, pazcimA digunnamati pUrvA digavanamati, dakSiNA digunnamati uttarA digavanamati, uttarA digunnamati dakSiNA digavanamati, madhyamunnamati, anto’- vanamati, anta unnamati, madhyamavanamati, sUryacandramasau na tapato na bhAsato na virAjata: || syAdyuSmAkaM bhikSavo’nyA sA tena samayenottarApatheSu janapadeSUtpalAvatInAma nagarI rAjadhAnI babhUva | na hyevaM draSTavyam | puSkalAvataM tena kAlena tena samayenotpalAvataM nAma nagaraM rAjadhAnI babhUva | syAdbhikSavo yuSmAkaM kAGkSA vimatirvA-anya: sa tena kAlena tena samayenotpalAvate nagare rAjadhAnyAM rUpAvatI strI babhUva | na hyevaM draSTavyam | ahaM sa tena kAlena tena samayena rUpAvatI nAma strI babhUva | syAdbhikSavo yuSmAkaM kAGkSA vA vimatirvA- anyA sA tena kAlena tena samayenApavarake strI prasUtA | na caivaM draSTavyam | candraprabhamANa- vikA tena kAlena tena samayenApavarake strI prasUtA | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA- anyastena kAlena tena samayena dArako babhUva | na hyevaM draSTavyam | rAhula: kumAra: sa tena kAlena tena samayena dArako’bhUt | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anya: sa tena kAlena tena samayena candraprabho nAma dArako babhUva | na hyevaM draSTavyam | ahameva sa tena kAlena tena samayena candraprabho nAma dArako babhUva | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anya: sa tena kAlena tena samayena paJcamAtrANi dArakazatAnyabhUvan | na hyevaM draSTavyam | imAni tAni paJca etadbhadrikazatAni tena kAlena tena samayena paJcamAtrANi dArakazatAni @313 abhUvan | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anya: sa tena kAlena tena samayena tasmin mahAzmazAne uccaMgamo nAma pakSI babhUva | na hyevaM draSTavyam | kauNDinyo bhikSustena kAlena tena samayenoccaMgamo nAma pakSI babhUva | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA- anya: sa tena kAlena tena samayena brahmaprabho nAma mANavo’bhUt | na haivaM draSTavyam | ahameva sa tena kAlena tena samayena brahmaprabho nAma mANavo’bhUt | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anyau tau tena kAlena tena samayena brahmaprabhasya mANavasya mAtApitarau abhUtAm | na haivaM draSTavyam | rAjA zuddhodano mAyAdevI tena kAlena tena samayena brahmaprabhasya mANavasya mAtApitarau abhUvatAm | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anya: sa tena kAlena tena samayena vanamabhUt | …{1. ##There seems to be a break in the text such as## na hyevaM draSTavyam |} syAdbhikSavo yuSmAkaM kAGkSA vA vimatirvA-anyau tau tena kAlena tena samayena dvau brahmarSI abhUtAm | na haivaM draSTavyam | maitreyo bodhisattva: suprabhazca buddhastena kAlena tena samayena tasmin vanaSaNDe dvau brahmarSI abhUtAm | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anya: sa tena kAlena tena samayena vyAghrI babhUva | na haivaM draSTavyam | kauNDinyo bhikSu: sa tena kAlena tena samayena [vyAghrI] babhUva | syAdyuSmAkaM bhikSava: kAGkSA vA vimatirvA-anyau potau tena kAlena tena samayena dvau vyAghrapotau babhUvatu: | na haivaM draSTavyam | nando bhikSu: rAhulazca tena kAlena tena samayena vyAghrapotakau abhUtAm | tadA me bhikSavazcatvAriMzatkalpasaMprasthito maitreyo bodhisattva ekena galaparityAgena pazcAnmukhIkRta: | tadanena bhikSava: paryAyeNa veditavyam | evaM sacet sarve sattvA jAnIyu:-dAnasya phalaM dAnasaMvi- bhAgasya ca vipAkaM yathA ahaM jAnAmi dAnasya phalaM dAnasaMvibhAgasya ca vipAkam, yo’sau carama: kavala: pazcima Alopa:, tamapi nAdattvA nAsaMvibhajyApareSvAtmanA nopabhuJjIran, nApyutpannaM mAtsaryaM cittaM paryAdAya tiSThet | yasmAttarhi bhikSava: sattvA na jAnanti dAnasya phalaM dAnasaMvibhAgasya ca vipAkam, tasmAtsattvA yo’sau carama: kavala: pazcima Alopa:, tamapyadattvA asaMvibhajya apareSAmAtmanA paribhuJjate, utpannazcaiSAM mAtsaryamalazcittaM paryAdAya tiSThati || purAkRtaM na pazyati no zubhAzubhaM na sevitam | na pazyati paNDite jane na nAzametyAryagaNe ||3|| zubhAzubhaM kRtaM kRtajJeSu na jAtu nazyati | sukRtaM zobhanaM karma duSkRtaM cApyazobhanam | ubhayasya vipAko’sti hyavazyaM dAsyate phalam ||4|| idamavocadbhagavAn | Attamanaso bhikSavo bhikSuNya upAsakA upAsikA devanAgayakSA- suragaruDakinnaramahoragA: sarvAvatI ca pariSadbhagavato bhASitamabhyanandan || rUpAvatyavadAnaM dvAtriMzattamam || @314 33 zArdUlakarNAvadAnam | {1.##some Mss. read## oM^ namo ratnatrayAya ##before## evaM; ##while T reads## sarva buddhabodhi sattvebhyo nama:.}evaM mayA zrutam | ekasmin samaye bhagavAn zrAvastyAM viharati sma jetavane’nAtha- piNDadasyArAme | athAyuSmAnAnanda: pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM mahAnagarIM piNDAya prAvikSat | athAyuSmAnAnanda: zrAvastIM piNDAya caritvA kRtabhaktakRtyo yenAnya- tamamudapAnaM tenopasaMkrAnta: | tena khalu samayena tasminnudapAne prakRtirnAma mAtaGgadArikA udakamuddharate sma | athAyuSmAnAnanda: prakRtiM mAtaGgadArikAmetadavocat-dehi me bhagini pAnIyam, pAsyAmi | evamukte prakRtirmAtaGgadArikA AyuSmantamAnandamidamavocat-mAtaGga- dArikAhamasmi bhadanta Ananda | nAhaM te bhagini kulaM vA jAtiM vA pRcchAmi | api tu sacette parityaktaM pAnIyam, dehi, pAsyAmi | atha prakRtirmAtaGgadArikA AyuSmata AnandAya pAnIyamadAt | athAyuSmAnAnanda: pAnIyaM pItvA prakrAnta: || atha prakRtirmAtaGgadArikA AyuSmata Anandasya zarIre mukhe svare ca sAdhu ca suSThu ca nimittamudgRhItvA yonizomanasikAreNAviSTA saMrAgacittamutpAdayati sma-Aryo me Ananda: svAmI syAditi | mAtA ca me mahAvidyAdharI | sA zakSyatyAryamAnandamAnayitum | atha prakRtirmAtaGgadArikA pAnIyaghaTamAdAya yena caNDAlagRhaM tenopasaMkramya pAnIyaghaTamekAnte nikSipya svAM jananImidamavocat-yatkhalu evamamba jAnIyA:-Anando nAma zramaNo mahA- zramaNagautamasya zrAvaka upasthAyaka: | tamahaM svAminamicchAmi | zakSyasi tamamba Anayitum ? sA tAmavocat-zaktAhaM putri Ananda mAnayituM sthApayitvA yo mRta: syAdyo vA vItarAga: | api ca | rAjA prasenajit kauzala: zramaNagautamamatIva sevate bhajate paryupAsate | yadi jAnIyAt, so’yaM caNDAlakulasyAnarthAya pratipadyeta | zramaNazca gautamo vItarAga: zrUyate | vItarAgasya [mantrA:] puna: sarvamantrAnabhibhavanti | evamuktA prakRtirmAtaGgadArikA mAtaramida- mavocat-sacedamba zramaNo gautamo vItarAga:, tasyAntikAcchramaNamAnandaM na pratilapsye, jIvitaM parityajeyam | sacetpratilapsye, jIvAmi | mA te putrid jIvitaM parityajasi | AnayAmi zramaNamAnandam || atha prakRtermAtaGgadArikAyA mAtA madhye gRhAGganasya gomayenopalepanaM kRtvA vedI- mAlipya darbhAn saMstIrya agniM prajvAlya aSTazatamarkapuSpANAM gRhItvA mantrAnArktayamAnA ekaikamarkapuSpaM parijapya agnau pratikSipati sma | tatreyaM vidyA bhavati- amale vimale kuGkume sumane | yena baddhAsi vidyut | icchayA devo varSati vidyotati garjati | vismayaM mahArAjasya samabhivardhayituM devebhyo manuSyebhyo gandharvebhya: zikhigrahA devA vizikhigrahA devA AnandasyAgamanAya saMgamanAya kramaNAya grahaNAya juhomi svAhA || @315 athAyuSmata Anandasya cittamAkSiptam | sa vihArAnniSkramya yena caNDAlagRhaM tenopasaMkrAmati sma | adrAkSIccaNDAlI AyuSmantamAnandaM dUrAdevAgacchantam | dRSTvA ca puna: prakRtiM duhitaramidamavocat-ayamasau putri zramaNa Ananda Agacchati | zayanaM prajJapaya | atha prakRtirmAtaGgadArikA hRSTatuSTA pramuditamanA AyuSmata Anandasya zayyAM prajJapayati sma || athAyuSmAnAnando yena caNDAlagRhaM tenopasaMkrAnta: | upasaMkramya vedImupanizrityAsthAt | ekAntasthita: sa punarAyuSmAnAnanda: prArodIt | azrUNi pravartayamAna evamAha-vyasanaprApto- ‘hamasmi | na ca me bhagavAn samanvAharati | atha bhagavAnAyuSmantamAnandaM samanvAharati sma | samanvAhRtya saMbuddhamantraizcaNDAlamantrAn pratihanti sma | tatreyaM vidyA- sthitiracyuti: sunIti: | svasti sarvaprANibhya: || sara: prasannaM nirdoSaM prazAntaM sarvato’bhayam | Itayo yatra zAmyanti bhayAni calitAni ca ||1|| tadvai devA namasyanti sarvasiddhAzca yogina: | etena satyavAkyena svastyAnandAya bhikSave ||2|| athAyuSmAnAnanda: pratihatacaNDAlamantrazcaNDAlagRhAnniSkramya yena svako vihAra- stenopasaMkramitumArabdha: || adrAkSItprakRtirmAtaGgadArikA AnandamAyuSmantaM pratigacchantam | dRSTvA ca puna: svAM jananImidamavocat-ayamasau mAta: zramaNa Ananda: pratigacchati | tAmAha mAtA-niyataM putri zramaNena gautamena samanvAhRto bhaviSyati | tena mama mantrA: pratihatA bhaviSyanti | prakRtirAha- kiM punaramba balavattarA: zramaNasya gautamasya mantrA nAsmAkam ? tAmAha mAtA-balavattarA: zramaNasya gautamasya mantrA nAsmAkam | ye putrid mantrA: sarvalokasya prabhavanti, tAn mantrAn zramaNo gautama AkAGkSamANa: pratihanti | na punarloka: prabhavati zramaNasya gautamasya mantrAn prati- hantum | evaM balavattarA: zramaNasya gautamasya mantrA: || athAyuSmAnAnando yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte’sthAt | ekAntasthitamAyuSmantamAnandaM bhagavAnidamavocat-udgRhNa tvamAnanda imAM SaDakSarIvidyAm | dhAraya vAcaya paryavApnuhi Atmano hitAya sukhAya bhikSUNAM bhikSuNInA- mupAsakAnAmupAsikAnAM hitAya sukhAya | iyamAnanda SaDakSarIvidyA SaDbhi: samyaksaMbuddhai- rbhASitA, caturbhizca mahArAjai:, zakreNa devAnAmindreNa, brahmaNA ca sahApatinA | mayA caitarhi zAkyamuninA samyaksaMbuddhena bhASitA | tvamapyetarhi Ananda tAM dhAraya vAcaya paryavApnuhi | yaduta tadyathA- aNDare pANDare kAraNDe keyUre’rcihaste kharagrIve bandhumati vIramati dhara vidha cilimile viloDaya viSANi loke | viSa cala cala | golamati gaNDavile cilimile sAtinimne yathAsaMvibhakte golamati gaNDavilAyai svAhA || @316 ya: kazcidAnanda SaDakSaryA vidyayA paritrANaM svastyayanaM kuryAt, sa yadi vadhArho bhavet, daNDena mucyate, daNDArha: prahAreNa, prahArArha: paribhASaNayA, paribhASaNayA, paribhASaNArho romaharSa- Nena, romaharSaNArha: punareva mucyate | nAhamAnanda taM samanupazyAmi sadevaloke samAraloke sabrahmaloke sazramaNabrAhmaNikAyAM prajAyAM sadevamAnuSikAyAM sAsurAyAM yastvanayA SaDakSaryA vidyayA rakSAyAM kRtAyAM rakSAsUtre bAhau baddhe svastyayane kRte abhibhavituM zaknoti varjayitvA paurANaM karmavipAkam || atha prakRtirmAtaGgadArikA tasyA eva rAtryA atyayAt zira:snAtA anAhatadUSya- prAvRtA muktAmAlyAbharaNA yena zrAvastI nagarI tenopasaMkramya nagaradvAre kapATamUle nizrityAsthA- dAyuSmantamAnandamAgamayamAnA-niyatamanena mArgeNa Anando bhikSurAgamiSyatIti | dadarzA- yuSmAnAnanda: prakRtiM mAtaGgadArikAM pRSThata: pRSThata: samanubaddhAm | dRSTvA ca punarjehrIyamANa- rUpo’pragalbhAyamAnarUpo du:khI durmanA: zIghraM zIghraM zrAvastyA vinirgamya yena jetavanaM tenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte’sthAt | ekAntasthita AyuSmAnAnando bhagavantamidamavocat-iyaM me bhagavan prakRtirmAtaGgadArikA pRSThata: pRSThata: samanubaddhA gacchantamanu gacchati, tiSThantamanu tiSThati | yadyadeva kulaM piNDAya pravizAmi, tasya tasyaiva dvAre tUSNIbhUtA tiSThati | trAhi me bhagavan, trAhi me sugata | evamukte bhagavAnAyuSmantamAnandamidamavocat-kiM te prakRte mAtaGgadArike Anandena bhikSuNA ? prakRtirAha-svAminaM bhadanta AnandamicchAmi | bhagavAnAha-anujJAtAsi prakRte mAtApitRbhyA- mAnandAya ? anujJAtAsmi bhagavan, anujJAtAsmi sugata | bhagavAnAha-tena hi saMmukhaM mamAnujJApaya tvam | atha prakRtirmAtaGgadArikA bhagavata: pratizrutya bhagavata: pAdau zirasA vanditvA bhagavantaM tri: pradakSiNIkRtya bhagavato’ntikAt prakrAntA | yena svakau mAtApitarau tenopasaMkrAntA | upasaMkramya mAtApitro: pAdAn zirasA vanditvA ekAnte’sthAt | ekAnta- sthitA svakau mAtApitarAvidamavocat-saMmukhaM me amba tAta zramaNasya gautamasya AnandAya utsRjatam | atha prakRtermAtaGgadArikAyA mAtApitarau prakRtimAdAya yena bhagavAMstenopa- saMkrAntau | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte nyaSIdatAm | atha prakRti- rmAtaGgadArikA bhagavata: pAdau zirasA vanditvA ekAnte’sthAt | ekAntasthitA bhagavanta- metadavocat-imau tau bhagavan mAtApitarAvAgatau | atha bhagavAn prakRtermAtaGgadArikAyA mAtApitarAvidamavocat-anujJAtA yuvAbhyAM prakRtirmAtaGgadArikA AnandAyeti ? tAvAhatu:- anujJAtA bhagavan, anujJAtA sugata | tena hi yUyaM prakRtimapahAya gacchata svagRham | atha prakRtermAtaGgadArikAyA mAtApitarau bhagavata: pAdau zirasA vanditvA bhagavantaM tri: pradakSiNI- kRtya bhagavato’ntikAtprakrAntau || atha prakRtermAtaGgadArikAyA mAtApitarAvaciraprakrAntau viditvA bhagavAn prakRtiM mAtaGga- dArikAmidamavocat-arthikAsi prakRte Anandena bhikSuNA ? prakRtirAha-arthikAsmi bhagavan, @317 arthikAsmi sugata | tena hi prakRte ya Anandasya veSa:, sa tvayA dhArayitavya: | sA Aha-dhArayAmi bhagavan, dhArayAmi sugata | pravrAjayatu mAM sugata, pravrAjayatu mAM bhagavAn | atha bhagavAn | prakRtiM mAtaGgadArikAmidamavocat-ehi tvaM bhikSuNi, cara brahmacaryam | evamukte prakRtirmAtaGgadArikA bhagavatA muNDA kASAyaprAvRtA | atha bhagavAn prakRtiM mAtaGgadArikAmehibhikSuNIvAdena pravrAjayitvA dharmyayA kathayA saMdarzayati sma, samAdApayati sma, samuttejayati sma, saMpraharSa- yati sma | yeyaM kathA dIrgharAtraM saMsArasamApannAnAM pratikUlA zravaNIyA, tadyathA-dAnakathA zIlakathA svargakathA kAmeSvAdInavaM ni:saraNaM bhayaM saMklezavyavadAnam, bodhipakSAMstAn dharmAn bhagavAn prakRtyai bhikSuNyai saMprakAzayati sma | atha prakRtirbhikSuNI bhagavatA dharmyayA kathayA saMdarzitA samAdApitA samuttejitA saMpraharSitA hRSTacittA kalyANacittA muditacittA vinIvaraNacittA RjucittAkhilacittA bhavyA dharmadezitamAjJAtum | yadA ca bhagavAn jJAta: prakRtiM bhikSuNIM hRSTacittAM kalyANacittAM muditacittAM vinIvaraNacittAM bhavyAM pratibalAM sAmutkarSikIM dharmadezanAmAjJAtum, tadA yeyaM bhagavatAM buddhAnAM caturAryasatyaprativedhikI dharma- dezanA, yaduta du:khaM samudayo nirodho mArga:, tAM bhagavAn prakRterbhikSuNyA vistareNa saMprakAza- yati sma | atha prakRtirbhikSuNI tasminnevAsane niSaNNA caturAryasatyAnyabhijJAtAsIt, du:khaM samudayaM nirodhaM mArgam | tadyathA vastramapagatakAlakaM rajanopagataM raGgodake prakSiptaM samyageva raGgaM pratigRhNIyAt, evameva prakRtirbhikSuNI tasminnevAsane niSaNNA caturAryasatyAni abhi- samayati sma, tadyathA-du:khaM samudayaM nirodhaM mArgam || atha prakRtirbhikSuNI dRSTadharmA prAptadharmA viditadharmA akopyadharmA paryavasitadharmA adhigatArthalAbhasaMvRttA tIrNakAGkSAvicikitsA vigatakathaMkathA vaizAradyaprAptA aparapratyayA ananyaneyA zAstu: zAsane anudharmacAriNI AjAneyamAnA dharmeSu bhagavata: pAdayo: zirasA nipatya bhagavantamidamavocat-atyayo me bhagavan, atyayo me sugata | yathA bAlA yathA mUDhA yathA avyaktA yathA akuzalA duSprajJajAtIyA, yAhamAnandaM bhikSuM svAmivAdena samudA- cArSam | sAhaM bhadanta atyayamatyayata: pazyAmi | atyayamatyayato dRSTvA dezayAmi | atyayamatyayata AviSkaromi | AyatyAM saMvaramApadye | atastasyA mama bhagavan atyayamatyayato jAnAtu pratigRhNAtu anukampAmupAdAya | bhagavAnAha-AyatyAM saMvarAya sthitvA tvaM prakRte atyayamatya- yato’dhyAgama: | yathA bAlA yathA mUDhA yathA avyaktA yathA akuzalA duSprajJajAtIyA tva- mAnandaM bhikSuM svAmivAdena samudAcarasIti | yatazca tvaM prakRte atyayaM jAnAsi, atyayaM pazyasi, AyatyAM ca saMvaramApadyase, ahamapi te’tyayamatyayato gRhNAmi | vRddhireva te prakRte pratikAGkSitavyA kuzalAnAM dharmANAm, na hAni: | atha prakRtirbhikSuNI bhagavatAbhinanditAnu- ziSTA ekA vyapakRSTA apramattA AtApinI smRtimatI saMprajAnA prahitAni viviktAni viharati sma | yadarthaM kuladuhitara: kezAnavatArya kASAyANi vastrANyAcchAdya samyageva zraddhyA agArAdanAgArikAM pravrajanti, tadanuttarabrahmacaryaparyavasAnaM dRSTa eva dharma svayamabhijJAya sAkSA- @318 kRtyopasaMpadya pravedayate sma-kSINA me jAti:, uSitaM brahmacaryam, kRtaM karaNIyam, nApara- masmAdbhavaM prajAnAmIti || azrauSu: zrAvasteyakA brAhmaNagRhapataya:-bhagavatA kila caNDAladArikA pravrAjiteti | zrutvA ca punaravadhyAyanti-kathaM hi nAma caNDAladArikA bhikSUNAM samyakcaryAM cariSyati ? bhikSuNInAmupAsakAnAmupAsikAnAM samyakcaryAM cariSyati ? kathaM hi nAma caNDAladArikA brahmakSatriyagRhapatimahAzAlakuleSu pravekSyati ? azrauSIdrAjA prasenajitkauzala:-bhagavatA caNDAladArikA pravrAjiteti | zrutvA ca punaravadhyAyati-kathaM hi nAma caNDAladArikA bhikSUNAM samyakcaryAM cariSyati ? bhikSuNInA- mupAsakAnAmupAsikAnAM samyakcaryAM cariSyati ? kathaM brAhmaNakSatriyagRhapatimahAzAlakuleSu pravekSyati ? vimRzya ca bhadraM yAnaM yojayitvA bhadraM yAnamabhiruhya saMbahulaizca zrAvasteyairbrAhmaNa- gRhapatibhi: parivRta: puraskRta: zrAvastyA niryAti sma | yena jetavanamanAthapiNDadasyArAma:, tenopasaMkrAnta: | tasya khalu yAvatI yAnasya bhUmi:, tAvadyAnena gatvA sa yAnAdavatIrya pattikAyaparivRta: pattikAyapuraskRta: padbhyAmevArAmaM prAvikSat | pravizya yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | te’pi saMbahulA: zrAvasteyakA brAhmaNakSatriyagRhapatayo bhagavata: pAdau zirasA vanditvA ekAnte niSaNNA: | apyaikatyA bhagavatA sArdhaM saMmukhaM saMraJjanIM saMmodinIM vividhAM kathAM vyatisArya ekAnte niSaNNA: | apyaikatyA bhagavata: purata: svakasvakAni mAtApaitRkANi nAmagotrANi anuzrAvya ekAnte niSaNNA: | apyaikatyA yena bhagavAMstenAJjaliM praNamya ekAnte niSaNNA: | apyaikatyAstUSNIMbhUtA ekAnte niSaNNA: || atha bhagavAn rAjAnaM prasenajitaM kauzalamArabhya teSAM ca saMbahulAnAM zrAvasteyakAnAM brAhmaNakSatriyagRhapatInAM cetasA cittamAjJAya prakRterbhikSuNyA: pUrvanivAsamArabhya bhikSUnAmantra- yate sma-icchatha yUyaM bhikSavastathAgatasya saMmukhaM prakRterbhikSuNyA: pUrvanivAsamArabhya dharmakathAM zrotum ? bhikSavo bhagavantamAhu:-etasya bhagavan kAla:, etasya sugata samaya:, yadbhagavAn prakRterbhikSuNyA: pUrvanivAsamArabhya dharmakathAM kathayet, yadbhagavata: zrutvA bhikSavo dhArayiSyanti | bhagavAnAha-tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasikuruta, bhASiSye | evaM sAdhu bhagavanniti te bhikSavo bhagavata: pratyazrauSu: | bhagavAMstAnidamavocat- bhUtapUrvaM bhikSavo’tIte’dhvani gaGgAtaTe atimuktakadalIpATalakAmalakIvanagahanapradeze tatra trizaGkurnAma mAtaGgarAja: prativasati sma saMbahulaizca mAtaGgasahasrai: sArdham | sa punarbhikSava- strizaGkurmAtaGgarAja: pUrvajanmAdhItAn vedAn samanusmarati sma sAGgopAGgAn sarahasyAn sanighaNTakaiTabhAn sAkSaraprabhedAnitihAsapaJcamAn, anyAni ca zAstrANi padako[zo?] vaiyAkaraNo lokAyate yajJamantre mahApuruSalakSaNe niSNAto niSkAGkSa: | bhASyaM ca yathAdharmaM vedavrata- padAnyanuzrutaM ca bhASate sma | tasya trizaGkormAtaGgarAjasya zArdUlakarNo nAma kumAro’bhUdutpanna: | @319 rUpatazca kulatazca zIlatazca guNatazca sarvaguNaizcopeto’bhirUpo darzanIya: prAsAdika: paramayA zubhavarNapuSkalatayA samanvAgata: | atha trizaGkurmAtaGgarAja: zArdUlakarNaM kumAraM pUrvajanmAdhItAn vedAnadhyApayati sma yaduta sAGgopAGgAn sarahasyAn sanighaNTakaiTabhAn sAkSaraprabhedAniti– hAsapaJcamAn, anyAni ca zAstrANi, bhASyaM ca yathAdharmaM vedavratapadAni || atha trizaGkormAtaGgarAjasyaitadabhavat-ayaM mama putra: zArdUlakarNo nAma kumAra: upeto rUpatazca kulatazca zIlatazca guNatazca, sarvaguNopeto’bhirUpo darzanIya: prAsAdika:, paramayA ca varNapuSkalatayA samanvAgata: | cIrNavrato’dhItamantro vedapAraga: | samayo’yaM yannvahamasya nivezanadharmaM kariSye | tatkuto nvahaM zArdUlakarNasya putrasya zIlavatIM guNavatIM rUpavatIM prati- rUpAM prajAvatIM labheyamiti ? tasmin khalu samaye puSkarasArI nAma brAhmaNa utkUTaM nAma droNamukhaM paribhuGkte sma sasaptotsadaM satRNakASThodakaM dhAnyasahagataM rAjJAgnidattena brahmadeyaM dattam | puSkarasArI punarbrAhmaNa upeto mAtRta: pitRta: saMzuddho gRhiNyAmanA[kule jAtyAM vA]kSipto jAtivAdena gotra- vAdena yAvadAsaptamamAtAmahapitAmaham | yugapadupAdhyAyo’dhyApako mantradharastrayANAM vedAnAM pAraga: sAGgopAGgAnAM sarahasyAnAM sanighaNTakaiTabhAnAM sAkSastrabhedAnAmitihAsapaJcamAnAM padako- [zo] vaiyAkaraNa: | lokAyatayajJamantramahApuruSalakSaNeSu pAraga: | sphItamutkUTaM nAma droNamukhaM paribhuGkte | puSkarasAriNo brAhmaNasya prakRtirnAma mANavikA duhitA bhUtA | upetA rUpatazca kulatazca zIlatazca guNatazca, sarvaguNopetA abhirUpA darzanIyA prAsAdikA paramayA varNa- puSkalatayA samanvAgatA zIlavatI guNavatI || atha trizaGkormAtaGgarAjasyaitadabhavat-astyuttarapUrveNotkUTo nAma droNamukha: | tatra puSkarasAro nAma brAhmaNa: prativasati | upeto mAtRta: pitRto yAvat traivedike pravacane vistareNa | sa cotkUTaM droNamukhaM paribhuGkte sasaptotsadaM satRNakASThodakaM dhAnyabhogai: sahagataM rAjJAgnidattena brahmadeyaM dattam | tasya puSkarasAriNo brAhmaNasya prakRtirnAma mANavikA duhitA upetA rUpatazca kulatazca zIlatazca sarvaguNopetA abhirUpA darzanIyA prAsAdikA paramayA varNapuSkalatayA samanvAgatA zIlavatI guNavatI putrasya me zArdUlakarNasya pratirUpA patnI bhaviSyatIti | atha trizaGkurmAtaGgarAja etamevArthaM bahulaM rAtrau cintayitvA vitarkya tasyA eva rAtryA atyayAt pratyUSakAlasamaye sarvazvetaM vaDavArathamabhiruhya mahatA zvapAkagaNena amAtya- gaNena parivRtazcaNDAlanagarAnniSkramyottareNa prAgacchadyenotkUTaM droNamukham | atha trizaGku- rmAtaGgarAja utkUTasyottarapUrveNa sumanaskaM nAmodyAnaM nAnAvRkSasaMchannaM nAnAvRkSakusumitaM nAnA- dvijanikUjitaM nandanamiva devAnAM tadupasaMkrAnta: | upasaMkramya brAhmaNaM puSkarasAriNamAgamaya- mAno’sthAt-brAhmaNa: puSkarasArI mANavakAn mantrAn vAcayitumihAgamiSyatIti || atha brAhmaNa: puSkarasArI tasyA eva rAtryA atyayAt sarvazvetaM vaDavArathamabhiruhya ziSyagaNaparivRta: paJcamAtrairmANavakazatai: puraskRta utkUTAnniryAti sma brAhmaNAn mantrAn @320 vAcayitum | adrAkSIttrizaGkurmAtaGgarAjo brAhmaNaM puSkarasAriNaM sUryamivodayantaM tejasA, jvalantamiva hutavaham, yajJamiva brAhmaNaparivRtam, zakramiva devagaNaparivRtam, haimavanta- mivauSadhibhi:, samudramiva ratnai:, candramiva nakSatrai:, vaizravaNamiva yakSagaNai:, brAhmANamiva devarSigaNai: parivRtaM zobhamAnam | dUrata evAgacchantaM dRSTvA ca enaM pratyudgamya yathAdharmaM kRtveda- mavocat-haM bho: puSkarasArin, svAgatam, AyAhi | kAryaM ca te vakSyAmi, tacchrUyatAm | evamukte brAhmaNa: puSkarasArI trizaGkuM mAtaGgarAjamidamavocat-na hi bhostrizaGko zakyaM brAhmaNena saha bho:kAraM kartum | ahaM bho: puSkarasArin zaknomi bho:kAraM kartum | yacchakyaM me kartuM bhavati, naiva tacchakyaM te kartum | api tu catvAro bho: puSkarasArin puruSasya kAryasamArambhA: pUrvasamArabdhA bhavanti yaduta AtmArthaM vA parArthaM vA AtmIyArthaM vA sarva- bhUtasaMgrahArthaM vA | idaM cAtra mahattaraM kAryam | yatte vyAkhyAsyAmi, tacchrUyatAm | putrAya me zArdUlakarNAya prakRtiM duhitaramutsRja bhAryArthAya | yAvantaM kulazulkaM manyase, tAvantaM dAsyAmi || idaM ca khalu punarvacanaM zrutvA trizaGkormAtaGgarAjasya bhRzaM brAhmaNa: puSkarasArI abhiSakta: kupitazcaNDIbhUto’nAttamanA: kopaM ca dveSaM ca mrakSaM ca tatpratyayAtsaMjanitvA lalATe trizikhAM bhRkuTIM kRtvA kaNThaM dhamayitvA akSiNI parivartya nakulapiGgalAM dRSTimutpAdya trizaGkuM mAtaGgarAjamidamavocat-dhig grAmyaviSaya caNDAla, nedaM zvapAkavacanaM yuktam, yastvaM brAhmaNaM vedapAragaM hInazcaNDAlayonijo bhUtvA icchasyavamarditum | bho durmate- prakRtiM tvaM na jAnAsi AtmAnaM cAbhimanyase | bAlAgre sarSapaM mA bho: sthApaya [mA] klezamAgama: | mA prArthayAprArthanIyAM vAyuM pAzena bandhaya ||3|| na hi cAmIkaraM mUDha bhavedbhasma kadAcana | prakAze vAndhakAre kiM vizeSo nopalabhyate ||4|| caNDAlayonijastvaM hi dvijAti: punarapyaham | hIna: zreSThena saMbandhaM mUDha prArthayase katham ||5|| caNDAlayonibhUtastvamahamasmi dvijAtija: | na hi zreSTha: prahInena saMbandhaM kartumicchati | zreSThA: zreSThairhi saMbandhaM kurvantIha dvijAtaya: ||6|| vidyayA ye tu saMpannA: saMzuddhAzcaraNena ca | jAtyA caivAnabhikSiptA mantrai: paramatAM gatA: ||7|| adhyApakA mantradharAstriSu vedeSu pAragA: | nighaNTakaiTabhAn vedAn brAhmaNA ye hyadhIyate | taistAdRzairhi saMbandhaM kurvantIha dvijAtaya: ||8|| @321 na hi zreSTho hi hInena saMbandhaM kartumicchati | prArthayase’prArthanIyAM vAyuM pAzena bandhitum | yadasmAbhizca saMbandhamiha tvaM kartumicchasi ||9|| jugupsita: sarvaloke kRpaNa: puruSAdhama: | gaccha tvaM vRSala kSipraM kimasmAnavamanyase ||10|| caNDAlA: saha caNDAlai: pukkasA: saha pukkasai: | kurvantIhaiva saMbandhaM jAtibhirjAtireva ca ||11|| brAhmaNA brAhmaNai: sArdhaM kSatriyA: kSatriyai: saha | sArdhaM vaizyAstathA vaizyai: zUdrA: zUdraistathA saha ||12|| sadRzA: sadRzai: sArdhamAvahanti parasparam | na hi kurvanti caNDAlA: saMbandhaM brAhmaNai: saha ||13|| sarvajAtivihIno’si sarvavarNajugupsita: | kathaM hInazca zreSThena saMbandhaM kartumicchasi ||14|| idaM punarvacanaM zrutvA brAhmaNasya puSkarasAriNa: trizaGkurmAtaGgarAja idamavocat- yathA bhasmani sauvarNe vizeSa upalabhyate | brAhmaNe vAnyajAtau vA na vizeSo’sti vai tathA ||15|| yathA prakAzatamasorvizeSa upalabhyate | brAhmaNe vAnyajAtau vA na vizeSo’sti vai tathA ||16|| na hi brAhmaNa AkAzAnmaruto vA samutthita: | bhittvA vA pRthivIM jAto jAtavedA yathAraNe: ||17|| brAhmaNA yonito jAtAzcaNDAlA api yonita: | zreSThatve vRSalatve ca kiM vA pazyasi kAraNam ||18|| brAhmaNo’pi mRtotsRSTo jugupsyo’zucirucyate | varNAstathaiva cApyanye kA nu tatra vizeSatA ||19|| yatkiMcitpApakaM karma kilbiSaM kalireva ca | sattvAnAmupaghAtAya brAhmaNaistatprakAzitam ||20|| iti karmANi caitAni prakAzitAni brAhmaNai : | karmabhirdAruNaizcApi “puNyo’haM” bruvate dvijA: ||21|| mAMsaM khAditukAmaistu brAhmaNairupakalpitam | mantrairhi prokSitA: santa: svargaM gacchantyajaiDakA: ||22|| @322 yadyeSa mArga: svargAya kasmAnna brAhmaNA hyamI | AtmAnamathavA bandhUnmantrai: saMprokSayanti vai ||23|| mAtaraM pitaraM caiva bhrAtaraM bhaginIM tathA | putra duhitaraM bhAryAM dvijA na prokSayantyamI ||24|| mitraM jJAtiM sakhIM vApi ye vA viSayavAsina: | prokSitAste’pi vA mantrai: sarve yAsyanti sadgatim ||25|| sarve yajJai: samAhUtA gamiSyanti satAM gatim | pazubhi: kiM nu bho yaSTairAtmAnaM kiM na yakSyase ||26|| na prokSaNairna mantraizca svargaM gacchantyajaiDakA: | na hyeSa mArga: svargAya mithyAprokSaNamucyate ||27|| brAhmaNai raudracittaistu paryAyo hyeSa cintita: | mAMsaM khAditukAmaistu prokSaNaM kalpitaM pazo: ||28|| anyaccAhaM pravakSyAmi brAhmaNairyat prakalpitam | pAtakA hi samAkhyAtA brAhmaNeSu caturvidhA: ||29|| suvarNacauryaM madyaM ca gurudArAbhimardanam | brahmaghnatA ca catvAra: pAtakA brAhmaNeSvamI ||30|| suvarNaharaNaM varjyaM steyamanyanna vidyate | suvarNaM yo haredvipra: sa tenA’brAhmaNo bhavet ||31|| surApAnaM na pAtavyamannapAnaM yatheSTata: | surAM tu ya: pibedvipra: sa tenAbrAhmaNo bhavet ||32|| gurudArA na gantavyA anyadArA yatheSTata: | gurudArAM tu yo gacchetsa tenAbrAhmaNo bhavet ||33|| na hanyAd brAhmaNaM hyekaM hanyAdanyAnanekaza: | hanyAttu brAhmaNaM yo vai sa tenAbrAhmaNo bhavet ||34|| ityete pAtakA hyuktA brAhmaNeSu caturvidhA: | bhavantyabrAhmaNA yena tato’nye’pAtakA: smRtA: ||35|| kRtvA caturNAmekaikaM bhavedabrAhmaNastu sa: | labhate na ca sAmIcIM brAhmaNAnAM samAgame | AsanaM codakaM caiva vyutthAnaM sa na cArhati ||36|| tasya ni:saraNaM dRSTaM brAhmaNai: patitasya tu | vrataM vai sa samAdAya punarbrAhmaNatAM vrajet ||37|| @323 asau dvAdazavarSANi dhArayitvA kharAjinam | khaTvAGgamucchritaM kRtvA mRtazIrSe ca bhojanam ||38|| etadvrataM samAdAya nizcayena nirantaram | pUrNe dvAdazame varSe punarbrAhmaNatAM vrajet ||39|| iti ni:saraNaM dRSTaM brAhmaNaistu tapasvibhi: | kumArgagAmibhirmUDhairani:saraNadarzibhi: ||40|| tadidaM brAhmaNa te bravImi-saMjJAmAtrakamidaM lokasya yadidamucyate brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA | sarvamidamekameveti vijJAya putrAya me zArdUla- karNAya prakRtiM mANavikAmanuprayaccha bhAryArthAya | yAvantaM kulazulkaM manyase tAvantamanupradA- syAmi || idaM ca khalu punarvacanaM zrutvA trizaGkormAtaGgarAjasya brAhmaNa: puSkarasArI abhiSakta: kupitazcaNDIbhUto’nAttamanA: kopaM ca dveSaM ca tatpratyayaM janayitvA lalATe trizikhAM bhRkuTiM kRtvA kaNThaM dhamayitvA akSiNI parivartya nakulapiGgalAM dRSTimutpAdya trizaGkuM mAtaGgarAjamidamavocat- asamIkSyaitattvayA hi kRtA saMjJeyamIdRzI | ekaiva jAtirloke’smin sAmAnyA na pRthagvidhA ||41|| kathaM zvapAkajAtIyo brAhmaNaM vedapAragam | nihInayonijo bhUtvA vimarditumihecchasi ||42|| rAjAna: khalu vRSala prati[vi]bhAgajJA bhavanti | tadyathA dezadharme vA nagaradharme vA grAmadharme vA nigamadharme vA zulkadharme vA AvAhadharme vA vivAhadharme vA pUrvakarmasu vA | catvAra ime vRSala varNA: | yaduta brAhmaNa: kSatriyo vaizya: zUdra iti | teSAM vivAhadharmeSu catasro bhAryA brAhmaNasya bhavanti | tadyathA brAhmaNI kSatriyA vaizyA zUdrI ceti | tisra: kSatriyasya bhAryA bhavanti | kSatriyA vaizyA zUdrI ceti | vaizyasya dve bhArye bhavata: | vaizyA zUdrI ceti | zUdrasya tvekA bhAryA bhavati zUdrI eva | evaM brAhmaNasya vRSala catvAra: putrA bhavanti | tadyathA brAhmaNa: kSatriyo vaizya: zUdrazceti | kSatriyasya traya: putrA:, kSatriyo vaizya: zUdra iti | vaizyasya dvau putrau, vaizya: zUdra iti | zUdrasya tveka eva putro bhavati yaduta zUdra eva | te brAhmaNA: punarvRSala brahmaNa: putrA: | aurasA mukhato jAtA: | urasto bAhuta: kSatriyA: | nAbhito vaizyA: | padbhyAM zUdrA: | brahmaNAyaM khalu vRSala loka: sarvabhUtAni nirmitAni| tasya jyeSThA vayaM putrA: kSatriyAstadanantaram | vaizyAstRtIyakA varNA: zUdranAmnA caturthaka: ||43||iti || sa tvaM vRSala caturthe’pi varNe na saMdRzase | ahaM cAgre varNe zreSThe varNe parame varNe pravare varNe | paramArthaM ca saMyogamAkAGkSasi | praNazya tvaM vRSala kSipram | mA cAsmAkamavamaMsthA: || idaM punarvacanaM zrutvA brAhmaNasya puSkarasAriNastrizaGkurmAtaGgarAja idamavocat-idamatra brAhmaNa zRNu yad bravImi | brahmaNAyaM loka:, sarvabhUtAni nirmitAni | @324 tasya jyeSThA vayaM putrA: kSatriyAstadanantaram | vaizyAstRtIyakA varNA: zUdranAmnA caturthaka: ||44|| iti || sapAdajaGghA: sanakhA: samAMsA: sapArzvapRSThAzca narA bhavanti | ekAMzato nAsti yato vizeSo varNAzca catvAra ito na santi ||45|| atho vizeSa: pravaro’sti kazci- ttad brUhi yaccAnumataM yathA te | atho vizeSa: pravaro hi nAsti varNAzca catvAra ito na santi ||46|| yathA hi dArakA bAlA: krIDamAnA mahApathe | pAMzupuJjAni saMpiNDya svayaM nAmAni kurvate ||47|| idaM kSIramidaM dadhi idaM mAMsamidaM ghRtam | na ca bAlasya vacanAtpAMzavo’nnaM bhavanti hi ||48|| varNAstathaiva catvAro yathA brAhmaNa bhASase | pAMzupuJjAbhidhAnena yogo’[ya: ko]pyeSa na vidyate ||49|| na kezena na karNAbhyAM na zIrSeNa na cakSuSA | na mukhena na nAsayA na grIvayA nab AhunA ||50|| norasApyatha pArzvAbhyAM na pRSThenodareNa ca | norubhyAmatha jaGghAbhyAM pANipAdanakhena ca ||51|| na svareNa na varNena na sarvAMzairna maithunai: | nAnAvizeSa: sarveSu manuSyeSu hi vidyate ||52|| yathA hi jAtiSvanyAsu liGgaM yoni: pRthak pRthak | sAmAnyaM kAraNaM tatra kiM vA jAtiSu manyase ||53|| sazIrSakAzcAtha narAsthiyuktA: sacarmakA: sendriyasodarAzca | ekAMzato nAsti yato vizeSo varNA na yuktAzcaturo’bhidhAtum ||54|| doSo hyayaM cAtra bhavedayukto yadyattvayA cAbhihitaM nidAne | zrutvA tu matta: pratipadya saumya yaccAtra manye zRNu codyamAnam ||55|| @325 yaccAtra yuktaM viSamaM samaM vA tatte pravakSyAmi niyujyamAna: | doSo hi yazcApi bhavedayukto vakSyAmi te hyuttaratottaraM ca | zrutvA tu matta: pratipadya saumya karmAdhipatyaprabhavA manuSyA: ||56|| anumAnamapi te brAhmaNa yadi pramANam, tatra yad bravISi-brahmA eka iti tasmAtprajA api ekajAtyA eva | vayamapyekajAtyA bhavAma: | yacca bravISi-brAhmaNAyaM loka: sarvabhUtAni ca nirmitAnIti | sacette brAhmaNa idaM pramANaM, tadidaM te brAhmaNa ayuktaM yad bravISi catvAro varNA:-brAhmaNA: kSatriyA vaizyA zUdrAzceti | api tu brAhmaNa mithyA mama vaco bhavet, yadi brAhmaNa saMvAdena manuSyajAternAnAkaraNaM prajJAyate | yaduta zIrSato vA mukhato vA karNato vA nAsikAto vA bhrUto vA rUpato vA saMsthAnato vA varNato vA AkArato vA yonito vA AhArato vA saMbhavato vA nAnAkaraNaM prajJAyate || tadyathApi bho: puSkarasArin gavAzvagardabhoSTramRgapakSyajaiDakAnAmaNDajajarAyujasaMsveda- jaupapAdukAnAM nAnAkaraNaM prajJAyate | yaduta pAdato’pi mukhato’pi varNato’pi saMsthAnato’pi AhArato’pi yonisaMbhavato’pi nAnAkaraNaM prajJAyate | na caivaM teSAM caturNAM varNAnAM nAnAkaraNaM prajJAyate | tattasmAtsarvamidamekamiti || api ca brAhmaNa amISAM phalguvRkSANAmAmrAtakajambukharjUrapanasadAlAvanatindukamRdvIka- bIjapUrakakapitthAkSoDanArikelatinizakaraJjAdInAM nAnAkaraNaM prajJAyate | yaduta mUlatazca skandhatazca tvagbhAgatazca sAratazca patratazca puSpatazca phalatazca nAnAkaraNaM prajJAyate | na caivaM caturNAM varNAnAM nAnAkaraNaM prajJAyate || tadyathA brAhmaNa amISAM sthalajAnAM vRkSANAM sAratamAlanaktamAlakarNikArasaptaparNazirISa- kovidArasyandanacandanaziMzapairaNDakhadirAdInAM nAnAkaraNaM prajJAyate | yaduta mUlatazca skandhatazca tvagbhAgatazca gulmatazca sAratazca patratazca puSpatazca phalatazca vizeSa upalabhyate | na caivaM caturNAM varNAnAM nAnAkaraNaM prajJAyate || tadyathA bho: puSkarasArin, amISAM kSIravRkSANAmudumbaraplakSAzvatthanyagrodhavalguketyevamAdInAM nAnAkaraNaM prajJAyate | yaduta mUlatazca skandhatazca tvagbhAgatazca sAratazca patratazca puSpatazca phalatazca nAnAkaraNaM-prajJAyate | na tveva caturNAM varNAnAM nAnAkaraNaM prajJAyate || tadyathA puSkarasArin, amISAmapi phalabhaiSajyavRkSANAmAmalakIharItakIvibhItakIphara- sakAdInAmanyAsAmapi vividhAnAmoSadhInAM grAmajAnAM pArvatIyAnAM tRNavanaspatInAM nAnAkaraNaM prajJAyate | yaduta mUlatazca skandhatazca gulmatazca sAratazca patratazca puSpatazca phalatazca nAnAkaraNaM prajJAyate | na tveva caturNAM varNAnAM nAnAkaraNaM prajJAyate || @326 tadyathA sthalajAnAM puSpavRkSANAmatimuktakacampakapATalAnAM sumanAvArSikAdhanuSkAri- kAdInAM nAnAkaraNaM prajJAyate | yaduta rUpato’pi varNato’pi gandhato’pi saMsthAnato’pi nAnAkaraNaM prajJAyate | na tveva caturNAM varNAnAM nAnAkaraNaM prajJAyate || tadyathA brAhmaNa amISAmapi jalajAnAM puSpANAM padmotpalasaugandhikamRdugandhikAdInAM nAnAkaraNaM prajJAyate | yaduta rUpatazca gandhatazca saMsthAnatazca varNatazca nAnAkaraNaM prajJAyate | na tveva caturNAM varNAnAM nAnAkaraNaM prajJAyate | tadyathA puSkarasArin amI brAhmaNA iti kSatriyA iti vaizyA iti zUdrA iti | tasmAdekamevedaM sarvamiti || apyanyatte pravakSyAmi brAhmaNai: kalpitaM yathA | zira: satAraM gaganamAkAzamudaraM tathA ||57|| parvatAzcApyubhAvUrU pAdau ca dharaNItalam | sUryAcandramasau netre roma tRNavanaspatI ||58|| azrUNyavocadvarSAsya nadya: prasrAvameva ca | sAgarAzcApyamedhyaM vai evaM brahmA prajApati: ||59|| parIkSasva tvaM brahmaNa: svalakSaNam | yasmAd brahmaNo brAhmaNA utpannA:, tasmAtkSatriyA api vaizyA api zUdrA apyutpannA: || evaM prasUtiryadi tattvata: syA- ttato hi syAdvarNakRto vizeSa: | yadi brAhmaNA brahmalokaM vrajeyu- strayazca varNA na vrajeyu: svargam | evaM bhavedvarNakRto vizeSo na cenna catvAro bhavanti varNA: ||60|| yasmAddhi varNazcaturtha evaM prayAti svargaM svakRtena karmaNA | yatastapazcArSamiha prazastaM tasmAd dvijAterna vizeSaNaM syAd ||61|| yadi brAhmaNa: syAdihaika eva dvijihvazcatu:zravaNastathaiva | caturviSANo bahupAd dvizIrSa evaM kRte varNakRto vizeSa: ||62|| @327 rAgaizca nAma paraghAtanaM ca evaMprakAraM ca viheThanaM ca | sattvasya vai karmaNo dhvaMsanaM ca etAnyakalyANakRtAni viprai: ||63|| yuddhaM vivAdaM kalahAnyabhIkSNaM goprokSaNaM cintitaM brAhmaNairhi | atharvaNa: karmaNA trAsanaM ca etAni mantrANi kRtAni viprai: ||64|| pApecchatA bahujanavaJcanaM ca zAThyaM ca dhaurtyaM ca tathaiva kalpam | evaM pareSAmahitaM vicintya kadA ca te svargamito vrajeyu: ||65|| ye brAhmaNA ugratapA vinItA vratena zIlena sadA hyupetA: | ahiMsakA ye damasaMyame ratA- ste brAhmaNA brahmapuraM vrajanti ||66|| sahAsthimAMsa: sanakha: sacarmA du:khaM sukhaM mUtrapurISamekam | paJcendriyairnAsti yato vizeSa- stasmAnna vai varNacatuSka eSa: ||67|| tadyathA nAma brAhmaNa kasyacitpuruSasya catvAra: putrA bhaveyu: | sa teSAM nAmAni kuryAt-nandaka iti vA jIvaka iti vA azoka iti vA zatAyuriti vA | iSTAzca punarbho etasya puruSasya putrA bhaveyu: | tatra yo nandaka: sa nandet | yo jIvaka: sa jIvet | yo’zoka: san a zocet | ya: zatAyu: sa varSazataM jIvet || nAmata: punarbrAhmaNa teSAM nAnAkaraNaM prajJAyate na jAtita: | tatkasya heto: ? iha khalu punarbrAhmaNa pitRta: putro jAyate | tasmAcca tatredaM vyAkaraNaM bhavati- mAtA bhastrA pitu: putro yena jAta: sa eva sa: | yadyevaM bho vijAnAsi na te (putrA) parabhUtA: kvacit ||68|| parIkSasva brAhmaNa samyageva-ko’tra brAhmaNa: kSatriyo vaizya: zUdra iti | sarve kANAzca kubjAzca sarve’pasmAriNo’pi vA | kilAsina: kuSThinazca gaurA: kRSNA: pRthak pRthak ||69|| @328 pratiSThitA: || samamajjAnakhatvacapArzvodaravaktrA: prajA hi tA: svakarmaNA | evaM gate brAhmaNa naiva bhavati vizeSa: ko jAtikRto vizeSa: | yasmAnna jAtervizeSaNo’sti tasmAnna vai varNacatuSka eva ||69|| (a) tasmAtte brAhmaNa bravImi-saMjJAmAtramidaM lokasya yadidaM brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA caNDAla iti vA | ekamidaM sarvamidamekam | putrAya me zArdUlakarNAya prakRtiM duhitaramutsRja bhAryArthAya | yAvantaM kulazulkaM manyase tAvantamanupradAsyAmi || idaM punarvacanaM zrutvA trizaGkormAtaGgarAjasya brAhmaNa: puSkarasArI idamavocat-kiM punarbhavatA Rgvedo’dhIta:, yajurvedo’dhIta:, sAmavedo’dhIta:, atharvavedo’dhIta:, Ayurvedo’dhIta:, kalpAdhyAyo’pi, adhyAtmamapi, mRgacakraM vA, nakSatragaNo vA, tithikramagaNo vA tvayAdhIta: ? karmacakraM vA tvayAdhigatam ? athavA aGgavidyA vA vastravidyA vA zivAvidyA zakunividyA vA tvayAdhItA ? athavA rAhucaritaM vA zukracaritaM vA grahacaritaM vA tvayAdhItam ? athavA lokAyataM bhavatA bhASyapravacanaM vA pakSAdhyAyo vA nyAyo vA tvayAdhIta: ? evamukte trizaGkurmAtaGgarAja: puSkarasAriNaM brAhmaNametadavocat-etacca mayA brAhmaNA adhItaM bhUyazcottaram | yadapi te brAhmaNa evaM syAt-ahamasmi mantreSu pAraM prApta iti, tatra te brAhmaNa saha dharmeNAnumAnaM pravaMkSyAmi | na khalvevaM brAhmaNa prAthamakalpikAnAM sattvAnAmeta- dabhavat-yaduta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA | ekamidaM sarvamidamekam || atha brAhmaNa sattvAnAmasadRzAnAM cobhayathA sadRzAnAM tato’nye sattvA: zAlikSetrANi kelAyanti gopAyanti vApayanti vA, te’mI kSatriyA iti saMjJA udapAdi | athAtra brAhmaNa tadanyatamAnAM sattvAnAmetadabhavat-parigraho roga: parigraho gaNDa: parigraha: zalya: | yannu vayaM svaparigrahamapahAya araNyAyatanaM gatvA tRNakASThazAkhAparNapalAzakAnupasaMhRtya tRNakuTikAM vA parNakuTikAM vA kRtvA pravizya dhyAyema iti | atha te sattvAstaM svakaM parigrahamapahAyA araNyAyatanaM gatvA tRNakASThazAkhApatraparNapalAzakaistRNakuTiM vA parNakuTikAM vA kRtvA tatraiva pravizya dhyAyanti sma | te tatra sAyamAsanaheto: prAntavATikAM prAtarazanahetozca grAmaM piNDAya pravizanti sma || atha teSAM grAmavAsinAM satvAnAmetadabhavat-duSkarakArakA bata bho: sattvA ye svakaM parigrahamutsRjya grAmanigamajanapadebhyo bahirnirgatA: | teSAM bahirmanaskA brAhmaNA iti saMjJA udapAdi | te ca punargrAmavAsina: sattvAstAnatIva satkurvanti sma | teSAM ca dAtavyaM manyante sma || @329 atha teSAmeva sattvAnAmanyatame sattvAstAni dhyAnAnyasaMbhAvayanto grAmeSvavatIrya mantrapadAn svAdhyAyanti sma | tAMste grAmanivAsina Ahu:- na kevalamime sattvA: , ime’dhyA- pakA:, teSAmadhyApakA iti loke saMjJA udapAdi | ayaM heturayaM pratyayo brAhmaNAnAM loke prAdurbhAvAya || athAnyatame sattvA vivekakAlapratisaMyuktAn karmAntAn vividhAnarthapratisaMyuktAn kurvanti sma | teSAM vaizyA iti saMjJA udapAdi || athAnyatame sattvA: kSudreNa karmaNA jIvikAM kalpayanti sma | teSAM zUdrA iti saMjJA udapAdi || bhUtapUrvaM brAhmaNa anyatama: sattvo vadhUmAdAya rathamAruhya anyatamasminnaraNyapradeze gata: | tatra ca ratho bhagna: | tasmAnmAtaGgama [mA tvaM gama:] iti saMjJA udapAdi || kSetraM karSanti ye teSAM karSakA iti saMjJA pravRttA || bhASyeNa ca parSadaM raJjayati dharmeNa zIlavratasamAcAreNa samyak, tasya rAjA iti saMjJAbhUt || tato’nye sattvA vANijyayA jIvikAM kalpayanti, teSAM vaNija iti saMjJA udapAdi || tatazcAnye sattvA: pravrajanti sma | pravrajitvA parAn jayanti klezAn jayantIti teSAM pravrajitA iti loke saMjJA udapAdi || api tu brAhmaNa ekaiva saMjJA loka udapAdi | tAM te pravakSyAmi- brahmA loke’smin imAn vedAn vAcayati | brahmA devAnAM paramatApasa: | indrasya kauzikasya vedAn vAcayati sma | indra: kauziko’raNemi-gautamaM vedAn vAcayati | araNemi- gautama: zvetaketuM vedAn vAcayati | zvetaketu: zukaM paNDitaM vedAn vAcayati | zuka: paNDi- tazca vedAn vibhajati sma | tadyathA puSyo bahvRcAnAM paGktizchandogAnAmekaviMzatiradhvaryava: | kraturatharvaNikAnAm | bRcAnAmete brAhmaNA: | sarve te vyAkhyAyante | puSya eko bhUtvA paJcaviMzatidhA bhinna: | tadyathA zuklA valkalA mANDavyA iti | tatra daza zuklA: | aSTau valkalA: | sapta mANDavyA: | itIyaM brAhmaNa bahvRcAnAM zAkhA | puSya eko bhUtvA paJca- viMzatidhA bhinna: || anumAnamapi brAhmaNa pramANaM chandogAnAm | brAhmaNA: sarva ete chandogA: | paGkti- rityekA bhUtvA sAzItisahasradhA bhinnA | tadyathA zIlavalkA araNemikA laukAkSA: kauthumA brahmasamA mahAsamA mahAyAgikA: sAtyamugrA: samantavedA: || tatra zIlavalkA viMzati: | araNemikA viMzati: | laukAkSAzcatvAriMzat | kauthumAnAM zatam | brahmasamAnAM zatam | mahAsamAnAM paJcazatAni | mahAyAgikAnAM zatam | sAtyamugrANAM zatam | samantavedAnAM zatam | itIyaM brAhmaNa chandogAnAM zAkhA | paGktirityekA bhUtvA sAzItisahasradhA bhinnA || @330 anumAnamapi pramANamadhvaryUNAm | ete brAhmaNA ekaviMzatyadhvaryavo bhUtvA ekottara- zatadhA bhinnA: | tadyathA kaThA: kaNimA vAjasaneyino jAtukarNA: proSThapadA RSaya: | tatra daza kaThA: | daza kaNimA: | ekAdaza vAjasaneyina: | trayodaza jAtukarNA: | SoDaza SoSThapadA: | ekacatvAriMzadRSaya: | itIyaM brAhmaNa adhvaryUNAM zAkhA | ekaviMzatyadhvaryavo bhUtvA ekottarazatadhA bhinnA: || anumAnamapi brAhmaNa pramANamatharvaNikAnAm | ete mantrA: sarve te’tharvaNikA: | kratureko bhUtvA dvidhA bhinna: | dvidhA bhUtvA caturdhA bhinna: | caturdhA bhUtvA aSTadhA bhinna: | aSTadhA bhUtvA [nava-]dazadhA bhinna: | itIyaM brAhmaNa atharvaNikAnAM zAkhA | kratureka: SoDazottaradvAdazazatadhA bhinna: || anumAnamapi brAhmaNa pramANaM pratItya etAni dvAdazabhedazatAni SoDazabhedAzca ye brAhmaNai: paurANai: samyag dRSTA: | chandasi vA vyAkaraNe vA lokAyate vA padamImAMsAyAM vA | na caiSAmUhApoha: prajJAyate | yaduta ekajAtyo nAmeti viditvA bandhurbhavitumarhati | tatte brAhmaNa bravImi-saMjJAmAtrakametallokasya yaduta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA | ekamidaM sarvamidamekam | putrAya me zArdUlakarNAya prakRtiM duhitaramutsRja bhAryArthAya | yAvantaM kulazulkaM manyase tAvantamanupradAsyAmi || idaM punarvacanaM zrutvA trizaGkormAtaGgarAjasya brAhmaNa: puSkarasArI tUSNIMbhUto madgu- bhUta: srastaskandho’dhomukho niSpratibha: pradhyAnaparo’sthAt || dadarza trizaGkurmAtaGgarAjo brAhmaNaM puSkarasAriNaM tUSNIMbhUtaM madgubhUtaM srastaskandha- madhomukhaM niSpratibhaM pradhyAnaparaM sthitam | dRSTvA ca punaridamabravIt-yadapi te brAhmaNa evaM syAdasadRzena saha saMbandho bhaviSyatIti | na punastvayA brAhmaNa evaM draSTavyam | tatkasya heto: ? ye pramANazrutizIlaprajJAdayo guNA agryA lokasya te mama putrasya zArdUlakarNasya saMvidyante | yadapi te brAhmaNa evaM syAt-ye vAjapeyaM yajJaM yajanti, azvamedhaM puruSamedhaM zAmyaprAzaM nirargaDaM yajJaM yajanti, sarve te kAyasya bhedAtsugatau svargaloke deveSUpapadyanta iti | na punarbrAhmaNa tvayaivaM draSTavyam | tatkasya heto: ? vAjapeyaM brAhmaNa yajJaM yajamAnA azvamedhaM puruSamedhaM zAmyaprAzaM nirargaDaM yajJaM ca yajamAnA bahudhA mantrAn pravartayanta: prANihiMsAM ca pravartayanti | tasmAtte brAhmaNa bravImi-na hyeSa mArga: svargAya | ahaM te brAhmaNa mArgaM svargAya vyAkhyAmi | tacchRNu- zIlaM rakSeta medhAvI prArthayAna: sukhatrayam | prazaMsAM vittalAbhaM ca pretya svarge ca modanam ||70|| yairbrAhmaNa ita: pUrvaM vAjapeyo yajJa iSTa:, yairazvamedho yai: puruSamedho yai: zAmyaprAzo yairnirargaDo yajJa iSTa:, parigRhItastairnirargalaM ca kAmai: kAma: | ito nAka: paryeSyate | ye @331 brAhmaNa ita: pazcAdvAjapeyaM yajJaM yakSyanti, ye’zvamedhaM puruSamedhaM ye zAmyaprAzaM nirargaDaM yajJaM yakSyanti, te nirarthakaM mahAvighAtaM saMyokSyanti | tasmAtte brAhmaNa bravImi-ehi tvaM mayA sArdhaM saMbandhaM yojayasva | tatkasya heto: ? dharmeNa hi caNDAlA ajugupsanIyA bhavanti | api ca | zraddhA zIlaM tapastyAga: zrutirjJAnaM dayaiva ca | darzanaM sarvavedAnAM svargavratapadAni vai ||71|| pramANamaSTaprakAraM svargAya | tadebhiraSTAbhi: prakArai: svargagamanamiSyate | ye prAyeNa jAnanti vizeSeNa khalvapyanekairvividhairyajJai: | aSTau cemA brAhmaNa nirdiSTA mAtRtulyA bhaginyo loke pravartante | tadyathA-aditirdevAnAM mAtA | ditirdAnavAnAm | manurmAnavAnAm | surabhi: saurabheyAnAm | vinatA suparNAnAm | kadrurnAgAnAm | pRthivI bhUtAnAM mAtA sarvabIjAnAm | marutAM mahAmaha: | mahAkAzyapaM manasA vidanti RSaya: || atha khalu bho: puSkarasArin brAhmaNAnAM sapta gotrANi vyAkhyAsyAmi, tAni zrUyantAm- tadyathA gautamA vAtsyA: kautsA: kauzikA: kAzyapA vAsiSThA mANDavyA ityetAni brAhmaNa sapta gotrANi | eSAmekaikaM gotraM saptadhA bhinnam | atra ye gautamAste kauthumAste gargAste bhAradvAjAsta ArSTiSeNAste vaikhAnasAste vajrapAdA: | tatra ye vAtsyAsta AtreyAste maitreyAste bhArgavAste sAvarNyAste salIlAste bahujAtA: | tatra ye kautsAste maudgalyAyanAste gauNAyanAste lAGgalAste lagnAste daNDalagnAste somabhuvA:[va:] | tatra ye kauzikAste kAtyAyanAste darbha- kAtyAyanAste valkalinaste pakSiNaste laukAkSAste lohitAyanA: (lohityAyanA:) | tatra ye kAzyapAste maNDanAsta iSTAste zauNDAyanAste rocaneyAste’napekSAste’gnivezyA: | tatra ye vAsiSThAste jAtukarNyAste dhAnyAyanAste pArAzarAste vyAghranakhAsta ANDAyanAsta aupa- manyavA: | tatra ye mANDavyAste bhANDAyanAste dhomrAyaNAste kAtyAyanAste khalvavAhanAste sugandhArAyaNAste kApiSThalAyanA: | ityetAni brAhmaNa evamekonapaJcAzadgotrANi brAhmaNrai: paurANai: samyag dRSTAni chandasi vyAkaraNe padamImAMsAyAm | anyAni ca gotrANi vistarato mayA vAcitAni | tAni anyairna jJAyante || yadutaikatvamiti viditvA bhavAn bandhurbhavitumarhati | tasmAtte brAhmaNa bravImi sAmAnyaM saMjJAmAtrakamidaM lokasya yaduta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA | ekamidaM sarvamidamekam | putrAya me zArdUlakarNAya prakRtiM duhitaramutsRja bhAryArthAya | yAvantaM kulazulkaM manyase tAvantamanupradAsyAmi || idaM punarvacanaM zrutvA trizaGkormAtaGgarAjasya brAhmaNa: puSkarasArI tUSNIMbhUto madgubhUta: srastaskandho’dhomukho niSpratibha: pradhyAnapara: sthito’bhUt | adrAkSIt trizaGkurmAtaGgarAja: @332 puSkarasAriNaM brAhmaNaM tUSNIMbhUtaM madgubhUtaM srastaskandhamadhomukhaM niSpratibhaM pradhyAnaparaM sthitam | dRSTvA ca punaridamavocat- yAdRzaM vApyate bIjaM tAdRzaM labhyate phalam | prajApaterhi caikatve nirvizeSo bhavatyata: ||72|| na cendriyANAM nAnAtvaM kriyAbhedazca dRzyate | brAhmaNe vAnyajAtau vA naiSAM kiMcidviziSyate ||73|| na hyAtmana: samutkarSa: zreSThatvamiha yujyate | zukrazoNitasaMbhUtaM yonito hyubhayaM samam ||74|| cAturvarNyaM pravakSyAmi pazudharmakathAM tava | bhavette bhaginI bhAryA naitad brAhmaNa yujyate ||75|| yadi tAvadayaM loko brahmaNA janita: svayam | brAhmaNI brAhmaNasvasA kSatriyA kSatriyasvasA ||76|| atha vaizyasya vaizyA vai zUdrA zUdrasya vA puna: | na bhAryA bhaginI yuktA brahmaNA janitA yadi ||77|| na sattvA brahmaNo jAtA: klezajA: karmajAstvamI | nIcai zcoccaizca dRzyante sattvA nAnAzrayA: pRthak ||78|| teSAM ca jAtisAmAnyAd brAhmaNe kSatriye tathA | atha vaizye ca zUdre ca samaM jJAnaM pravartate ||79|| Rgvedo’tha yajurveda: sAmavedo’pyatharvaNam | itihAso nighaNTazca kutazchando nirathakam ||80|| asmAkamapyadhyayane maitrI vidyA tathA zikhI | saMkrAmaNI prakrAmaNI stambhanI kAmarUpiNI ||81|| manojavA ca gAndhArI ghorI vidyA vazaMkarI | kAkavANI ca mantraM ca indrajAlaM ca bhaJjanI ||82|| asmAkamAsItpuruSA vidyAsvAkhyAtapaNDitA: | maNipuSpAzca RSayo bhAsvarAzca maharSaya: ||83|| saMprAptA devatARddhiM kiM cikitsasi vidyayA | azikSitAzca caNDAlA brAhmaNA vedapAragA: ||84|| kapiMjalAdyo janito mantrANAM pAramiM gata: | na hyasau brAhmaNIputra: kiM vA brAhmaNa manyase ||85|| @333 niSAdyajanayatkAlI putraM dvaipAyanaM munim | ugraM tejasvinaM bhISmaM paJcAbhijJaM mahAtapam | na hyasau brAhmaNIputra: kiM vA brAhmaNa vakSyasi ||86|| kSatriyA reNukA nAma jajJe rAmaM mahAmunim | paNDitaM ca vinItaM casarvazAstravizAradam | na hyasau brAhmaNIputra: kiM vA brAhmaNa vakSyasi ||87|| ye ca te manujA Asan tejasA tapasA yutA: | paNDitAzca vinItAzca loke ca RSisaMmatA: | na hi te brAhmaNIputrA: kiM vA brAhmaNa vakSyasi ||88|| saMjJA kRteyaM lokasya brAhmaNA: kSatriyAstathA | vaizyAzcaiva tathA zUdrA: saMjJeyaM saMprakIrtitA ||89|| tasmAtte brAhmaNa bravImi saMjJAmAtrakamidaM lokasya yaduta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA | ekamidaM sarvamidamekam | putrAya me zArdUlakarNAya prakRtiM duhitaramanuprayaccha bhAryArthAya | yAvantaM kulazulkaM manyase tAvantamanupradAsyAmi || idaM ca punarvacanaM zrutvA trizaGkormAtaGgarAjasya brAhmaNa: puSkarasArI trizaGkuM mAtaGga- rAjamidamavocat-kiMgotro bhavAn ? Aha-Atreyagotro’smi | kiMpUrva: ? Aha-Atreya: | kiMcaraNa: ? Aha-kAleya-maitrAyaNIya: | kati pravarA: ? Aha-traya: pravarA: | tadyathA vAtsyA: kautsyA bharadvAjAzca | ke bhavanta: sabrahmacAriNa: ? chandogA: | kati chandogAnAM bhedA: ? SaT | te katame ? Aha-tadyathA | kauthumA: | cArAyaNIyA: | lAGgalA: | sauvarcasA: | kApiMjaleyA: | ArSTiSeNA iti || kiM bhavato mAtRjaM gotram ? Aha-pArAzarIyam | paThatu bhavAn sAvitrIm | kathaM bhavati ? katyakSarA sAvitrI ? katigaNDA ? katipadA ? caturviMzatyakSarA sAvitrI | trigaNDA | aSTAkSarapadA | uccArayatu bhavAn sAvitrIm | atha khalu bho: puSkarasArin, sotpattikAM sAvitrIM pravakSyAmi | tacchrUyatAm | kathayatu bhavAn | bhUtapUrvaM brAhmaNa atIte’dhvani vaturnAma RSirbabhUva | paJcAbhijJa ugratejA mahAnubhAvo dhyAnAnAM lAbhI | tena tatra takSakaduhitA kapilA nAma AsAditA bhAryArtham | sa tatra saMraktacittastayA kanyayA sArdhaM maithunamagacchat | sa RSirRddhyA bhraSTo dhyAnebhyo vaJcita: | RddhiparihIna: sa vipratisArI Atmano duzcaritaM vigarhamANastasyAM velAyAM sAvitrIM bhASate sma | tadyathA- oM^ bhUrbhuva: sva: | tatsaviturvareNyaM bhargo devasya dhImahi | dhiyo yon a: pracodayAt | iti hi brAhmaNa ajJAnazodhanArthamimameva mantraM sa brAhmaNo divArAtraM japati sma | iyaM brAhmaNAnAM sAvitrI | pUrvaja: prajApati:- @334 jaTilastApaso bhUtvA gahanaM vanamAzrita: | gambhIrAvabhAse tatra hyAtmArAmastaporata: ||90|| devasya zreSThakaM bhojanamupanAmyopaviSTa imaM mantramajapat | iyaM kSatriyANAM sAvitrI | oM^ citraM hi vaizyakanyakA |atha sA kanyA arthata: pravINA | iyaM vaizyAnAM sAvitrI | oM^ atapa: sutapa: | jIvema zaradAM zatam | pazyema zaradAM zatam | iyaM zUdrANAM sAvitrI | oM^ bhUrbhuva: sva : | kAmA hi loke paramA: prajAnAM klezaprahANe bhUtA antarAyA: | tasmAdbhavanta: prajahantu kAmAn tato’tulaM prApsyatha brahmalokam ||91|| itIyaM brAhmaNa brahmaNA sahApatinA sAvitrI bhASitA, pUrvakaizca samyaksaMbuddhai- rabhyanumoditA || paTha bhostrizaGko nakSatravaMzam | atha kim ? bho: kathayatu bhavAn | zrUyatAm | bho: puSkarasArin, nakSatravaMzaM kathayiSyAmi | tadyathA- kRttikA rohiNI mRgazirA ArdrA punarvasu: puSya: AzleSA maghA pUrvaphalgunIuttara- phalgunI hastA citrA svAtI vizAkhA anurAdhA jyeSThA mUlA pUrvASADhA uttarASADhA abhijit zravaNA dhaniSThA zatabhiSA pUrvabhAdrapadA uttarabhAdrapadA revatI azvinI bharaNI | ityetAni bho: puSkarasArin aSTAviMzatinakSatrANi || katitArakANi katisaMsthAnAni katimuhUrtayogAni kimAhArANi kiMdaivatAni kiMgotrANi ? kRttikA bho: puSkarasArin nakSatraM SaTtAraM kSurasaMsthAnaM triMzanmuhUrtayogaM dadhyAhAramagni- daivataM vaizyAyanIyaM gotreNa | rohiNInakSatraM paJcatArakaM zakaTAkRtisaMsthAnaM paJcacatvAriMza- nmuhUrtayogaM mRgamAMsAhAraM prajApatidaivataM bhAradvAjaM gotreNa | mRgazirAnakSatraM tritAraM mRgazIrSa- saMsthAnaM triMzanmuhUrtayogaM phalamUlAhAraM somadaivataM mRgAyaNIyaM gotreNa | ArdrAnakSatra- mekatAraM tilakasaMsthAnaM paJcadazamuhUrtayogaM sarpirmaNDAhAraM sUryadaivataM hArItAyanIyaM gotreNa | punarvasunakSatraM dvitAraM padasaMsthAnaM paJcacaMtvAriMzanmuhUrtayogaM madhyAhAraM aditidaivataM vAsiSThaM gotreNa | puSyanakSatraM tritAraM vardhamAnasaMsthAnaM triMzanmuhUrtayogaM madhumaNDAhAraM bRhaspati- daivatam aupamanyavIyaM gotreNa | AzleSAnakSatramekatAraM tilakasaMsthAnaM paJcadazamuhUrtayogaM pAyasabhojanaM sarpadaivataM maitrAyaNIyaM gotreNa | itImAni bho: puSkarasArin sapta nakSatrANi pUrvadvArakANi || maghAnakSatraM paJcatAraM nadIkubjasaMsthAnaM triMzanmuhUrtayogaM tilakRsarAhAraM pitRdaivataM @335 piGgalAyanIyaM gotreNa | pUrvaphalgunInakSatraM dvitAraM padakasaMsthAnaM triMzanmuhUrtayogaM bilvabhojanaM bhavadaivataM gautamIyaM gotreNa | uttaraphalgunInakSatraM dvitAraM padakasaMsthAnaM paJcacatvAriMzanmuhU- rtayogaM godhUmamatsyAhAramaryamAdaivataM kauzikaM gotreNa | hastanakSatraM paJcatAraM hastasaMsthAnaM triMzanmuhUrtayogaM zyAmAkabhojanaM sUryadaivataM kAzyapaM gotreNa | citrAnakSatramekatAraM tilaka- saMsthAnaM triMzanmuhUrtayogaM mudgakRsaraghRtapUpAhAraM tvaSTRdaivataM kAtyAyanIyaM gotreNa | svAtInakSatra- mekatAraM tilakasaMsthAnaM paJcadazamuhUrtayogaM mudgakRsaraphalAhAraM vAyudaivataM kAtyAyanIyaM gotreNa | vizAkhAnakSatraM dvitAraM viSANasaMsthAnaM paJcacatvAriMzanmuhUrtayogaM tilapuSpAhAramindrAgnidaivataM zAkhAyanIyaM gotreNa | ityetAni bho: puSkarasArin saptanakSatrANi dakSiNadvArakANi || anurAdhAnakSatraM catustAraM ratnAvalIsaMsthAnaM triMzanmuhUrtayogaM surAmAMsAhAraM mitradaivata- mAlambAyanIyaM gotreNa | jyeSThAnakSatraM tritAraM yavamadhyasaMsthAnaM paJcadazamuhUrtayogaM zAliyavAgU- bhojanamindradaivataM dIrghakAtyAyanIyaM gotreNa | mUlanakSatraM saptatAraM vRzcikasaMsthAnaM triMzanmuhUrta- yogaM mUlaphalAhAraM nairRtidaivataM kAtyAyanIyaM gotreNa | pUrvASADhAnakSatraM catustAraM govikrama- saMsthAnaM triMzanmuhUrtayogaM nyagrodhakaSAyAhAraM toyadaivataM darbhakAtyAyanIyaM gotreNa | uttarA- SADhAnakSatraM catustAraM gajavikramasaMsthAnaM paJcacatvAriMzanmuhUrtayogaM madhulAjAhAraM vizvadaivataM maudgalAyanIyaM gotreNa | abhijnnakSatraM tritAraM gozIrSasaMsthAnaM SaNmuhUrtayogaM vAyvAhAraM brahmadaivataM brahmAvatIyaM gotreNa | zravaNAnakSatraM tritAraM yavamadhyasaMsthAnaM triMzanmuhUrtayogaM pakSi- mAMsAhAraM viSNudaivataM kAtyAyanIyaM gotreNa | ityetAni bho: puSkarasArin sapta nakSatrANi pazcimadvArakANi || dhaniSThAnakSatraM catustAraM zakunasaMsthAnaM triMzanmuhUrtayogaM kulatthapUpAhAraM vasudaivataM kauNDinyAyanIyaM gotreNa | zatabhiSAnakSatramekatAraM tilakasaMsthAnaM paJcadazamuhUrtayogaM yavAgu- bhojanaM varuNadaivataM tANDyAyanIyaM gotreNa | pUrvabhAdrapadAnakSatraM dvitAraM padakasaMsthAnaM triMzanmu- hUrtayogaM mAMsarudhirAhAramahirbudhnyadaivataM jAtUkarNyaM gotreNa | uttarabhAdrapadAnakSatraM dvitAraM padakasaMsthAnaM paJcacatvAriMzanmuhUrtayogaM mAMsAhAraM aryamAdaivataM dhyAnadrAhyAyaNIyaM gotreNa | revatInakSatramekatAraM tilakasaMsthAnaM triMzanmuhUrtayogaM dadhyAhAraM pUSadaivatamaSTabhaginIyaM gotreNa | azvinInakSatraM dvitAraM turagazIrSasaMsthAnaM triMzanmuhUrtayogaM madhupAyasabhojanaM gandharvadaivataM maitrAyaNIyaM gotreNa | bharaNInakSatraM tritAraM bhagasaMsthAnaM triMzanmuhUrtayogaM tilataNDulAhAraM yamadaivataM bhArgavIyaM gotreNa | ityetAni bho: puSkarasArin sapta nakSatrANi uttaradvArakANi || amISAM bho: puSkarasArin aSTAviMzatInAM nakSatrANAM SaNnakSatrANi paJcacatvAriMzanmuhUrta- yogAni | tadyathA-rohiNI punarvasu uttaraphalgunI vizAkhA uttarASADhA uttarabhAdrapadA ceti | paJcanakSatrANi paJcadazamuhUrtayogAni | tadyathA-ArdrA AzleSA svAtI jyeSThA zatabhiSA ceti | eko’bhijit SaNmuhUrtayoga: | avaziSTAni triMzanmuhUrtayogAni || @336 amISAM bho: puSkarasArin saptAnAM nakSatrANAM pUrvadvArikANAM kRttikA prathamA nAmA, AzleSA pazcimA nAma | amISAM saptAnAM nakSatrANAM dakSiNAdvArikANAM maghA prathamA nAma, vizAkhA pazcimA nAma | amISAM pazcimadvArikANAM saptAnAM nakSatrANAmanurAdhA prathamA nAma, zravaNA pazcimA nAma | amISAM saptAnAM nakSatrANAmuttaradvAeikANAM dhaniSThA prathamA nAma. bharaNI pazcimA nAma || amISAM bho: puSkarasArin aSTAviMzatInAM nakSatrANAM sapta balAni | katamAni saptas ? yaduta trINi pUrvANi vizAkhAnurAdhA punarvasu: svAtizca | trINi dAruNAni | ArdrA AzleSA bharaNI ceti | catvAri saMmAnanIyAni | yaduta trINi uttarANi rohiNI ceti | paJca mRdu- kAni | zrAvaNAM dhaniSThA zatabhiSA jyeSThA mUlA iti | paJca dhAraNIyAni | hastA citrA AzleSA maghA abhijicceti | catvAri kSiprakaraNIyAni | yaduta kRttikA mRgazirA puSyA azvinI ceti || amISAM bho: puSkarasArin aSTAviMzatInAM nakSatrANaM trayo hogA bhavanti-RSabhA- nusArI yoga: | vatsAnusArI yoga: | yuganaddho yoga: | tatra nakSatraM yadi purastAdgacchati candrazca pRSThata:, ayamucyate RSabhAnusArI yoga iti | yaduta candra: purastAd gacchati nakSatraM ca pRSThata:, tadA bhavati vatsAnusArI yoga: | yadi punazcandor nakSatraM comau yugapad gacchata:, tadAyamucyate yuganaddho yoga iti || atha khalu bho: puSkarasArin graham#n pravakSyAmi | tacchrUyatAm | tadyathA zukro bRhaspati: zanaizcaro budho’GgAraka: sUryastAAdhipatizceti || evaM viparivartamAne loke nakSatreSu pravibhakteSu pravibhakteSu kathaM rAtridivasAnAM hrAso vRddhizca bhavati ? taducyate | hemantAnAM dvitIye mAsi rohiNyAmaSTabhyAM dvAdazamuhUrto divaso bhavati | aSTAdazamuhUrtA rAtri: | grISmANAM pazcime mAse rohiNyAmaSTabhyAmaSTAdazamuhUrto divaso bhavati | dvAdazamUhUrtA rAtri: | varSANAM pazcime mAse rohiNyAmaSTabhyAM caturdazamuhUrto divaso bhavati | SoDazamuhUrtA rAtri: || kiM bhostrizaGko rAtridivasAnAM prasthAnam ? divasAnudivasam | kiM pakSasya prasthAnam ? pratipad | kiM saMvatsarasya prasthAnam ? pauSa: | kimRtUnAM prasthAnam ? prAvRT || kiM bhostrizaGko kSaNasya parimANam ? kiM lavasya ? kiM muhUrtasya ? tadyathA bho: puSkarasArin striyA nAtidIrghahrasva: kartinyA: sUtrodyAma: | evaM dIrghastatkSaNa: | viMzatyadhikaM tatkSaNazatameka: kSaNa: | SaSTikSaNA eko lava: | triMzallavA eko mUhUrta: eko muhUrta: | etena kramasaM- bandhena triMzanmuhUrtamekaM rAtridivasamanumIyate | teSAM muhUrtAnAmimAni nAmAni bhavanti- Aditya udayati SaNNavatipauruSAyAM chAyAyAM caturojA nAma muhUrto bhavati | SaSTi- pauruSAyAM chAyAyAM zveto nAma muhUrto bhavati | dvAdazapauruSAyAM chAyAyAM samRddho nAma muhUrto bhavati | SaTpauruSAyAM zarapatho nAma muhUrto bhavati | paJcapauruSAyAM chAyAyA- @337 matisamRddho nAma mUhUrto bhavati | catu:pauruSAyAM chAyAyAmudgato nAma muhUrto bhavati | tripauruSAyAM chAyAyAM sumukho nAma mUhUrto bhavati | sthite madhyAhve vajrako nAma muhUrto bhavati | parivRtte madhyAhne tripuruSAyAM chAyas#yAM rohito nAma mUhUrto bhavati | catu:pauruSAyAM chAyAyAM balo nAma muhUrto bhavati | paJcapauruSAyAM chAyAyAM vijayo nAma muhUrta: | SaTpauruSAyAM chAyAyAm % sarvaraso nAma mUhUrta: | dvAdazapauruSAyAM dhAyAyAM vasurnAma muhUrta: | SaSTipauruSAyAM chAyAyAM sundaro nAma muhUrta: | avataramANa Aditye SaNNavatipauruSAyAM chAyAyAM parabhayo nAma muhUrto bhavati | ityetAni divasasya muhUrtAni || atha khalu bho: puSkarasArin rAtryA muhUrtAni vyAkhyAsyAmi | astaMgata Aditye raudrao nAma muhUrta: | tatastArAvacAro nAma mUhUrta: | saMyamo nAma mUhUrta: | sAMpraiyako nAma muhUrta: | ananto nAma mUhUrta: | gardabho nAma muhUrta: | rAkSaso nAma muhUrta: | sthite’rdharAtre- ‘vayavo nAma mUhurta: | atikrAnte’rdharAtre brahmA nAma muhUrta: | ditirnAma muhUrta: | arko nAma muhUrta: | vidhamano nAma muhUrta: | Agneyo nAma muhUrta: | AtapAgnirnAm mUhUrta: | abhijinnAma muhUrta: | ityetAni rAtrermuhUrtanAmAni | iti bho: puSkarasArin imAni triMzanmuhUrtAni yairahorAtraM prajJAyate || tatkSaNa: kSaNo lavo mUhUrta: | tatra triMzatitamo bhAgo muhUrtasya lava | SaSTitamo bhAgo lavasya kSaNa: | viMzatyuttarabhAgazataM kSaNasya tatkSaNa: | tadyathA striyA nAtidIrdhahrasva: kartinyA: sUtrodyAma: | evaM dIrghastatkSaNa: | viMzatyuttarakSaNazataM tatkSaNasyaika: kSaNa: | SaSTi: kSaNA eko lava: | triMzallavA eko muhUrta: | etena kramayogena triMzanmuhUrtamekamahorAtram | triMzadahorAtrANyeko mAsa: | dvAdaza mAsA: saMvatsara: | caturojA: zveta: samRddha: zarapatho’ti- samRddha udgata: sumukho vajrako rohito balo vijaya: sarvaraso vasu: sundara: parabhaya: | raudra- stArAvacara: saMyama: sAMpraiyako’nanto gardabho rAkSaso’vayavo brahmA ditirarko vidhamano Agneya AtapAgnirabhijit | itImAni muhUrtAnAM nAmAni || kAlotpattimapi te brAhmaNa vakSyAmi, zRNu- kAlasya kiM pramANamiti taducyate | dvAvakSinimeSAveko lava: | aSTau lavA ekA kASThA | SoDaza kASThA ekA kalA | kalAnAM triMzadekA nADikA | tatra dve nADike eko muhUrta: || nADikAyA: puna: kiM pramANam ? taducyate- droNAM salilasyaikam | taddharaNato dve palazate bhavata: | nAlikAchidrasya kiM pramANam ? suvarNamAtram | upari caturaGgulA suvarNazalAkA kartavyA | vRttaparimaNDalA samantAccaturasrA AyatA | yadA caivaM zIryeta tat toyaM ghaTasya tadaikA nADikA | etena nADikApramANena vibhakte dve nADike eko muhUrta: | etena bho brAhmaNa triMzanmuhUrtA:, yai rAtridivasA anumIyanta iti || @338 tata: SoDaza nimeSA ekA kASThA | SoDaza kASThA ekA kalA | SaSTi: kalA eko muhUrta: | triMzanmuhUrtA ekamahorAtram | triMzadahorAtrANyeko mAsa: | dvAdaza mAsA: saMvatsara: || etena punarakSinimeSeNa SoDazakoTyo’STapaJcAzacca zatasahasrANi aSTAzItisahasrANi sa evaM mApita: | tacca brAhmaNa kAlotpattirvyAkhyAtA || zRNu brAhmaNa krozayojanAnAmutpattim | sapta paramANava eko’Nurbhavati | saptANava: sarvasUkSmaM dRzyate | tadekaM vAtAyanaraja: | vAtAyanarajAMsi sapta, zazakaraja: | sapta zazaka- rajAMsi eDakaraja: | sapta eDakarajAMsi ekaM goraja: | sapta gorajAMsi ekA yUkA | sapta yUkA ekA likSA | sapta likSA eko yava: | sapta yavA ekAGguli: | dvAdazAGgulayo vitasti: | dve vitastI eko hasta: | catvAro hastA ekaM dhanu: | dhanu:sahasrameka: kroza: | catvAra: krozA eko mAgadhayojana: | yojanasya pramANaM piNDitam | paramANUnAM koTizatasahasrANi catu- rviMzatizcaikonatriMzatkoTisahasrANi dvAdaza ca zatasahasrANi | evaM mApitaM yojanamiti || zRNu brAhmaNa suvarNasya parimANotpattim | tatkathayatu bhavAn- dvAdaza yavA mASaka: | SoDaza mASakA eka: karSa: | suvarNasya parimANaM piNDita- miti | dve koTI paJcaviMzatizca sahasrANi paJcazatAnyaSTau ca paramANava: | evaM mApitA brAhmaNa suvarNasya parimANotpatti: || zRNu brAhmaNa palapramANam | catu:SaSTimASakA: palaM mAgadhakam | mAgadhakayA tulayA palasya parimANaM piNDitam | paramANUnAmaSTakoTaya: saptacatvAriMzacca zatasahasrANi sapta ca sahasrANi dve zate azItizca paramANava: | evaM mApitaM brAhmaNa palasya parimANamiti | zRNu brAhmaNa rasaparimANasyotpattim | caturviMzatipalAni mAgadhaka: prastha: | tat rasaparimANam | mAgadhakayA tulayA prasthasya parimANaM piNDitam | dve koTizate tisrazca koTaya ekonatriMzacca zatasahasrANi catu:saptatisahasrANi sapta ca zatAni viMzatizca paramANava: | evaM mApitA brAhmaNa rasamAnasyotpattiriti || zRNu brAhmaNa dhAnyaparimANasyotpattim | ekonatriMzatipalAnyekakarSeNonAni mAgadha: prastha: | mApitaM dhAnyaparimANam | mAgadhakayA tulayA prasthasya parimANaM piNDitam | koTi zatamaSTapaJcAzacca koTayo dvirazItizca zatasahasrANi ekaSaSTizca sahasrANi paJcazatAni triMzacca paramANava: | evaM mApitaM brAhmaNa dhAnyasya parimANamiti || paTha bhostrIzaGko nakSatravyAkaraNaM nAmAdhyAyam | atha khalu bho brAhmaNa nakSatra- vyAkaraNaM nAmAdhyAyaM vyAkhyAsyAmi tacchrUyatAm | kathayatu bhavAn- kRttikAsu jAto mAnavo yazasvI bhavati | rohiNyAM jAta: subhago bhavati bhogavAMzca | mRgazirasi jAto yuddhArthI bhavati | ArdrAyAM jAta utso’nnapAnAnAM bhavati | punarvasau jAta: kRSimAn bhavati gorakSazca | puSye jAta: zIlavAn bhavati | AzleSAyAM @339 jAta: kAmuko bhavati | maghAyAM jAto matimAn bhavati, mahAtmA ca | pUrvaphalgunyAM jAto’lpAyuSko bhavati | uttaraphalgunyAM jAta upavAsazIlo bhavati, svargaparAyaNazca | haste jAtazcauro bhavati | citrAyAM jAto nRtyagItakuzalo bhavati, AbharaNavidhijJazca | svAtyAM jAto gaNako bhavati, gaNakamahAmAtro vA | vizAkhAyAM jAto rAjabhaTo bhavati | anurAdhAyAM jAto vANijako bhavati sArthika: | jyeSThAyAM jAto’lpAyuSko bhavati, alpa- bhogazca | mUle jAta: putravAn bhavati, yazasvI ca | pUrvASADhAyAM jAto yogAcAro bhavati | uttarASADhAyAM jAto bhaktezvara: kulInazca bhavati | abhijiti jAta: kIrtimAn puruSo bhavati | zravaNe jAto rAjapUjito bhavati | dhaniSThAyAM jAto dhanADhyo bhavati | zatabhiSAyAM jAto mUliko bhavati | pUrvabhAdrapadAyAM jAtazcaurasenApatirbhavati | uttarabhAdrapadAyAM jAto gandhiko bhavati, gandharvazca | revatyAM jAto nAviko bhavati | azvinyAM jAto’zvavANijako bhavati | bharaNyAM jAto vadhyaghAtako bhavati | ayaM bho: puSkarasArin nakSatravyAkaraNo nAma || paTha bhostrizaGko nakSatranirdezaM nAmAdhyAyam | atha bho: puSkarasArin nakSatranirdezaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | kathayatu bhavAn- kRttikAsu niviSTaM vai nagaraM jvalati zriyA | prabhUtaratnojjvalaM caiva tannagaraM vinirdizet ||92|| rohiNyAM tu niviSTaM vai nagaraM tad vinirdizet | dhArmiko’tra jano bhUyAtprabhUtadhanasaMcaya: | vidyAprakRtisaMpanna: svadArAbhirato’pi ca ||93|| mRgazIrSe niviSTaM tu strIbhirgobhirdhanaistathA | mAlyabhogaizca saMkIrNamadbhutaizca puraskRtam ||94|| ArdrAyAM matsyamAMsAni bhakSyabhojyadhanAni ca | bhavanti krUrapuruSA mUrkhaprakRtaya: pure ||95|| punarvasau niviSTe tu nagaraM dIpyate zriyA | prabhUtadhanadhAnyaM ca bhUtvA cApi vinazyati ||96|| zrImatpuSye niviSTe tu prajA duSTA prasIdati | yuktA: zriyA ca dharmiSThAstathaiva cirajIvina: ||97|| tejasvinazca dIrghAyurdhanadhAnyarasAnvitA: | vanaspatistathA kSipraM puSyettatra puna: puna: ||98|| AzleSAyAM niviSTe tu durbhagA: kalahapriyA: | du:zIlA du:khabhAjazca nivasanti narAdhamA: ||99|| maghAyAM ca niviSTe tu vidyAvanto mahAdhanA: | svadArAbhiratA martyA jAyante suparAkramA: ||100|| @340 phAlgunyAM tu striyo mAlyaM bhojanAcchAdanaM zubham | gandhopetAni dhAnyAni niviSTe nagare bhavet ||101|| uttarAyAM tu phAlgunyAM dhAnyAni ca dhanAni ca | mUrkhA janA jitA: strIbhirniviSTe nagare bhavet ||102|| haste ca viniviSTe tu vidyAvanto mahAdhanA: | parasparaM ca rucitaM zayanaM nagare bhavet ||103|| citrAyAM ca niviSTe tu strIjitA: sarvamAnavA: | zrImatkAntaM ca nagaraM jvalantaM tadvinirdizet ||104|| svAtyAM pure niviSTe tu prabhUtadhanasaMcayA: | lubdhA: krUrAzca mUrkhAzca prabhUtA nagare bhavet ||105|| vizAkhAyAM niviSTaM tu nagaraM jvalati zriyA | yAyajUkajanAkIrNaM zastrAntaM ca vinirdizet ||106|| anurAdhAniviSTe tu dharmazIlA jitendriyA: | svadAraniratA: puNyA japahomaparAyaNA: ||107|| jyeSThAyAM saMniviSTaM tu bahuratnadhanAnvitai: | sattvairvedavidai: pUrNaM zazvatsamabhivardhate ||108|| mUlena saMniviSTaM tu puraM dhAnyadhanAnvitam | du:zIlajanasaMkIrNaM pAMsunA ca vinazyati ||109|| pUrvASADhAniviSTaM tu puraM syAddhanadhAnyabhAk | lubdhA: krUrAzca mUrkhAzca nivasanti narAdhamA: ||110|| niviSTe tUttarAyAM ca dhanadhAnyasamuccaya: | vidyAprakRtisaMpanno janazca kalahapriya: ||111|| abhijiti niviSTe tu nagare tatra moditA: | narA: sarve sadA hRSTA: parasparAnurAgiNa: ||112|| zravaNAyAM niviSTaM tu puraM dhAnyadhanAnvitam | arogijanabhUyiSThasahitaM tadvinirdizet ||113|| dhaniSThAyAM niviSTaM tu strIjitaM puramAdizet | prabhUtavastramAlyaM ca kAmabhogavivarjitam ||114|| pure zatabhiSAyukte mUrkhazAThyapriyA janA: | strISu pAneSu saMsaktA: salilena vinazyati ||115|| @341 pure proSThapadAdhyakSe narAstatra sukhapriyA: | paropatApino mUrkhA mAnakAmavivarjitA: ||116|| uttarAyAM niviSTe tu zazvadvRddhiranuttarA | pUrNaM ca dhanadhAnyAbhyAM ratnADhyaM ca vinirdizet ||117|| pure niviSTe revatyAM sundarI janatA bhavet | kharoSTraM caiva gAvazca prabhUtadhanadhAnyatA ||118|| azvinyAM viniviSTaM tu nagaraM zivamAdizet | arogijanasaMpUrNaM darzanIyajanAkulam ||119|| bharaNyAM saMniviSTe tu durbhagA: kalahapriyA:| du:zIlA du:khabhAjazca vasanti puruSAdhamA: ||120|| purANi rASTrANi tathA gRhANi nakSatrayogaM prasamIkSya vidvAn | iSTe prazaste ca nivezayettu pUrve ca janme’dhigataM mayedam ||121|| ayaM bho: puSkarasArinnakSatranirdezo nAmAdhyAya: || atha khalu bho: puSkarasArin aSTAviMzatInAM nakSatrANAM sthAnanirdezaM nAmAdhyAyaM pravakSyAmi | tacchrUyatAm | kathayatu bhagavAn- kRttikA bho: puSkarasArin nakSatraM kaliGgamagadhAnAm | rohiNI sarvaprajAyA: | mRgazirA videhAnAM rAjopasevakAnAM ca | evamArdrA kSatriyANAM brAhmaNAnAM ca | punarvasu: sauparNAnAm | puSyanakSatraM sarveSAmavadAtavasanAnAM rAjapadasevakAnAM ca | AzleSA nAgAnAM haimavatAnAM ca | maghAnakSatraM gauDikAnAm | pUrvaphalgunI caurANAm | uttaraphalgunI AvantI- nAm | hastA saurASTrikANAm | citrA pakSiNAM dvipadAnAm | svAtI sarveSAM pravrajyAsamA- pannAnAm | vizAkhA audakAnAm | anurAdhA vANijakAnAM zAkaTikAnAM ca | jyeSThA dauvAlikAnAm | mUlA pathikAnAm | pUrvASADhA bAhlIkAnAM ca | uttarASADhA kAmbojAnAm | abhijitsarveSAM dakSiNApathikAnAM tAmraparNikAnAM ca | zravaNA ghAtakAnAM caurANAM ca | dhaniSThA kurupAJcAlAnAm | zatabhiSA maulikAnAmAtharvaNikAnAM ca | pUrvabhAdrapadA gandhikAnAM yavana- kAmbojAnAM ca | uttarabhAdrapadA gandharvANAm | revatI nAvikAnAM ca | azvinI azvavANijAnAM ca | bharaNI bhadrapadakarmaNAM bhadrakAyakAnAM ca || ayaM bho: puSkarasArin nakSatrANAM sthAna- nirdezavyAkaraNo nAmAdhyAya: || paTha bhostrizaGko RtuvaSa nAmAdhyAyam | tadahaM vakSye zrUyatAm | kathayatu bhagavAn- @342 kRttikAsu grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSTyADhakAni pravarSati | varSo dazarAtrika: | zravaNAyuktaproSThapadAyAm agrodako varSArAtro bhavati | pazcAdvarSaM saMjana- yati | hemante grISme trINi cAtra bhayapragrahANi bhavanti | agnibhayaM zastrabhayaM codakabhayaM ca bhavati | uktaM kRttikAsu || rohiNyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, ekaviMzatyADhakAni pravarSati | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | eSa ca varSArAtra: sAroparodha: sasyaM ca saMpAdayati | dvau cAtra rogau prabalau bhavata: | kukSirogazcakSUrogazca | caurabahulAzcAtra dizo bhavanti | uktaM ca rohiNyAm || mRgazIrSe grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSTyADhakAni pravarSati | sAroparodho varSArAtra: | pazcAdvarSaM saMjanayati | nikSiptazastrAzcAtra rAjAno bhavanti | kSemiNa: sunItikAzca dizo bhavanti | muditAzcAtra janapadA bhavanti | uktaM mRgazirasi || ArdrAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, aSTAdazADhakAni pravarSati | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | nidhayazca rakSayitavyA: | caurabahulAzcAtra dizo bhavanti | nikSiptazastrAzca rAjAno bhavanti | trayazcAtra rogA: prabalA bhavanti–jvara: zvAso galagrahazca | bAlAnAM dArakadArikAnAM camaraNaM bhavati | ityuktamArdrAyAm || punarvasau grISmANAM pazcime mAse yadyatra deva: pravarSati, navatyADhakAni pravarSati | mahAmeghAnutpAdayati | ASADhAyAM praviSTAyAM mRdUni pravarSati | anantaraM ca nirantareNa pravarSati | nikSiptazastrAzcAtra rAjAno bhavanti | uktaM punarvasau || puSye grISmANAM pazcime mAse yadyatra deva: pravarSati, dvAtriMzadADhakAni pravarSati | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | vyaktaM pradhAnavarSANi bhavanti | sasyaM ca niSpAdayati | brAhmaNakSatriyANAM ca virodho bhavati | daMSTriNazcAtra prabalA bhavanti | tatra trayo rogAzca bhavanti-gaNDA: piTakA: pAmAni ca | ityuktaM puSye || AzleSAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, ekaviMzatyADhakAni pravarSati | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | viSamAzca vAyavo vAnti | saMvignAzcAtra jJAnino rAjAnazca bhavanti | eSo varSa: sarvasasyAni saMpAdayati | jAyApati- kAnAM rAjAmAtyAnAM ca virodho bhavati | uktamAzleSAyAm || maghAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati catu:SaSTyADhakAni pravarSati | eSo varSa:sarvasasyAmi saMpAdayati | mRgapakSipazumanuSyANAM cAtra garbhA vinazyanti | janamaraNaM cAtra bhaviSyatIti | uktaM maghAyAm || pUrvaphalgunyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSThyADhakAni pravarSati | eSo varSa: sarvasasyAni saMpAdayati | tacca sasyaM janayitvA paracakrapIDitA manuSyA na sukhenopabhuJjate | pazUnAM manuSyANAM cAtra garbhA: sukhino bhavanti | uktaM pUrvaphalgunyAm || @343 uttaraphalgunyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, azItyADhakAni pravarSati | eko varSa: sarvasasyAni ca saMpAdayati | nikSiptazastrAzcAtra rAjAno bhavanti | brahmakSatriyayozca virodho bhavati | kSipraM ca anItikA: prajA vinazyanti | uktamuttara- phalgunyAm || haste grISmANAM pazcime mAse yadyatra deva: pravarSati, ekonapaJcAzadADhakAni pravarSati | devazca tadyathA parikSipati | patitAni ca sasyAni janasyArasAgrANi anudagrANi alpa- sArANyalpodakAni | durbhikSazcAtra bhaviSyati | uktaM haste || citrAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSTyADhakAni pravarSati | sAroparodhastata: pazcAdvarSaM saMjanayati | nikSiptazastrAzca rAjAno bhavanti | muditAzcAtra janapadA bhavanti | uktaM citrAyAm || svAtyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, ekaviMzatyADhakAni pravarSati | nikSiptazastrAzca rAjAno bhavanti | caurAzcAtra balavattarA bhavanti | uktaM svAtyAm || vizAkhAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, azItyADhakAni pravarSati | eko varSa: sarvasasyAni saMpAdayati | rAjAnazcAtra chidrayuktA bhavanti | agnidAhAzcAtra prabalA bhavanti | daMSTriNazcAtra balavanto’pi kSayaM gacchanti | uktaM vizAkhAyAm || anurAdhAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, SaSTyADhakAni pravarSati | eko varSa: sasyaM saMpAdayati | mitrANi cAtra dRDhAni bhavanti | uktamanurAdhAyAm || jyeSThAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, SoDazADhakAni pravarSati | tatra kRSikarmAntAni pratisaMhartavyAni | yugavaratrANi varjayitavyAni | svadhAnyAni upasaMharta- vyAni | agnaya: pratisaMhartavyA: | lAGgalAni pratisaMhartavyAni | avazyamanena janapadena vinaSTavyaM bhavati | paracakrapIDito bhavati | uktaM jyeSThAyAm || mUle grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSTyADhakAni pravarSati | eka: sasyaM saMpAdayati | caurabahulAzcAtra dizo bhavanti | trayazcAtra vyAdhayo balavanto bhavanti- vAtagaNDa: pArzvazUlamakSirogazca | puSpaphalAni cAtra samRddhAni bhavanti | nikSiptazastrAzcAtra rAjAno bhavanti | uktaM mUle || pUrvasyAmASADhAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, SaSTyADhakAni pravarSati | dvau cAtra grAhau bhavata: | proSThapade vA Azvayujau vA pakSe | eko varSa: sarvasasyAni saMpAdayati | dvau cAtra rogau prabalau bhavata:-kukSirogo’kSirogazca | uktaM pUrvASADhAyAm || uttarasyAmASADhAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati , pUrNamADhakazataM pravarSati | tatra sthalAni kRSikartavyAni | nimnAni parivarjayitavyAni | mahAsrotAMsi cAtra pravahanti | agrodakA cAtra varSA bhavanti | sarvasasyAni niSpAdayati | trayazcAtra rogA: prabalA bhavanti-gaNDa: kaccha: kaNTharoga iti | uktamuttarASADhAyAm || @344 abhijiti grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSTyADhakAni pravarSati | maNDalavarSaM ca deva: pravarSati | pazcAd varSa: sasyaM janayati | audakAnAM bhUtAnAmutsargo bhavati | uktamabhijiti || zravaNe tu grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSTyADhakAni pravarSati | maNDalavarSaM ca devo varSati | pazcAd varSA sasyaM saMpAdayati | audakAnAM bhUtAnAmutsargo bhavati | vyAdhibahulAzca narA bhavanti | rAjAnazca tIvradaNDA bhavanti | uktaM zravaNe || dhaniSThAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, ekapaJcAzadADhakAni pravarSati | vibhaktAzcAtra varSA bhavanti | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | durmukho rAtrau varSo bhavati | sasyAni saMpAdayati | ekazcAtra rogo bhavati-gaNDavikAra: | zastrasamAdAnAzca rAjAno bhavanti | uktaM dhaniSThAyAm || zatabhiSAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, SoDazADhakAni pravarSati | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | eko varSa: sarvasasyAni saMpAda- yati | cakrasamArUDhA janapadA bhavanti | manuSyA dArakadArikAzca skandhe kRtvA dezAntaraM gacchanti | uktaM zatabhiSAyAm || pUrvasyAM bhAdrapadAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, catu:SaSThyA- DhakAni pravarSati | varSAmukhe cAtra ekonaviMzatirAtriko’vagraho bhavati | puSpasasyaM ca nAza- yati | etAzca varSA bahucaurA bhavanti | dvau cAtra mahAvyAdhI bhavata:-prathamaM pittatApajvaro bhavati, pazcAd balavAn mahAgraho bhavati | martyAnAM nArINAM ca maraNaM bhavati | uktaM pUrvabhAdrapadAyAm || uttarasyAM bhAdrapadAyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, pUrNamADhakazataM pravarSati | mahAsrotAMsi pravahanti | grAmanagaranigamA: srotasA uhyante | catvArazcAtra vyAdhaya: prabalA bhavanti | tadyathA-kukSirogo’kSiroga: kAso jvarazceti | bAlAnAM dAraka- dArikANAM maraNaM bhavati | atra sthalAni kRSikartavyAni | nimnAni parivarjayitavyAni | etAzca varSA: puSpANi phalAni ca saMpAdayanti | uktamuttarabhAdrapadAyAm || revatyAM grISmANAM pazcime mAse yadyatra devo pravarSati, ekaSaSTyADhakAni pravarSati | tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | ekA ca varSA sarvasasyAni saMpAdayati | tacca sasyaM mitrabAndhavA manuSyAzca paribhuJjate | nikSiptazastradaNDAzca rAjAno bhavanti | anudvignAzca janapadA bhavanti | udvignAzca dAnapatayo bhavanti | devanakSatrasamA- yuktAzca janapadA bhavanti | mitrANi samAyuktAni bhavanti | uktaM revatyAm || azvinyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, aSTacatvAriMzadADhakAni pravarSati | yacca madhye varSA bhavati, tatra nimnAni kRSikartavyAni | sthalAni parivarjayitavyAni | ekA varSA sarvasasyAni saMpAdayati | bhayasamAyuktAzca janapadA bhavanti | caurAzca prabalA bhavanti | uktamazvinyAm || @345 bharaNyAM grISmANAM pazcime mAse yadyatra deva: pravarSati, pUrNamADhakazataM pravarSati | tatra sthalAni kRSikartavyAni | nimnAni parivarjayitavyAni | durbhikSazcAtra bhavati | jarAmaraNaM janAnAM bhavati | rAjAnazcAtra anyonyaghAtakA bhavanti | putrapautrANAM ca kalaho bhavati | uktaM bharaNyAm || ayaM bho: puSkarasArinnakSatrartuvarSAdhyAya: || amISAM bho: puSkarasArin aSTAviMzatInAM nakSatrANAM rAhugrahe phalavipAkaM vyAkhyAsyAmi | kRttikAsu bho: puSkarasArin yadi candragraho bhavati, kaliGgamagadhAnAmupapIDA bhavati | yadi rohiNyAM candragraho bhavati, prajAnAmupapIDA bhavati | yadi mRgazirasi candra- graho bhavati, videhAnAM janapadAnAmupapIDA bhavati rAjopasevakAnAM ca | evamArdrAyAM punarvasau puSye ca vaktavyam | AzleSAyAM yadi candragraho bhavati, nAgAnAM haimavatAnAM ca pIDA bhavati | yadi maghAsu candragraho bhavati, gauDikAnAmupapIDA bhavati | yadi pUrvaphalgunyAM somo gRhyate, caurANAmupapIDA bhavati | yadyuttaraphalgunyAM somo gRhyate, avantInAmupapIDA bhavati | yadi hasteSu somo gRhyate, saurASTrikANAmupapIDA bhavati | yadi citrAyAM somo gRhyate, pakSiNAM dvipadAnAM ca pIDA bhavati | yadi svAtyAM somo gRhyate, sarveSAM pravrajyA- samApannAnAmupapIDA bhavati | yadi vizAkhAyAM somo gRhyate, audakAnAM sattvAnAmupa- pIDA bhavati | yadyanurAdhAsu somo gRhyate, vaNijAnAmupapIDA bhavati zAkaTikAnAM ca | yadi jyeSThAyAM somo gRhyate, dauvAlikAnAM pIDA bhavati | yadi mUle somo gRhyate, adhvagAnAM pIDA bhavati | yadi pUrvASADhAyAM somo gRhyate, avantInAM pIDA bhavati | yadyuttarASADhAyAM somo gRhyate, kAmbojakAnAM pIDA bhavati vAhlIkAnAM ca | yadyabhijiti somo gRhyate, dakSiNApathikAnAM pIDA bhavati tAmraparNikAnAM ca | yadi zravaNeSu somo gRhyate, caurANAM ghAtakAnAM copapIDA bhavati | yadi dhaniSThAyAM somo gRhyate, kurupAJcAlAnAM pIDA bhavati | yadi zatabhiSAyAM somo gRhyate, maulikAnAmAtharvaNikAnAM ca pIDA bhavati | yadi pUrvabhAdrapadAyAM somo gRhyate, gAndhikAnAM yavanakAmbojakAnAM ca pIDA bhavati | yadyuttarabhAdrapadAyAM somo gRhyate, gandharvANAM pIDA bhavati | yadi revatyAM somo gRhyate, nAvikAnAM pIDA bhavati | yadyazvinyAM somo gRhyate, azvavaNijAnAM pIDA bhavati | yadi bharaNyAM somo gRhyate, bharukacchAnAM pIDA bhavati || evaM bho: puSkarasArin yasminnakSatre candragraho bhavati tasya tasya dezasya pIDA bhavati | ityukto rAhugrahaphalavipAkAdhyAya: || pratinakSatravaMzazAstre yathoktaM karma tacchRNu | ucyamAnamidaM vipra RSINAM vacanaM yathA ||122|| SaTtArAM kRttikAM vidyAdAzrayaM tAsu kArayet | agnyAdhAnaM pAkayajJa: samRddhiprasavazca ya: ||122 a || @346 sarpirviloDayettatra gavAM vezma ca kArayet | ajaiDakAzca kretavyA gavAM ca vRSamutsRjet ||123|| azmasAramayaM bhANDaM sarvamatra tu kArayet | hiraNyakArakarmAntamiSvastraM copakArayet ||124|| metRko mApayedatra kuTikAgninivezanam | pItalohitapuSpANAM bIjAnyatra tu vApayet ||125|| gRhaM ca mApayedatra tathAvAsaM prakalpayet | navaM ca chAdayedvastraM krayaNaM nAtra kArayet ||126|| krUrakarmANi sidhyanti yuddhasaMrodhabandhanam | parapIDAmathAtraiva vidvAnnaiva prayojayet ||127|| zastrANi kSurakarmANi sarvANyatra tu kArayet | taijasAni ca bhANDAni kArayecca krINIta ca ||128|| AyuSyaM ca zira:snAnaM strINAM viSkambhaNAni ca | pravarSaNaM ced devasya nAtra vairaM prazAmyati ||129|| krodhano harSaNa: zUrastejasvI sAhasapriya: | AyuSmAMzca yazasvI ca yajJazIlo’tra jAyate ||130|| kRttikAsu || sarvaM kRSipadaM karma rohiNyAM saMprayojayet | kSetravastuvihArAMzca navaM vezma ca kArayet ||131|| prayojayeccakrAn vArAn dAsAMzcaiva gRhe pazUn | vApayetsarvabIjAni dhruvaM vAsAMsi kArayet ||132|| RNaM na dadyAttatraiva vairamatratu vardhate | saMgrAmaM ca surAyogaM dvayameva vivarjayet ||133|| pravarSaNaM ca devasya janma cAtra prazasyate | sAnukroza: kSamAyukta: strIkAmo bhakSalolupa: | AyuSmAn pazumAn dhanyo mahAbhogo’tra jAyate ||134|| rohiNyAm|| saumyaM mRgaziro vidyAd Rju tisrazca tArakA: | mRdUni yAni karmANi tAni sarvANi kArayet | yAni karmANi rohiNyAM tAni sarvANi kArayet ||135|| sakSIrAn vApayed vRkSAn bIjAni kSIravanti ca | rAjaprasAdavalabhIchatrANyapi ca kArayet ||136|| sarvakarmakathA: kuryAt caryAvAsAnna kArayet | uSTrAMzca balIvardAMzca damayedapi kRSTaye ||137|| @347 AcchAdayennavaM vAsazcAlaMkAraM ca kArayet | dvijAtInAM tu karmANi sarvANyevAtra kArayet ||138|| pravarSaNaM ca devasya suvRSTiM cAtra nirdizet | svapnazIlastathA trAsI medhAvI sa ca jAyate ||139|| mRgazirasi || ArdrAyAM mRgayedarthAn bhadraM karma ca kArayet | krUrakarmANi sidhyanti tAni vidvAn vivarjayet ||140|| udapAnaparIkhAMzca taDAgAnyatra kArayet | Uheta (uhayet) prathamAM vRSTiM vikrINIyAcca nAtra gAm | tilapIDAni karmANi zauNDikAnAM tathApaNam ||141|| pIDayedikSudaNDAni ikSubIjAni vApayet | pravarSaNaM ca devasya vidyAdbahuparisravam | krodhano mRgayAzIlo mAMsakAmo’tra jAyate ||142|| ArdrAyAm || punarvasau tu yukte’tra kuryAdvai vratadhAraNam | godAnaM copanAyanaM sarvamatra prasidhyati ||143|| prajAyamAnAM pramadAM gRhItvA gRhamAnayet | puna: punaryadIccheta tatra karmANi kArayet ||144|| cikitsanaM na kurvIta yadIcchenna parAbhavam | pravarSaNaM ca devasya janma cAtra prazasyate ||145|| alolazcAtra jAyeta strIlolazcApi mAnava: | citrazIlazca naikatrArpitacitta: sa ucyate ||146|| punarvasau || dhanyaM yazasyamAyuSyaM puSye nityaM prayojayet | sarveSAM ca dvijAtInAM sarvakarmANi kArayet ||147|| rAjAmAtyaM prayuJjIta zuzrUSAM vinayaM caret | rAjAnamabhiSiJcecca alaMkuryAtsvakAM tanum ||148|| zmazrukarmANi kuryAcca vapanaM nakhalomata: | purohitaM ca kurvIta dhvajAgraM ca prakArayet ||149|| pravarSaNaM ca devasya mandavarSaM samAdizet | na ca rogo na caurazca kSemaM cAtra sadA bhavet ||150|| puSyeNa nityayukta: san sarvakarmANi sAdhayet | vaireNAtropanAhaizca ye janAstAn vivarjayet | AyuSmAMzca yazasvI ca mahAbhoga: prajAyate ||151|| puSye || @348 sidhyate dAruNaM karma AzleSAyAM ca kArayet | kuryAdAbharaNAnyatra prAkAramupakalpayet ||152|| dehabandhaM nadIbandhaM saMdhikarma ca kArayet | prabhUtadaMzamazakaM varSaM mandaM ca varSati | krodhana: svapnazIlazca kuhakazcAtra jAyate ||153|| AzleSAyAm || maghAsu sarvadhAnyAni vApayetsaMharedapi | saMghAtakarma kurvIta sumukhaM cAtra kArayet ||154|| koSThAgArANi kurvIta phalaM cAtra nivezayet | sarvadA pitRdevebhya: zrAddhaM caivAtra kArayet ||155|| sasyAnAM bahulIbhAvo yadi devo’tra varSati | suhRcca dvArikazcaiva rasakAmazca jAyate | AyuSmAn bahuputrazca strIkAmo bhaktalolupa: ||156|| saMgrAmaM jIyate tatra yadi pUrvaM pravartate | dAruNAni ca karmANi tAni vidvAn vivarjayet ||157|| maghAsu || phalgunISu ca pUrvAsu saubhAgyArthAni kArayet | vizeSAdAmalakyAdiphalAnAmupakArayet ||158|| kumArImaGgalArthAni snApanAni ca kArayet | kanyApravahanArthAya vihAraM caiva kArayet ||159|| vezmAni kArayettatra vaizyamatra prayojayet | bhAgaM ye copajIvanti teSAM karma prayojayet ||160|| avyaktakezo’keza: subhagazcAtra jAyate | pravarSaNaM ca devasya suvRSTimabhinirdizet | naSTaM viddhaM kRtaM cApi na tadastIti nirdizet ||161|| pUrvaphalgunyAm || uttarAyAM tu phalgunyAM sarvakarmANi kArayet | medhAvI darzanIyazca yazasvI cAtra jAyate ||162|| athAtra naSTaM dagdhaM vA sarvamastIti nirdizet | pravarSaNaM ca devasya vidyAtsaMpadanuttamAm ||163|| uttaraphalgunyAm || hastena laghukarmANi sarvANyeva prayojayet | sarveSAM ca dvijAtInAM sarvakarmANi kArayet ||164|| hastyArohaM mahAmAtraM puSkariNIM ca kArayet | cauryaM ca sidhyate tatra tacca vidvAn vivarjayet ||165|| @349 pravarSaNaM ca devasya varSA vizrAvaNI bhavet | athAtra jAtaM jAnIyAcchUraM cauraM vicakSaNam | kuzalaM sarvavidyAsu arogaM cirajIvinam ||166|| haste || citrAyAmahataM vastraM bhUSaNAni ca kArayet | rAjAnaM bhUSitaM pazyet senAvyUhaM ca darzayet ||167|| hiraNyaM rajataM dravyaM nagarANi ca mApayet | alaMkuryAttathAtmAnaM gandhamAlyavilepanai: ||168|| gaNakAnAM ca vidyAM ca vAdyaM nartanagAyanam | pUrvikAM rUpakArAMzca rathakArAMzca zikSayet | citrakArAMzca lekhakAn pustakarma ca kArayet ||169|| pravarSaNaM ca devasya citravarSaM vinirdizet | medhAvI darzanIyazca citrAkSo bhaktalolupa: ||170|| mRduzIlazca bhIruzca calacitta: kutUhalI | AyuSmAn subhagazcaiva strIlolazcAtra jAyate ||171|| citrAyAm || svAtyAM prayojayedyodhAn azvAnazvatarIM kharAn | kSipraM gamanIyaM bhakSyaM laGghakAnadhvamAnikAn ||172|| bherImRdaGgapaNavAn murajAMzcopanAhayet | AvAMhAzca vivAhAMzca sauhRdyaM cAtra kArayet ||173|| nirvAsanamamitrANAM svayaM na pravasedgRhAt | pravarSaNaM ca devasya vAtavRSTirabhIkSNaza: | medhAvI rogabahulazcalacittazca jAyate ||174|| svAtau || lAGgalAni vizAkhAsu karSaNaM ca prayojayet | yavagodhUmakarmAntAn zamIdhAnyaM ca varjayet ||175|| zAlayastilamASAzca ye ca vRkSA: suzAkhina: | ropayettAn vizAkhAsu gRhakarma ca kArayet | zira:snAnAni kurvIta medhyaM prAyazca kArayet ||176|| pravarSaNaM ca devasya vidyAtkalpaparisravam | manasvI darzanIyazca medhAvI cAtra jAyate | krodhano’lpasutazcaiva durbhago bhaktalolupa: ||177|| zikhAsu || anurAdhAsu kurvIta mitrai: sadbhizca saMgatim | sarvANi mRdukarmANi mAdhuryaM cAtra kArayet ||178|| @350 kSauraM ca kArayedatra zastrakarmANi kArayet | saMyuktAntaprayogAMzca saMdhiM kuryAcca nityaza: | naSTaM paryupataptaM vA svalpAyAsena nirdizet ||179|| suhRnmitrakRtazcAtra dharmazIlazca jAyate | pravarSaNaM ca devasya suvRSTimabhinirdizet ||180||anurAdhAyAm|| jyeSThAyAM pUrvakArI syAdrAjAnaM cAbhiSiJcayet | nagaraM nigamaM grAmaM mApayedArabheta ca | kSatriyANAM ca rAjJAM ca sarvakarmANi kArayet ||181|| bhrAtR#NAM bhavati jyeSTho jyeSThAyAM yo’bhijAyate | AyuSmAMzca yazasvI ca vidvatsu ca kutUhalI ||182|| prAsAdamAroheccAtra gajamazvaM rathaM tathA | grAmanigamarASTreSu sthApayecchreSThinAM balam ||183|| naSTaM paryupataptaM vA klezenaiveti nirdizet | dAruNAnyatra sidhyanti tAni vidvAn vivarjayet | pravarSaNaM ca devasya suvRSTimabhinirdizet ||184|| jyeSThAyAm || mUle tu mUlajAtAni mUlakandAlukAnyapi | mUlAdyAni ca sarvANi bIjAnyatra prayojayet ||185|| RNaM vai yatpurANaM syAdartho vAsyAgrata: sthita: | mUle siddhyarthamArabhyaM tathA sarvaM varAGgakam ||186|| cikitsitAni yAnIha strINAM dArakakanyayo: | nadISu snapanaM caiva mUle sarvAn prayojayet ||187|| dAruNAnyatra sidhyanti maGgalAni ca kArayet | kiNvayogAn surAyogAnna kuryAcchatrubhi: saha ||188|| dhanavAn bahuputrazca mUlavAnatra jAyate | athAtra naSTaM dagdhaM vA naitadastIti nirdizet | pravarSaNaM ca devasya suvRSTimabhinirdizet ||189|| mUle || ASADhAyAM ca pUrvasyAM saritazca sarAMsi ca | vApIkUpaprapAzcaiva taDAgAni ca kArayet ||190|| utpAdyAni ca puSpANi tathA mUlaphalAni ca | ArAmAMzca prakurvIta bhakSakAMzca prayojayet | yAni cogrANi karmANi sidhyantyatra tu tAni ca ||191|| @351 naSTaM paryupataptaM vA naitadastIti nirdizet | AyuSmAn puNyazIlazca darzanIyo’tra jAyate ||192|| pUrvASADhAyAm || uttarasyAmASADhAyAM vairANi na samAcaret | vAyayetsarvavAsAMsi navaM nAcchAdayediti ||193|| na saMharedbhedayedvA vAstukarma na sidhyati | zAlAkarma gavAdInAM grAme grAmaNinastathA | zreNIbandhaM ca rAjA tu samayaM cAtra kArayet ||194|| pragalbhazca sabhAzIla: kRtI cAtra prajAyate | suhRdAmabhiyogI ca mantrabhASye vicakSaNa: ||195|| naSTaM vApyupataptaM vA astItyevaM vinirdizet | pravarSaNaM ca devasya suvRSTimabhinirdizet ||196|| uttarASADhAyAm || abhijiti na kurvIta brahmadevasya hyarcanam ||197|| abhijiti || zravaNe na ca kurvIta sarvA: saMgrAmikA: kriyA: | gItazikSAdhyayanaM ca na cireNa hi sidhyati ||198|| karNayorvedhanaM kuryAdrAjAnaM cAbhiSiJcayet | dvijAtInAM tu karmANi sarvANyeva prayojayet ||199|| balikRtyAni kurvIta darzayecca balAnyapi | medhAvyarogI balavAn yajJazIlo’tra jAyate ||200|| pravarSaNaM ca devasya suvRSTimabhinirdizet | naSTaM ca labhyate tatra zravaNasthe nizAkare ||201|| zravaNe || dhaniSThA laghunakSatraM sarvakarmasu pUjitam | adhItya brAhmaNa: snAyAdrAjAnamabhiSiJcayet ||202|| sarveSAM ca dvijAtInAM sarvakarmANi kArayet | zreSThinaM sthApayed deze gaNAdhyakSaM gaNeSvapi ||203|| medhAvI ca yazasvI ca mahAbhogI mahAdhana: | bahvapatyo mRdurdAnto mahAtmA cAtra jAyate ||204|| naSTaM dagdhaM praviddhaM vA klezenaivAtra labhyate | pravarSaNaM ca devasya vidyAccAtra suvRSTitAm ||205|| dhaniSThAyAm || nityaM zatabhiSAyoge bhaiSajyAni prayojayet | kIrtikarma ca kurvIta sidhyantyAtharvaNAni ca ||206|| @352 prasArayecca paNyAni zauNDikaM ca prayojayet | udadhiM khAnayettatra tilamASAMzca vApayet ||207|| sAmudrikANi paNyAni nAvinazca prayojayet | AdeyaM ca tadAdadyAd vyayaM cAtra na kArayet ||208|| saMdhipAlAn dvArapAlAM^llekhakAMzca prayojayet | bhiSakkarma ca kurvIta bhaiSajyAni ca saMharet ||209|| nidhiM vA khAnayettatra nidadhyAdapi vA nidhim | dhanaM cAtra prayuJjIta bhiSakkarma ca ziSayet ||210|| athAtra mRgayennaSTaM labhyate taccirAdapi | arogI krodhanazcAtra svapnazIlazca jAyate | pravarSaNaM ca devasya suvRSTimabhinirdizet ||211|| zatabhiSAyAm || pUrvabhAdrapadAyoge krUrANAM siddhirucyate | naSTaviddhopataptaM vA naitadastIti nirdizet ||212|| dIrghazrotro mahAbhogo jJatIna ca sadA priya: | mahAdhano’krUrakarmA ni:krodhanazcAtra jAyate | pravarSaNaM ca devasya caNDAMSaSTiM samAdizet ||213|| pUrvabhAdrapade || uttarasyAM tu kurvIta AyuSya puSTikarma ca | na ca dakSiNato gacchetpuraM cAtra pradApayet ||214|| AyuSmAMzca yazasvI ca dhanavAMzcAtra jAyate | atrApi triguNaM vindedAdAnaM yadi vA vyayam | pravarSaNaM ca devasya suvRSTimabhinirdizet ||215|| uttarabhAdrapade || revatyAM ratnarajataM dhanadhAnyaM prayojayet | koSThAgArANi kurvIta kiNvaM cAtra na kArayet ||216|| surAkarma ca kurvIta hiraNyaM govrajAni ca | gosaMghaM sthApayeccAtra gozAlAM cAtra kArayet | AcchAdayennavaM vastraM hiraNyamapi dhArayet ||217|| bhikSuko dAnazIlazca daridrazcAnasUyaka: | jJAtInAM sevako nityaM dharmajJazcAtra jAyate | suvRSTiM naSTalAbhaM ca revatyAmabhinirdizet ||218|| revatyAm || strIMpusamazvinA yuJjAdazvazAlAM ca kArayet | azvAn prayojayedatra rathaM cAtra prayojayet ||219|| @353 RNaprayoga: kartavyo bIjAnyatra pravApayet | yAnAni ca hayAn damyAn dantinazca prayojayet ||220|| bhaiSajyaM bhojayedatra bhiSakkarma ca kArayet | madhAvI darzanIyazca rAjayogyazca saMpadA ||221|| arogI balavAM^cchUra: subhago hyatra jAyate | suvRSTiM naSTalAbhaM ca azvinyAmabhinirdizet ||222|| azvinyAm || tritArAM bharaNIM vidyAtkrUrakarmANi sAdhayet | bhRtyAMzca bhRtakAMzcApi vRNuyAddarzayettathA ||223|| bhRtiM copanayedatra bhAryAM ca na vivAhayet | utkuTuko vaJcanaka: kUTasAkSI ca tandrija: ||224|| vidhijJa: pApacAritra: kadaryazcAtra jAyate | jAyate cAtra du:zIlo guruNAmabhyasUyaka: | paropatApI lubdhazca paravyAhAragocara: ||225|| bharaNyAm || saptaviMzatinakSatre kRttikAdi yadA bhavet | bharaNyantAni RkSANImAM pratipAdayetkriyAm ||226|| teSAM madhye yadA sarve zasyAnyoSadhayo’pi ca | vanaspatayazca pIDyante yatrAsau tiSThate graha: | sarvaM pratipAdayitavyamuktanakSatrakarmasu ||227|| ukto nakSatrakarmanirdezo nAmAdhyAya: || catvAri bho: puSkarasArin nakSatrANi dhruvAni bhavanti | tAni vyAkhyAsyAmi | tacchRNu | tadyathA-trINi uttarANi rohiNI ca | kSeme’dhyAvaset | bIjAni cAtra ropayet | nivezanaM cAtra kalpayet | rAjAnaM cAbhiSiJcayet | yAni cAnyAni uktAni karmANi tAni kArayet | atha naSTaM dagdhaM vA viddhaM cApi hRtaM ca vA | evamabhinirdiSTaM vA svasti kSipraM bhaviSyati ||228|| athAtra jAto dhanyo’sau vidyAtmA ca yazasvI ca | maGgalIyo mahAbhogI mahAyogI bhaviSyati ||229|| catvAri bho: puSkarasArin nakSatrANi kSiprANi bhavanti | tadyathA-puSyo hastAbhiji- dazvinI ceti | eSu kSiprANi karmANi kArayecca vicakSaNa: | svAdhyAyaM mantrasamArambhaM pravAsaprasthAnaM gAzca turaGgAnapyatra yojayet | dhUryANi yuktakarmANi coSadhIkarmANi ca | bhaiSajyAni sarvANyatra prayojayet || tatra yajJasamArambhaM cAturmAsyaM ca kArayet | athAtra naSTaM dagdhaM vA viddhaM vA, svasti bhaviSyatIti vaktavyam || @354 athAtra jAtakaM vidyAnmaGgalIyaM yazasvinam | mahAbhogaM ca rAjAnaM mahAyoginamIzvaram ||230|| mahAdhanaM mahAbhogaM tathA ca mahaduttamam | kSatriyaM dAnazIlaM ca brAhmaNaM ca purohitam ||231|| iti || paJca khalu bho: puSkarasArin nakSatrANi dAruNAni bhavanti | tadyathA- maghA trINi ca pUrvANi bharaNI ceti paJcamI | athAtra dagdhaM naSTaM vA viddhaM vA na bhaviSyati ||232|| iti vaktavyam | ardharAtrikANi SaT | tadyathA-ArdrA AzleSA svAtI jyeSThA zatabhiSA bharaNI ceti | navAMzA: SaDgrAsA dvikSetrANi | rohiNI punarvasurvizAkhA ca | trINi uttarANi ceti ubhayatovibhAgAni | paJcadaza kSetrANi | kRttikA ca maghA mUlA trINi pUrvANi | imAni SaT pUrvabhAgikAni | mRgazirA puSyA hastA citrA anurAdhA zravaNA dhaniSThA revatI azvinI ceti imAni nava nakSatANi pazcAdbhAgIyAni triMzanmuhUrta- yogAni kSetrANi ca || api ca brAhmaNa zubhAzca muhUrtA bhavanti, azubhAzca muhUrtA bhavanti, zubhAzubhAzca muhUrtA bhavanti | saMprayuktanakSatreSu sarveSu yadA zubhamuhUrtasamApattayo bhavanti, tadA zobhanA bhavanti | yadA azubhamuhUrtasamApattayo bhavanti, tadA na zobhanA bhavanti | yadA tu puna: zubhAzcAzubhAzca samApattayo bhavanti, tadA sAdhAraNA bhavanti || athAtra kathaM rAtridivasAnAM hrAso vRddhirvA bhavatIti taducyate | varSANAM prathame mAse puSyanakSatramamAvAsyAM bhavati, zravaNA pUrNamAsyAm | aSTAdazamuhUrto divaso bhavati | dvAdazamuhUrtA rAtri: | SoDazAGgulakASThasya madhyAhne’rdhAGgulAyAM chAyAyAmAditya: parivartate | ASADhA rAtriM nayati | mRgazirasi Adityo gato bhavati | varSANAM dvitIye mAse maghA amA- vAsyAyAM bhavati, bhAdrapadA pUrNamAsyAm | saptadazamuhUrto divaso bhavati | trayodazamuhUrtA rAtri: | dvyaGgulAyAM chAyAyAmAditya: parivartate | zravaNA rAtriM nayati | puSya Adityo gato bhavati | varSANAM tRtIye mAse phalgunyamAvAsyAyAM bhavati, azvinI pUrNamAsyAm | SoDazamuhUrto divaso bhavati | caturdazamuhUrtA rAtri: | caturaGgulAyAM chAyAyAmAditya: parivartate | pUrvabhAdrapadA rAtriM nayati | maghAyAmAdityo gato bhavati | varSANAM caturthe mAse citrA amAvAsyAyAM bhavati, kRttikA pURNamAsyAm | paJcadazamuhUrto bhavati divasa: | paJcadaza- muhUrtA rAtri: | SaDaGgulAyAM chAyAyAmAditya: parivartate | azvinI rAtriM nayati | phalgunyA- mAdityo gato bhavati || hemantAnAM prathame mAse’nurAdhA amAvAsyAyAM bhavati, mRgazirA pUrNamAsyAm | caturdaza- muhUrto divaso bhavati | SoDazamuhUrtA rAtri: | aSTAGgulAyAM chAyAyAmAditya: parivartate | @355 kRttikA rAtriM nayati | citrAyAmAdityo gato bhavati | hemantAnAM dvitIye mAse amAvAsyAyAM jyeSThA bhavati, puSya: pUrNamAsyAm | trayodazamuhUrto divaso bhavati | saptadazamuhUrtA rAtri: | dazAGgulAyAM chAyAyAmAditya: parivartate | mRgazirA rAtriM nayati | vizAkhAyAmAdityo gato bhavati | hemantAnAM tRtIye mAse pUrvASADhA amAvAsyAyAM bhavati, maghA pUrNamAsyAm | dvAdazamuhUrto divaso bhavati | aSTAdazamuhUrtA rAtri: | dvAdazAGgulAyAM chAyAyAmAditya: parivartate | puSyo rAtriM nayati | jyeSThAyAmAdityo gato bhavati | hemantAnAM caturthe mAse zravaNA amAvAsyAyAM bhavati | phalgunI pUrNamAsyAm | trayodazamuhUrto divaso bhavati | saptadazamuhUrtA rAtri: | dazAGgulAyAM chAyAyAmAditya: parivartate | maghA rAtriM nayati | ASADhAyAmAdityo gato bhavati || grISmANAM prathame mAse uttarabhAdrapadA amAvAsyAyAM bhavati, citrA pUrNamAsyAm | caturdazamuhUrto divaso bhavati | SoDazamuhUrtA rAtri: | aSTAGgulAyAM chAyAyAmAditya: parivartate | phalgunI rAtriM nayati | zravaNAyAmAdityo gato bhavati | grISmANAM dvitIye mAse’zvinI amAvAsyAyAM bhavati | vizAkhA pUrNamAsyAm | paJcadazamuhUrto divaso bhavati | paJcadazamuhUrtA rAtri: | SaDaGgulAyAM chAyAyAmAditya: parivartate | citrA rAtriM nayati | uttarAyAM bhAdrapadAyAmAdityo gato bhavati | grISmANAM tRtIye mAse kRttikA amAvAsyAyAM bhavati, jyeSThA pUrNamAsyAm | SoDazamuhUrto divaso bhavati | caturdazamuhUrtA rAtri: | caturaGgulAyAM chAyAyAmAditya: parivartate | vizAkhA rAtriM nayati | kRttikAyAmAdityo gato bhavati | grISmANAM caturthe mAse mRgazirA amAvAsyAyAM bhavati, uttarASADhA pUrNamAsyAm | saptadazamuhUrto divaso bhavati | trayodazamuhUrtA rAtri: | madhyAhne dvyaGgulAyAM chAyAyA- mAditya: parivartate | jyeSThA rAtriM nayati | puSya Adityo gato bhavati || saMvatsaramanveSaNato muhUrtavizeSaNai: sarvANi caitAni (nakSatrANi) bhAgAnubhAgena amAvAsyAyAM pUrNamAsyAM ca yujyante | UnarAtrasya pUrNarAtrasya ca grahItavyam | tatra tRtIye varSe’dhiko mAso yujyate | SaNNAM mAsAnAmahorAtrANi samAni bhavanti | ata: SaNmAsAd divaso vardhate | SaNmAsAdrAtrirvardhate | SaNmAsAddivaso mAse mAse samameva hIyate | SaNmAsA- drAtrirmAse mAse parihIyate || SaNmAsAdAditya: parivartate | uttarAM dizaM saMcarati | SaNmAsAddakSiNAM dizam | SaNmAsAtsamudre udakaparimANasya hrAso vRddhizca bhavati | sUryagatyA candragatyA ca samudrodaka- velAbhivRddhirbhavati | atra gaNanApratijAgaraNAsmaramityevam | eSa saMvatsaro vyAkhyAto bhavati | candra Aditya: zukro bRhaspati: zanaizcaro’GgArako budhazca ime grahA: | eSAM grahANAM bRhaspati: saMvatsarasthAyI | evaM zanaizcaro buddho’GgAraka: zukrazceme maNDalacAriNa: || bharaNI kRttikA rohiNI mRgazirA etatsAdhAraNaM prathamaM maNDalam | ArdrA punarvasu: puSyo’zleSA etatsAdhAraNaM dvitIyaM maNDalam | maghA atha phalgunadvayaM hastA citrA etatsAdhAraNaM @356 tRtIyaM maNDalam | svAtI vizAkhA anurAdhA etatsAdhAraNaM caturthaM maNDalam | jyeSThA mUlASADhA dvayamatra sarvANi mahAbhayAni bhavanti | idaM paJcamaM maNDalam | abhijicchravaNA dhaniSThA zatabhiSA ubhe bhAdrapade caitatsAdhAraNaM SaSThaM maNDalam | revatI azvinI caitatsAdhAraNaM saptamaM maNDalam | saMvatsarameteSu yadyannakSatramaNDalaM pIDayati, tasya tasya janapadasya sattvasya vA pIDA nirdeSTavyA || dvAdaza muhUrtAni divase dhruvANi, dvAdaza rAtrau | SaNmuhUrtA: saMcAriNa: | katame SaT ? nairRto varuNo vAyavo bhargodevo raudro vicArI ca | itIme saMcAriNa: SaT || athAtra zrAvaNe mAse pUrNe’STAdazamuhUrte divase sUryodaye ca caturojA nAma muhUrto bhavati | rohitasya ca muhUrtasya balasya cAntare madhyAhno bhavati | sUryAvatAre tu vicArI nAma muhUrto bhavati | dvAdazamuhUrtAyAM rAtrAvavatIrNe sUrye SaSThe muhUrte nayamano nAma muhUrto bhavati | AtapAgnirevaM nAma muhUrto rAtryavasAne bhavati | bhAdrapade mAse pUrNe saptadazamuhUrte divase sUryodaye ca caturojA evaM nAma muhUrto bhavati | madhyAhne’bhijito nAma muhUrto bhavati | sUryAvatAre raudro nAma muhUrto bhavati | trayodazamuhUrtAyAM rAtrAvavatIrNe sUrye vicArI nAma muhUrto bhavati | ardharAtre mahAbhayo vAyavo nAma muhUrto bhavati || rAtryavasAne AtapAgnirevaM nAma muhUrto bhavati | Azvayuje mAse pUrNe SoDazamuhUrto divaso bhavati | sUryodaye caturojA nAma muhUrto bhavati | samudgatasya ca muhUrtasya abhiji- tasya tvantare madhyAhno bhavati | sUryAvatAre bhargodevo nAma muhUrto bhavati || caturdazamuhUrtAyAM rAtrAvavatIrNe sUrye raudro nAma muhUrto bhavati | abhijitasya ca muhUrtasya bhISamANasya ca muhUrtasya antareNArdharAtraM bhavati | rAtryavasAne AtapAgnirevaM nAma muhUrto bhavati || kArtike mAse pUrNe divasa: samarAtrirbhavati | paJcadazamuhUrto divaso bhavati, paJca- dazamuhUrtA rAtri: | samAne’horAtre sUryodaye caturojA evaM nAma muhUrto bhavati | saMmukho nAma muhUrto bhavati madhyAhne | saMtato nAma muhUrta: sUryAvatAre | rAtrAvavatIrNamAtre sUrye bhargodevo nAma muhUrto bhavati | ardharAtre’bhijinmuhUrto bhavati | rAtryavasAne AtapAgnirevaM nAma muhUrto bhavati || mArgazIrSe mAse ca pUrNe caturdazamuhUrte divase sUryodaye caturojA evaM nAma muhUrto bhavati | viratasya saMmukhasya ca muhUrtasyAntare madhyAhno bhavati | sUryAvatAre varuNo nAma muhUrto bhavati | SoDazamuhUrtAyAM rAtrAvavatIrNamAtre sUrye saMtApana: saMyamo nAma muhUrto bhavati | rAkSasasyAbhijitasya ca muhUrtasyAntare’rdharAtraM bhavati | rAtryavasAne AtapAgnirevaM nAma muhUrto bhavati || @357 pauSamAse pUrNe trayodazamuhUrte divase sUryodaye caturojA evaM nAma muhUrto bhavati | madhyAhne virato nAma muhUrto bhavati | sUryAvatAre nairRto nAma muhUrto bhavati | saptadaza- muhUrtAyAM rAtrAvavatIrNamAtre sUrye varuNo nAma muhUrto bhavati | ardharAtre rAkSaso nAma muhUrto bhavati | rAtryavasAne AtapAgnirevaM nAma muhUrto bhavati || mAghamAse pUrNe dvAdazamuhUrte divase sUryodaye caturojA nAma muhUrto bhavati | sAvi- trasya ca viratasya ca muhUrtasyAntareNa madhyAhno bhavati | sUryAvatAre vijayo nAma muhUrto bhavati | aSTAdazamuhUrtAyAM rAtrAvavatIrNamAtre sUrye nairRto nAma muhUrto bhavati | gardabhasya muhUrtasya ca rAkSasasya cAntaramardharAtraM bhavati | rAtryavasAne AtapAgnirevaM nAma muhUrto bhavati || yathA zrAvaNe tathA mAghe | yathA bhAdrapade tathA phAlgune | yathA Azvayuje tathA caitre | yathA kArtike tathA vaizAkhe | yathA mArgazIrSe tathA jyeSThe | yathA pauSe tathA ASADhe | evameteSAM nakSatrANAM muhUrtAnAM caritaM vicaritaM ca jJAtavyam || nakSatravicaraNaM nAma prathamo’dhyAya: || yathAmadhyaM nakSatrANAM rAtrivazena divasavazena cotkarSApakarSau kartavyau | hIyamAne vardhamAne vA divase vA mAse vA pUrNe’rdhamAse vA | dvitIyA SaSThI navamI dvAdazI caturdazI atrAntare divase kalA vardhate, rAtrau kalA hIyate || catvAro mahArAjAno dhriyate yairvasuMdharA | ativRddhirvizuddhazca vardhamAna: pRthakzravA: ||233|| mahAbhUtAni catvAri kampayanti vasuMdharAm | Apa indrazca vAyuzca tathAgnirbhagavAnapi ||234|| trayastu te yatra bhavanti pakSe SaDekamAse tu bhavanti vegA: | parasya cakrasya nidarzanaM syA- tprakampate yatra mahI tvabhIkSNam ||235|| vizAkhA dazarAtrI syAjjeSThA dvAdazarAtrikA | paJcaviMzatirASADhA zravaNA paJcasaptati: ||236|| rAtrizataM bhAdrapade kraturazvayuje smRta: | adhyardhaM kArtike mAse kraturmArgazire smRta: ||237|| pauSe tu paJcapaJcAzanmAghe rAtrizataM smRtam | adhyardhaM phalgune mAse caitre triMzattu rAtraya: | vipAko bhUmivegAnAmata: kampa: pravartate ||238|| yadA sarveSu mAseSu satataM kampate mahI | vRkSAstathA calanti sma jalaM vA yadi kampate | parvata: parNavatkamped bhayamatra vinirdizet ||239|| @358 nagarANyatha vA grAmA ghoSA ye cAtra saMzritA: | zIghraM bhavanti vijanAraNyabhUtA mRgAzrayA: ||240|| aTavya: saMpravartante daza varSANi paJca ca | anAvAsA dizo vidyAd bhUmicAlavicAlitA: ||241|| kRttikAsu caled bhUmirgrAmeSu nagareSu vA | abhIkSNaM mucyate hyagnirdahate sa tRNAlayAn ||242|| kRSNAgnirazane: pAta: karmArA AhitAzrayA: | agArAzca nivartante saMvarteneva dhAtava: ||243|| ye jAtA ye ca saMvRddhA ye ca taM grAmamAzritA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||244|| rohiNyAM calitA bhUmi: sarvabIjavinAzanam | proptaM zasyaM na roheta bhavet phalasya kRcchratA ||245|| gurviNInAM ca nArINAM garbho nipIDyate bhRzam | durbhikSavyasanAkrAntA tribhAge tiSThati prajA ||246|| mahAtmAnazca rAjAna: zrImantazca narottamA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||247|| mRgazIrSe caledbhUmiroSadhInAM vinAzanam | cikitsakA: zrotriyAzca ghaTakA: somayAjakA: ||248|| somapItAzca ye viprA vAnaprasthAzca tApasA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||249|| ArdrAyAM calitA bhUmirvRkSA nazyanti kSIriNa: | annapAnAni nazyanti pathikA daMSTripAlikA: ||250|| kUpakhA: parikhAkhAzca pApakA ye ca taskarA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||251|| punarvasau caledbhUmirmaNDalaM kuNDikApi ca | vAgurikA: kAraNDavAzcakriNa: zukasArikA: ||252|| arbhakA bhramakArAzca mAMsikA: zaGkhavANijA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||253|| puSyeNa ca caled bhUmirbrAhmaNA nAyakAstathA | dUraMgamA vANijakA: sArthavAhAzca ye narA: ||254|| @359 pArthivA: pArvatIyAzca ye ca tadbhaktigocarA: | ete vyasanamarcchanti bhUmicAlavicAlitA: | zilAvarSaM pravarSanti zasyAnAmanayo mahAn ||255|| AzleSAyAM caledbhUmirnAgA: sarve sarIsRpA: | kITA: pipIlikA: zvAnA ekakhurAzca ye mRgA: ||256|| vaidyA viSakarAzcApi ye ca sattvA darIzrayA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||257|| maghAsu calitA bhUmirmahArAjo’tra tapyate | ye ca zrAddhA nivartante samAjA utsavAstathA | yajJAzca devakRtyaM ca sarvamatra nivartate ||258|| ye jAtA ye ca saMvRddhA ye cAnye’pyagrapaNDitA: | gandharvAzca vinazyanti narA ye ca mahAkulA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||259|| phalgunyAM calitA bhUmirRturvyAvartate tadA | tiryagvAtazcaiva vAti kRtaM nazyati zAzvatam | pathikAzcopatapyanti mASayAcyopajIvikA: ||260|| dharme ratA AsanikA ye ca zulkopajIvina: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||261|| calatyuttaraphalgunyAM vaNijA dvIpayAtrikA: | sArthavAhA AsanikA ye ca zilpopajIvina: ||262|| aGgA videhamagadhA nairRtA: strIparigrahA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||263|| hastena calitA bhUmi: kumbhakAracikitsakA: | gaNamukhyA mahAmAtrA: senAdhyakSAzca ye narA: ||264|| tAramakA (?) nArapaTA (?) vipsara: (?) kauTikA api | ete vyasanamarcchanti bhUmicAlavicAlitA: ||265|| citrAyAM calitA bhUmi: kArukA upakalpakA: | kumArya: sarvaratnaM ca sasyAnAM bIjakai: saha ||266|| vaGgA dazArNakuravazcedimAhiSakAstathA | ete vyasanamarcchanti bhUmicAlavicAlitA: ||267|| @360 svAtau pracalitA bhUmizcaurA ye ca kuzIlakA: | hiMsakA ye ca tatkarmaratA’bhyarthitamUSakA: ||268|| himavata uttareNa vAyubhakSAstapasvina: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||269|| vizAkhAyAM caled bhUmirmahAzailakSayo bhavet | ugrA vAtA: pravAntyatra azmakairakuzalina: ||270|| anurAdhe caled bhUmirdasyUnAmanayo mahAn | viTA dyUtakarAzcaiva granthibhedAzca ye narA: ||271|| andhrA: puNDrA: pulindAzca bhaye tiSThantyanAzritA: | mitrabhedazca balavAn tadA jagati jAyate ||272|| jyeSThAyAM calitA bhUmirmahArAja pratapyate | vAyasA vRSabhA vyADAstathA caNDamRgAzca ye ||273|| kurava: zUrasenAzca mallA bAhlIkanigrahA: | pratyarthikena zIghreNa ye ca tadbhaktibhAjanA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||274|| mUlena calitA bhUmizcatuSpaddvipadAstathA | grahAzrayA: pizAcAzca ye ca sattvA darIzrayA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||275|| durbhikSaM ca karotyAzu dhAnyamalpodakaM bhavet | darIparvatamUlAni gacchanti ca tadA bhuvi ||276|| pUrvASADhe caled bhUmirjalajA matsyazuktikA: | zizumArA udrakAzca nakrA makarakacchapA: ||277|| jAtigotrapradhAnAzca dhanino’tha vicakSaNA: | dvitIyAbhijAtAzca mahAvidyAkarAzca ye | ete vyasanamarcchanti bhUmicAlavicAlitA: ||278|| uttarasyAM caled bhUmi: zilpinAmanayo mahAn | ayaskArA: sthapatayastrapukArAzca takSakA: ||279|| daridrA dhaninazcApi zilpino vividhA api | ete vyasanamarcchanti bhUmicAlavicAlitA: | grAmakUTAni ca ghnanti sacalasthAvarANi ca ||280|| @361 vaiSNave calitA bhUmistadeti yadanIpsitam | adhyApakA: zAstravida: kavayo mantrapAragA: | yugaMdharA: zUrasenA abhirAjA: paTaccarA: ||281|| kuzaNDA: zaradaNDAzca ye narA rAjapUjitA: | ete vyasanamarcchanti bhUmicAlavicAlitA: ||282|| dhaniSThAyAM caled bhUmirdhaninAmanayo mahAn | mahezvarAstathA mahAnAgarA: zreSThinastathA ||283|| pracaNDA: svastimantazca bhadrakArA yugaMdharA: | pArikUlAzca bhojyAzca hyanye sannAgarA api | ete vyasanamarcchanti bhUmicAlavicAlitA: ||284|| vAruNye calitA bhUmiraudakeSvanayo mahAn | hastino’zvakharoSTrAzca sparzamarcchanti dAruNam ||285|| tadAsau vIrakAn madrAn bAhlIkAn kekayAnapi | anAzrayAMzcakravAkAn janasthAnapi pIDayet ||286|| sAjena calitA bhUmI rAkSasAn ghAtakAMstathA | aurabhrikAn saukarikAn sauvIrAMzca nipAtayet ||287|| vaNijyajIvino vaizyAn zUdrAMzca karItInapi | yavanAn mAlavAdyAMzca ganthibhedAMzca nAzayet ||288|| ahirbudhye caled bhUmirvaNijAmanayo mahAn | dharme ratAzca ye siddhA ye ca zauktikakarmiNa: ||289|| zibIn vatsAn tathA vAtsyAn kSatriyAnArjunAyanAn | sindhurAjadhanuSpANIn sarvAnardayate’cirAt ||290|| revatyAM calitA bhUmi: saMgrAma: syAtsudAruNa: | grAmaghAtAzca vartante grAmo grAmaM ca hiMsati ||291|| naucarAnudakAjIvAn ramaThAn bharukacchakAn | sudhanvAnabhisArAMzca sarvasenAMzca nirdahet ||292|| azvinyAM calitA bhUmirazvAnAmanayo mahAn | grAmaghAtAzca vartante bhrAtA bhrAtRn jighAMsati ||293|| yA cAtra garbhamAdhatte ye ca jAtAzca tAniha | trINi varSANyato du:khamupaiti ca nirantaram ||294|| @362 sahitAzcitragarbhAzca ye hyanye cAGganAjanA: | ArjunAyanA rAjanyA: suSThu trIMzcApi hiMsati ||295|| bharaNyAM calitA bhUmizcaurANAmanayo mahAn | viTA dyUtakarAzcaiva granthibhedAzca ye narA: ||296|| AdarzacakrATA dhUrtAstathA bandhanarakSakA: | antAvazAyina: pApAzcaranti ye tu durjanA: | te’pi tatra vipadyante bhUmicAlavicAlitA: ||297|| vepitAyAM tu medinyAM bhavedrUpamanantaram | saptAhAbhyantarAttatra megho bhavati prArthita: ||298|| snigdho hyaJjanasaMkAzo mahAparvatasannibha: | indrazca vaSate tatra maharServacanaM yathA | [eva nigaditaM nAthairindrazcAtra pravarSati ||299||] svastikAkArasaMkAzA indravajradhvajopamA: | dRzyante’bhrA hi saMdhyAyAM grastvA candradivAkarau ||300|| tadA nabhasi jAyante meghA dADimasaMnibhA: | lakSaNaM tAdRzaM dRSTvA vidyAttAnindrakampitAn | sa nirdezo bhavettatra maharServacanaM yathA ||301|| atIva tatra vizvasta: sarvabIjAni vApayet | vyavahArAMzca kurvIrannirbhayAstatra vANijA: | sarveSAM bhUmikampAnAM prazastA indrakampitA: ||302|| vepitAyAM tu medinyAM bhavedrUpamanantaram | saptAhAbhyantare tatra megha: saMchAdayennabha: ||303|| tato’nubaddhA jAyante abhrA: kauzeyasaMnibhA: | anulomaM ca saMyAnti caranta: pazcimAM dizam ||304|| zizumAra-udrakANAM matsyamakarasannibhA: | dRzyante’bhrAzca saMdhyAyAM grastvA candradivAkarau ||305|| lakSaNaM tAdRzaM dRSTvA vidyAttAJjalakampitAn | sa nirdezo bhavettatra maharServacanaM yathA ||306|| sthaleSu girikUTeSu kSetreSUpavaneSu ca | sthApyante tatra bIjAni nimne nazayanti vai tadA ||307|| @363 paGkenApi jalenApi nazyeyU rajasApi vA | eteSAM bhUmikampAnAM prazastA jalakampitA: ||308|| vepitAyAM tu medinyAM bhavedrUpamanantaram | saptAhAbhyantare tatra vAtA vAnti sudAruNA: ||309|| dRzyate kapilA saMdhyA candrasUryau tu lohitau | lakSaNaM tAdRzaM dRSTvA jAnIyAdvAyukampitAn ||310|| tato bhavati nirdezo maharServacanaM yathA | na tatra pravasetprAjJa AtmAnaM cAtra gopayet ||311|| guhyamAvaraNaM kuryAtprAkAraparikhAM khanet | prAtisImA virudhyante narANAM jAyate bhayam ||312|| eteSAM bhUmikampAnAM sarveSAM kIrtitA guNA: | vizeSeNa manuSyANAM nirmitA vAyukampitA: ||313|| kampitAyAM tu medinyAM bhavedrUpamanantaram | saptAhAbhyantarAttatra ulkApAtA: sudAruNA: ||314|| saMdhyA ca lohitA bhAti candrasUryau tu lohitau | lakSaNaM tAdRzaM dRSTvA vijJeyA agnikampitA: ||315|| agnirdahati kASThAni rakSitAni dhanAni ca | dRzyante dhUmazikharA: zastraM ca svidyate bhRzam ||316|| vINAzca divi dRzyante nava mAsAnna varSati | eteSAM bhUmikampAnAM jaghanyA agnikampitA: ||317|| jayati ahani pUrve kSatriyAn pArthivAMzca hayagajarathamukhyAn mantriNo madhyamAhne | vyathayati aparAhNe gopazUn vaizyazUdrAn pradahati nizisaMdhyA taskarAnantavAsAn ||318|| rajanimiha pradoSe hiMsate mlecchasaMghAn striyamapi ca napuMsazcArdharAtreSvanantAn | kRSivaNigupajIvyAn hanti yAme tRtIye vyathayati surapakSaM raudrakarmAntakRSNe ||319|| pradahati zazipakSe yAjJikaM brahmakSatra zrapayati zucivRttAneva dharme pradhAnAn | viduSi ca mRdubhAvaM vindate yo hyadhIte sa bhavati nRpapUjyo brAhmaNo vedadarzI ||320|| @364 bRhaspatezca catvAri samAni zubhakarmaNA | catvAri sUryakarmANi tulyAni zukrakarmaNA | somakarmANi catvAri brahmakarma ca tatsamam ||321|| ayaM bho: puSkarasArin bhUmikampanirdezo nAmAdhyAya: || atha bho: puSkarasArin amISAmaSTAviMzatInAM nakSatrANAM rogotpattiM nAmAdhyAyaM vyAkhyAmi | tacchrUyatAm | kathayatu bhagavAn- kRttikAsUtthito vyAdhi: striyA vA puruSasya vA | catUrAtraM bhaved vyAdhistatazcordhvaM vimucyate ||322|| agnirhi devatA tatra dadhnA hyasya baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||323|| rohiNyAmutthito vyAdhi: striyA vA puruSasya vA | paJcarAtraM bhavedvyAdhistatazcordhvaM vimucyate ||324|| deva: prajApatistatra zuddhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||325|| vyAdhirmRgazirobhUta: striyA vA puruSasya vA | aSTarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||326|| somo hi devatA tatra maNDena tu baliM haret | anena balidAnena tasmAdrogAdvimucyate ||327|| ArdrAyAmutthito vyAdhi: striyA vA puruSasya vA | dazarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||328|| rudro hi devatA tatra pAyasena baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||329|| punarvasau bhaved vyAdhi: striyA vA puruSasya vA | aSTarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||330|| Adityo devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||331|| puSye samutthito vyAdhi: striyA vA puruSasya vA | stokakAlaM bhavettasya paJcarAtrAdvimucyate ||332|| devo bRhaspatistatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||333|| @365 AzleSAyAM bhaved vyAdhi: striyA vA puruSasya vA | na taM vaidyAzcikitsantu sarpastatra tu daivata: ||334|| maghAsamutthito vyAdhi: striyA vA puruSasya vA | aSTarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||335|| pitaro devatAstatra kRsareNa baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||336|| pUrvaphAlgunijo vyAdhi: striyA vA puruSasya vA | saptarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||337|| aryamA devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||338|| uttarAyAM bhaved vyAdhi: striyA vA puruSasya vA | na taM vaidyAzcikitsantu bhago’pyatra tu devatA ||339|| hastenApyutthito vyAdhi: striyA vA puruSasya vA | paJcarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||340|| ravirhi devatA tatra gandhapuSpairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||341|| citrAyAmutthito vyAdhi: striyA vA puruSasya vA | aSTarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||342|| tvaSTA hi devatA tatra ghRtamudgairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||343|| svAtyAM samutthito vyAdhi: striyA vA puruSasya | klezito hi bhaved vyAdhi: paJcaviMzatirAtrika: ||344|| devatAtra bhaved vAyuzcitramAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||345|| vizAkhAyAM bhaved vyAdhi: striyA vA puruSasya vA | guruko’sau bhaved vyAdhirahAnyekonaviMzati: ||346|| indrAgnI devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||347|| anurAdhotthito vyAdhi: striyA vA puruSasya vA | ardhamAsaM bhaved vyAdhistatazcordhvaM vimucyate ||348|| @366 mitro hi devatA tatra ghRtapAtraM baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||349|| jyeSThAyAmutthito vyAdhi: striyA vA puruSasya vA | kleziko hi bhaved vyAdhirahorAtratrayodaza ||350|| indro hi devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||351|| mUle samutthito vyAdhi: striyA vA puruSasya vA | mAsiko hi bhaved vyAdhistatazcordhvaM vimucyate ||352|| naiRtirdevatA tatra madyamAMsairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||353|| pUrvASADhe bhaved vyAdhi: striyA vA puruSasya vA | sAMkleziko bhaved vyAdhiraSTau mAsAnna saMzaya: ||354|| Apo hi devatAstatra kRsareNa baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||355|| uttarAyAM bhaved vyAdhi: striyA vA puruSasya vA | saptarAtraM bhavet vyAdhistatazcordhvaM vimucyate ||356|| vizvo hi devatA tatra pAyasena baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||357|| abhijidutthito vyAdhi: striyA vA puruSasya vA | SaNmAsAn saMbhaved vyAdhistatazcordhvaM vimucyate ||358|| viSNuzca devatA tatra dadhimaNDaM baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||359|| zravaNenotthito vyAdhi: striyA vA puruSasya vA | guruko hi bhaved vyAdhi: pUrNaM dvAdazamAsikam ||360|| viSNurhi devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||361|| dhaniSThAyAM bhaved vyAdhi: striyA vA puruSasya vA | trayodazadivastatra tatazcordhvaM vimucyate ||362|| varuNo devatA tatra pAyasena baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||363|| @367 pUrvabhadrotthito vyAdhi: striyA vA puruSasya vA | na taM vaidyAzcikitsantu ahirbudhnyo’tra daivata: ||364|| uttarAbhAdrajo vyAdhi: striyA vA puruSasya vA | saptarAtraM bhaved vyAdhistatazcordhvaM vimucyate ||365|| aryamA devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||366|| revatyAmutthito vyAdhi: striyA vA puruSasya vA | mRduko hi bhaved vyAdhiraSTAviMzatirAtrika: ||367|| puSA hi devatA tatra gandhamAlyairbaliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||368|| azvinyAmutthito vyAdhi: striyA vA puruSasya vA | sAMkleziko bhaved vyAdhi: paJcaviMzatirAtrika: ||369|| gandharvo devatA tatra yAvakena baliM haret | anena balikarmeNa tasmAdrogAdvimucyate ||370|| bharaNyAmutthito vyAdhi: striyA vA puruSasya vA | na taM vaidyAzcikitsantu yamastatra tu daivata: | zIlaM rakSatu medhavI tata: svargaM gamiSyati ||371|| ayaM bho: puSkarasArin vyAdhisamutthAno nAmAdhyAya: || atha khalu bho: puSkarasArin bandhananirmokSaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | kathayatu bhagavAn- kRttikAsu bho: puSkarasArin baddho vA ruddho vA trirAtreNa mokSyatIti vaktavya: | rohiNyAM baddho vA ruddho vA trirAtreNa mokSyatIti | mRgazirasi baddho vA ruddho vA ekaviMzatirAtreNa mokSyatIti | ArdrAyAM baddho vA ruddho vA ardhamAsena mokSyatIti | punarvasau ruddho vA baddho vA saptarAtreNa | puSye trirAtreNa | AzleSAyAM triMzadrAtreNa | maghAsu SoDazarAtreNa | pUrvaphAlgu- nISu dazarAtreNa | uttaraphAlgunISu saptarAtreNa | haste paJcarAtreNa | citrAyAM saptarAtreNa | svAtyAM dazarAtreNa | vizAkhAyAM SaDviMzadrAtreNa | anurAdhAyAmekatriMzadrAtreNa | jyeSThAyA- maSTAdazarAtreNa | mUle SaTtriMzadrAtreNa | pUrvASADhAyAM caturdazarAtreNa | uttarASADhAyAM caturdaza- rAtreNa | abhijiti SaDrAtreNa | zravaNe dhaniSThAyAM zatabhiSAyAM pUrvabhAdrapade uttarabhAdrapade revatyAM caturdazarAtreNa | azvinyAM trirAtreNa | bharaNyAM baddho vA ruddho vA pariklezamavApsyatIti vaktavya: || ayaM bho: puSkarasArin bandhananirmokSo nAmAdhyAya: || atha bho: puSkarasArin tilakAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | kathayatu bhagavAn- @368 mUrdhni tu yasyAstilako’sti sUkSma: snigdho bhavet padmasamAnavarNa: | rAjA tu tasyA bhavatIha bhartA stanopariSTAtpratibimbamAhu: ||372|| zIrSe tu yasyAstilakAlaka: syAt sUkSmo bhavedaJjanacUrNavarNa: | senApatistasyA bhaveddhi bhartA stanAntare’syA: pratibimbakaM syAt ||373|| bhruvontare’syAstilakAlaka: syAd duzcAriNIM tAM pramadAM vadanti | paJcaiva tasyA: patayo bhavanti bahvannapAnaM labhate ca nArI ||374|| gaNDasya nAsAdikamadhyadeze bhavecca bimbaM tilakasya yasyA: | tAM zokabhAjaM pramadAM vadanti romapradeze pratibimbamAhu: ||375|| karNe tu yasyAstilakAlaka: syAd bahuzrutAM tAM pramadAM vadanti | bahuzrutAM tAM zrutidhAriNIM ca trike tu yasyA: pratibimbakaM syAt ||376|| yasyottaroSThe tilakAlaka: syA- ttAM bhinnasatyAM pramadAM vadanti | kRcchreNa sA vai labhate hi vRtti- mUrau tu tasyAstilabimbamAhu: ||377|| yasyAdharoSThe tilakAlaka: syAd duzcAriNIM tAM pramadAM vadanti | miSTAnnapAnaM bahu Rcchate sA tathA hi guhye pratibimbakaM syAt ||378|| cibuke tu yasyAstilakAlaka: syAd duzcAriNIM tAM pramadAM vadanti | miSTAnnapAnaM bahu sA labheta guhye dvitIyaM pratibimbakaM syAt ||379|| ayaM bho puSkarasAriMstilakAdhyAyo nAmAdhyAya: || @369 atha khalu bho: puSkarasArin nakSatrajanmaguNaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | kathayatu bhavAn trizaGko- kRttikAsu naro jAtastejasvI priyasAhasa: | bhavecchUrastathA caNDa: priyavAdI ca mAnava: ||380|| rohiNyAM puruSo jAto dhanavAn dhArmikastathA | vyavasAyI sthira: zUro dhruvaM cAsya sadA sukham ||381|| jAto mRgazire yastu mRdu: saumyastu mAnava: | darzanIyo bhaveccAsau strIkAntastu vizeSata: ||382|| ArdrAjAtastu hiMsAtmA caNDa: paramajalpaka: | raudrakarmA bhaveccAsAvIzvarazca zatairmahAn ||383|| jAta: punarvasau yastu hyalolo buddhimAnnara: | dharmazIlo bhaveccAsau jAtakrodhazca mAnava: ||384|| puSyeNa puruSo jAtastejasvI brAhmaNo bhavet | kSatriyazca bhavedrAjA vaizyazUdrau ca pUjitau ||385|| zvasana: krodhana: krUro hyAzleSAsaMbhavo nara: | durmanuSyazca caNDazca iti sarvamihAdizet ||386|| bahuprajJa: zrAddhakaro bahubhAgyastathaiva ca | dhanavAn dhAnyavAn bhogI maghAsu puruSo bhavet ||387|| pUrvaphAlgunIjAtastu ya: kazcitpuruSo bhavet | adharmabuddhizIlazca gurudArAbhimardaka: ||388|| uttarAyAM tu phAlgunyAM jAto bhavati bhogavAn | divyajJAnazca vijJAne puruSa: subhago bhavet ||389|| haste jAtazca zuddhAtmA vikrAnto mRdubhojana: | senApatyaM ca kurute’steyakarmA bhavedasau ||390|| citrAsu jAtazcitrAkSastathA citrakathAkara: | darzanIyo bahustrIkazcitrazIlo bhavennara: ||391|| svAtyAM ca puruSo jAto bandhuzlAghI vicakSaNa: | mRduka: pAnazauNDazca mitrakArI vicAravAn ||392|| vizAkhAsu naro jAtastejasvI dravyavAn mahAn | zUro vikramavAn dakSa: subhagazca bhavedasau ||393|| anurAdhodbhavo martyo mitravAn saMgrahI nara: | zucizcaiva kRtajJazca dharmAtmA ca bhavecca sa: ||394|| @370 jyeSThAsu puruSo jAto mitravAnabhijAyate | dhanurvedAbhirAmazca nArISu kurute mana: ||395|| mUleSu puruSo jAto’kRtajJa: syAdadhArmika: | dRDho vIro bhaveccAsau kilviSI ca sa mAnava: ||396|| ASADhAsu ca pUrvAsu matsarI calitendriya: | matsyamAMsapriyazcApi ghAtaka: syAtsa mAnava: ||397|| sAnukrozazca dAtA ca vidyAniSTha: suhRjjana: | vizvadaive naro jAto bhavedapi ca nizcita: ||398|| AcArya: zAstrakartA ca vizvAsI ca kriyApara: | zravaNe jAta AyuSmAn zrImAMzca puruSo bhavet ||399|| anavasthitacittazca citradravyazca mAnava: | dhaniSThAsu bhavejjAta: puruSa: sarvazaGkita: ||400|| bAruNe yadi nakSatre jAto bhavati mAnava: | paruSo dveSazIlazca parivAdI ca sarvaza: ||401|| jAto bhAdrapadAyAM tu pUrvasyAmiha mAnava: | cAritraguNayuktazca kRtajJo mukharastathA ||402|| uttarasyAM naro jAto bhaviSyati vicakSaNa: | medhAvI bahvapatyazca dharmazIlo mahAdhana: ||403|| revatyAM puruSo jAto dharmAtmA jJAtisevaka: | daridro’lpadhano nityaM dAyako nAnasUyaka: ||404|| azvinyAM puruSo jAto bhavatyativicakSaNa: | mahAjanapriyazcApi zUrazca subhagazca sa: ||405|| bharaNyAM puruSo jAta: pApAcAro’vicakSaNa: | kandarpe dAtukAmazca paratazcopajIvaka: ||406|| ayaM bho: puSkarasArin nakSatrajanmaguNo nAmAdhyAya: || @371 paTha bhostrizaGko utpAtacakraM nAmAdhyAyam | kathayati ca- utpA{1. ##Both Chinese and Tibetan translations omit chapters from## utpAtacakranirdeza ##up to the end of## tithikarmanirdeza.}tacakranirdeza: | aSTAviMzatiparyantakRtsne nakSatramaNDale | divyA vikArA dRzyante sUryacandragrahAdiSu ||407|| mAghasya prathame pakSe zailo vA pArthivo yadi | dhUmavRSTirhi Aditye udayati pradRzyate | vidyuto vAtha dRzyante tadA vidyAjjanakSayam ||408|| azvinyAmarkato dhUmo nirgacchannapi chAdayet | anAvRSTiM tadA vidyAtpUrNavarSANi dvAdaza ||409|| bharaNyAM mAghamAse tu pItasUryo’tha dRzyate | samantAdvadhyate rASTraM madhye durbhikSamAdizet ||410|| phAlgune kRttikAyAM tu Aditye parikho yadi | nazyanti karvaTAstatra yadi devo na varSati ||411|| caitramAse yadA puSye sUrye kRSNaM pradRzyate | acirodayakAle tu kSitipAlo’varudhyate ||412|| vaizAkhamAse cArdrAyAmAditya: pratisUryaka: | saMgrAmaM tatra jAnIyAdubhau ghAtyete pArthivau ||413|| gRhyetAM candrasUryau vA jyaiSThe bharaNijyeSThayo: | sAmAtyo vadhyate rAjA rASTre durbhikSamAdizet ||414|| ASADhe ca yadAditye pUrvabhAdrapade sthite | sAyAhne dRzyate’tyarthaM lohito maNDale vraNa: ||415|| paracakreNa tadrASTraM SaNmAsAn pIDyate tadA | kSitipAlazca sAmAtya: putradAreNa vadhyate ||416|| pUrvAyAM cottarASADhAyAmASADhe gRhyate zazI | vidyAd durbhikSakalaharogAMzcAtra vinirdizat ||417|| mAse’tha zrAvaNe mUle candrasUryau na bhAsata: | sphuliGgAzcAtra dRzyante vidyAdrogabhayaM mahat ||418|| mAse’zvayuji gRhyetAmekapakSendubhAskarau | rAjaputrasahasrANAM tadA jAyeta saMkSaya: ||419|| alakSaNo ni:prakAza: pUrNamAsyAM tu kArtike | candrasUryAvagnivarNau raktavarNe nabhastale ||420|| @372 ravivadbhAti tadrASTraM vinazyeta puna: puna: | rAjJAM vidyAddhatAnAM vai bhUmi: pAsyati zoNitam ||421|| bharaNyAM mAghamAse tu kRSNo vAyu: samutthita: | chAdayeccandrasUryau tu zIghraM rASTraM vinazyati ||422|| mAse tu phAlgune vAyu: pAMzuvarSaM savidyutam | vadhyante pUrvarAjAna: pratiSThante tathApare ||423|| sahAdityena candre’tha yadA kazcid grahazcaret | vAyurvA viSamo vAti vidyAdrAjavadhaM tadA ||424|| azanyulke tu vaizAkhe Adityena sahotthite | SaNmAsAbhyantareNAtha rASTre vyasanamAdizet ||425|| jyeSThamAse yadAdityo grahato nirgato bhavet | AdityasyopaghAtena grahA: sarve’tha pIDitA: ||426|| jyeSThe ca pAMzurvarSeta Aditya: pariviSyate | kSitipAlasahasrANAmeka ekastu vadhyate ||427|| ASADhe vAyavo vAnti gacchanto bharaNIsthitA: | udapAnAni zuSyante sarvazasyaM ca puSyati ||428|| zrAvaNe vAyava: pItA: sadA kRSNaM nabhastalam | bhayaM tatra vijAnIyAtsamantAt samupasthitam ||429|| zrAvaNe varSate hyagni: pUrvabhAdrapade divA | meghA: zabdamutkurvanti rogadurbhikSamAdizet ||430|| yadA bhAdrapade mAse nabha: syAcchannagarjitam | paracakraM tadA rASTre harate dhanasaMcayam ||431|| azvayuji vAtavRSTi: syAdAgatyottarAM dizam | pAtayeccaivamAghAtaM kRtsnaM rASTraM vinazyati ||432|| kArtike zuklatrayodazyAM yadA candre dhanurbhavet | samantAnnazyate rASTraM madhye durbhikSamAdizet ||433|| ulkApAtA hyazanayo mAghamAse bhavanti vA | azvinyAM viSaye tatra prajA zvAsena vadhyate ||434|| mAse tu phAlgune yatra agnivarSaM nabhastalAt | bhavecchabdastadAkAze tadrASTraM nazyate laghu ||435|| svAtyAM caitre yadA varSaM niruddhaM vAtavarSitam | dRzyatendradhanu: kSipraM nagaraM tadvinazyati ||436|| @373 bharaNyAM jyeSThamAse tu zabda uttarato bhavet | pItavarNaM tadAkAzaM paracakrabhayaM bhavet ||437|| ASADhe mAsi puNye’tha dRzyante vyomni vidyuta: | satRNodakavRSTibhistribhAgaM mucyate prajA ||438|| zrAvaNe tu yadA mUle bahu deva: pravarSati | dRzyatendradhanustatra kStriyANAM mahadbhayam ||439|| mAse bhAdrapade yatra nirghAta: patati kSitau | sukRcchrA vAyavo vAnti mahadrogabhayaM tadA ||440|| mAse bhAdrapade puSye vidigbhyo nizcared dhvani: | kSatriya: kupyate kSipraM vipakSA tu tadA prajA ||441|| bharaNyAmazvayuje zabda upariSTAdbhavedyadi | satRNaM cotsRjetpAMzu tApasAnAM mahadbhayam ||442|| kArtike tu yadArdrAyAM zabda: zrUyeta bhairava: | catuSpada: kArSakANAM mRtyuM tatra vinirdizet ||443|| mArgazIrSe dhaniSThAyAM tUryazabdo’mbare bhavet | vAtAturastadA rASTre vyAdhirbhavati dAruNa: ||444|| pauSamAse yadA svAtyAM zabdo bhavati bhairava: | abhIkSNaM vidyudAkAze paNDitAnAM mahadbhayam ||445|| mAghe zukle tu nirghAto nityaM zAmyedvasuMdharAm | jAnIyAttRtIye varSe sakalaM rASTravibhramam ||446|| jyeSThAyAM phAlgune mAse kRSNavAyu: samAkula: | abhIkSNaM kampate bhUmirbrahmacAribhayaM tadA ||447|| pUrvabhAdrapadAyAM tu caitre kampetkSitirdivA | tasmin varSe ca tadrASTre parasainyAnmahadbhayam ||448|| pUrvAyAM cedASADhAyAM rAtrau caitre ca nizcalet | asibhirhanyate rAjA hanyate ca mahAjana: ||449|| vaizAkhe kampitA bhUmi: kRSNapakSe hyabhIkSNaza: | anAvRSTyA tu durbhikSaM mAsAn SaT tatra nirdizet ||450|| jyeSThe mAse bharaNyAM tu divA kampedvasuMdharA | vidyAdyodhasahasrANAM mahI pAsyati zoNitam ||451|| jyeSThe mAse yadA mUle rAtrau bhUmi: prakampate | pratyanto vadhyate rAjA rASTre baliM samAdizet ||452|| @374 ASADhe kampate bhUmi: puSyanakSatrasaMsthite | zasyaM vinazyate tatra kalikarma ca jAyate ||453|| prakampante yadA caityA ArdrAyAM vA maghAsu vA | jvaleyu: prapateyurvA nazyedrASTraM tadA laghu ||454|| caityA yatra prakampante hasanti ca namanti ca | sarASTra: kSitipastatra nacirAnnAzamarcchati ||455|| zrAvaNe kampate bhUmi: pUrvabhAdrapadAsthite | sadA parAjito rAjA caurai rASTre ca vadhyate ||456|| kArtike kSitikampena yadA caityaM vizIryate | dvAraM vA nagarasyAtha bhUyiSThaM nazyate prajA ||457|| vAme vA dakSiNe cendo: zRGge tiSThed bRhaspati: | mahAbhogA vinazyeyu: prakAzA: pRthivIzvarA: ||458|| sUryAcandramaso: zRGge lohitAGgo yadAruhet | krUrAkSamantrikAtpIDAM pratyantAnAM vinirdizet ||459|| zanaizcaro yadA zRGge somasyAbhiruhettadA | jJeyaM rogabhayaM ghoraM durbhikSaM cAtra nirdizet ||460|| rAhuNA nigRhItastu colkayA hanyate zazI | SaNmAsAbhyantarAttatra rAjJo vyasanamAdizet ||461|| yasya caivAtha nakSatre zazI sUryo vigRhyate | rAhuNA kSitipo rAjyai: saha pIDAmavApnuyAt ||462|| rAjJo vai cAtha nakSatre candraM keturyadA vizet | pratyantarAjabhi: sArdhaM zastramUrcchAM vinirdizet ||463|| candramadhyagata: zukra: phAlgunyAtha maghA yadA | sarvadhAnyAni zuSyeyustadA rogaM vinirdizet ||464|| bRhaspatizca zukrazca lohitAGga: zanaizcara: | likhyanti somazRGgasya tadA vidyAnmahadbhayam ||465|| dhUmaketurmahAbhAga: puSyamAruhya tiSThati | caturdizaM tadA vidyAtparacakrai: parAbhavam ||466|| maghAyAM lohitAGgo vA zravaNe vA bRhaspati: | tiSThetsaMvatsarastrINi bhayaM vidyAtsamAgatam ||467|| tiSThecchukro’tha rohiNyAM jyeSThe mAse kathaMcana | vyAkuryAnniyatamatra kSatriyANAM mahadbhayam ||468|| @375 vizAkhAyAM samIpasthau bRhaspatizanaizcarau | somo vA raviNA sArdhaM paracakrabhayaM tadA ||469|| kAkA: zyenAzca gRdhrAzca vaseyu: sahitA mudA | maithunaM vAritaM veyu: parai: saha raNastadA ||470|| zyeno hastinivAse vA abhirohetpuna: puna: | paracakreNa yuddhaM tu bhaveccApi puna: puna: ||471|| kanyA prasUyate yatra caturhastA catu:stanI | strINAmeva bhavettatra maraNaM hyatidAruNam ||472|| garbhasthA dArakA yatra hasanti ca vadanti ca | tasya dezasya jAnIyAdvinAzaM samupasthitam ||473|| ekapAdAMstripAdAMzca caturaGgAMstathaiva ca | nAryo yatra prasUyante rAjJo vyasanamAdizet ||474|| sUyante vikRtAn garbhAn saMtAnAn bhayavyaJjanAn | pramadA yatra deze tu rAjA tatra vinazyati ||475|| laghuhastazIrSamukhAn mAnuSaM kAyamAzritAn | pramadA yatra sUyante rASTraM tatra vinazyati ||476|| kharAzca mahiSAzcApi pazavo’tha tathAvidhA: | dvitrizIrSA: prasUyante deze yatra sa nazyati ||477|| zRgAlazvAnamakarahayarUpAzca mAnavA: | jAyante yatra deze tu sa dezo laghu nazyati ||478|| pAdAvubhau yadA vaizyA gurviNI saMprasUyate | dezasya vilayaM brUyAtparacakreNa dAruNam ||479|| pUrvArdha: pakSinarayorgarbho yatra prasUyate | rAjA vA rAjAmAtyo vA saha dezena nazyati ||480|| kumbhANDo jAyate yatra dvimukho’tha caturmukha: | trinetrastrimukho vApi vidyAttatra mahadbhayam ||481|| saukareNa tu vakreNa zarIraM mAnuSaM yadi | sUtaM caturdizaM rASTraM hanyAttatra na saMzaya: ||482|| Adityasya tu rUpeNa mAnuSo yatra jAyate | vibhramAtsakalaM rASTraM vinAzamupagacchati ||483|| @376 uttAnazAyI bAlastu deze yatra dvijottama: | dRSTa: pravyAharan vedAn kSipraM dezo vinazyati ||484|| kukSiM bhittvA yadA bAlo garbhAnniSkramate svayam | atrANAM mAtaraM kRtvA sa dezo nazyate laghu ||485|| garbhasthA: sUkarA uSTrA: sarpAzca zakunistathA | strINAM garbhAtprasUyante deze tu bhayamAdizet ||486|| pauruSaM gArdabhaM cAtha saukaraM cArthavigraham | gAvo yatra prasUyante nirdizedbhayamAgatam ||487|| nArI gRhNAti garbhaM vA adRSTastanarUpiNI | vinAzaM tasya dezasya sanRpasya vinirdizet ||488|| jaTI dIrghanakho yatra sukRSNa: paruSacchavi: | sa jano jAyate yatra rASTraM sAdhipatiM dahet ||489|| agrIvA dantasahitA jAyante yatra bAlakA: | zuSyeta sakalaM zasyaM janazca vilayaM vrajet ||490|| ekabAhurazIrSo’tha garbho yatra prasUyate | svayaM kSubhyeta tadrASTraM vinazyeta na saMzaya: ||491|| phale phalaM yadA pazyetpuSpe vA puSpamAzritam | garbhA: sraveyurnArINAM yuvarAjazca vadhyate ||492|| akAle pAdapA yatra puSpyanti ca phalanti ca | latA gulmo’tha vallI vA deze tatra bhayaM bhavet ||493|| vRkSopariSTAtpazyedvA sravantamAtmazoNitam | kUjamAnaM pataGgaM vA tadA vidyAnmahadbhayam ||494|| vRkSANAM maNDapAnAM vA chAyA na parivartate | caturvarNabhayaM tatra kalikarma ca jAyate ||495|| puSpyeyu: pAdapA yatra vividhA: puSpajAtaya: | kalpavRkSaprakRtayastato vidyAnmahadbhayam ||496|| anAvartaM yadA puSpaM phalaM cApi pradRzyate | vinAzaM tasya dezasya durbhikSaM kalahaM vadet ||497|| sthAnAsthAnaM gatA vRkSA dRzyeyuryatra kutracit | pUrvapratiSThito rAjA nacireNa vicAlyate ||498|| @377 daivAsuraM ca saMgrAmaM pazyedadbhutadarzanam | zastraM mUrcchayate tatra taskaraizcApi pUrvavat ||499|| kampate rudate zAstA gacchan vA yatra dRzyate | paracakrAttadA vidyAdatyarthaM tatparAjayam ||500|| devatA yatra deze tu nRtyanti ca hasanti ca | azrUNi pAtayeyurvA tadA vidyAnmahadbhayam ||501|| devatA yatra krIDanti jvalanti nimiSanti vA | caleyurathavA yatra kSitipo’nyo bhavettadA ||502|| zivaliGgaM yadA kampedgagane vAtha dRzyate | nimajjate dharaNyAM vA dhruvaM rAjavadho bhavet ||503|| pratimA: parivartante dhUmAyante rudanti ca | prasvidyeyu: pradhAveyuranyo rAjA bhaviSyati ||504|| acalo vA caletsthAnAccalaM vApyacalaM bhavet | amAtyo hanti rAjAnaM kalahaM cAtra nirdizet ||505|| vamanti rudhiraM kanyA namante vA dizo daza | ayuktA vA pravartante kSatriyANAM mahadbhayam ||506|| varSate kusumaM yatra raktabindumathApi vA | prANino vividhAn vApi vidyAccaurabhayaM tadA ||507|| yUpA: purANA nigamA devAgArANi cetiyA: | nagarANyatha dhUmyante kSipraM rAjA vinazyati ||508|| indurvA dIpavRkSo vA dIpo yatra na dIpyate | rAjyakAma: kumAro vA kSubhyedviTapako’pi vA ||509|| anta:pure yadA nIDaM kurvate madhumakSikA: | astraM vApi gRhaM dadyAd rAjJo vyasanamAdizet ||510|| patedanta:pure vidyud vRkSo vApyAzrame tathA | puri caityacchAyAyAM vA rAjArthe patitA hi sA ||511|| prAkAre vAyudhAgAre gopurAsthAnakeSu vA | vAyasa: kurute nIDaM sAmAtyo dhvaMsate nRpa: ||512|| anAhatebhyastUryebhya: svayaM zabdo vinizcaret | svacakrakSobhadoSeNa sarvaM rASTraM vilupyate ||513|| @378 mAMsazoNitavarSaM vA patrapuSpaphalAni vA | yadAbhivarSettadvarSaM cakrai rASTraM vilupyate ||514|| madhuphANitapuSpANi gandhavarSANyathApi vA | dizo dAhAzca dRzyeyurmAradurbhikSalakSaNam ||515|| megha: samantato gajadupavarSetsacAtakam | zoNitaM sakarakaM syAttadA vidyAtparAdbhayam ||516|| vidyucca patate ghorA karakANAM ca varSaNam | gandharvanagaraM cAtha dRSTvA vidyAnmahadbhayam ||517|| zazI zoNitasaMkAzo madhye kRSNo vivarNavAn | sAmantakena pIDyate vidyAdrASTre mahadbhayam ||518|| pradIpitAgnisaMkAzo yadA dRzyeta candramA: | gaganaM dahyate tatra lokapIDA jvareNa ca ||519|| yadA gairikasaMkAza: kSipramevopazAmyati | varSaNasyAgamo vidyAdyadi vAyu: pravAyate ||520|| saMdhyAyAM dhUmravarNAyAM dRzyetenduzca bhAskara: | vicchinno brahmarUpeNa varSaM tatra vinirdizet ||521|| nApsu majjati nApyagnau pUrvavacca na dRzyate | agnirutpatsyate tatra koSThAgAraM daheta sa: ||522|| dhvajAgre vAyaso yatra lambapakSo vidhAvate | udakaM saMharetkSipramagnita: sumahadbhayam ||523|| jalaM jAjvalyamAnaM tu matsyo nirdahati svayam | anAvRSTiM tadA brUyAd durbhikSaM ca mahadbhayam ||524|| puradvAre yadAgacchetsvayamAraNyako mRga: | cakradvaye’pi durbhikSaM rASTre rogaM ca nirdizet ||525|| trizIrSa: paJcazIrSo vA yadA sarpo’tha dRzyate | anAvRSTayA tadA vidyAtsarvazasyaM vinazyati ||526|| kuzUlo yatra dRzyeta kampayaMstu vasuMdharAm | koSThAgArANi nazyeyurye cAnye dhanasaMcayA: ||527|| sarpa udyatazIrSastu yudhyate puruSai: saha | cakradvayAdrogatazca vidyAttatra mahadbhayam ||528|| @379 bila ekatra bahava: sarpA: supariveSTitA: | zastramRtyuM tadA vidyAt kSatriyANAM mahadbhayam ||529|| nizcarantyavadhAnena khaDgA: prajvalitA yadA | tatastaM nacirAtpazyetsaMgrAmaM pratyupasthitam ||530|| kAka: zyenazca gRdhro vA yasya nIyeta mUrdhani | SaNmAsAbhyantare rAjA mriyate sapurohita: ||531|| prAsAdAzca prakampante zaraNAni gRhANi ca | mahAbalaM ca vadhyeta rASTrasya rAjapAlaka: ||532|| vajroddhRtA diza: sarvA: kRSNapakSe caturdizam | varSeyu: zoNitaM yatra kSitipAlo’tra vadhyate ||533|| sUryasyodayakAle tu maholkA nipatedyadA | rAjaputrasahasrANAM bhUmi: pAsyati zoNitam ||534|| vRkSA: sarpA: prakampeyurmucyeyustvaco vA tathA | sarvasminneva rASTre tu vidyAcchatrubhayaM mahat ||535|| dine hyulkAprayuktirvA jvalantI yadi dRzyate | raktotpAdaM tadA vidyAtsaMgrAmaM bhImadarzanam ||536|| asiM prajvalitaM pazyettomaraM cakrameva ca | vidyAtpazyanti zastrANi saMgrAmaM bhImadarzanam ||537|| dIrghamucchvasate vAzva: azrUNi ca nipAtayet | pAdena karSate zIghraM yuddhe rAjavadho dhruvam ||538|| kAkazced gRhamAruhya hA putra iti vAzati | sarva: praNazyate dezo nagaragrAmakarvaTa: ||539|| anagnau jAyate dhUma: sthale padmAni vA yadA | vinAzaM tasya dezasya niyamAcchIghramAdizet ||540|| Aravanti yadA ghoraM meghA vRkamRgAstathA | vinAzaM tasya dezasya vidyAcchIghramupasthitam ||541|| chinnasrotA bhavennadyazcirakAlavahA api | gRhA: zUnyodakenApi zuSkAstatra bhayaM bhavet ||542|| pratisrotA yadA nadyo vahantyaprativAritA: | nityodvignA janapadA nirdizecca janakSayam ||543|| @380 dhanUMSyAkRSyamANAni dhUmAyanti jvalanti ca | anyadvApi praharaNaM parebhyo jAyate bhayam ||544|| mayUragrIvasaMkAza: parivezo nizAkare | vidyAdrAjasahasrANAM mahI pAsyati zoNitam ||545|| narANAM pramadAnAM ca ratiharSo na jAyate | sarvatra zokacintA vA mahattatra bhayaM bhavet ||546|| nirgranthA RSaya: santo dezAtprakrameyuryata: | nadIM bhittvA nikuJjAn vA sa dezo nazyate’cirAt ||547|| yatrauSadhyazca virasA jalaM ca parihIyate | vidyAddezaM tamutsRSTaM devatA-RSisAdhubhi: ||548|| matsyA: kUrmAzca sarpAzca mriyante yatra jAGgalA: | dhanaskandha: striyAstatra sapatnairvipralopsyate ||549|| apUrvA: pakSiNo yatra sthale vAriNi eva vA | dRzyeyu: paracakreNa dhanaskandho vilopsyate ||550|| mahApatho yadA kakSai: prasRtairapatho bhavet | sagrAmakarvaTaM rASTraM putreNa saha nazyati ||551|| nAnotpAtacakranirdezo nAmAdhyAya: | paTha bhostrizaGko puruSapinyAdhyAyam | atha kim | kathayatu bhagavAn-atha khalu bho: puSkarasArin puruSapinyAdhyAyaM vyAkhyAmi | tacchrUyatAm | kathayatu bhagavAn- aSTAviMzati: puSkarasArin nakSatrANi prakIrtitAni, yAni candrasUryani:sRtAnyanu- vahanti | tatra sukugRSThyA aSTAGgulapramANayA dvAdazAkSagRSTaya: svazarIraM dairdhyeNa jJAtavyam | ekAkSagRSTi: zIrSamUrdhni ekapAdatalaM bhavet |caturdazagRSTayo nakSatrANAM padaM yatra saMdRzyante, tadanyathA na bhavati | nakSatre yatra yo jAtastatra tatra saMdRzyate || puruSapinya: | kRttikAyAM hi jAtasya mukhe vai caturaGgula: | pinyo dakSiNato yasya lomaza: kRSNalohita: ||552|| bhogavAn yazasA yukta: paNDito jvalati zriyA | kRttikAsvatha jAtasya bhavatyetaddhi lakSaNam ||553|| dRzyate vraNa evAyaM yasya vai caturaGgula: | rohiNyAM jAtaka: so’pi vidvAn dharmarata: sadA ||554|| maNDito bhogasaMpanno hrIyuktazcApi sarvata: | zUro vijayasaMpanno nityaM zatrupramardaka: ||555|| @381 grIvAyAmardhagRSTyA tu dAho yasya pradRzyate | mRgazIrSe hyasau jAta: zUro bhogasamarpita: ||556|| ardhadvitIyagRSTyA tu pinyo vAme hi yasya tu | ArdrAyAM krodhano jAto mUrkho gopatikazca sa: ||557|| vAme kakSe vraNo yasya kRSNazcaiva punarvasau | dhanadhAnyasamRddho hi jAyate svalpamedhasa: ||558|| tathaiva puSye jAto’sau dRzyate varalakSaNa: | cakramadhye ca haste ca sUryazcandro virAjate ||559|| ardhapradakSiNAvartA: kezA: sarve hi saMsthitA: | parimaNDalazca kAyena jitaklezo’pi nAyaka: ||560|| hRdaye yasya dAha: syAdAzleSAyAM kalipriya: | du:zIlo du:khasaMvAso maithunAbhiratazca sa: ||561|| adha urasi pRSThe vA yasya vraNa: pradRzyate | maghAyAM dhanavAn jAto mahAtmA dhArmiko nara: ||562|| nAbhyAM dakSiNavAmAbhyAM vraNo yasya pradRzyate | pUrvaphAlgunIjAto’sau matsarI cAlpajIvita: ||563|| caturaGgulato nAbhyA yasya pinya: pradRzyate | uttaraphAlgunIjAto bhogazIla: zrutodyata: ||564|| zroNyAmalohita: pinyo haste jAtasya dRzyate | caura: zaThazca mAyAvI mandapuNyo’lpamedhasa: ||565|| vyaJjane yasya pinyastu dRzyate niyamena hi | citrAjAta: sa cedrogI nRtyagItaratastathA ||566|| vyaJjane’pi ca Urdhve vA pIta: pinya: pradRzyate | jAta: svAtyAmasau lubdho guNadviSTo hyapaNDita: ||567|| kugRSTyA yasya UrubhyAM pinyo lohita eva hi | AkIrNo naranArIbhirvizAkhAyAM bhaTo’graNI: ||568|| vidvAn zUro jitAmitro nityaM saukhyaparAyaNa: | zriyA dhRtyA ca saMpanno’cyuta: svarupapadyate ||569|| dvitIyagRSTyAmUrubhyAmaGge yasya pradRzyate | zIlavAnanurAdhAyAM dharmabhogasamanvita: ||570|| @382 adho yasyeha corubhyAM pinyo jyeSThe sa jAyate | alpAyurapriyo du:khI du:zIla: kRpaNastathA ||571|| jAnubhyAmUrdhvata: sUkSmo vraNo yasyeha dRzyate | mUlena bhAgyavAn jAta: svagRhaM nAzayellaghu ||572|| pUrvASADhAsu jAtasya pinya: syAjjAnumaNDale | dAyako dharma AsaGgyacyuta: svargaparAyaNa: ||573|| uttarAyAmASADhAyAM jAtasya tilakastrike | yadi dRzyetsa medhAvI bhogavAnsyAjjanapriya: ||574|| dvitIya: pinyo dRzyeta dhanavAn bhogavAn sadA | satyapriyastathArogo’cyuta: svargaM ca gacchati ||575|| dhaniSThAyAM ca jaGghAyAM yasya pinya: pradRzyate | krodhano mandarAgazca prAjJo bhogavivarjita: ||576|| dvikugRSTyA ca jaGghAyAM kRSNa: pinya: pradRzyate | mUrkha: zatabhiSAyAM tu mriyate hyudakena sa: ||577|| adho jaGghAM kugRSTyA tu pUrvabhAdrapade vraNa: | paropatApako mUrkho daridrazcaura ityapi ||578|| kugRSTyA yasya pinya: syAjjAto bhAdrapadottare | dAnazIla: smRtiprApto dayApanno vizArada: ||579|| ubhayo: pAdayo: sUkSma: pinyo yasya pradRzyate | revatyAM jAyate nIco nApita: sa bhavatyapi ||580|| aGguSThavivare pinyo nIlo yasya pradRzyate | arogo balavAnnityamazvinyAM jAta eva sa: ||581|| atha pANitale pinyo bharaNyAmakSaya: smRta: | vadhyaghAtazca du:zIla: syAnnarakaparAyaNa: ||582|| nakSatrANAM padaM hyetadyena caryA prajAyate | etaddhi lokaprajJAnaM loko yatra samAzrita: ||583|| iti pinyAdhyAya: || atha khalu bho: puSkarasArin piTakAdhyAyaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | kathayatu bhagavAn trizaGku:- piTakAdhyAya: | ata Urdhva pravakSyAmi sarvasthAnagataM puna: | strINAM ca puruSANAM ca piTakaM sarvakarmakam ||584|| @383 lAbhAlAbhaM sukhaM du:khaM jIvitaM maraNaM tathA | prAjJA yenAbhijAnanti taM ca sarvaM nibodhatAm ||585|| tatrAbhighAtadagdhA vA tilAstadrUpakA api | visphoTavarNabhedAzca piTakAbhihitA: smRtA: ||586|| zvetavarNena piTako viprANAM pUjito bhavet | kSatopama: kSatriyANAM vaizyAnAM pItaka: smRta: ||587|| zUdrANAmasita: zreSTho vivarNo mlecchajAtiSu | yadA savarNapiTako murdhni rAjA mahAn smRta: ||588|| zIrSe tu dhanadhAnyAbhyAM kAntaye subhagAya ca | upaghAtaM bhruvorvidyAtstrIlAbho bhruvasaMgame ||589|| akSisthAne tu piTaka: karoti priyadarzanam | akSibhrUbhAge zokAya gaNDe putravadho dhruvam ||590|| azrupAto dhruvaM zoka: zravaNe goSu nAzaka: | karNapIThe vibhUSAya nAsAvaMze tu jAtaye ||591|| nAsAgaNDe putralAbhaM vastralAbhaM dhruvaM vadet | nAsAgre jAte nApnoti gandhabhogAnabhIpsitAn ||592|| uttaroSThe tathAdhare cAnnapAnaM zubhAzubham | cibuke hanudeze ca dhanaM gAva: satAM zriya: ||593|| gale tu dAnamApnoti pAnamAbharaNAni ca | zira:saMdhau ca grIvAyAM zirazchedanamAdizet ||594|| jAto’yaM ziraso mUle hanuni ca dhanakSaya: | bhaikSacaryA bhavetsaMdhau hRdaye priyasaMgama: ||595|| pRSThe tu du:khazayyAyai annapAnakSayAya ca | pArzve tu sukhazayyAyai stane tu sutajanyatA ||596|| jAtena zivamApnoti na cApriyasamAgama: | bAhvo: zatruvinAzAya yuktaM strIlAbha eva ca ||597|| dadAtyAbharaNaM jAta: prabAhvo: kUrpare kSudhA | maNibandhe niyamanamaMsAbhyAM harSa eva ca ||598|| saubhagaM dhanalAbhaM ca jAta: pANau dadAti ca | puSpito hyekadeze tu dazaneSu nakheSu ca ||599|| @384 jAtena hRdi jAnIyAd bhrAtRputrasamAgamam | jaThare somadAnAya nAbhyAM strIlAbhamAdizet ||600|| jaghane vyasanaM vidyAnnAryA dau:zIlyameva ca | putrotpattistu vRSaNe liGge bhAryA tu zobhanA ||601|| pRSThAnte sukhabhAgitvaM sphici cApi dhanakSaya: | UrujAtAzca piTakA dhanasaubhAgyadAyakA: ||602|| jAnau zatrubhayaM vidyAttathaiva ca dhanakSayam | jAnusaMdhau vijAnIyAnmeDhrake hyatha jAtakai: | vijayaM jJAnalAbhaM ca putrajanma vinirdizet ||603|| strIlAbhaM vakSasi caiva bhavedanyo nirarthaka: | jaGghAyAM parasevA tu paradezAntu bhujyate ||604|| maNibandhe tu piTako bandhanaM nirdized dhruvam | paribAdhaM sa labhate bandhanaM ca na saMzaya: ||605|| pArzve gulphe ca jAnIyAcchastreNa maraNaM dhruvam | aGgulISu dhruvaM zoko vyAdhizcAGguliparvasu | pravAsaM pravasennityaM tathaivottarapAdake ||606|| yasya pAdataleM jAtastathA hastatale’pi ca | dhanaM dhAnyaM sutA gAva: striyo yAnAni cApnuyAt ||607|| snigdhaM snigdheSu vijJeyaM caleSu ca calaM phalam | sthAnasthe vipulaM dadyAt phalaM nRNAM zubhodayam ||608|| vivarNo viparItazca phalaM sarvaM prayacchati | puMsAM madhye ye snigdhAzca deze dakSiNatazca ye | tathA cAbhyantare caiva sthAne tu pratipUjitA: ||609|| strINAM mRduSu dezeSu vaktrAnteSu ca parvata: | tattvaM vijJAya pinyAnAM sthAnaM varNaM ca janma ca ||610|| sthAnAsthAnaM ca matimAn vikAraM gatimeva ca | Adizettu nara: pazcAdyathaivaM samudAhRtam ||611|| vAmabhAge tu nArINAM vijJeyA: piTakA: zubhA: | dakSiNe tu manuSyANAM bhavanti hyarthasAdhakA: ||612|| viparItAstu piThakA moghAstu bahava: smRtA: | yathoktAnAM ca saMdhisthA: sarve viphaladA: smRtA: ||613|| @385 siddhA dhruvA vraNA bhidyAstathA sadya:kRtAzca ye | dharmakIlasamAzcaiva sarve te piTakA: smRtA: ||614|| guNadoSAzca sarveSAM tathApyanye prakIrtitA: | ityAha bhagavAMstrizaGku: ziSyebhyo nityadarzanam ||615|| na nakhena na zastreNa nAyasena kathaMcana | kAJcanena suvarNena dahedviprAMzca bhojayet ||616|| ayaM bho: puSkarasArin piTakAdhyAyanAmAdhyAya: || atha khalu bho: puSkarasArin svapnAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAn- svapnAdhyAya: | zubhAzubhaM ca svapnAnAM yatphalaM samudAhRtam | devatAbrAhmaNau gAvau vahniM prajvalitaM tathA | yastu pazyati svapnAnte kuTumbaM tasya vardhate ||617|| yastu pazyati svapnAnte rAjAnaM kuJjaraM hayam | suvarNaM vRSabhaM caiva kuTumbaM tasya vardhate ||618|| sArasAMzca zukAn haMsAn krauJcAn zvetAMzca pakSiNa: | yastu pazyati svapne vai kuTumbaM tasya vardhate ||619|| samRddhAni ca zasyAni navAni surabhINi ca | padminIM puSpitAM cApi pUrNakumbhAMstathaiva ca ||620|| prasannamudakaM caiva puSpANi vividhAni ca | yastu pazyati svapnAnte kuTumbaM tasya vardhate ||621|| pANau pAde’tha vA jAnau zastreNa dhanuSApi vA | prahArA yasya dIyante tasyAmbaro’bhivardhate ||622|| tArAcandramasau sUryaM nakSatrANi grahAMstathA | yastu pazyati svapnAnte kuTumbaM tasya vardhate ||623|| azvapRSThaM gajaskandhaM yAnAni zayanAni ca | yo’bhirohati svapnAnte mahadaizvaryamApnuyAt ||624|| patitazcAruhed bhUyastatrasthazca vibudhyate | aizvaryadhanalAbhAya naSTalAbhAya nirdizet ||625|| goyutaM ca rathaM svapne hayaM vA yo’bhirohati | tatrasthazca vibudhyeta aizvaryamadhigacchati ||626|| @386 prapAtaM parvataM caiva yo’bhirohati mAnava: | tatrasthazca vibudhyeta aizvaryamadhigacchati ||627|| Asane zayane yAne zarIre’tha gRhe kSaya: | yeSAmArohaNaM zastaM teSAmArohaNAtkSaya: | yeSAmArohaNAddoSAsteSAmArohaNAd guNA: ||628|| trisAhasraM bhavetkaNThe daza zIrSasya chedane | rAjyaM zatasahasraM vA labhate zIrSabhakSaNe ||629|| zuSkAM nadIM hradaM vApi zUnyAgArapravezanam | zuSkodapAnaM tu labhate svapne dRSTvA dhruvaM bhayam ||630|| zRgAlaM mAnuSaM nagnaM godhAvRzcikasUkaram | ajAM vA pazyata: svapne vyAdhiklezaM vinirdizet ||631|| kAkaM zyenamulUkaM vA gRdhraM vApyatha vartakam | mayUraM pazyata: svapne tasya vyasanamAdizet ||632|| nagnaM pazyati hyAtmAnaM pAzunA dhvastameva vA | kardamenopaliptaM vA vyAdhiklezamavApnuyAt ||633|| kuSThA: striyo’tha saMlokya caurAn dyUtakarAMstathA | kuzIlAMzcAraNAn dhUrtAn svapne dRSTvA dhruvaM bhayam ||634|| vamimUtrapUrISANi virekaM vasAno jana: | udvartanaM vA kurvANa: svapnAnte rogamarcchati ||635|| dhvajaM chatraM vitAnaM vA svapnAnte yasya dhAryate | tatrastho’pi vibudhyeta mahadaizvaryamAdizet ||636|| antraistu yasya nagaraM samantAtparivAryate | grasate candrasUryau tu mahadaizvaryamAdizet ||637|| manuSyaM bhUmibhAgaM vA svapnAnte grasate yadi | hRdazca vA samudro’yaM mahadaizvaryamApnuyAt ||638|| dhanu: praharaNaM zastraM raktamAbharaNaM dhvajam | kavacaM vA labhetsvapne dhanalAbhaM vinirdizet ||639|| prapAtaM parvataM tAlaM vRSabhaM kuJjaraM hayam | toraNaM nagaraM dvAraM candrAdityau satArakau | svapne prapatitau dRSTvA rAjJAM vyasanamAdizet ||640|| udayaM candrasUryANAM svapne dRSTaM prazasyate | tayorastaM gataM dRSTvA rAjJo vyasanamAdizet ||641|| @387 zmazAnavRkSayUpaM vA naro yadyabhirohati | valmIkaM bhasmarAziM vA svapne vyasanamAdizet ||642|| kRSNavastrA tu yA nArI kAlI kAmayate naram | karavIrasrajA svapne tadantaM tasya jIvitam ||643|| tamasi pravizet svapne zambhorvA cAmaraM tathA | vRkSAdvA prapatet svapne maraNaM tasya nirdizet ||644|| vRkSaM kASThaM tRNaM vApi virucaM yastu pazyati | svapne zIrSaM zarIraM vA maraNaM tasya nirdizet ||645|| davo vA varSate yatra yatra caivAzani: patet | bhUmirvA kampate yatra svapne vyasanamAdizet ||646|| candrAdityau yadi svapne khaNDau bhinnau ca pazyati | patitau patamAnau vA cakSustasya vinazyati ||647|| kASAyaprAvRtAM muNDAM nArIM malinavAsasam | nIlaraktAmbarAM dRSTvA AyAsamadhigacchati ||648|| trapusIse ayastAmraloharajatamaJjanam | labdhvA tu puruSa: svapne dhananAzaM samarcchati ||649|| gAyantI vA hasantI vA nRtyantI vA vibudhyate | vAditravAdyamAnairvA AyAsaM tatra nirdizet ||650|| kardame yadi vA paGke sikatAsvavasIdati | tatrastho vA vibudhyeta vyAdhiM samadhigacchati ||651|| aSTApadairathAnyairvA krIDejjayaparAjaye | krIDedakuzalAGkairvA svapne dRSTvA dhruvaM kali: ||652|| Asane zayane yAne vastre sAbharaNe gRhe | naSTe bhraSTe vizIrNe vA AyAsamadhigacchati ||653|| surAmaireyapAnAni zArkaramAsavaM madhu | pibate puruSa: svapne AyAsamadhigacchati ||654|| prasanne’mbhasi cAdarze chAyAM pazyati nAtmana: | utpadyate dhruvaM tasya skandhanyAso na saMzaya: ||655|| abhIkSNaM varSate devo jalaM pAMzumathApi vA | aGgAraM vApi varSeta maraNaM tatra nirdizet ||656|| janaghAtaM vijAnIyAttatra deze mahAbhayam | rajjujAlena vA svapne paracakrAd vinirdizet ||657|| @388 udakena samantAdvai nagaraM parivAryate | jAlenAnyena vA svapne paracakrodgamo bhavet ||658|| tailakardamaliptAGgo raktakaNThaguNo nara: | gAyate hasate caiva prahAraM tasya nirdizet ||659|| yaM kRSNavasanA nArI ArdrA vA malinAtha vA | pariSvajennaraM svapne bandhanaM tasya nirdizet ||660|| kRSNasarpo yadi svapne hyabhirohati yaM naram | gAtrANi veSTayedvApi bandhanaM tasya nirdizet ||661|| latAbhi: sthANuvRndairvA yantrairvA parivAryate | svapnAnte puruSo yastu bandhanaM tasya nirdizet ||662|| yantrANi yadi sarvANi vAgurAbandhanAni vA | yasya chidyeran svapnAnte bandhanAtsa vimucyate ||663|| viSamANi ca nimnAni parvatAnnagarANi ca | yastu pazyati svapnAnte kSipraM klezAdvimucyate ||664|| pUtanA vA pizAcA vA duzcalA malinAtha vA | evaMrUpANi rUpANi dRSTvA svapne dhruvaM kali: ||665|| susnAtaM ca suvezaM ca sugandhaM zuklavAsasam | puruSaM vAtha nArIM vA dRSTvA svapne mahatsukham ||666|| tRNaM vRkSamatho kASThaM virUDhaM yatra dRzyate | gRhe vA yadi vA kSetre kSipraM dravyakSayo bhavet ||667|| bhadrAsane vAbhyAsIno zayane vA susaMskRte | naro vA labhate nArIM nArI vA labhate naram ||668|| nara: zuklamatho vastraM zuklagandhAnulepitam | svapnAnte yastu pazyeta strIlAbhaM tasya nirdizet ||669|| yastu hyannAni pazyeta bhUSaNaM nigaDaistathA | narastu labhate bhAryAM nArI vA labhate patim ||670|| mekhalAM karNikAM mAlAM strINAmAbharaNAni ca | labdhvA naro labhed bhAryAM nArI ca labhate patim ||671|| kuJjaraM vRSabhaM nAgaM candrAdityau satArakau | abhivandeta yA nArI patiM sA labhate’cirAt ||672|| eSAmanyatama: kukSau pravizecca yadi striyA: | sA kAle sarvapUrNAGgaM zrImatputraM prasUyate ||673|| @389 phalAni ca samagrANi vanAni haritAni ca | svapnAnte labhate nArI zrImatputraM prasUyate ||674|| utpalaM kumudaM padmaM puNDarIkaM sakuDmalam | labdhvA nArI tu svapnAnte zrImatputraM prasUyate ||675|| upAyanasUtrayoranta: sajjaM tatra tu piNDakam | svapne yA labhate nArI sApi putraM prasUyate | yamaM tu bhAjanaM cApi yamaM tu sA prasUyate ||676|| mlAyantImatha grISmAnte taruNImAtmikAmapi | zuSkAM dRSTvA tathA svapne svapakSamaraNaM bhavet ||677|| bAhavo yasya vardhante cakSuraGgulayopi vA | jJAtayastasya vardhante zatrUNAM maraNaM bhavet ||678|| badhyante bAhavo yasya cakSuzca vyAkulaM bhavet | bAhurvA prapatedyasya svapakSamaraNaM bhavet ||679|| devo vA yadi vA preto nAryA vastraM phalAni vA | svapne prayacchate yasyA: putrastasyA: prajAyate ||680|| apakRSTo rudan yo vA nagno’tha malina: kRza: | krodhaM vA.........vinirdizet ||681|| carma yantraM gaNitaM vA kIlaM vAtha kilATakam | svapne labdhvA ca prApnu[jAnI]yAd dhruvaM vastrAgamo bhavet ||682|| amAnuSo’tha rAjA vA deva: preto’tha brAhmaNa: | svapne yathA te jalpanti sa tathArtho bhaviSyati ||683|| ………pUrvavicintitam | yaccAnusmarate dRSTvA yaccApi bahu pazyati ||684|| abhyutthito yathA mArge svapnAnte pratibudhyate | viSamaM vA tathAdhvAnaM chidraM vA pratipadyate ||685|| agniM prajvalitaM taptaM zamitvA tu prazasyate | gRhANAM karaNaM zastaM bhedanaM na prazasyate ||686|| nirmalaM gaganaM zastaM samedhaM na prazasyate | prasannamudakaM zastaM kaluSaM na prazasyate ||687|| adhvAnaM gamanaM zastaM na kvacitsaMnivartanam | suvarNadarzanaM zastaM dhAraNaM na prazasyate ||688|| @390 mAMsasya darzanaM sAdhu bhakSaNaM na prazasyate | madyasya darzanaM zastaM pAnaM tu na prazasyate ||689|| pRthivI haritA zastA vivarNA na prazasyate | yAnasyArohaNaM zastaM patanaM na prazasyate ||690|| svapneSu ruditaM zastaM hasitaM na prazasyate | pracchannadarzanaM zastaM nagnaM naiva prazasyate ||691|| mAlyasya darzanaM zastaM dhAraNaM na prazasyate | gAtraM vikartitaM sAdhu prokSitaM na prazasyate ||692|| mRdu: prazasyate vAto nAtivAta: prazasyate | vyAdhito malina: zasto bhUSito na prazasyate | parvatArohaNaM zastaM na tu tatrAvatAraNam ||693|| dhUmrA ghanA dundubhizaGkhazabdo vAto’bhravRSTizca tathA samantAt | sarvasthirANAM ca calazca ya: syA- dye cAntare doSakRtA vikArA: ||694|| pUrveSu rUpeSu yathAvadiSTA rAjarSayo devagaNAzca sarve | yad brAhmaNa gAtravikartanaM ca etAni sarvANyapi zobhanAni ||695|| yatpUrvarUpeSu bhavetprazastaM du:svapnametAni zamaM nayanti | gAva: pradAnaM dvijapUjanaM ca du:svapnametena parAjitaM syAt ||696|| devaM ca yaM bhaktigato manuSya- staM tu parAMzcArcayituM yateta | svapnaM tu dRSTvA prathame pradoSe saMvatsarAnte’sya vipAkamAhu: ||697|| SaNmAsikaM yacca bhaved dvitIye SaTpAkSikaM yattu bhavet tRtIye | adhyardhamAsetarameva yatsyAt phaleccaturthe rajanIprabhAte ||698|| @391 dvijottame vA tilapAtradAnaM zAntikriyA: svastyayanaprayogA: | pUjA guruNAM parimiSTamannaM du:svapnametAni vinAzayanti ||699|| ayaM bho: puSkarasArin svapnAdhyAyanAmAdhyAya: || atha khalu bho puSkarasArin aparamapi svapnAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAMstrizaGku:-- apara: svapnAdhyAya: | zubhAzubhAnAM svapnAnAM yatphalaM samudAhRtam | nimittaM yAdRzaM yasya zRNu vakSyAmi tattvata: ||700|| jAgrato yadi vA trasto divA svapnAni pazyati | na tu bhayaM bhavettasya jAnIyAdeva buddhimAn ||701|| yasya tu yo bhavecchatruryasya vidheyamicchati | svapne tu kalahaM dRSTvA kSipraM prItirbhaviSyati ||702|| rajanyAM purime yAme yo’drAkSItsukhadu:khadam | adhvAnaM cirakAlena tathA hyeSa nivartate ||703|| madhyame bhavate naiva kSipraM bhavati pazcime | vaimArgaM tvaritaM dRSTvA strIlAbhamabhinirdizet ||704|| dRSTvA jalacarAn matsyAnevaM jAnIta buddhimAn | yatkiMcidArabhiSyAmi kSiprameva bhaviSyati ||705|| campAyAM vRSaNaM haste ghRSetsvapnAntareSu vA | pratibuddho vijAnIyAd varNamevaM bhaviSyati ||706|| sarvANi khalu pAnAni madhurANi sukhAni ca | yastu pibati svapnAnte sa ca lAbhai: prayujyate ||707|| zvazRgAlairbhakSyate’tra svapne saMparivAryate | pratibuddhastu jAnIyAt zatrureva pramUrcchati ||708|| upari kAkA gRdhrAzca dhAvantyupari yAnti ca | pratibuddho vijAnIyAcchatrurmA vadhayiSyati ||709|| yasya paragRhazvAno dvAre mUtraM prakurvate | pratibuddho vijAnIyAdbhAryA me jAramicchati ||710|| ekazca dharaNau pAdo dvitIya: zirasi sthita: | pratibuddho vijAnIyAdrAjyalAbho bhaviSyati ||711|| @392 samudraM yadi pazyedvA pAtumicchati tajjalam | pratibuddho vijAnIyAdrAjyalAbho bhaviSyati ||712|| vRkSaM parvatamAruhya nAgaM ca turagaM tathA | pratibuddho vijAnIyAdrAjyalAbho bhaviSyati ||713|| yastu svapnAntare pazyet pitR#n yAniha cAnyathA | tathA mAtA pitA caiva tasya jIvanti te ciram ||714|| yastu svapnAntare pazyetkezazmazru vikartitam | pratibuddho vijAnIyAdarthasiddhirbhaviSyati ||715|| AnanaM codake dRSTvA madhye’gnau ca vidhAvitam | pratibuddho vijAnIyAt kulavRddhirbhaviSyati ||716|| dhAvanaM laGghanaM caiva grAmANAM parivartanam | pratibuddho vijAnIyAdAtmAnaM zAtitamiti ||717|| caurANAmapi sAmagrIM svapnAnte yastu pazyati | pratibuddho vijAnIyAdAtmAnaM zAtitamiti ||718|| kRSNasarpagRhItaM tu svapnAnte yastu pazyati | pratibuddho vijAnIyAcchatrupIDA bhaviSyati ||719|| kaTakAn karNikAzcaiva haMsakeyUrakuNDalam | yastu cAbharaNaM pazyed bandhuvargo bhaviSyati ||720|| kuDye ca gRhaprAkAre dhAvatIha parasparam | nAvike dhanasaMyoge aGgate kSaNayaM(?) khaja: ||721|| yastu svapnAntare pazyeccAtmAnamagnitApitam | pratibuddho vijAnIyAjjvaraM kSipraM bhaviSyati ||722|| rAjAnaM kupitaM dRSTvA AtmAnaM malinIkRtam | pratibuddho vijAnIyAtkuTumbaM tasya nazyati ||723|| kASThabhAraM tRNaM caiva bahubhAramabhIkSNaza: | Atmana: ziraso dRSTvA guruvyAdhirbhaviSyati ||724|| yastu vAnarayuktena gacchate purimAM dizam | pratibuddho vijAnIyAdrAtrireSA hyapazcimA ||725|| candrasUryau ca saMgRhya pANinA parimArjati | pratibuddho vijAnIyAdAyadharmAgamo hi sa: ||726|| sumanAM vArSikaM[kIM] caiva kumudAnyutpalAni ca | yastu pazyati svapnAnte dakSiNIyasamAgama: ||727|| @393 brAhmaNaM zramaNaM dRSTvA kSapaNaM suranAyakam | pratibuddho vijAnIyAdyakSA me hyanukampakA: ||728|| rudhireNa viluptasya snAtvA caivAtmalohitai: | pratibuddho vijAnIyAdaizvaryAdhisamAgama: ||729|| mudgamASayavAMzcaiva dhAnyaM jvalanadarzanam | yastu svapnAntare pazyetsubhikSaM tatra nirdizet ||730|| suvarNaM ca tathA rUpyaM muktAhAraM tathaiva ca | yastu svapnAntare pazyennidhiM tatra vinirdizet ||731|| bandhanaM bahu dRSTvA tu chedanaM kuTTanaM tathA | pratibuddho vijAnIyAdarthasiddhirbhaviSyati ||732|| ayaM bho: puSkarasArinnapara: svapnAdhyAya: || atha khalu bho: puSkarasArin mAsaparIkSAnAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | kathayatu bhagavAMstrizaGku:- mAsaparIkSA | yadi phAlgune mAse nirghoSa upari bhavet, manuSyANAM maraNaM codayati | navacandro lohitAbhAso dRzyate, sarvasasyAnutpattiM codayati | yadi devo garjati, prathamaM mahAsasyAni bhavanti | pazcimasasyaM na bhavet | kalahaM codayati || yadi caitre mAse devo garjati, tadA sarvasasyamutpattiM codayati | yadi candragraho bhavati, mahAn saMnipAto bhavati | zUnyAni grAmakSetrANi bhaviSyanti | yadi nIhAraM bhUmiM chAdayati, subhikSaM codayati || yadi vaizAkhe mAse devo garjati, subhikSaM codayati | yadi pUrve pazcime zaGkhe candragraho bhavati, kSemaM codayati | yadi colkApAto bhavati, yasmiMzca janapade nipatati, tatra deze pradhAnapuruSasya vinAzo bhavati | yadi bhUmicAlo bhavati, subhikSaM codayati || yadi jyeSThe mAse devo garjati, rogaM codayati | yadi sUryagraho bhavati, manuSyANAM vinAzaM codayati | pUrve pazcime vA zaGkhe yadi candrasya sUryasya kiMcinnimittaM lakSyate, tadA kSemaM codayati | yadi madhyarAtrau candragraho bhavati, manuSyANAmanyonyaghAtaM codayati | yadi copari nirghoSo bhavati, adhyakSapuruSasya pIDAM codayati, paracakrAgamaM ceti || ASADhe mAse yadi sUryagraho rucirAbhAso bhavati, subhikSaM codayati | yadi candragraho bhavati, rogaM codayati | yadi vidyunnizcarati, kalyANaM codayati | yadi nIhAraM bhUmiM chAdayati, subhikSaM codayati || zrAvaNamAse yadi sUryagraho bhavati, rAjyaM parivartate | yadi candragraho bhavati, prathame mAse durbhikSaM codayati | zarabhai: zobhanazasyanAzo bhaviSyati | yadi tArakA yatra deze patanti, @394 tatra yuddhaM codayati | yadi cAtizayaM bhUmicAlo bhavati, rogaM codayati | yadi nirghoSo bhavati, tatra gRhe yo gRhasvAmI bhavati tasya vinAzaM codayati | atra ca mAse’bhinavaM prAvaraNaM na prAvaritavyam | AvAho vivAho na kartavya: | paribhUto bhavati || yadyAzvayuje mAse devo garjati, manuSyANAM vinAzanaM codayati | yadi sUryoparAgo bhavati, mahApuruSavinAzaM codayati | yadi pUrve yAme candrasya nimittaM dRzyate, subhikSaM codayati | yadi bhUmicAlo bhavati, AkulaM codayati | pararAjA dezaM haniSyati | tatra ca manuSyA anyonyaM vadhayiSyantIti codayati || yadi kArtike mAse devo varSati, mahadAkulaM codayati | prANakAzca dhAnyaM khAdi- Syanti | yadyekAntarUpaM vAto vAti, tatra ca manuSyA jalena vibhramiSyanti | mahAtmana: puruSasya vinAzaM codayati | yadi pUrve yAme utpAto bhavati, mahAvarSaM bhavati | mahApuruSasya ca maraNaM bhavati | yadi nirghoSo bhavati rogaM codayati || yadi mArgazIrSe mAsi devo garjati, zasyavinAzo bhavati | anyazca tatra svAmI bhavati | yadi cAkAze nirghoSo bhavati, yatpUrvabhAgIyA manuSyAsteSAmAmayaM codayati | yadi bhUmicAlo bhavati, yastatra janapade pradhAnapuruSa: sa vadhAnmokSyati || yadi pauSe mAse devo garjati, prathame yAme janapadanAzo bhavati | dvitIye mahAtmana: puruSasya bandhanaM codayati | prathame yAme ca yadi candroparAgo bhavati lohitavarNazca dRzyate, udakAgamaM codayati | mahAtmamanuSyaM codayati | yadi sUryagraho bhavati, zuddhapuruSANAM raNam | yadi tArakA: patantyo vidRzyante, tatra janapade AkulaM codayati | yadyAkAze nirghoSo bhavati, manuSyANAM maraNaM codayati | yadi dvitIye nirghoSo bhavati, manuSyAzcaurairhanyante | yadyatraiva mAse tArakA utsRSTA na candro dRzyate, sasyaM saMcodayati | yadi bhUmicAlo bhavati, mahAmanuSyasya maraNaM bhavati | atraiva mAse devasthAnaM kartavyam | vRkSA ropayitavyA: | mUlavAstu pratiSThApayitavyam || ayaM bho: puSkarasArin mAsaparIkSAnAmAdhyAya: || atha khalu bho: puSkarasArin khaJjarITakajJAnaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUya- tAm | atha kim | kathayatu bhagavAn trizaGku:- khaJjarITakajJAnam | khaJjarITakazAstraM vai parvate gandhamAdane | kucarairdRzyate saumya kucarasya mahAbhayam ||733|| yAni tAni nimittAni darzayetkhaJjarITaka: | pracarato bhaved dRSTvA paJcottarapado dvija: ||734|| @395 tatra sarve pravarteyuryatra yeSu bhavedbhavet | zAdvale bahucelatvaM gomayeSu prabandhatA ||735|| kaJcAre bahucelatvaM kardame bahubhakSatA | kRkare svalpacelatvaM purISe tu kRzaM zrava: ||736|| bhasme vivAdamaphalaM vAlukAyAM tu saMbhrama: | devadvAre tu saMmAnaM padmeSu bahuvittatA | phale’rthAnuguNaM proktaM puSpeSu priyasaMgama: ||737|| bhayaM prAkArazRGgeSu kaTakeSvaridarzanam | pakSayA carate vyAdhi: patito mRtyumAdizet ||738|| sugandhatailabhUtAni maithune nidhidarzanam | vRkSAgre vidyate pAnaM gRheSvatha……..lasa: ||739|| dezabhaGgapravAde ca bandhanaM vigrahIkRte | amRtaM ca sthitaM dRSTvA odanaM nAtra saMzaya: ||740|| gavAM pRSThe dhruvaM siddhirazvapRSThe dhruvaM jaya: | avikAnAmajAnAM ca pRSThe sarvatra zasyate ||741|| uSTrapRSThe dhruvaM kleza: zvAnapRSThe ca vidrava: | pRSThe ca gardabhasyeha maraNaM nAtra saMzaya: ||742|| kIle tu maraNaM vidyAd yUpAgre ca na saMzaya: | kumbhasthAne zmazAne vA mRto vA yatra dRzyate ||743|| antarIkSe praDInaM tu aphalaM tu vinirdizet | dRSTvA samAgataM vAsaM prahRSTaM khaJjarITakam | yathAsthAnaM yathAvarNaM manuSyANAM vinirdizet ||744|| viSame svalpakakSeSu prasakta: kalaho bhavet | sameSu samake kSetre samAn varNAn vinirdizet | nadyAM tu zailavAhinyAM pravAsamabhinirdizet ||745|| kASTheSu nAtikA cintA tathAsthiSu dhanakSaya: | yAM dizaM samudAgacchat paJcottarapada: khaga: | tAM dizaM gamanaM vidyAdyathA tasya tathA puna: ||746|| kITA vAtha pataGgA vA bhayaM yadiha dRzyate | pracurApi yadAjJeyA narasyAsthIni nirdizet ||747|| @396 apAM samIpe gajamastake vA sUryodaye brAhmaNasaMnidhau vA | mukhyaprakAze’pyahimastake vA ya: pazyate khaJjanakaM sa dhanya: ||748|| mAtaGgarAjo matimAMstrizaGku: provAca tattvaM khaJjanaM ca zAstram | snigdhe sarUkSe viSame same ca Adezayed doSaguNairyathoktai: | tamAdizettatra samIkSya vidvAn zubhAzubhaM tatphalamAdizecca ||749|| ayaM bho: puSkarasArin khaJjarITakajJAnaM nAmAdhyAya: || atha khalu bho: puSkarasArin zivArutaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAn trizaGku:- zivArutam | nama: sarveSAmAryANAm | nama: sarveSAM satyavAdinAm | teSAM sarveSAM tapasA vIryeNa ca imaM zivArutaM nAmAdhyAyaM vyAkhyAsyAmi | ityAha bhagavAMstrizaGku: | zANDilyamidambravIt | yAdRzaM ca yathA vAzetteSAM sarveSAM vAzAn zRNotha me | pUrvasyAM dizi yadi vAzet, zivA pUrvamukhaM sthitvA trIn vArAn vAzet, vRddhiM nivedayati | caturo vArAn yadi vAzet, atra maGgalaM nivedayati | paJca vArAn vAzet, varSA nivedayati | SaDvArAn vAzet, paracakrabhayaM nivedayati | saptavArAn vAzet, bandhanaM nivedayati | aSTa vArAn vAzet, priyasamAgamaM nivedayati | abhIkSNaM vAzet, paracakrabhayaM nivedayati | ityAha bhagavAMstrizaGku: || dakSiNAyAM dakSiNamukhaM sthitvA trivArAn vAzet, ‘atR atR’ kurute maraNaM tatra niveda- yati | caturo vArAn vAzati, dakSiNamukhaM sthitvA dakSiNAyA eva dizAyA: priyasamAgamaM nivedayati | arthalAbhaM ca nivedayati | paJcavArAn vAzet, arthaM nivedayati | SaDvArAn vAzet, siddhiM nivedayati | saptavArAn vAzet vivAdakalahaM nivedayati | aSTavArAn vAzet, bhayaM nivedayati | abhIkSNaM vAzet, AkulaM nivedayati | ityAha bhagavAMstrizaGku: || pazcimAyAM pazcimAbhimukhaM sthitvA zivA trivArAn vAzati, maraNaM nivedayati | caturvArAn vAzati, bandhanaM nivedayati | paJcavArAn vAzati, varSaM nivedayati | SaDvArAn vAzati, annapAnaM nivedayati | saptavArAn vAzati, maithunaM nivedayati | aSTavArAn vAzati, arthasiddhiM nivedayati | abhikSNaM vAzati, mahAmeghaM nivedayati | ityAha bhagavAMstrizaGku: || @397 uttarasyAM dizi uttarAbhimukhaM sthitvA trivArAn vAzati, puruSasya prasthitasya nirarthakaM gamanaM bhavati | caturvArAn vAzati, rAjapratibhayaM nivedayati | paJcavArAn vAzati, vivAdaM nivedayati | SaDvArAn vAzati, kuzalaM nivedayati | saptavArAn vAzati, varSAM nivedayati | aSTavArAn vAzati, rAjakuladaNDaM nivedayati | abhIkSNaM vAzati, yakSarAkSasapizAcakumbhANDa- bhayaM nivedayati | ityAha bhagavAMstrizaGku: || dizi vidizi caiva giriprAgbhAreSu zikhareSu nirdezaM taM ca zRNotha me | “amUM tuSyet pipAsArtAM vidyAsiddhyai tathaiva ca” | vidyAlambhaM dhanalambhaM nirdizecca vicakSaNa: | tIrthAkAravRkSamUle vAzatI yadi dRzyate ||750|| sarvatra siddhiM nirdizet | na ca zRgAlabhaye zivA (vA)me sameti apramattena smRtimatA pUjayitavyA zivA nityam | gandhapuSpopahAreNa zuzrUSA kartavyA | evamarcyamAnA sarvasiddhiM nivedayiSyati | evaM “sarve’rthAstasya sidhyanti trizaGkorvacanaM yathA” | krauSTriko yadi vAzati, arthalambhaM nivedayati | adhomukho yadi vAzati, nidhAnaM tatra nivedayati | Urdhvamukho yadi vAzati, varSAM tatra nivedayati | dvipathe yadi vAzati, pUrvamukhaM sthitvA arthalAbhaM nive- dayati | dakSiNAbhimukho yadi vAzati, yathApriyasamAgamanaM nivedayati | dvipathe paJcimAbhi- mukho yadi vAzati, kalahaM vivAdaM vigrahaM maraNaM ca nivedayati | kUpakaNThake yadi vAzati, arthaM tatra nivedayati | zAdvale yadi vAzati, arthasiddhiM nivedayati | atimRdukaM yadi vAzati, vyAdhikaM tatra nivedayati | gItahAreNa yadi vAzati, arthamanarthaM ca nivedayati | tribhirvArairathaM caturbhiranarthaM paJcabhi: priyasamAgamaM SaDbhirbhojanaM saptabhirbhayamaSTabhirvigrahaM vivAdaM ca | ityAha bhagavAMstrizaGku: || “atha bhUya: pravakSyAmi anupUrvaM zRNotha me” | nAnAhAre yadi vAzati, mArge saMsthita- syApi sarvaM vakSyAmi taM zRNotha me | saMprasthitasya puruSasya zivA vAzati vA, yA pUrvamukhaM sthitvA kSipragamanamarthasiddhiM nivedayati | atha dakSiNamukhaM vAzati, yA arthasiddhiM nive- dayati | pazcAnmukhaM vAzati, bhayaM nivedayati | athottaramukhaM vAzati, arthalAbhaM nivedayati | atha saMprasthitasya vAzati, yA purata: sthitvA upaklezaM nivedayati | atha dakSiNe vAzati, yadi dakSiNAmukhA eva diza: karmasiddhiM ca nivedayati | pazcimato yadi vAzati, caurato- ‘hitamasya du:khadaurmanasyaM nivedayati | atha mArge vrajato dakSiNato vAzati, mahAvyAdhimanarthaM caurA muSanti tannivedayati | glAnasya yadi vAzati, dakSiNamukhaM, “na sa cikitsituM zakyo mRtyudUtena codita:” | glAnasya yadi vAzati, uttaramukhaM sthitvA ArogyadhanalAbhaM ca nive- dayati | atha mUrdhnA vAzati, yA upaklezaM nivedayati | atha pazcimamukhaM sthitvA yA anyonyaM vyAharate, yamazAsanaM [nivedayati] | nAnAhAre yadi vAzati, yA saMkSobhaM nivedayati | ityAha bhagavAMstrizaGku: || @398 zivA purata: puruSasya mArgaprayAtasya yadi vAzati, yA agrata: kSemamArgaM vijJApayati | arthasiddhiM nivedayati | mArgaM vrajato’sya zivA vAmenAgatya gacchate, dakSiNamukhaM kSemamArgaM vijAnIyAdarthasiddhiM ca nivedayati | mArge vrajata: puruSasya zivA vAmenAgatya purato vAzati, yA tathA sabhayaM mArgaM vijJApayati | nivarteta vicakSaNa: | dakSiNAM dizaM vAmaM gatvA vAmata: parivarteta “na tanmArgeNa gantavyaM trizaGkuvacanaM yathA” | purata: zivA gatvA agratazca niSI- dati, sabhayaM mArgaM vijAnIyAt | nivarteta vicakSaNa: | zivA purata Agatya vAmena parivartate, ‘bhayametIha’ tenApi bhayaM jAnIyAdvicakSaNa: | senAyAmAvAhitAyAM zivA vAzati, pazcimaM nivartanaM nivedayati | yadi gacchetparAjaya: | senA na gacchet | senAyAM vrajamAnAyAM zivA Agacchedagrata: senAjayaM nivedayati | paracakraparAjayaM ca nivedayati | sArthasya vrajamAnasya zivA gacchatyagrata: kSemamArgaM nivedayati | arthasiddhiM tathaiva ca | puruSasya pathi vrajato vAmato vAzati, mArgaM nivedayati | “tanmArgeNa [hi] gantavyaM trizaGkuvacanaM yathA” || “grAmasya nagarasyApi caityasthAne tathaiva ca” | pUrveNottareNApi zivA vAzati, kSemaM tatra nivedayati | dakSiNe pazcime yadi vAzati, yA bhayaM tatra nivedayati | vAmato na prazaMsanti tathaiva vidizAsu ca | atidIrghAtirUkSA vA kAle mAsAntike tathA | adharAM tu bhayaM vakSye trizaGkuvacanaM yathA ||751|| madhusvarAM zivAM jJAtvA kAle vele upasthite | kSemaM caivArthasiddhizca cintitavyaM vicakSaNai: ||752|| vyAdhirupadravAzca, “sarvaM tu prazamaM yAnti trizaGkuvacanaM yathA” | zivArutasyopacAro digvidizAsu nimittA grahItavyA: | ya: zivAyA divaso bhavati, sa divaso jJAtavya: | puSpagandhamAlyopahArastaddivase upapAdayitavya: | nityaM devatAgurukeNa bhavitavyam | devyA gurukeNa bhavitavyam | devyai zuzrUSA kartavyA | sarvArthAn saMpAdayiSyati | sarvakAryANi nivedayati || yatkiMcitkAryamArabhiSyati, tatsarvaM nivedayati | devyai sarjaraso guggulu ca dhUpayi- tavyam | puSpabalizca yathAkAle dApayitavya: | ityAha bhagavAMstrizaGku: || zivArutakathane’tra vidyAM vakSyAmi yathAsatyaM bhaviSyati | nama AraNyAyai | cIriNyai svAhA sarjarasadhUpam | ayaM bho: puSkarasArin zivArutanAmAdhyAya: || @399 athAta: puSkarasArin pANilekhAnAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAMstrizaGku:- pANilekhA | athAta: saMpravakSyAmi narANAM karasaMsthitam | lakSaNaM sukhadu:khAnAM jIvitaM maraNaM tathA ||753|| aGguSThamUlamAzritya UrdhvarekhA pravartate | tatra jAtaM sukhataraM dvitIyA jJAnamantare ||754|| tRtIyA sA lekhA yatra pradezinyA pravartate | tatroktA hetava: zAstre samAsena caturvidhA: ||755|| aparvasu ca parvANi nakSatrANAmupadrava: | dvini:sRto vizuddhAtmA jIvedvarSazataM hi sa: ||756|| triMzat tribhAgena jAnIyAdardhe paJcAzadAyuSa: | saptatistryaMzabhAgeSu atyantAnugate zatam ||757|| AyurlekhA pradRzyaivaM vyantarAya: prakAzyate | nakSatrasaMjJayA jJeyA manujairarthazastathA ||758|| aGguSThodaramArge tu yAvatyo yasya rAjaya: | tasyApatyAni jAnIyAt tAvanti nAtra saMzaya: ||759|| dIrghAyuSaM vijAnIyAd dIrghalekhA tu yA bhavet | hrasvAyuSaM vijAnIyAddhrasvalekhA tu yA bhavet ||760|| aGguSThamUle yavako rAtrau janmAbhinirdizet | divA tu janma nirdiSTamaGguSThayavake dhruvam ||761|| avyakto yavako yatra tatra lagnaM vinirdizet | lagnaM puMsaMjJako jJeyo’horAtraM vinirdizet ||762|| divasaM janma nirdized rAtrau strIsaMjJako bhavet | rAtri: saMdhyA samAkhyAtA bhAgairanyairna saMzaya: | puMsaMjJAdudayaM teSAmahorAtrAntikaM vadet ||763|| aGguSThamUle yavake zale saukhyaM vidhIyate | azvAd bhadraM vijAnIyAdaGguSThayavakeSviha ||764|| yavamAlA ca matsya: syAdaGguSThayavako ratau | bAlayauvanamadhyAnte sukhaM tasyAbhinirdizet ||765|| yasya syAd yavakazcApi cApo vA svastikastathA | taleSu yeSu dRzyante dhanyAste puruSA hyamI ||766|| @400 matsyo dhAnyaM bhaved bhogAyAmiSAdau yave dhanam | bhogasaubhAgyaM jAnIyAnmInAdau nAtra saMzaya: ||767|| patAkAbhirdhvajairvApi zaktibhistomaraistathA | talasthairaGkuzaizcApi vijJeya: pRthivIpati: | rAjavaMzaprasUtaM ca rAjamAtraM vinirdizet ||768|| prekSyante zAkhayA paJca haste catvAra eva ca | kSatriyo vA bhaved bhogI rAjabhizcApi satkRta: ||769|| vaizyo’tha kSatriyo vAgmI dhanadhAnyaM na saMzaya: | zUdro vipulabhAgI syAt parvazIlo’tha naiSThika: ||770|| satatamabhipUjya: syAt sarveSAM ca priyaMvada: | vizIla: zIlakuJco vA bahubhirna bahustathA ||771|| zyAmavarNAtha bhinnA vA sA lekhA du:khabhAginI | trilekhA yasya dRzyante yasya pUrNA: karasthitA: | mahAbhogo mahAvidvAn jIvedvarSazataM ca sa: ||772|| ajapadaM rAjacchatraM zaGkhacakrapuraskRtam | taleSu yasya dRzyante taM vidyAt pRthivIpatim ||773|| bhagastu bhAgyAya dhvajai: patAkai- rhastyazvamAlAGkuzatazca rAjA | matsyo nu pAnAya yavo dhanAya vedistu yajJAya gavAM ca goSTha: ||774|| anAmikAparva atikramed yadi kaniSThikA varSazataM sa jIvati | same tvazItirvarSANi saptabhi- ryathA nadInAM bharitAya nirdized ||775|| zarIravarNaprabhavAM tu lekhAM savaizikhAM varNavihInakAM ca | samIkSya nIcottamamadhyamAnAM dAridryamadhye caratAM vijAnatAm ||776|| abhyaJjanodvartanasatkarI[Sai]- radhyakSacUrNaizca vimRjya pANim | prakSAlya caikAntaraghRSTalekhA- mekAgracittastu karaM parIkSet ||777|| @401 valayasamanarAdhipaM bhajantya: samanugatA maNibandhane tu tisra: | dvirapi ca [sa] bhavAntare mahAtmA vipuladhanazriya Aha vastralAbha: ||778|| dadati satatamunnatastu pANi- rbhavati cirAya tu dIrghapInapANi: | paripatati zirAviruddhapANi- rdhanamadhigacchati mAMsagUDhapANi: ||779|| sudRza [karatalaizca] sAdhavaste kuTilakRtairvinimIlitaizca dhUrtA: | bhavati rudhirasaMnibha: surakta- zciramiha piNDitapANirIzvara: syAt ||780|| dhRtaruciramanA: zilAravindai- rjvalanakaSAyasuvarNapANirA[ji:] | bhavati bahudhano nigUDhapANi- zciramiha jIvati pAnabhogabhogI ||781|| subhaga iha tathoSNadIrghapANi- rdhruvamiha zItalapANikastu SaNDha: | iha hi bahudhano balena yukta: sutanususaMcitapANirekhako ya: ||782|| dhanamupanayatIha pANilekhA kRtajanitA jalavacca yA sudIrghA | jalavadanugatA suvarNavarNA dhanamadhigacchati nimnazonnatA yA ||783|| dhanamupalabhate suraktapANi- rvipulamatho ca nirantarAGguli: syAt | balipuruSamapi tyajeddhi vittaM ditavivazA (?) ca vizIrNavarNalekhA ||784|| apagataghRtavarNapANilekho bhavati naro dhanavAn balena yukta: | asubhRtisadRzA bhavettathA bhUSaNavRta [rUpavatI zubhA] ekabhAryA ||785|| @402 bhavati bahudhano dhanairvihIna: zrutamadhigamya vizAlapANilekha: | [su]RjubhirahinIlanirmalA[bhi:] karatalarAji [bhirIzvara: sa dhanya:] ||786|| ayaM bho: puSkarasArin karatalalekhAnAmAdhyAya: || atha khalu bho: puSkarasArin vAyasarutaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAMstrizaGku: | namo’rhatAm | teSAM namaskRtvA-- vAyasarutam | idaM zAstraM pravakSyAmi vAyasAnAM zubhAzubham | jayaM parAjayaM caiva lAbhAlAbhaM tathaiva ca ||787|| sukhadu:khaM priyApriyaM jIvitaM maraNaM tathA | vAyasAnAM vaca:siddhiM pravakSyAmi yathAvidhi ||788|| devA: pravadanti zreSThA vAyasAnAM namo nama: | AgatA mAnuSaM lokaM vAyasA balibhojanA: ||789|| prasthitasya yadAdhvAnamagrato vAyaso bhavet | vyAharan kSIrivRkSastho nirdizedarthasiddhitAm ||790|| svareNa parituSTena phalavRkSasamAzrita: | punarAgamanaM caiva siddhamarthaniveditam ||791|| vivRddhavRkSapatrANi madhuraM cAnuvAsati | asUpaM nirdized bhojyaM guDamizraM tu gorasam ||792|| dRSTastu tuNDapAdena Atmana: parimArjati | pAyasaM sarpiSA mizraM tatra vidyAnna saMzaya: ||793|| rUkSaM nirgharSate tuNDaM zirazca parimArjati | saphalaM vRkSamAsthAya dhruvaM mAMsena bhojanam ||794|| locayati vyAharati phalavRkSasamAzrita: | vyAdhena ca hataM mAMsaM nivedayati bhojanam ||795|| ghoraM vyAharate kAryaM vAyaso vRkSamAzrita: | kalahaM saMgrAmabhayaM tatra vidyAnna saMzaya: ||796|| zuSkavRkSe niSIditvA kSAmaM dInaM ca vyAharet | kalahaM sumahat kRtvA na cArthaM tatra sidhyati ||797|| kSIrivRkSe niSIditvA kSAmaM dInaM ca vyAharet | krameNa yugamAtreNa na cArthaM tatra sidhyati ||798|| @403 zuSkavRkSe niSIditvA ‘kAmukAkaM’ pravAzati | tatkSaNaM saMnivedeti tatra caurabhayaM bhavet ||799|| zuSkavRkSe niSIditvA ‘kAmukAkaM' pravAzati | pRSThena darzayedbhAraM kSudhApIDAM ca nirdizet ||800|| pakSaM vidhUyamAno ya: pazyan pathasya vAzati | na tatra gamanaM kuryAccaurai: pathamupadrutam ||801|| rajjuM vA phalakaM vApi yadi karSati vAyasa: | na tatra gamanaM zreyazcaurai: pathamupadrutam ||802|| gomaye zuSkakASThe vA yadi vAzati vAyasa: | kalaha: kuvaco vyAdhirna cArthaM tatra sidhyati ||803|| tRNaM vA yadi vA kASThaM darzayecca sadA khaga: | purata: zuSkapANistu tatra caurabhayaM bhavet ||804|| sArthopari niSIditvA kSAmaM dInaM ca vyAharet | nipatet sArthamadhye’smin caurasainyaM na saMzaya: ||805|| yadA pradakSiNaM trastaM vAzanti vividhaM khagA: | zuSkavRkSe niSIditvA tatra vidyAnmahAbhayam ||806|| bhItastrasta: parItazca yastu vyAharate khaga: | paribAdhan diza: sarvAstatra bhayamupasthitam ||807|| gacchantaM samanugacchetpura: sthitvA tu vyAharet | na tatra gamanaM kuryAnmArgamatra prazAtanam ||808|| vAstumadhye pratisthAne kSAmaM dInaM ca vyAharet | vyAdhiM tatra vijAnIyAd vAse vA gRhasvAminAm ||809|| zakaTasya yathA zabdaM vizrabdhaM vAzati vAyasa: | dUrAdabhyAgataM jJAtvA prasiddhiM cAbhinirdizet ||810|| gargare ghaTake caiva sthAlikapiThareSu vA | niSaNNo vAzate kAka: prasiddhaM gamanaM dhruvam ||811|| Asane zayane vApi sthito vAzati vAyasa: | prasiddhaM gamanaM brUyAtproSitena samAgama: ||812|| brahmasthAne niSIditvA dhruvaM vAzati vAyasa: | arthalAbhaM vijAnIyAddhanalAbhaM ca Akaret ||813|| brahmasthAne niSIditvA kSAmaM dInaM ca vAzati | saMdhisthAne hareccaurastatra vai nAsti saMzaya: ||814|| @404 devatAdevatAnAM ca devasyopavanAni ca | yasya vAcaM vadettasya arthalAbhaM vinirdizet ||815|| lAkSAharidrAmaJjiSThAharitAlamana:zilA: | yasyAharetpurastasya svarNalAbhaM vinirdizet ||816|| pAtraM ca pAtrakaM caiva mRttikAvarabhAjanam | yasya yasya harettasya dravyalAbhaM vinirdizet ||817|| saMghIbhUtvA yugamAtraM zubhaM tiSThati vAyasa: | kASThaM vA vAyasA yatra gRhamAropayanti ca | nigadantyatra vijAnIyAd yAcakAttu mahAbhayam ||818|| nIlaM pItaM lohitaM ca pratisaMharaNAni ca | nigRhNanti yatra kAkA vyAdhiM tatra vinirdizet ||819|| grAmAnte bhayamAkhyAti kAko vA vAzati dhruvam | pratyekato vA vAzanti vidyAttatra mahAbhayam ||820|| vAyaso’sthi gRhItvA vai pragacchedanudakSiNam | niSIdan saphale vRkSe sa vadenmAMsabhojanam ||821|| yasya zIrSe niSIditvA karNaM karSati vAyasa: | abhyantare saptarAtrAnmaraNaM tasya nirdizet ||822|| karake codake caiva snigdhadezeSu vAzati | UrdhvamukhaM nirIkSaMstu jagad vRSTiM vinirdizet ||823|| svareNa parituSTena tIrthavRkSeSu vAzati | UrdhvamukhaM tathA vakti vAtavRSTiM vinirdizet ||824|| kAyaM kilakilAyaMstu snigdhadezeSu vAzati | vakSo vidhunvan vAyasa: sadyo vRSTiM vinirdizet ||825|| svareNa parituSTena snigdhaM madhuraM vAzati | sakSarasadravaM bhAgaM vAzati bhojanaM bhavet ||826|| prAkAre toraNAgre vA yadi vAzati vAyasa: | abhIkSNaM gharSate tuNDaM saMgrAmaM tatra nirdizet ||827|| maNDalAni vAvartAni bahirvA nagarasya ca | vairaM ca vigrahaM ghoraM tatra caiva vinirdizet ||828|| grAme vA nagare vApi kurvate yatra maNDalam | UrdhvamukhaM vAzanto vai viSaNNatvaM samutthitam ||829|| @405 pUrveNa caiva grAmasya yadA sUyati vAyasI | alpodakenotplavanti vanAni nagarANi ca ||830|| purastAddakSiNe pArzve yadi sUyati vAyasI | varSati prathame mAse pazcAddevo na varSati | kRSTadhAnyAni vardhante mASadhAnyaM vinazyati ||831|| dakSiNe vRkSazikhare yadA sUyati vAyasI | maNDUkakITakamakSA caurazca bahulIbhavet ||832|| pazcimottarapAzva tu yadA sUyati vAyasI | azanirnipatettatra bhayaM ca mRgapakSiNAm ||833|| uttare vRkSazikhare yadA sUyati vAyasI | pUrvamuptaM vijAnIyAcchasyaM samupajAyate ||834|| upari vRkSazikhare yadA sUyati vAyasI | alpodakaM vijAnIyAtsthale bIjAni ropayet ||835|| yadA tu madhye vRkSasya nilayaM karoti vAyasI | madhyamaM varSate varSaM madhyazasyaM prajAyate ||836|| skandhamUle tu vRkSasya yadA sUyati vAyasI | anAvRSTirbhaved ghorA durbhikSaM tatra nirdizet ||837|| catura: paJca vA potAn yadA sUyati vAyasI | subhikSaM ca bhavettatra phalAnAmuditaM bhavet ||838|| ayaM bho: puSkarasArin vAyasarutaM nAmAdhyAya: || atha khalu bho: puSkarasArin dvAralakSaNaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAn trizaGku:- dvAralakSaNam | mAhendramatha divyaM ca mAGgalyaM pUrvata: smRtam | dakSiNe tu dizo bhAge pUSA ca pitryameva ca ||839|| sugrIvaM puSpadantaM ca pazcimenAtra nirdizet | bhallAtakaM rAjayakSmaM vidyAduttarata: zubham ||840|| janmasaMpadvipatkSetrakSemapratyarisAdhanam | atha vai dhanamitraM ca paramaM maitrameva ca ||841|| uvAca vidhivatprAjJo vizvakarmA mahAmati: | vAstUnAM guNadoSau ca pravakSyAmyanupUrvaza: ||842|| @406 samaM syAccaturasraM ca vistIrNA caiva mRttikA | kSIrivRkSAkulaM dhanyaM brAhmaNasya prazasyate ||843|| pUrvAyatanatayA vAstu rathacakrAkRti ca yat | raktapAMzurbhavedyatra rAjJAM tattu prazasyate ||844|| trikoNaM kuzasaMstIrNamuttAnaM madhuraM ca yat | vyAyamato jalaM caiva vAstu tasya dhanauSadhI ||845|| aGgArAkArasaMsthAnaM gomukhaM zakaTAkRti | anAvAsyaM ca tat proktaM yacca putrakSayAvaham ||846|| yattu kaJjarakakSaistat tyaktaM varSodakena ca | apasavyodakaM caiva dUrata: parivarjayet ||847|| viprasya caturasraM tu kSAtriyaM parimaNDalam | dazadvAdazakaM vaizye zUdrasya tatra lekhanam ||848|| vAstupUrvottare deze gokulaM tatra kArayet | tathaiva cAgnizAlAM tu pUrvadakSiNato dizi ||849|| varSavRSyAyudhAgArAn dakSiNena nivezayet | pazcimottaratazcAtra vaNigbhANDaM nivezayet ||850|| uttarAyAM tu kartavyaM varca:sthAnamanuttaram | aizAnyAmeva sarvANi prAsAdazca puromukha: ||851|| avidhiparivartena tatra vairaM vadho bhavet | racitasarvadvArANAmAyAmo dviguNo mata: ||852|| kuryAtsurabhavanAnAM yatheSTaM dvArakANyapi | taddvArabAhuparyante striyo dRSTA doSAvahA: ||853|| vidviSasya salokasya dvAre syAnnu karagraha: | mahendre pure vA rAjyaM sUrye sUraprabhAvatA ||854|| satye mRdurmRge zUro’ntarIkSe dhanakSaya: | vAyavye tu bahuvyAdhirbhage bhAgyaviparyaya: ||855|| puSpe tu subhago nityaM vitathe’pyazubho bhavet | zoke bhUtavikAra: syAt zoSe tasya viSaNNatA ||856|| bhallAtake gRhe vAso rAjayakSme samAvRti: | hrade reNuparizrAva Aditye tu kalirdhruvam ||857|| nAgarAje nAgabhayaM mahazced dIrghamAyuSam | bhavedasya ca yad dvAraM tatrAgnibhayamAdizet ||858|| @407 kSayaM vidyAttasya tasya dhanasya ca kulasya ca | yame mRtyuM vijAnIyAtkule zreSThottamasya ca | bhRGgirAje tu matimAn gandharve gandhamAlyatA ||859|| bhRGge krodha: kalizcaiva pitari bhogasaMpada: | dauvArike svalpadhanaM sugrIve rAjapUjita: ||860|| puSpadante dhanAvAptirvaruNe jalacitratA | asure maraNaM ghoraM roge tu bahudoSatA ||861|| balIMzca upahArAMzca pravakSyAmi yathAgRham | vicitrairvidizairgandhai: paripUjya baliM haret ||862|| kalatre hetubIjAni madhyame’rjitameva tu | mahendre muktapuSpANi pAvake ca payo dadhi ||863|| Aditye parideyaM tu bhaktaM caiva priyaGgava: | antarIkSe jalaM divyaM puSpANi jalajAni ca ||864|| nandA pratipadA jJeyA SaSThI trayodazI jayA | tAsu tAsu dhruvaM kuryAtprAjJo hyevaM vicakSaNa: ||865|| ayaM bho: puSkarasArin dvAralakSaNaM nAmAdhyAya: || atha khalu bho: puSkarasArin dvAdazarAzikaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAn trizaGku:- dvAdazarAzika: | ata: paraM pravakSyAmi cittavijJAnakANDakam | yathAdRSTAntenaivenaM narANAM samudAhRtam ||866|| tadahaM saMpravakSyAmi cittavijJAnamuttamam | dvAdazaiva tu cittAste ye loke pracaranti vai ||867|| tAnahaM saMpravakSyAmi zRNu tattvena me tata: | dvAdazaiva tu kuryAcca maNDalAni vicakSaNa: ||868|| prathamaM meSo nAma syAd dvitIyaM tu vRSa: smRta: | tRtIyaM mithunaM nAma caturthaM cApi karkaTa: ||869|| paJcamaM cApi siMhastu SaSThaM kanyA iti smRtam | tulA tu saptamaM jJeyA vRzcikastu tathASTamam ||870|| dhanvI tu navamaM jJeyA dazamaM makara: smRta: | kumbhazcaikAdazaM jJeyo dvAdazaM mIna ucyate ||871|| @408 horA zarIraM jAtasya dvitIye cintitaM dhanam | tRtIye bhrAtarazcaiva caturthe svajanastathA ||872|| cintyate paJcame putra: SaSThe maNDale zatrutA | saptame dArasaMyogo hyaSTame naidhanaM smRtam ||873|| navame cintyate dharmo dazame karmajaM phalam | ekAd*aze cArthalAbho dvAdaze vyarthasaMbhava: ||874|| ete dvAdaza cittAstu yathA dRSTA maharSibhi: | sarvabhUtAtmabhUtAzca yathAjJeyAsta dehinAm ||875|| Agatya pRcchate kazcit prathamaM maNDalaM spRzet | zirastu spRzate yazca zabdazca upalakSyate ||876|| vyAdhitaM caiva hyAtmAnamAgneyAzca vinaSTaya: | yadi brUyAttadA tasya AtmArthaM cintitaM bhavet ||877|| kAJcanaM rajataM tAmraM lohaM caiva bhRzaM bhavet | sa ca sarvagatazcaiva agniraznAti nizcitam ||878|| etAdRzaM dRSTvotpAtamAgneyaM tasya nirdizet | yAdRzazca bhavecchabdastAdRzaM tena cintitam ||879|| puruSa: kazcidAgatya dvitIyaM maNDalaM spRzet | grIvAM vA parimArjayed galaM ca cibukaM puna: ||880|| yadi zabdazca zrUyeta dRSTvA gAvastathaiva ca | IdRzaM ca dRSTvotpAtaM gozabdaM tatra nirdizet | atha vA yAddaza: zabdastAdRzaM tena cintitam ||881|| puruSa: kazcidAgatya tRtIyaM maNDalaM spRzet | mArjayenmukhadezaM tu strIcittaM tasya nirdizet ||882|| atha zabdo bhavettatra zrUyantAM tAdRzAstu te | jAtaM prajAtamupajAtaM tathA jAto bhaviSyati ||883|| etAdRzaM dRSTvotpAtaM garbhaM tasya vinirdizet | atha vA yAdRza: zabdastAdRzaM tena cintitam ||884|| puruSa: kazcidAgatya caturthaM maNDalaM spRzet | kacchapaM spRzate yastu kalahaM tatra nirdizet | svajanavyavahArastu sati kalaha na saMzaya: ||885|| AkaTTA kaTTeti zabdA bhavanti ca nirantaram | etAdRzaM dRSTvotpAtaM kalahaM tatra nirdizet ||886|| @409 puruSa: kazcidAgatya paJcamaM maNDalaM spRzet | hRdayaM spRzate yastu apatyaM tatra cintitam ||887|| pravAsakazca vijJeya: paragrAmagato mRta: | zastradravyaM ca yattasya brAhmaNAnAM kule sthitam ||888|| atha zabdo bhavettatra yaM dRSTvA tu maharSibhi: | putraputreti yacchabdo yadgataM gatameva ca | etAdRzaM dRSTvotpAtaM maraNaM tatra nirdizet ||889|| puruSa: kazcidAgatya SaSThaM tu maNDalaM spRzet | spRzate cApi pArzvAni gAtracintA tu cintitA ||890|| vigrahastu mahAghora: zatruzcApi pravadhyate | atha vA tatra ye zabdA: zrotavyAste na saMzaya: ||891|| ayaM tu prakSarazcaivaM hatazca vihatastathA | etAdRzaM dRSTvotpAtamarivigrahamAdizet | atha vA yAdRza: zabdastAdRzaM tena cintitam ||892|| puruSa: kazcidAgatya saptamaM maNDalaM spRzet | hastena mardayed hastaM tathA nADIM ca mardayet ||893|| nivezacintA vijJeyA anyagrAmagatA bhavet | tatreme bhavanti zabdA: zrotavyA bhUmimicchatA ||894|| sthitaM niviSTaM vartaM ca kRtaM hastagataM tathA | etAdRzaM dRSTvotpAtaM nivezaM tasya nirdizet | yAdRzo vA zruta: zabdastAdRzaM tena cintitam ||895|| puruSa: kazcidAgatya aSTamaM maNDalaM spRzet | udaraM caiva phicakaM dve ime parimArjayet ||896|| nidhanaM dRzyate tasya maraNaM cApi dRzyate | yadi bhaved bhavenmRtyuryazcAnyapriyasaMgama: ||897|| tatreme zabdA: zrotavyA mRta eva bhaviSyati | etAdRzaM dRSTvotpAtaM vyApattiM tasya nirdizet ||898|| puruSa: kazcidAgatya navamaM maNDalaM spRzet | UruM ca spRzate bhUyo dharmacintA ca cintitA ||899|| tatra zabdAzca zrotavyA bhavanti hi na saMzaya: | yajan hi yAjakazcaiva yajamAnastathaiva ca | zabdAnevaMvidhAn zrutvA yajJacintAM tu nirdizet ||900|| @410 puruSa: kazcidAgatya dazamaM maNDalaM spRzet | karmacintA vicintyeti gRhakarma na saMzaya: ||901|| spRzate jAnunI caiva karmacintAM tu nirdizet | tatra zabdA bhavantIme zrotavyAzca na saMzaya: ||902|| bhUmikarma ca kSetraM ca kSetrakarma tathaiva ca | etAdRzaM dRSTvotpAtaM karmacintAM vinirdizet ||903|| puruSa: kazcidAgatya ekAdazaM tu saMspRzet | jaGghe tu spRzate bhUyo hyarthalAbhaM vinirdizet ||904|| tatreme zabdA: zrotavyA bhavantIha na saMzaya: | paNasuvarNacelAni dhAnyaM samaNikuNDalam ||905|| etAdRzaM ravaM zrutvA hiraNyaM tasya nirdizet | atha vA yAdRza: zabdastAdRzaM phalamAdizet ||906|| puruSa: kazcidAgatya dvAdazaM maNDalaM spRzet | pAdau ca spRzate pRcchan cittaM cApyanarthikam ||907|| yastu taccintito hyartha AzA AgantukA ca yA | atha vA zabdA: zrotavyA nimittajJAnapAragai: ||908|| nirAzazcaiva ghoSazca nirAzaM tasya nirdizet | atha vA yAdRza: zabdastAdRzaM tena cintitam ||909|| aya bho: puSkarasArin dvAdazarAziko nAmAdhyAya: || atha khalu bho: puSkarasArin kanyAlakSaNaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAMstrizaGku:- kanyAlakSaNam | tattvaM vijJAyate yena yena zubhamupasthitam | ninditaM ca prazastaM ca strINAM vakSyAmi lakSaNam ||910|| pitaraM mAtaraM caiva mAtulaM bhrAtaraM tathA | vimbAdvimbaM parIkSyeta trizaGkuvacanaM yathA ||911|| muhUrte tithisaMpanne nakSatre cApi pUjite | tadvijJai: saha saMgamya kanyAM pazyet zAstravit ||912|| hastau pAdau nirIkSata nakhAni hyaGgulIstathA | pANilekhAzca jaGghe ca kaTi nAbhyUrumeva ca ||913|| @411 oSThau jihvAM ca dantAMzca kapolau nAsikAM tathA | akSibhruvau lalATaM ca karNau kezAMstathaiva ca ||914|| romarAjIM svaraM varNaM mantritaM gItameva ca | matiM sattvaM samIkSeta kanyAnAM zAstrakovida: | tatra pUrvaM parIkSeta svayameva vicakSaNa: ||915|| haMsasvarA meghavarNA nArI madhuralocanA | aSTau putrAn prasUyeta dAsIdAsai: samAvRtA ||916|| vyAvartAzcatvAro yasyA: sarve caiva pradakSiNA: | samagAtravibhaktAGgI putrAnaSTau prasUyate ||917|| maNDUkakukSiryA nArI saizvaryamadhigacchati | dhanyAn sA janayetputrAMsteSAM prItiM ca bhuJjate ||918|| yasyA: pANitale vyakta: kacchapa: svastiko dhvaja: | aGkuzaM kuNDalaM mAlA dRzyante supratiSThitA: | ekaM sA janayetputraM taM ca rAjAnamAdizet ||919|| yasyA: pANau pradRzyeta koSThAgAraM satoraNam | api dAsakule jAtA rAjapatnI bhaviSyati ||920|| dvAtriMzaddazanA yasyA: sarve gokSIrapANDarA: | samazikharisnigdhAbhA rAjAnaM sA prasUyate ||921|| snigdhA kAraNDavaprekSA hariNAkSI tanutvacA | raktoSThajihvA sumukhI rAjAnamupatiSThati ||922|| sUkSmA ca tuGganAsA ca muktamAraktimodarI | subhrU: suvarakezAntA sA tu kanyA bahuprajA ||923|| aGgulya: saMhitA: kAntA nakhA: kamalasaMnibhA: | suRjuraktacaraNA sA kanyA sukhamedhate ||924|| yasyAvartau samau snigdhau ubhau pArzvau susaMsthitau | …..rAjapatnI tu sA bhavet ||925|| pradakSiNaM prakrameta prekSate ca pradakSiNam | pradakSiNasamAcArAM kanyAM bhAryArthamAvahet ||926|| UrU jaGghe ca pArzve ca tathA vikrama: saMsthita: | raktAnte vipule netre sA kanyA sukhamedhate ||927|| mRgAkSI mRgajaGghA ca mRgagrIvA mRgodarI | yuktanAmA tu yA nArI rAjAnamupatiSThate ||928|| @412 yasyAgralalitA: kezA: mukhaM ca parimaNDalam | nAbhi: pradakSiNAvartA sA kanyA kulavardhinI ||929|| nAtidIrghA nAtihrasvA supratiSThatanutvacA | sukhasaMsparzakezAgrA saubhAgyaM nAtivartate ||930|| kAntajihvA tu yA nArI raktoSThI priyabhASiNI | tAdRzIM varayetprAjJo gRhArthaM sukhamedhinIm ||931|| nIlotpalasuvarNAbhA dIrghAGgulitalA tu yA | sahasrANAM bahUnAM tu svAminI sA bhaviSyati ||932|| dhanadhAnyai: samAyuktAmAyuSA yazasA zriyA | kanyAM lakSaNasaMpannAM prApya vardhati mAnava: ||933|| kIrtitAstu mayA dhanyA maGgalyalakSaNA: striya: | aprazastaM pravakSyAmi yathoddezena lakSaNam ||934|| UrdhvaprekSI adha:prekSI yA ca tiryak ca prekSiNI | udbhrAntA vipulAkSI ca varjanIyA vicakSaNai: ||935|| bhinnAgrazatikA rUkSA: kezA yasyA: pralambikA: | citrAvalI citragAtrA bhavati kAmacAriNI ||936|| kAmukA piGgalA caiva gaurI caivAtikAlikA | atidIrghA atihrasvA varjanIyA vicakSaNai: ||937|| yasyAstrINi pralambanti lalATamudaraM sphicau | trIMzca sA puruSAn hanti devaraM zvazuraM patim ||938|| pArzvato romarAjI tu vinatA ca kaTirbhavet | dIrghamAyuravApnoti dIrghakAlaM ca du:khitA ||939|| kAkajaGghA ca yA nArI raktAkSI ghargharasvarA | ni:sukhA ca nirAzA ca varjitA naSTabAndhavA ||940|| atisthUlodaraM yasyA: pralambo nimnasaMnibha: | atyantamavazA nArI bahuputrA sudu:khitA ||941|| yA tu sarvasamAcArA mRdvaGgI samatAM gatA | sarvai: samairguNairyuktA vijJeyA kAmacAriNI ||942|| yasyA romacite jaGghe mukhaM ca parimaNDalam | putraM vA bhrAtaraM vApi jAramicchati tAdRzI ||943|| yasyA bAhuprakoSThau dvau romarAjIsamAvRtau | uttaroSThe ca romANi sA tu bhakSayate patim ||944|| @413 yasyA hastau ca pAdau ca chidrau dantAntarANi ca | patinopArjitaM dravyaM na tasyA ramate gRhe ||945|| yasyAstu vrajamAnAyA: sphuTante parvasaMdhaya: | sA jJeyA du:khabahulA sukhaM naivAdhigacchati ||946|| yasyA: kaniSThikA pAde bhUmiM na spRzate’Gguli: | kaumAraM sA patiM tyaktvA Atmana: kurute priyam ||947|| anAmAGguli: pAdasya mahIM na spRzate’Gguli: | na sA ramati kaumAraM bandhakItvena jIvati ||948|| yasyA: pradezinI pAde’GguSThaM samatikramet | kumArI kurute jAraM yauvanasthA vizeSata: ||949|| Avarta: pRSThato yasyA nAbhI sA cAnubandhati | na sA ramati kaumAraM dvitIyaM labhate patim ||950|| vikRtA sthirajAlA ca rUkSagaNDaziroruhA | api rAjakule jAtA dAsItvamadhigacchati ||951|| yasyAstu hasamAnAyA gaNDe jAyati kUpakam | agnikArye’pi sA gatvA kSipraM doSaM kariSyati ||952|| samAsamagatA subhrUrgaNDAvartA ca yA bhavet | pralamboSThI tu yA nArI naikatra ramate ciram ||953|| lambodarI sthUlazirA raktAkSI piGgalAnanA | aSTau bhakSayate vIrAnnavame tiSThate ciram ||954|| na devikA na nadikA na ca daivatanAmikA | vRkSagulmasanAmA ca varjanIyA vicakSaNai: ||955|| nakSatranAmA yA nArI yA ca gotrasanAmikA | suguptA rakSitA vApi manasA pApamAcaret ||956|| dArAn vivarjayedetAn yA mayA parikIrtitA: | prazastA yAstu pUrvoktAstAdRzIyAnnara: (?) sadA ||957|| padmAGkuzasvastikavardhamAnai- zcakradhvajAbhyAM kalazena pANau | zaGkhAtapatrottamalakSaNaizca saMpattaye sAdhu bhavanti kanyA: ||958|| ayaM bho: puSkarasArin kanyAlakSaNaM nAmAdhyAya: || @414 atha khalu bho: puSkarasArin vastrAdhyAyaM vyAkhyAsyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAn trizaGku:- vastrAdhyAya: | kRttikAsu dahatyagnirarthalAbhAya rohiNI | mRgazirA mUSIdaMzA ArdrA prANavinAzinI ||959|| punarvasuzca dhanyA syAtpuSye vai vastravAn bhavet | AzleSAsu bhavenmoSa: zmazAnaM maghayA vrajet ||960|| phAlgunISu bhaved vidyA uttarAsu ca vastravAn | hastAsu hastakarmANi citrAyAM gamanaM dhruvam ||961|| svAtyAM ca zobhanaM vastraM vizAkhA priyadarzanam | bahuvastrA cAnurAdhA jyeSThA vastravinAzinI ||962|| mUlena kledayedvAsa ASADhA rogasaMbhavA | uttarA mRSTabhojI syAcchravaNe cakSuSo rujam ||963|| dhaniSThA dhAnyabahulA vidyAcchatabhiSe bhayam | pUrvabhAdrapade toyaM putralAbhAya cottarA ||964|| revatI dhanalAbhAya azvinI vastralAbhadA | bharaNI ca bhayAkIrNA cauragamyA ca sA bhavet ||965|| ayaM bho: puSkarasArin vastrAdhyAya: || atha khalu bho: puSkarasArin luGgAdhyAyaM pravakSyAmi | tacchrUyatAm | atha kim | kathayatu bhagavAn trizaGku:- luGgAdhyAya: | kutrotpannA ime bIjA: (?) zasyAnAM ca yavAdaya: | yairidaM dhriyate vizvaM kRtsnaM sthAvarajaGgamam ||966|| vApayet tu kathaM bIjaM lAGgalaM yojayetkatham | keSu nakSatrayogeSu tithiyogeSu keSu ca ||967|| zAradaM vAtha graiSmaM tu kasmin mAse tu vApayet | nimittaM kati zasyante kAni vA parivarjayet | kasya vA dApayed dhUpaM kena mantreNa dApayet ||968|| pradakSiNasamAvRttA yadi luGgA prajAyate | tadA nAgamukhI luGgA dahati citramukhyapi ||969|| @415 darbhasUcImukhI vApi kAraNaM tatra ko bhavet | kati saubhikSikA luGgA: kati daurbhikSikA: smRtA: | kativarNA: samAkhyAtA: kativarNA nidarzitA: ||970|| naSTApanaSTabIjasya varSati yadi vAsava: | nirghAto vA bhavettIvro’thavApi medinI calet ||971|| zasyaM phalasya kiM tatra nimittamupalakSayet | sarvametatsamAsena zrotumicchAmi tattvata: ||972|| puSkarasAriNo brAhmaNasya vacanaM zrutvA trizaGkurmAtaGgAdhipatiridaM vacanamabravIt- purA devAsurairnAgairyakSarAkSasakinnarai: | sAgarAdamRtaM dRSTaM manthite tu samudbhavam ||973|| amRte bhakSyamANe tu bhAgaM prArthitavAn dvija: | tato dattA: surairbhAgA amRtAddazabindava: ||974|| tata utpannA ime bIjA bhuvi lokasukhAvahA: | yavavrIhitilAzcaiva godhUmA mudgamASakA: ||975|| zyAmakaM saptamaM vidyAdikSuzcASTamaka: smRta: | zeSAstu saMgatA jAtA bahava: zasyajAtaya: ||976|| haritakeSu sarveSu ye cAnye sattvajAtaya: | parito navamo bindu: sarvadehe’mRto’bhavat | mUleSu caiva sarveSu bindureka: prapAtita: ||977|| ASADhe zuklapakSe’sya vrIhidhAnyAni vApayet | zAradAdIni sarvANi mAse bhAdrapade tathA ||978|| kArtike mArgazIrSe vA grISmadhAnyAni vApayet | paJcamyAM zuklasaptamyAM SaSThyAmekAdazISu ca ||979|| trayodazyAM dvitIyAyAM tathA hi navamISu ca | vizeSatastu nimneSu sarvabIjAni hyutsRjet ||980|| bharaNIpuSyamUleSu hastAzvinImaghAsu ca | kRttikAsu vizAkhAsu vizeSeNa tu zAradam ||981|| saumye maitre’nurAdhe ca dhaniSThAzravaNAsu ca | utsarga: sarvabIjAnAmuttareSu prazasyate | varjayejjanmanakSatraM saMgrahaM ca vivarjayet ||982|| grAmakSetre ca yad bIjaM gRhe ca gRhadevatA | nimittamupalakSeta maGgalAni zubhAni ca ||983|| @416 brAhmaNaM kSatriyaM kanyAmarciSmantaM ca pAvakam | vAraNendraM vRSaM caiva hayaM vA svabhyalaMkRtam ||984|| pUrNakumbhaM dhvajaM chatramAmamAMsaM surAM tathA | uddhRtAM dhAraNIM caiva baddhamekapazuM dadhi ||985|| cakrArUDhaM ca zakaTaM kAkArUDhAM ca sUkarIm | parasyAropaNaM dRSTvA sasyasaMpattimAdizet ||986|| sarve dakSiNato dhanyA: purazca mRgapakSiNa: | darzanaM zuklapuSpANAM phalAnAM caiva zasyate ||987|| ajo vA vAmata: zasyo jambukazca prazasyate | vikRtaM kubjakuSThiM ca mukhaM zmazrudharaM tathA ||988|| naraM nirbhartsitaM dInaM zokArtaM vyAdhipIDitam | varAhavRndaM sarpaM ca gardabhaM bhArahInakam | dRSTvA nivartayed bIjaM punargrAmaM pravezayet ||989|| tilasya bahupUrNasya bhANDe syAdvapanaM tathA | zrutvA hyetAni vrajatAM sasyasaMpattimAdizet ||990|| rAzisthaM grathitaM dhautaM svasthamaGkuritaM tathA | zrutvA saMmArjitaM caiva ityAzukRtinaM vidu: ||991|| zrutvA mlAnaM ca zuSkaM ca mandavRSTiM ca nirdizet | zrutvA nivartayed bIjaM punargrAmaM pravezayet ||992|| nIyamAnaM ca yad bIjaM varSate yadi vAsava: | svayameva tu tacchasyaM kAmaM kAlena bhujyate ||993|| nIyamAnaM ca yad bIjaM kampate yadi medinI | bhramyate karSaka: sthAnAnna tacchakyaM tu vApitum ||994|| nIyamAnasya bIjasya nirghAto dAruNo bhavet | svAmino maraNaM kSipraM zasyapAlasya nirdizet ||995|| atha vA vyAkulaM kuryAdrAjadaNDaM nikRntati | dRSTvA nivartayed bIjaM punargrAmaM nivezayet ||996|| brAhmaNebhyo yathAzakti datvA tu saMprayojayet | kRtvA suvipulAM vedIM darbhAnAstIrya sarvata: ||997|| samidbhiragniM prajvAlya juhuyAd ghRtasarSapam | vedazAntiM japetpUrvaM zasyazAntimata: param ||998|| @417 japetpArAzaraM pUrvaM priyatAM vAcayed dvijai: | prathamaM prAGmukhaM bIjaM prakSipeduttare’tha vA ||999|| pipIlikA yadA kSetre bIjaM kurvanti saMcayam | suvRSTiM ca subhikSaM ca sarvasasyeSu saMpadA ||1000|| haranti cet tRNAd bIjaM tRNe zasyApahA api | parasparaM ca hiMsanti dhAnyaM ca nidhanaM vrajet ||1001|| sthaleSu saMcayaM dRSTvA mahAvRSTiM vinirdizet | dRSTvA tu saMcayaM nimne’nAvRSTiM ca nirdizet ||1002|| yadA tu proSitaM bIjaM saptarAtreNa jAyate | suvRSTiM ca subhikSaM ca sarvazasyeSu saMpadA ||1003|| yadA tu proSitaM bIjamardhamAsena jAyate | alpaM niSpadyate zasyaM durbhikSaM cAtra jAyate ||1004|| trirAtrAccatUrAtrAdvA yadi luGga: prajAyate | ativRSTirbhavettatra paracakrabhayaM vidu: ||1005|| luGgasya tu ye pAdA: paJca sapta nava tathA | suvRSTiM ca subhikSaM ca sarvasasyeSu saMpadA ||1006|| syAlluGgasya tu ye pAdAzcatvAro’STapadAtha vA | alpaM niSpadyate zasyaM durbhikSaM cAtra nirdizet ||1007|| luGgasya yadi pAdAstu dRzyante dvAdaza kvacit | kvacinniSpadyate zasyaM durbhikSaM kvacidAdizet | vAmAvartA: pradRzyante durbhikSaM tatra nirdizet ||1008|| yadA pUrvamukhI luGgA kSemaM vRSTiM ca nirdizet | yadA pazcAnmukhI luGgA ativRSTiM ca nirdizet ||1009|| kSemaM subhikSaM caivAtra yadA luGgottarAmukhI | haritAlasuvarNAbhA bhadrazocirivotthitA ||1010|| darbhasUcImukhI cApi dRzyate yatra kutracit | kvacinniSpadyate zasyaM durbhikSaM tatra nirdizet ||1011|| yadA nAgamukhI luGgA dRzyate yatra vA kvacit | kvacinniSpadyate zasyaM durbhikSaM cAtra nirdizet | tatrAzanibhayaM cApi bhayaM meghAnna saMzaya: ||1012|| kRSimUlamidaM sarvaM trailokyaM sacarAcaram | nAsti kRSisamAvRtti: svayamuktaM svayaMbhuvA ||1013|| @418 nAkRSerdharmamApnoti nAkRSe: sukhamApnuyAt | dharmamarthaM tathA kAmaM sarvaM prApnoti karSaka: ||1014|| iti luGgAdhyAya: || punarapi puSkarasArI brAhmaNastrizaGkuM mAtaGgAdhipatimetadavocat- kathaM pRthivyAM nAgAzca kena vA vinivAritA: | kuto mUlasamutthAnaM nirghAta: kutra jAyate ||1015|| kutazcAbhrANi jAyante nAnAvarNA dizo daza | kasyaiSa mahata: zabda: zrUyate dundubhisvara: ||1016|| ko hi sRjati durbhikSaM subhikSaM caiva prANinAm | kastatra sa munizreSTho nAma gotraM bravIhi me ||1017|| daivatAni ca me brUhi vidhAnAni svayaMbhuva: | yajJaM ca yajJabhAgaM ca hotavyazca yathA bali: ||1018|| pRthivyAM daivataM brUhi Azrame daivataM brUhi | deve tu daivataM brUhi kena devI sA kalpitA ||1019|| pAtrasya daivataM brUhi pUrNakumbhasya daivatam | karake daivataM brUhi tathA sthAlyAM ca daivatam ||1020|| zasyasya daivataM brUhi zasyapAlasya daivatam | vAyuskandhaizca katibhi: zukro vegaM pramuJcati ||1021|| atha trizaGkurmAtaGgAdhipatirbrAhmaNaM puSkarasAriNametadavocat- pRthvI vA vAyurAkAzamApo jyotizca paJcamam | tatra saMvartate piNDaM tato megha: pravartate ||1022|| eSa vyApnoti cAkAzaM vAyunA janyate ghana: | Adityarazmayo vAri samudrasya nabhastale ||1023|| tajjalaM nAgasaMkSiptaM tato varuNasaMkSaya: | vAyurnabho garjayate agnirvidyotate diza: ||1024|| marutA kSipyate piNDaM saMnipAtazca garjate | virodhanaM tu vAyozca agnezca anilasya ca ||1025|| AkAze vartate piNDaM pazcAtpatati medinIm | yad grahANAmadhipatirnakSatrajyotiSAmapi | tato mArutasaMsargAtparjanyamapi varSati ||1026|| varSate zailazikhare yatra saMprasthito jana: | yatra satyaM ca dharmazca havirmeghazca vartate ||1027|| @419 tatra bIjAni rohanti annapAnaM samRdhyati | evaM piNDAzanirAdyA tato vAtAzanI smRtA | dantAzanI tRtIyA tu azanistu caturthikA ||1028|| paJcamI krimaya: proktA: SaSThI tu zalabhAstathA | saptamI syAdanAvRSTirativRSTistastathASTamI ||1029|| navamI saMbara: proktA ityAha bhagavAMstrizaGku: | etAstvazanyo vyAkhyAtAstAsAM vai devatA: zRNu | piNDAzanI brahmasRSTA eSA jyeSThAdyadevatA ||1030|| dantAzanI tu sainyAnAM grahA vAtAzanI smRtA | adeza…...............devatA: ||1031|| zalabhA: ketudaivatyA AdityA ditidevatA: | zaMsakAmativarSasya anAvRSTestu jyoti[Sa:] ||1032|| [samba] rasya tu parjanyamAkhyAtA: nava devatA: | azanyA devatA: proktA AkAza- gamanArthaM bodhata | pUrvamadhIndradaivatyaM dakSiNe yamadaivatam | varuNaM pazcime vidyAduttare dhanada: smRta: | …tyA daivataM viSNurAzramaM vizvadaivatam ||1033|| samidhAdaivatA devAstebhyo devI prakalpitA | samidhAdaivatA................tognihutAzanam ||1034|| vedyAM tu daivataM ….............kArAdityadaivatam | pAtrasya devatA dharma: pUrNakumbhe janArdana: ||1035|| caruM ceti…...dhUpasthAnasya jyotiSa: | zasya….zasyapAlo mahAmati: | vAyuskandhaizcaturbhistu zukro vegaM pramuJcati ||1036|| atra madhye pRthivyApa Azramo vizvadaivata: | tasmin deze….yasmin prIto vRSadhvaja: ||1037|| ityAha bhagavAMstrizaGku: | punarapi puSkarasArI brAhmaNastrizaGkumevamAha- kimarthamAzrame nityaM hUyate havyavAhana: | tRNakASThAni saMhRtya meghaM dRSTvA samutthitam ||1038|| ati….nyate agniM sudAruNam | sarvalokahitArthAya dhyAtvA divyena cakSuSA | prazamecca samAsena tadbhavArthaM tu….||1039|| @420 evamukte trizaGkurmAtaGgAdhipatirbrAhmaNaM puSkarasAriNametadavocat- dhUmikAdhyAya: | purA hi khANDavadvIpamarjunena mahAtmanA | …......jvalitaM jAtavedasA ||1040|| …......prasannamAnAnnidhigatam | tatra dagdhA anekA hi nAgA: koTisahasraza: ||1041|| purA mahoragagaNA yakSarAkSasapannagA: | pAdahInA: kRtA: kecid bAhuhInA: kRtApare ||1042|| vaikalyaM karNanAsAbhyAM kRtaM caivAkSipAtanam | tadAprabhRti bhUtAnAM dRSTaM vai trAsitaM mana: ||1043|| anginA tApitA: kecidbANairanye ca sUditA: | vAcATakenApi purA kAdraveyA: prapAtitA: ||1044|| arciSA havigandhena muhyamAnA nabhontare | tadvihInA: patantyanye guhyakA dharaNItale ||1045|| sahAMpatistu nAmnA sa zasyakAle tadAzrame | zasyapAlaistu satataM hotavyo havyavAhana: ||1046|| gRhamedhI jvAlayedagniM nirmale’pi nabhontare | digbhAgeSu ca bhUtAnAM teSAmarthaM dine dine ||1047|| jAgrataM satataM vahnimAzramastho’pi dhArayet | meghaM dRSTvA vizeSeNa jvAlitavyo hutAzana: ||1048|| sadhUmaM jvalitaM dRSTvA dIpyamAnaM tu pAvakam | bhayamApatate teSAM nAgasainyaM vimuhyate ||1049|| agniM paricarato’sya zasyapAlasya cAzrame | anginA hUyamAnena sidhyate sarvakarma ca ||1050|| ayaM bho: puSkarasArin dhUmikAdhyAya: || atha khalu bho: puSkarasArin tithikarmanirdezaM nAmAdhyAyaM vyAkhyAsyAmi | tacchrUya- tAm | atha kim | kathayatu bhagavAMstrizaGku:-- tithikarmanirdeza: | nandAM pratipadAmAhu: prazastAM sarvakarmasu | vijJAnasya samArambhe pravAse ca vigarhitA ||1051|| dvitIyA kathitA bhadrA zastA bhUSaNakarmasu | jayA tRtIyA vyAkhyAtA prazastA jayakarmasu ||1052|| @421 caturthI kathitA riktA grAmasainyavadhe hitA | cauryAbhicArakUTAgnidAhagorasasAdhane ||1053|| pUrNA tu paJcamI jJeyA cikitsAgamanAdhvasu | dAnAdhyayanazilpeSu vyAyAme ca prazasyate ||1054|| jayeti saMjJitA SaSThI garhitAdhvasu zasyate | gRhe kSetre vivAhe vA AvAhakarmasu mitreti ||1055|| bhadrA ca saptamI khyAtA zreSThA sA saukRte’dhvani | nRpANAM zAsane chatre zayyAnAM karaNeSu ca ||1056|| mahAbalASTamI sA ca prayojyA parirakSaNe | bhayamandarabaddheSu yogeSu haraNeSu ca ||1057|| ugrasenA tu navamI tasyAM kuryAdripukSayam | tathA viSaghnAvaskandavidyAbandhavadhakriyA: ||1058|| sudharmA dazamI zastA zAstrArambhe dhanodyate | zAntisvastyayanArambhe dAnayajJodyateSu ca ||1059|| ekAdazI punarmAnyA strISu ca mAMsamadyayo: | kArayennagaraM guptaM vivAhaM zAstrakarma ca ||1060|| yazeti dvAdazImAhurvaire’dhvani ca garhitA | vivAhe ca girau kSetre gRhakarmasu pUjitA ||1061|| jayA trayodazI sAdhvI maNDaleSu ca yoSitAm | kanyAvaraNavANijyavivAhAdiSu ceSyate ||1062|| ugrA caturdazI tu syAtkArayedabhicArikam | vadhabandhaprayogAMzca pUrvaM ca praharedapi ||1063|| siddhA paJcadazI sAdhvI devatAgnividhau hitA | gosaMgrahavRSotsargabalijapyavrateSu ca ||1064|| nandAdInAM kriyA pUrve SaSThyAdInAM tu madhyame | sunandAyAzca saMdhyAbhirdinarAtryo: prasidhyati ||1065|| ayaM bho: puSkarasArin tithikarmanirdezo nAmAdhyAya: || api ca mahAbrAhmaNa idaM pUrvanivAsAnusmRtijJAnasAkSAtkriyAyAM vidyAyAM cittamabhi- nirNayAmi nivartayAmi, anekavidhapUrvanivAsaM samanusmarAmi || syAtte brAhmaNa kAGkSA vA vimatirvA anya: sa tena kAlena tena samayena brahmA devAnAM pravaro’bhUt | nahyevaM draSTavyam | ahameva sa tena kAlena tena samayena brahmA devAnAM pravaro- ‘bhUvam | so’haM tatazcyuta: samAna indra: kauziko’bhUvam | tatazcyuta: samAno’raNemirgautamo- @422 'bhUvam | tatazcyuta: samAna: zvetaketurnAma maharSirabhUvam | tatazcyuta: samAna: zukapaNDito- ‘bhUvam | mayA te tadA brAhmaNa catvAro vedA vibhaktA: | tadyathA puSyo bahvRcAnAM paGkti- zchandogAnAm | ekaviMzaticaraNA adhvaryava: | kraturatharvaNikAnAm || syAttava brAhmaNa kAGkSA vA vimatirvA anya: sa tena kAlena tena samayena vasurnAma maharSirabhUt | na hyevaM draSTavyam | ahameva sa tena kAlena tena samayena vasurnAma maharSirabhUvam | mayA sA takSakavadhUkAyA: kapilA nAma mANavikA duhitA AsAditA bhAryArthAya | so’haM tatra saMraktacitta RddhyA bhraSTo dhyAnebhyo vaJcita: parihIna: | so’ha- mAtmAnaM jugupsamAnastasyAM velAyAmimAM gAthAM babhASe—oM^ bhUrbhuva: sva: | tatsavituvareNyaM bhargo devasya dhImahi | dhiyo yo na: pracodayAt || so’haM brAhmaNa tvAM bravImi-sAmAnyasaMjJAmAtrakamidaM lokasya brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA | ekamevedaM sarvaM sarvamidamekam | putrAya me zArdUla- karNAya prakRtiM duhitaramanuprayaccha bhAryArthAya | yAvatakaM kulazulkaM manyase tAvatakamanupradA- syAmi | idaM ca vacanaM puna: zrutvA trizaGkormAtaGgarAjasya brAhmaNa: puSkarasArI idamavocat- bhagavAn zrotriya: zreSThastvatto bhUyAnna vidyate | sadevakeSu lokeSu mahAbrahmasamo bhavAn ||1066|| putrAya te bho: prakRtiM dadAmi zIlena rUpeNa guNairupeta: | zArdUlakarNa: prakRtistu bhadrA ubhau rametAM rucitaM mamedam ||1067|| tatra tAni paJcamAtrANi mANavakazatAni uccai:zabdAni procurmahAzabdAni-mA tvaM bho upAdhyAya vidyamAneSu brAhmaNeSu cANDAlena sArdhaM saMbandhaM rocaya | nArhasi bho upAdhyAya vidyamAneSu brAhmaNeSu cANDAlena sArdhaM saMbandhaM kartum || atha brAhmaNa: puSkarasArI teSAM nidAnaM nidAya zabdaM saMsthApya nipatya zlokenaitA- narthAnabhASata- evametadyathA hyeSa trizaGkurbhASate giram | tattvaM hyavitathaM bhUtaM satyaM nityaM tathA dhruvam ||1068|| atha brAhmaNa: puSkarasArI teSAM mANavakAnAM taM mahAntaM zabdaM saMsthApya trizaGkuM mAtaGgarAjamidamavocat-ayaM bhostrizaGko brahmaNA sahApatinA cAturmahAbhautiko mahApuruSa: prajJapta: | yasya zira: satAraM gaganamAkAzamudaraM tathA | parvatAzcApyubhAvUrU pAdau ca dharaNItalam ||1069|| @423 sUryAcandramasau netre roma tRNavanaspatI | sAgarAzcApyamedhyaM vai nadyo mUtrasravo’sya tu ||1070|| azrUNi varSaNaM cAsya eSa brahmA sahApati: | bhavAMstu paramajJo’si tanme brUhi yathA tathA ||1071|| iha bhostrizaGko kimAha svalakSaNaM brahmaNa: pratyavekSasva | pitrA ca mAtrA ca kRtAni karmANi bhavanti | azvastanAstena vaJcitA: | gacchanti sattvA bahugarbhayoniM na caiva kazcinmanujo hyayoni: | samastajAtau pracaranti sattvA na mArutAjjAyate kazcideva ||1072|| svabhAvabhAvyaM hyavagaccha loke ke brAhmaNakSatriyavaizyazUdrA: | sarvatra kANA: kuNinazca khaJjA: kuSThI kilAsI hyapasmAriNo’pi ||1073|| kRSNAzca gaurAzca tathaiva zyAmA: sattvA: prajA hyanyatame viziSTA: | sahAsthicarmA: sanakhA: samAMsA du:khI sukhI mUtrapurISayuktA: | na cendriyANAM praviviktirasti tasmAnna varNAzcaturo bhavanti ||1074|| mantrairhi yadi labhyeta svargaM tu gamanaM dvija: | kRSNazuklAni karmANi bhaveyurniSphalAni hi ||1075|| yasmAtkRSNAni zuklAni karmANi saphalAni hi | pacyamAnAni dRzyante gatiSvetAni paJcasu ||1076|| mANavakazateSu sa tatra vinihato mahAyazasA trizaGkunA puSkarasArI brAhmaNo’bravIt- brAhmaNo’sau mAtaGgarAjo hi trizaGkurnAma | bhavAn hi brahmA indrazca kauzika: | tvamaraNemizca gautama: | tvaM zvetaketuzca zukapaNDita: | veda: samAkhyAtastvayA caturdhA | bhagavAnvasU rAjarSi- rmahAyazA bhagavAn | jJAnena hi tvaM parameNa yukta: sarveSu zAstreSu bhavAn kRtArtha: | @424 zreSTho viziSTo paramo’si loke bhavAn hi vidyAcaraNena yukta: ||1077|| dadAmi te’haM prakRtiM mamAmalAM zIlena rUpeNa guNairupeta: | zArdUlakarNa: prakRtizca bhadrA ubhau rametAM rucitaM mamedam ||1078|| pragRhya bhRGgAramudakaprapUrNa- mAvarjito brAhmaNo hRSTacitta: | anupradAsIdudakena kanyakAM zArdUlakarNasya iyamastu bhAryA ||1079|| udagracitta AsInmAtaGgarAja: | kRtvA nivezaM sa tadAtmajasya gatvAzrame’sau nagaraM yazasvI | dharmeNa vai kArayati svarAjyam kSemaM subhikSaM ca sadotsavADhyam ||1080|| iti | syAd bhikSavo yuSmAkaM kAGkSA vA vimatirvA vicikitsA vA-anya: sa tena kAlena tena samayena trizaGkurnAma mAtaGgarAjo’bhUt ? naivaM draSTavyam | ahameva sa tena kAlena tena samayena trizaGkurnAma mAtaGgarAjo’bhUvam | syAdevaM ca bhikSavo yuSmAkam-anya: sa tena kAlena tena samayena zAdUlakarNo nAma mAtaGgarAjakumAro'bhUt | naivaM draSTavyam | eSa sa Anando bhikSu: sa tena kAlena tena samayena zArdUlakarNo nAma mAtaGgarAjakumAro’bhUt | syAdevaM yuSmAkam—anya: sa tena kAlena tena samayena puSkarasArI nAma brAhmaNo’bhUt | naivaM draSTavyam | eSa zAradvatIputro bhikSu: sa tena kAlena tena samayena puSkarasArI nAma brAhmaNo’- bhUt | nAnyA sA tena kAlena tena samayena puSkarasAriNo brAhmaNasya prakRtirnAma mANavikA duhitAbhUt | naivaM draSTavyam | eSA sA prakRtirbhikSuNI tena kAlena tena samayena puSkara- sAriNo brAhmaNasya prakRtirnAma mANavikA duhitAbhUt | sA etarhi tenaiva snehena tenaiva premNA AnandaM bhikSuM gacchantamanugacchati tiSThantamanutiSThati | yadyadeva kulaM piNDAya pravizati, tatra tatraiva dvAre tUSNIMbhUtA asthAt || atha khalu bhagavAnetasminnidAne etasmin prakaraNe tasyAM velAyAmimAM gAthAmabhASata- pUrvakeNa nivAsena pratyutpannena tena ca | etena jAyate prema candrasya kumude yathA ||1081|| @425 tasmAttarhi bhikSavo’nabhisamitAnAM caturNAmAryasatyAnAmabhisamayAya, adhimAtraM vIryaM tIvracchando vIryaM zabdApayAmi | utsAha unnatiraprativANi: | smRtyA saMprajanyena apramAdato yoga: karaNIya: | drutameSAM caturNA du:khasyAryasatyasya du:khasamudayasya nirodhasya nirodhagAminyA: pratipada Aryasatyasya amISAM caturNAmAryasatyAnAmanabhisamitAnAmabhi- samayAya adhimAtraM tIvracchando vIryaM vyAyAma utsAha unnatiraprativANi: smRtyA saMprajanyenA- pramAdato yoga: karaNIya: || asmiMzca khalu punardharmaparyAye bhASyamANe bhikSUNAM SaSTimAtrANAmanupAdAya Asravebhya- zcittAni vimuktAni | saMbahulAnAM zrAvakANAM brahmaNAM gRhapatInAM ca virajaskaM vigatamalaM dharmacakSurudapAdi vizuddham || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne zArdUlakarNAvadAnam || @426 34 dAnAdhikaraNamahAyAnasUtram | e{1. ##Before## evaM, ##Mss. read## namo ratnatrayAya.}vaM mayA zrutam | ekasmin samaye bhagavAJchrAvastyAM viharati jetavane’nAtha- piNDadasyArAme mahatA bhikSusaMghena sArdham | tatra [bhagavAn] bhikSUnAmantrayate sma—sapta- triMzatA bhikSava AkArai: paNDito dAnaM dadAti | kAle dAnaM dadAti tathAgatAnujJAtam | kalpitaM dAnaM dadAti trivastuparizuddham | satkRtya dAnaM dadAti sarvadoSavikSepavigamArtham | svahastena dAnaM dadAtyasArAtkAyAtsArasaMgrahArtham | skandhaM dAnaM dadAti mahAtyAgabhogavipAka- pratilAbhasaMvartanIyam | varNasaMpannaM dAnaM dadAti prAsAdikavipAkapratisaMvartanIyam | gandhasaMpannaM dAnaM dadAti gandhavipAkapratilAbhasaMvartanIyam | rasasaMpannaM dAnaM dadAti rasarasAgravyaJjana- vipAkapratilAbhasaMvartanIyam | praNItaM dAnaM dadAti praNItabhogavipAkapratilAbhasaMvartanIyam | vipulaM dAnaM dadAti vipulabhogavipAkapratilAbhasaMvartanIyam | annadAnaM dadAti kSuttarSa- vicchedavipAkapratilAbhasaMvartanIyam | pAnadAnaM dadAti sarvatra jAtiSu tRDvicchedavipAkaprati- lAbhasaMvartanIyam | vastradAnaM dadAti praNItavastrabhogavipAkapratilAbhasaMvartanIyam | pratizrayaM dAnaM dadAti harmyakUTAgAraprAsAdabhavanavimAnodyAnArAmavizeSavipAkapratilAbhasaMvartanIyam | zayyAdAnaM dadAtyuccakulabhogavipAkapratilAbhasaMvartanIyam | yAnaM dAnaM dadAti RddhipAda- vipAkapratilAbhasaMvartanIyam | bhaiSajyadAnaM dadAti ajarAmaraNavizokasaMkliSTanirodhanivANa- vipAkapratilAbhasaMvartanIyam | dharmadAnaM dadAti jAtismarapratilAbhasaMvartanIyam | puSpadAnaM dadAti bodhyaGgapuSpavipAkapratilAbhasaMvartanIyam | mAlyadAnaM dadAti rAgadveSamohavizuddhavipAka- pratilAbhasaMvartanIyam | gandhadAnaM dadAti divyagandhasukhopapattivipAkapratilAbhasaMvartanIyam | dhUpadAnaM dadAti saMklezadaurgandhaprahANavipAkapratilAbhasaMvartanIyam | chatradAnaM dadAti dharmaizvaryA- dhipatyavipAkapratilAbhasaMvartanIyam | ghaNTAdAnaM dadAti manojJasvaravipAkapratilAbhasaMvartanIyam | vAdyadAnaM dadAti brahmasvaranirghoSavipAkapratilAbhasaMvartanIyam | paTTadAnaM dadAti devamanuSyA- bhiSekapaTTabandhavipAkapratilAbhasaMvartanIyam | tathAgatacaityeSu tathAgatabimbeSu ca sugandhodakasnAnaM dAnaM dadAti dvAtriMzanmahApuruSalakSaNAzItyanuvyaJjanavipAkapratilAbhasaMvartanIyam | sUtradAnaM dadAti sarvatra jAtiSUtpasyatA grAhyakuleSUpapadya samantaprAsAdikavipAkapratilAbhasaMvartanIyam | paJcasAradAnaM dadAti sarvatra jAtiSu mahAbalavipAkapratilAbhasaMvartanIyam | maitryAtmakadAnaM dadAti vyApAdaprahANavipAkapratilAbhasaMvartanIyam | karuNAzritadAnaM dadAti mahAsukhavipAka- pratilAbhasaMvartanIyam | muditAzritadAnaM dadAti sarvathA muditAnandavipAkapratilAbhasaMvartanIyam | upekSAzritaM dAnaM dadAti aratiprahANavipAkapratilAbhasaMvartanIyam | vicitropacitraM dAnaM dadAti nAnAbahuvidhavicitropabhogavipAkapratilAbhasaMvartanIyam | sarvArthaparityAgaM dAnaM dadAti anuttara- samyaksaMbodhivipAkapratilAbhasaMvartanIyam | ebhirbhikSava: saptatriMzatprakArai: paNDito dAnaM dadAti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || iti zrIdivyAvadAne dAnAdhikaraNamahAyAnasUtraM samAptam || @427 35 cUDApakSAvadAnam | buddho bhagavAn zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme | zrAvastyAmanya- tamo brAhmaNa: prativasati | tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasyApatyaM jAtaM jAtaM kAlaM karoti | athApareNa samayena tasya patnI ApannasattvA saMvRttA | sa kare kapolaM datvA cintAparo vyavasthita: | tasya nAtidUre vRddhayuvati: prativasati | tayA dRSTa: | sA kathayati-kasmAttvaM brAhmaNa kare kapolaM datvA cintAparo vyavasthita: ? sa kathayati-mamApatyaM jAtaM jAtaM kAlaM karoti | mama cedAnIM patnI ApannasattvA saMvRttA | yadapyanyadapatyaM janayiSyati, tadapi kAlaM kariSyati | sA kathayati-yadA tava patnyA: prasavakAla: syAt, tadA mAM zabdApayethA iti | athApareNa samayena tasya patnyA: prasavakAlo jAta: | tena sA vRddhayuvati: zabdApitA | tayA sA prasavApitA | putro jAta: | tayA sa dAraka: snApayitvA zuklena vastreNa veSTayitvA navanItenAsyaM pUrayitvA dArikAyA haste’nupradatta: | sA dArikoktA-imaM dArakaM caturmahApathe dhAraya | yaM kaMcit pazyasi brAhmaNaM vA zramaNaM vA, sa vaktavya:-ayaM dAraka: pAdAbhivandanaM karotIti | astaM gate Aditye yadi jIvati, gRhItvA Agaccha | atha kAlaM karoti, tatraivAropayitavya: | sA tamAdAya caturmahApathe gatvA sthitA | AcaritaM tIrthyAnAM kalyamevotthAya tIrthopasparzanAya gacchanti | sA dArikA sagauravA sapratIzA pAdAbhivandanaM kRtvA kathayati-ayaM dAraka AryANAM pAdAbhivandanaM karoti | te kathayanti-ciraM jIva, dIrghamAyu: pAlayatu, mAtApitrormanorathaM pUrayatu | sthavirasthavirA bhikSava: pUrvAhNakAlasamaye nivAsya pAtracIvara- mAdAya zrAvastyAM piNDAya pravizanti | sA dArikA sagauravA sapratIzA pAdAbhivandanaM kRtvA kathayati-ayaM dAraka AryANAM pAdAbhivandanaM karotIti | sthavirA: kathayanti-suciraM jIvatu, dIrghamAyu: pAlayatu, mAtApitrormanorathaM pUrayatu | bhagavAn pUrvAhNe nivAsya pAtracIvara- mAdAya zrAvastIM piNDAya pravizati sma | sA dArikA sagauravA sapratIzA pAdAbhivandanaM kRtvA kathayati-bhagavan, ayaM dArako bhagavata: pAdAbhivandanaM karotIti | bhagavAnAha- ciraM jIvatu, dIrghamAyu: pAlayatu, mAtApitrormanorathaM pUrayatu | vikAlIbhUte pazyati-yAva- jjIvati | sA taM gRhItvA gRhamAgatA | sA tai: pRSTA-jIvati dAraka: ? sA kathayati-jIvati | te kathayanti-kutra dhArita: ? asmin mahApathe | te kathayanti-kiM bhavatu dArakasya nAma ? ayaM dArako mahApathe dhArita: | bhavatu dArakasya mahApanthaka iti nAma | mahApanthako dAraka unnIto vardhito mahAn saMvRtta: | sa yadA mahAn saMvRttastadA lipyAmupanyasta:, saMkhyAyAM gaNanAyAM mudrAyAM brAhmaNikAyAmIryAyAM zauce samudAcAre bhasmagrahe autkare bhoskAre Rgvede yajurvede sAmavede’tharvavede yajane yAjane’dhyayane’dhyApane dAne pratigrahe | SaTkarmanirato brAhmaNa: saMvRtta: | sa paJcazatagaNaM brAhmaNakarma oM^ vAcayitumArabdha: | tasya bhUya: krIDato ramata: paricArayata: patnI ApannasattvA saMvRttA | tasyA: prasavakAlo jAta: | tena sA vRddha- @428 yuvati: zabdApitA | tayA prasavitA | tasyA: putro jAta: | tayA sa dAraka: snApayitvA zuklena vastreNa veSTayitvA navanItenAsyaM pUrayitvA dArikAyA haste datta: | sA dArikoktA-imaM tvaM dArakaM caturmahApathe dhAraya | yadi kaMcitpazyasi zramaNaM brAhmaNaM vA, sa vaktavya:-ayaM dAraka Aryasya pAdAbhivandanaM karoti | astaM gata Aditye yadi jIvati, gRhItvA Agaccha | atha kAlaM karoti, tatraivAropayitvA Agaccha | sA dArikA alasajAtIyA taM dArakamAdAya panthalikAyAM sthitA | AcaritaM tIrthyAnAM kalyamevotthAya tIrthopasparzakA gacchanti | sA dArikA sagauravA sapratIzA pAdAbhivandanaM kRtvA kathayati-Arya, ayaM dAraka AryANAM pAdAbhivandanaM karoti | te kathayanti-ciraM jIvatu, dIrghamAyu: pAlayatu, mAtApitrormanorathaM pUrayatu | sA taM vikAlIbhUte pazyati-yAvajjIvati | sA taM gRhItvA gRhamAgatA | sA tai: pRSTA-jIvati dAraka: ? sA kathayati-jIvatIti | te kathayanti-kutra tvayaiSa dhArita: ? sA kathayati-amuSyAM panthalikAyAm | te kathayanti-kiM bhavatu dArakasya nAma ? ayaM dAraka: panthalikAyAM dhArita: | bhavatu dArakasya nAmadheyaM panthaka iti | panthako dAraka unnIto vardhito mahAn saMvRtta: | sa yadA mahAn saMvRttastadA lipyAmupanyasta: | tasya sItyukte dhamiti vismarati | atha tasyAcArya: kathayati-brAhmaNa, mayA prabhUtadArakA: pAThayi- tavyA: | na zakSyAmyahaM panthakaM pAThayitum | mahApanthakasyAlpamucyate prabhUtaM gRhNAti, asya tu panthakasya sItyukte dhamiti vismarati | brAhmaNa: saMlakSayati-sarve brAhmaNA lipyakSarakuzalA bhavanti, vedabrAhmaNa eSa bhaviSyati | sa tenAdhyApakasya vedaM pAThayituM samarpita: | tasya omityukte bhUriti vismarati, bhUrityukta omiti vismarati | adhyApaka: kathayati-prabhUtA mANavakA: pAThayitavyA mayA | na zakyAmyahaM panthakaM pAThayitum | asya omityukte bhUriti vismarati, bhUrityukta omiti vismarati | brAhmaNa: saMlakSayati-na sarve brAhmaNA vedapAragA bhavanti | jAtibrAhmaNa evAyaM bhaviSyatIti | sa yatra kvacinnimantritako gacchati, tameva panthakamAdAya gacchati | atha tena samayena sa brAhmaNo glAnIbhUta: | sa mUlagaNDapatraphala- bhaiSajyairupasthIyamAno hIyata eva | sa tena mahApanthaka ukta:-putra, tvaM mamAtyayAdazocyo’si | api tu tvayA panthakasya yogodvahanaM kartavyamiti | ityuktvA- sarve kSayAntA nicayA: patanAntA: samucchrayA: | saMyogA viprayogAntA maraNAntaM ca jIvitam ||1|| iti sa kAladharmeNa saMyukta: | te taM nIlapItalohitAvadAtairvastrai: zibikAmalaMkRtya mahatA satkAreNa zmazAne dhmApayitvA zokavinodaM kRtvA avasthitA: || AyuSmantau zAriputramaudgalyAyanau paJcazataparivArau kosaleSu jAnapadeSu cArikAM carantau zrAvastImanuprAptau | zrAvastyAM janakAyena zrutam-AyuSmantau zAriputramaudgalyAyanau paJcazataparivArau kosaleSu janapadeSu cArikAM carantau zrAvastImanuprAptau | zrutvA ca puna: sa janakAyo bahirnirgantumArabdha: | mahApanthako’pi bahi: zrAvastyAmanyatamasmin vRkSamUle @429 paJcamAtrANi mANavakazatAni brAhmaNakAn mantrAn vAcayati | tena sa janakAya: zrAvastyA nirgacchan dRSTa: | sa tAn mANavakAn pRcchati-bhavanta:, ka eSa mahAjanakAyo nirgacchati ? te tasya kathayanti-upAdhyAya, bhadantau zAriputramaudgalyAyanau paJcazataparivArau kosaleSu janapadeSu cArikAM caritvA iha zrAvastImanuprAptau, taddarzanAyopasaMkrAnta: | kiM nu tau draSTavyau ? yatredAnIM tadagraM varNamapahAya dvitIyavarNasya zramaNasya gautamasyAntike pravrajitau | ekastatra mANavaka: zrAddha: | sa kathayati-upAdhyAya, maivaM voca: | mahAnubhAvau tau | yadyupAdhyAyasteSAM dharmaM zRNuyAt, sthAnametadvidyate yadupAdhyAyasyApi rocate | AcaritaM teSAM mANavakAnAM yadA apAThA bhavanti, te kadAcinnagarAvalokanayA gacchanti | kadAcittIrthopasparzakA gacchanti | kadAcitsamidhAhArakA gacchanti | apareNa samayena te sarve apAThA: saMvRttA: | te samidhAhArakA: saMprasthitA: | so’pi mahApanthako’nyatamavRkSamUle caMkramya sthita: | tatraikaM bhikSumadrAkSIt | sa tamupasaMkramyaivamAha-bho bhikSo, ucyatAM tAvatkiMcidbuddhavacanam | tena tasya daza kuzalA: karmapathA vistareNa saMprakAzitA: | so’bhiprasanna: kathayati-bho bhikSo, punarapyAkhyAhi vistaram | ityuktvA prakrAnta: | apareNa samayena bhUyaste apAThA: saMvRttA: | te samidhAhArakA: saMprasthitA: | mahApanthako’pi bhikSusakAzamupasaMkrAnta: | tena tasya dvAdazAGga: pratItyasamutpAdo’nulomapratilomo vistareNa prakAzita: | so’bhiprasanna: kathayati- bho bhikSo, labheyAhaM svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM zramaNasya gautamasyAntike brahmacaryam | sa bhikSu: saMlakSayati-pravrAjayAmi zAsane, dhuramunnAmaya- tIti | sa tenokta:-brAhmaNa, evaM kuruSva | mahApanthaka: kathayati-bhikSo, vayaM prajJAtA brAhmaNA: | na zakSyAma ihaiva pravrajitum | janapadaM gatvA pravrajAma: | sa tena janapadaM nItvA pravrajita: upasaMpAdita:, uktazca | dve bhikSukarmaNI dhyAnamadhyayanaM ca | kiM kariSyasi ? ubhayaM kariSyAmi | tena divA uddizatA yonizo bhAvayatA trINi piTakAni, rAtrau cintayatA tulayatA upaparIkSamANena sarvaklezaprahANAdarhatvaM sAkSAtkRtam | arhan saMvRttastraidhAtukavIta- rAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM mAnya: pUjyo’bhivAdyazca saMvRtta: || yadA panthakasya bhogAstanutvaM parikSayaM paryAdAnaM gatA:, sa kRcchreNa jIvikAM kalpa- yitumArabdha: | atha panthakasyaitadabhavat-yattAvanme zrutena prAptavyaM tanmayA... | yannvahaM zrAvastIM gatvA bhagavantaM paryupAsyAmi | athAyuSmAn mahApanthaka: paJcazataparivAro yena zrAvastI tena cArikAM prakrAnta: | anupUrveNa cArikAM caran zrAvastImanuprApta: | zrAvastyAM janakAyena zrutam-Aryo mahApanthaka: paJcazataparivAra: kosaleSu janapadeSu cArikAM caran zrAvastImanuprApta: | zrutvA ca punarnirgantumArabdha: | panthakena dRSTa: | sa pRcchati-bhavanta:, kutraiSa mahAjanakAyo gacchati ? te kathayanti-Aryo mahApanthaka: paJcazataparivAra: kosaleSu @430 janapadeSu cArikAM caran zrAvastImanuprApta: | tameSa mahAjanakAyo darzanAyopasaMkrAmati | panthaka: saMlakSayati-eSAmasau na bhrAtA na jJAti: | mamAsau bhrAtA bhavati | ahaM kasmAttaM na darzanAyopasaMkramAmi ? so’pi taddarzanAyopasaMkrAnta: | sa tena dRSTa: pRSTazca-panthaka, kathaM yApayasi ? kRcchreNa yApayAmi ? kiM na pravrajasi ? sa kathayati-ahaM cUDa: paramacUDo dhanva: paramadhanva: | ko mAM pravrAjayiSyatIti ? AyuSmAn mahApanthaka: saMlakSayati-santyasya kAnicitkuzalamUlAni ? santi | kenAyaM na yogya: ? Agaccha, ahaM tvAM pravrAjayiSyAmi | tena pravrAjita upasaMpAdita: | tena tasyoddezo datta:- pApaM na kuryAnmanasA na vAcA kAyena vA kiMcana sarvaloke | rikta: kAmai: smRtimAn saMprajAnan du:khaM na sa vidyAdanarthopasaMhitam ||1|| tasyaiSA gAthA traimAsyenApi na vRttA jAtA | anyeSAM gopAlakAnAM pazupAlakAnAM zrutvA pravRttA jAtA | sagaurava: sapratIza upasaMkramya praSTuM pravRtta: | te upasaMharanti | dharmatA khalu yathA buddhAnAM bhagavatAM dvau zrAvakANAM saMnipAtau bhavata:, ASADhyAM varSopanAyikAyAM kArtikapUrNamAsyAm | evaM mahAzrAvakANAmapi | tatra ye ASADhIvarSopanAyikAyAmupasaMkrAmanti, te tAMstAn manasikAravizeSAnAdAya tAsu tAsu grAmanigamarASTrarAjadhAnISu varSA upagacchanti | ye kArtikyAM ca pUrNamAsyAmupasaMkrAmanti, te svAdhyAyanikAM paripRcchanikAM ca yAcanti, yathAdhigataM cArocayanti | AyuSmato mahApanthakasya sArdhaMvihAryantevAsikA bhikSavo janapade varSoSitA:, te’pyeva kArtikyAM pUrNamAsyAM yenAyuSmAn mahApanthakastenopasaMkrAntA: | tatra kecitsvAdhyAyinikAM yAcanti, kecitparipRcchanti, kecidyathAdhigatamArocayanti | tatra ye cUDA bhavanti paramacUDA dhanvA: paramadhanvA:, te SaDvargIyAn sevante bhajante paryupAsante | AyuSmAn panthaka: SaDvargIyAn sevate bhajate paryupAsate | sa SaDvargIyairucyate-AyuSman pathaka, tava samAnopAdhyAyA upAdhyAyasyAntikAtsvAdhyAyinikAM paripRcchinikAM yAcanti | gaccha, tvamapi tvadupAdhyAyasyAntikAtsvAdhyAyinikAM paripRcchinikAM yAcasva | sa katha- yati-mayA na kiMcitpaThitaM traimAsye, na tvekA gAthA mama vRttA jAtA, kimahaM svAdhyA- yinikAM yAceyamiti ? te kathayanti-nanUktaM bhagavatA-asvAdhyAyamAnA mattA iti | kiM tavAsvAdhyAyamAnasya gAthA anupravRttA bhaviSyati ? gaccha, yAcAhi | sa gatvA kathayati-upA- dhyAya, svAdhyAyinikAM tAvanme dehi | AyuSmAn mahApanthaka: saMlakSayati-kimasyedaM svaM pratibhAnamAhosvit kenacitprayukta: ? sa pazyati-yAvatprayukta: | AyuSmAn mahApanthaka: saMlakSayati-kiM nvayamutsahanAvineya AhosvidavasAdanAvineya: ? sa pazyati-yAvadavasAdanA- vineya: | sa tena grIvAyAM gRhItvA bahirvihArasya niSkAsita: | tvaM tAvaccUDa: paramacUDo dhanva: paramadhanva: | kiM tvamasmin zAsane kariSyasi ? sa roditumArabdha: | idAnImahaM na @431 gRhI na pravrajita: | adrAkSIdbhagavAnAyuSmantaM panthakaM bahirvihArasya bhramantam | dRSTvA ca punarAgacchantamidamavocat-kasmAttvaM panthaka vahirvihArasya rodiSyasi, azrUNi vartayasi ? ahamasmi bhadanta upAdhyAyena niSkAsita: | idAnImahaM na gRhI na pravrajita: | bhagavAnAha-nedaM vatsa maunIndraM vacanaM tavopAdhyAyena tribhi: kalpAsaMkhyeyairanaikairduSkarazata- sahasrai: SaT pAramitA: paripUrya samudAnItam, api tu mayedaM maunIndraM pravacanaM tribhi: kalpAsaMkhyeyairanaikairduSkarazatasahasrai: SaT pAramitA: paripUrya samudAnItam | na zakyasi tvaM tathAgatasyAntikAtpaThitum ? ahamasmi bhadanta cUDa: paramacUDo dhanva: paramadhanva: | atha bhagavAnasyAmutpattau gAthAM bhASate- yo bAlo bAlabhAvena paNDitastatra tena sa: | bAla: paNDitamAnI tu sa vai bAla ihocyate ||2|| asthAnamanavakAzo yadbuddhA bhagavanta: padazo dharmaM vAcayiSyanti nedaM sthAnaM vidyate | tatra bhagavAnAyuSmantamAnandamAmantrayate sma-imaM pAThaya tvamAnanda panthakam | AyuSmAnAnandastaM pAThayitumArabdha: | sa na zaknoti pAThayitum | AyuSmAnAnando bhagavantamidamavocat-mayA tAvadbhadanta zAsturupasthAnaM karaNIyam, zrutamudgrahItavyam, gaNo vAcayitavya: | AgatA- gatAnAM brAhmaNagRhapatInAM dharmo dezayitavya: | nAhaM zakSyAmi panthakaM pAThayitum | bhagavatA tasya dve pade datte-rajo harAmi, malaM harAmIti | tasyaitatpadadvayaM na lebhe | bhagavAn saMlakSayati | karmApanayo’sya kartavyamiti | tatra bhagavAnAyuSmantamAnandamAmantrayate-zakSyasi tvaM panthaka bhikSUNAmupAnahAnmUlAcca proJchitum | paraM bhadanta zakSyAmi | gaccha proJchasva | sa bhikSUNAmupAnahAnmUlAcca proJchitumArabdha: | tasya te bhikSavo nAnuprayacchanti | bhagavA- nAha-anuprayacchata, karmApanayo’sya kartavya iti | padadvayasya dAsye svAdhyAyanikAm, anu- prayacchata | sa bhikSUNAmupAnahAnmUlaM kramatazca proJchate | tasya te bhikSava: padadvayasya svAdhyAyanikAmanuprayacchanti | tasyaitatpadadvayaM svAdhyAyata: kAlAntareNa pravRttaM jAtam | athAyuSmata: panthakasya rAtryA: pratyUSasamaye etadabhavat-bhagavAnevamAha-rajo harAmi, malaM harAmIti | kiM nu bhagavAnAdhyAtmikaM raja: saMdhAyAha AhosvidbAhyam ? tasyaivaM cintayata- stasyAM velAyAmazrutapUrvAstisro gAthA AmukhIpravRttA jAtA:- rajo’tra rAgo na hi reNureSa rajo rAgasyAdhivacanaM na reNo: | etadraja: prativinudanti paNDitA na ye pramattA: sugatasya zAsane ||3|| rajo’tra dveSo na hi reNureSa rajo dveSasyAdhivacanaM na reNo: | @432 etadraja: prativinudanti paNDitA na ye pramattA: sugatasya zAsane ||4|| rajo’tra moho na hi reNureSa rajo mohasyAdhivacanaM na reNo: | etadraja: prativinudanti paNDitA na ye pramattA: sugatasya zAsane ||5|| tenodyacchamAnena ghaTamAnena vyAyacchamAnena sarvaklezaprahANAdarhatvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandana- kalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM mAnyazca pUjyazcAbhivAdyazca saMvRtta: | dhyAne niSaNNa AyuSmatA mahA- panthakena dRSTa: | asamanvAhRtyArhatAM jJAnadarzanaM na pravartate | sa tena bAhau gRhItvokta:- Agaccha svAdhyAyinikAM tAvatkuru, tata: pazcAddhyAyiSyasIti | athAyuSmatA panthakena sarva- klezaprahANAdarhatvaM sAkSAtkRtam, gajabhujasadRzo bAhurutsRSTa: | AyuSmatA mahApanthakena pRSThato mukhaM vyavalokayatA dRSTa: | sa kathayati-AyuSman panthaka, evaM te tvayA guNagaNA adhigatA: ? adhigatA: || yadA AyuSmatA panthakena sarvaklezaprahANAdarhatvaM sAkSAtkRtam, anyatIrthikA ava- dhyAyanti dhriyanti vivAcayanti | zramaNo gautama evamAha-gambhIro me dharmo gambhIrAvabhAso durdRzo duranubodho’tarko'tarkAvacara:, sUkSmo nipuNapaNDitavijJavedanIya: | atredAnIM kiM gambhIro’sya, yasyedAnIM panthakaprabhRtayazcUDA: paramacUDA dhanvA: paramadhanvA: pravrajanti | bhagavAn saMlakSayati-sumeruprakhye mahAzrAvake mahAjanakAya: kSAntiM gRhNAti | guNo- dbhAvanA asya kartavyA | tatra bhagavAnAyuSmantamAnandamAmantrayate-gaccha Ananda, panthakasya kathaya-bhikSuNyaste avavaditavyA iti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya yenAyuSmAn panthakastenopasaMkrAnta: | upasaMkramyAyuSmantaM panthakamidamavocat-zAstA tvAmAyuSman panthaka evamAha-bhikSuNyaste avavaditavyA iti | AyuSmAn panthaka: kathayati- kimarthaM sthavirasthavirAn bhikSUnapahAya mAM bhagavAn bhikSuNyavavAdakamAjJApayati ? mamaiva guNodbhAvanA kartavyeti zAsturmanorathaM paripUrayiSyAmIti | bhikSuNyazchandahAnisa: (?) jeta- vanamAgatA: | tA bhikSUn pRcchanti-bhagavatA ko’smAkamavavAdaka AjJapta: ? te kathayanti- AyuSmAn panthaka: | tA: kathayanti-bhaginya:, pazyata kathaM mAtRgrAma: paribhUta: | yena tribhirmAsairekA gAthA paThitA, sApi na pravRttA | bhikSuNyastripiTA dhArmakathikA yukta- muktapratibhAnA: | sa kila bhikSuNIravavadiSyatIti | tA: parSadamAgatA bhikSuNIbhi: pRSTA:- bhaginya:, ko'smAkamavavaditumAgamiSyati ? tA: kathayanti-Aryapanthaka: | kimAryo mahA- panthaka: ? na hyayam, sa tvanyazcUDApanthaka: | dvAdazavargIyAbhi: zrutam | tAvadavadhyAyanti | @433 bhaginya: pazyata, kathaM mAtRgrAma: paribhUta: ? yena tribhirmAsairekA gAthA paThitA, sApi na pravRttA | imA bhikSuNyastripiTA dhArmakathikA yuktamuktapratibhAnA:, sa kila kimAsAmava- vadiSyatIti ? tA: kathayanti-bhaginya:, SaDjanyo dvAdazahastikAbhirlatAbhi: siMhAsanaM prajJapayantu | SaDjanya: zrAvastIM pravizya rathyAvIthicatvarazRGgATakeSvArocayantu-so’smAkaM tAdRzo’vavAdaka AgamiSyati, yo’smAkaM tanusatyAni na drakSyati | tena saMsAre ciraM vastavyaM bhaviSyatIti | yena na kazcit putramoTikAputro’lpazruta utsahate bhikSuNIravavaditum | tAsAM SaDbhi: janIbhi: dvAdazahastikAbhi: latAbhi: siMhAsanaM prajJaptam, SaDbhikSuNIbhi: zrAvastIM pravizya rathyAvithicatvarazRGgATakeSvArocitam-so’smAkaM tAdRzo’vavAdaka Agami- Syati, yo’smAkaM tanusatyAni na drakSyati | tena saMsAre ciraM vastavyaM bhaviSyatIti | AyuSmAn panthaka: pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNDAya prAvikSat | kRtabhaktakRtya: pazcAdbhaktapiNDapAtrapratikrAnta: pAtracIvaraM pratisamayya pAdau prakSAlya vihAraM praviSTa: pratisaMlayanAya | athAyuSmAn panthaka: sAyAhne pratisaMlayanAd vyutthAya saMghATI- mAdAya anyatamena bhikSuNA pazcAcchramaNena saMprasthita: | anekAni prANizatasahasrANi-kAni ca kutUhalajAtAni, kAnicit pUrvakai: kuzalamUlai: saMcodyamAnAni | adrAkSIt sA pariSat AyuSmantaM panthakaM dUrAdeva | dRSTvA ca puna: parasparaM pRcchati-kataro’tra bhikSuNyavavAdaka: ? kiM pura:zramaNa:, Ahosvit pazcAchramaNa: ? tatraike kathayanti-pura:zramaNa: | te’vadhyAyitu- mArabdhA:-pazyata bhadanta, saMcintya vayaM bhikSuNIbhirviheThitA: | yena tribhirmAsairekA gAthA paThitA, sApi na pravRttA, sa kiM bhikSuNIravavadiSyati, dharmaM vA vAcayiSyati ? gacchAma: | apare kathayanti-tiSThAmo yadi dharmaM dezayiSyati, zroSyAma: | atha na, gacchAma: | iti sA parSat samavasthitA | AyuSmatA panthakena siMhAsanaM dRSTaM prajJaptakam | dRSTvA saMlakSayati-kiM tAvat prasAdajAtAbhi: prajJaptamAhosvit viheThanAbhiprAyAbhi: ? pazyati-yAvat viheThanAbhi- prAyAbhi: | AyuSmatA panthakena gajabhujasadRzaM bAhumabhiprasArya taM siMhAsanaM yathAsthAne sthApitam | AyuSmAn panthakastatra niSaNNa: | sa niSIdan kaizcit dRSTa:, kaizcit na dRSTa: | athAtrastha AyuSmAn panthakastadrUpaM samAdhiM samApanno yathA samAhite citte sve Asane’ntarhita:, pUrvasyAM dizI uparivihAyasamabhyudgamya pUrvavat yAvat RddhiprAtihAryANi vidarzya tAn RdhyabhisaMskArAn pratiprasrabhya prajJapta evAsane niSaNNa: | niSadya AyuSmAn panthakastA bhikSuNIrAmantrayate-mayA bhaginyastribhirmAsairekA gAthA paThitA | utsahetavyAni(?) zrotumeka- gAthAyA: saptarAtriMdivasAnyanyai: padairvyaJjanairarthaM vibhaktum ? pApaM na kuryAnmanasA na vAcA kAyena vA kiMcana sarvaloke | rikta: kAmai: smRtimAn saMprajAnan du:khaM na sa vidyAdanarthopasaMhitam ||6|| iti | @434 sarvapApasya bhagavAn kAraNamAha-yAvadgAthArthasyArthamadhItaM yAti, tAvad dvAdazabhi: prANisahasrai: satyAni dRSTAni | kaizcicchrotApattiphalaM sAkSAtkRtam, kaizcit sakRdAgAmi- phalam, kaizcidanAgAmiphalam, kaizcit pravrajya sarvaklezaprahANAdarhatvaM sAkSAtkRtam, kaizci- cchrAvakabodhau cittAnyutpAditAni, kaizcit pratyekAyAM bodhau, kaizcidanuttarAyAM samyaksaMbodhau cittAnyutpAditAni | yadbhUyasA sA pariSad buddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthitA | athAyuSmAn panthakastAM pariSadaM dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSyotthAyA- sanAt prakrAnta: | sa bhikSubhirAgacchan dRSTa: | te saMlakSayanti-adyAyuSmatA panthakena mahA- janakAya: prasAdito bhaviSyati | ten a zaknuvantyAyuSmantaM panthakaM saMmukhamapriyaM praSTum | tai: pazcAcchramaNa: pRSTa: | AyuSman, adya AyuSmatA panthakena kiM mahAjanakAyo na prasAdito vA prasAdita: ? AyuSmatA na kazcit aprasAdita: | bhagavatA vArANasyAM RSivadane mRgadAve triparivartaM dvAdazAkAraM dharmyaM cakraM pravartitam, tadadyAyuSmatA panthakenAnupravartitam | yAva- dgAthArthaM na vibhajati, tAvad dvAdazabhi: prANisahasrai: satyAni dRSTAni || tatra bhagavAn bhikSUnAmantrayate sma-eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAM cetovivartakuzalAnAM yaduta panthako bhikSu: | bhikSavo buddhaM bhagavantaM pRcchanti-pazya bhadanta dvAdazavargIyAbhirAyuSmata: panthakasyAnarthaM kariSyAma ityartha eva kRta: | bhagavAnAha-na bhikSava etarhi yathA atIte’pyadhvani AbhiranarthaM kariSyAma ityartha eva kRta: | tacchrUyatAm || bhUtapUrvamevaM bhikSavo’nyatamasmin karvaTake brAhmaNa: prativasati | tena sadRzAtkulAtkalatra- mAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato bhUya: krIDati ramate paricArayati yAvat dvAdaza putrA jAtA: | tena teSAM niveza: kRta: | apareNa samayena tasya patnI kAlagatA | so’pi brAhmaNo vRddhAvasthAyAM jAta: | andhIbhUtasya snaSA duzcAriNya: | yadA tAsAM svAmino bahirnirgatA bhavanti, tadA tA: parapuruSai: sArdhaM paricArayanti | sa brAhmaNa: zabde kRtAvI | sa jAnAti-ayaM mama putrasya zabda:, ayaM parapuruSasyeti | sa puruSANAM padazabdAn zrutvA tA: snuSA garjayati | tA: saMlakSayanti- ayaM brAhmaNo'smAkamanarthAya pratipanna: | tAstasya cakaTyodanaM kAJjikacchiTiM cAnuprayacchanti | sa brAhmaNa: putrANAM kathayati-mamaitA: snuSAzcakaTyodanaM kAJjikacchiTiM cAnuprayacchanti | taistA uktA:-kiM kAraNaM yUyaM tAtasya cakaTyodanaM kAJjikacchiTiM cAnuprayacchata ? tA: kathayanti-tasya puNyAni parikSINAni, asyArthe piparIkAyAM taNDulA: prakSiptA bhavanti, cakaTyodanaM parivartate, dadhi prakSiptaM kAJjikaM parivartate | te kathayanti-kimetadevaM bhaviSyati ? tA: kathayanti-vayaM yuSmAkaM pratyakSIkariSyAma: | tA: kathayanti-asmAbhi: pratijJAtamidAnIM nirvoDhavyam | tAbhi: kumbhakAra ukta:-zakSyasi tvaM bhadramukha ekamukhike dve sthAlyau kartum ? sa kathayati-zakSyAmi | tenaikamukhike dve sthAlyau kRte | tAbhirekasyAM sthAlyAM cakaTitaNDulA: prakSiptA:, dvitIyAyAM kAJjikam | tAbhi: svAminAM purastAdekasya @435 sthAlyAM taNDulA: prakSiptA ekasyAM dadhi | tAbhi: sAdhitam | kathayanti-Aryaputrasya kiM tAvattAtastatprathamata: paribhuktAmAhosvit yUyam | te kathayanti-tAtastAvatparibhuktAm | tAbhisteSAM purastAttasyaikasyA: sthAlyA uddhRtya cakaTyodanaM dattaM dvitIyAyA: kAJjikam | tata evaM tAbhisteSAmekasyA: sthAlyA uddhRtya zAlyodanaM dattaM dvitIyAyA dadhi uddhRtam | te tasya kathayanti-tAta, tava puNyAni parikSINAni | yata ekasyAM sthAlyAM zAlitaNDulA: prakSiptA:, dvitIyasyAM dadhi, taccakaTyodanaM kAJjikaM ca parivRttam | brAhmaNa: saMlakSayati- mayA hastocchrayazatairbhogA: samudAnItA: | kiM kAraNaM mama puNyAni parikSINAni ? tena tAsAmapratyakSaM mahAnasaM pravizya paryeSamANena hastasaMsparzenaikamukhe dve sthAlyau labdhe | tena gopAyite | tena teSAM putrANAmAgatAnAM te pradarzite-pazyata, mama puNyAni parikSINAni | gatvA pazyadhvamasmAkaM gRha eva ekamukhI sthAlI | putraka, anyeSu geheSu na sthAlIdvayaM tvekamukhamasmAkaM mandabhAgyAnAm | taistA: patnya: sutADitA: | tA: saMlakSayanti-ayaM brAhmaNo’smAkamanarthAya pratipannaka: | praghAtayAma iti | tena ca pradezenAhituNDika Agata: | tA: pRcchanti-asti sarpa iti ? sa kathayati-kIdRzaM sarpaM mRgayatha jIvantamAho- svit mRtakamiti ? tA: kathayanti-mRtakam | sa saMlakSayati-kimetA mRtakena sarpeNa kariSyanti ? nUnametA etaM vRddhaM mArayitukAmA bhaviSyanti | dharmatA khalu sarpasya ruSitasya dvayo: sthAnayorviSaM saMkrAmati-zirasi pucche ca | tena roSitvA zira: pucchaM svayaM chittvA tAsAM madhye sarpo datta: | tAbhirjomAM sAdhayitvA sa brAhmaNa ukta:-tAta, hilimAM joma pAsyasi ? sa brAhmaNa: saMlakSayati-kimetA me hilimAM jomAM dAsyanti ? nUnaM kiMcit abhaiSajyaM dattaM bhaviSyati | sa saMlakSayati-pibAmi, yathA ca tathA marAmi | tAbhistasya hilimA jomA dattA | tena pItA | tasya bASpeNa paTale sphuTite | sa draSTumArabdha: | sa nipatyAvasthita: | kathayati ca-marAmi marAmIti | tA: kathayanti-zIghraM mA pAtu | tA: kathayanti-tAta, bhUya: pAsyasi ? sa kathayati-pAsyAmIti | tAbhistasya bhUya: hilimA jomA dattA | tena bhUya: pItA | tasya tena bASpeNa bhUyasyA mAtrayA paTale sphuTite | sa spaSTataraM draSTumArabdha: | tA: pUrvaM yathA tasyAndhasya tato vizvastA vihRtavantyastathaiva vihartu- mArabdhA: | sa daNDaM gRhItvA utthita: | kathayati ca-kiM yUyaM jAnItha idAnImapyahaM na pazyAmi ? pazyAmyahamidAnImiti | tA: salajjA: niSpalAyitA: || kiM manyadhve bhikSava: | yo’sau brAhmaNa:, eSa evAsau panthakastena kAlena tena samayena | yAstAstasya dvAdaza snuSA:, etA eva tA dvAdazavargIyA: | tadApyAbhirasyAnarthaM kariSyAma ityartha eva kRta: | etarhyapi AbhirasyAnarthaM kariSyAma ityartha eva kRta: || bhikSavo buddhaM bhagavantaM pRcchanti-pazya bhadanta bhagavatA AyuSmAn panthaka: parIttenA- vavAdenAcodya saMsArakAntArAduttArya atyantaniSThe anuttare yogakSeme nirvANe pratiSThApita: | bhagavAnAha-na bhikSava etarhi yathA atIte’pyadhvanyeSa mayA parIttenAvavAdenAcodya mahatyai- zvaryAdhipatye pratiSThApita: | tacchrUyatAm || @436 bhUtabhUtaM bhikSavo’nyatamasmin karvaTake gRhapati: prativasati ADhyo mahAdhano mahA- bhoga: | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya putro jAta: | sa patnImAmantrayate-bhadre, jAto’smAkaM RNahara: | gacchAmi, ahaM paNyamAdAya mahAsamudramavatarAmi | sA Aha-evaM kuruSva | sa gRhapati: saMlakSayati-yadyahamasyai prabhUtAn kArSApaNAn dAsyAmi, parapuruSai: sArdhaM vihariSyati | tena tasyA: kArSApaNA na dattA: | tasmin karpaTake zreSThI prativasati tasya gRhapatervayasya: | tasya haste prabhUtA: kArSApaNA: sthApitA:-yadi mama patnyA bhaktAcchAdena yogodvahanaM kuryA: | sa paNyamAdAya mahAsamudramava- tIrNa: | tatraivAnayena vyasanamApanna: | tayA sad Arako jJAtibalena svahastabalena vA A- yApitA (payitvA) pAlito vardhita: | sa mAtaraM pRcchati—amba, kimasmAkaM pitA pitAmahAzca karmAkArSu: ? sA saMlakSayati-yadyasya vakSyAmi mahAsamudre potasaMvyavahAriNa Asan iti, sthAnametadvidyate yadeSo’pi mahAsamudramavatariSyatIti, tatraiva anayena vyasanamApatsyate | zruta- mAhitastava pitA ca pitAmahAzca ihaiva vANijyamakArSu: | sa kathayati-kArSApaNAn mamAnuprayaccha, yairihaiva vANijyaM kariSyAmi | mAtA kathayati-kuto mama kArSApaNA: ? tvaM mayA kathaMcit jJAtibalena svahastabalena AyApita: poSita: saMvardhita: | kuto me kArSApaNAnAM vibhava: ? api tvayaM zreSThI tava pitRvayasyo bhavati | asya sakAzAt kArSApaNAn gRhItvA karma kuru | sa tasya gRhaM gata: | tasyAnyatamena puruSeNa yAvat dvirapi vinAzita: | sa tamavasAdayati | tasya ca gRhAt preSyadArikAyA: saMkAratalasyopari mRtamUSikAM dRSTvA prayacchati chorayitum | sa zreSThI tasya puruSasya kathayati-ya: puruSa: syAt, zakyate anayA mRtamUSikayA AtmAnamuddhartum | tena dArakeNa zrutam | sa saMlakSayati-mahAtmaiSa: | na zakyamanena yadvA tadvA vaktum | nUnaM zakyamanayA mRtamUSikayA AtmAnamuddhartum | sa tasyA dArikAyA: pRSThato nirgata: | tayA dArikayA saMkAre choritA | sa tAM mRtamUSikA- mAdAya vIthIM gata: | tatra vANijako biDAlena krIDitvA sthita: | tena tasya biDAlasya mRtamUSikA darzitA | sa tAM dRSTvA utpatitumArabdha: | tena vANijakena dAraka ucyate- anuprayaccha asya biDAlasya mRtamUSikAm | sa kathayati-kimayaM kalikayA dIyate ? mUlya- manuprayaccha | tena tasya kalAyAnAmaJjalipUro datta: | sa saMlakSayati-yadyetAn bhakSayiSyAmi, mUlameva bhakSitaM bhaviSyati | sa tAn bhrASTre bharjayitvA zItalasya pAnIyasya vardhanIyasya pUrNaM kRtvA tadgRhya tasmAtsthAnakAnniSkramya yasmin pradeze kASThahArakA vizrAmyanti, tasmin pradeze gatvAvasthita: | kASThahArakA AgatA: | tenoktA:-mAtulA:, arpayata kASThabhArakA:, muhUrtaM vizrAmyatAm | tai: kASThabhArA: sthApitA: | tena teSAM kalAyAnAM stokaM dattaM zItalaM ca pAnIyaM pAtam | te kathayanti-bhAgineya, kva yAsyasi ? kASThAnAm | bhAgineya, vayaM tAvat kalyamevotthAya gatvA idAnImAgacchAma: | tvamidAnIM gacchan kiyatA AgamiSyasi ? taistasyaikaikaM kASThamanupradattam | tasya kASThamUlikA saMpannA | sa tAM gRhItvA pratinivRtta: | sa tAM vikrIya @437 kalAyAnAM gRhItvA bharjayitvA udakasya kumbhaM pUrayitvA tasminneva pradeze gatvAvasthita: | te kASThahArakAstathaiva tena kalAyai: saMvibhaktA:, zItalena pAnIyena saMtarpitA: | te tasya kathayanti-bhAgineya, divase divase tvaM kalAyAn pAnIyaM ca gRhItvA Agamya atraiva tiSTha | vayaM tavopari kASThamUlikAmAnayiSyAma: | sa divase divase tathaiva kartumArabdha: | sa teSAM kathayati-mAtula, mA yUyaM kASThabhArAn vIthIM nayatha | mama gRhe sthApayata | yuSmAka- mevaM piNDitamUlyaM dAsyAmi | taistasya gRhe kASThabhArakA: sthApitA: | apareNa samayena saptAhavardalikA jAtA: | tena tAni kASThabhArakANi vikrItAni | tasya prabhUto lAbha: saMpanna: | sa saMlak%sayati-etatpratikruSTataraM vANijyAnAM yaduta kASThavANijyam | sa saMlakSa- yati-api candanakASThena kASThavANijyameva | yannvahamukkarikApaNaM prasArayeyam | tena ukkari- kApaNa: prasArita: | sa dharmeNa vyavaharati | tasya tatprabhUto lAbha: saMpanna: | sa saMlakSa- yati-etat pratikruSTataraM vANijyAnAM yaduta ukkarikApaNa: | yannvahaM gAndhikApaNaM prasArayeyam | tena gAndhikApaNa: prasArita: | tasya prabhUto lAbha: saMpanna: | sa saMlakSayati-etadapi prati- kruSTataraM ca tadvANijyAnAM pUrvavat | tena sarve hairaNyikA abhibhUtA: | tasya mUSikAhairaNyako mUSikAhairaNyika iti saMjJA saMvRttA | te hairaNyikA: kathayanti-bhavanta:, sarve vayamanena mUSikAhairaNyikenAbhibhUtA: | vayamenaM mAnaM grAhayAma:, yathA mahAsamudramavataret, tatraivAnayena vyasanamApatsyate tathA kariSyAma iti | te tasya nAtidUre sthitvA svai: kathAsaMlApena tiSThanti-yathApi nAma bhavanta: puruSo hastigrIvAyAM gatvA azvapRSThena gacchet, azvapRSThena gatvA zibikAyAM gacchet, zibikAyAM gatvA padbhyAM gacchet, evamevAsya mUSikAhairaNyikasya pitA ca pitAmahAzca samudre potasaMvyavahAriNa Asan | eSa idAnIM kRcchreNa jIvikAM kalpayati hairaNyikApaNaM vAhayatIti | zrutvA sa kathayati-kiM kathayata ? te kathayanti-tava pitA ca pitAmahAzca potasaMvyavahAriNa Asan | sa tvamidAnIM kRcchreNa jIvikAM kalpayasi, hairaNyi- kApaNaM vAhayasi ? sa gRhaM gatvA mAtaraM pRcchati-amba, satyamasmAkaM pitA ca pitAmahAzca mahAsamudre potasaMvyavahAriNa Asan ? sA saMlakSayati-nUnamanena kiMcitkutazcit zrutaM syAt | tadapratirUpaM syAt, yadahaM mRSAvAdena vaJcayeyam | satyaM putra | sa kathayati-anu- jAnISva, ahamapi mahAsamudramavatariSyAmi | sA kathayati-putra, ihaiva tiSTha | sa bhUyo bhUya: kathayati-gacchAmi | tasya nirbandhaM jJAtvA anujJAta: | tena ghaNTAvaghoSaNaM kRtam-yo yuSmAka- mutsahate mUSikAhairaNyena sArdhamazulkenAgulmenAtarapaNyena mahAsamudramavataritum, sa mahAsamudra- gamanIyaM paNyaM samudAnayatu | paJcamAtrairvaNikzatairmahAsamudragamanIyaM paNyaM samudAnItam | atha mUSikAhairaNyika: kRtamaGgalakautUhalasvastyayana: zakaTairbhArairmUTai: piTakairuSTrairgobhirdabhai: paNya- mAropya mahAsamudraM saMprasthita: | so’nupUrveNa mahAsamudramavatarannanuprApta: | te vaNijo mahAsamudraM dRSTvA bhItA: | notsahante vahanamabhiroDhum | sArthavAha: karNadhArasya kathayati-kathaya kathaya bho: puruSa yathAbhUtaM mahAsamudrasya varNam | tata: karNadhAra udghoSayitumArabdha:-santyetasmin @438 mahAsamudre imAnyevaMrUpANi ratnAni tadyathA-maNayo muktA vaiDUryazaGkhazilApravAla rajatajAta- rUpamazmagarbho musAragalvo lohitakA dakSiNAvarta: | yo yuSmAkamutsahate evaMrUpai ratnairAtmAnaM samyaksukhena prINayitum, mAtApitarau putradArAn dAsIdAsakarmakarapauruSeyaM mitrAmAtyajJAtisAlohitaM kAlena kAlaM zramaNabrAhmaNebhyo dakSiNAM pratiSThApayitum, mUrdha- gAminIM saubhAsikIM sukhavipAkAmAyatyAM svargasaMvartanIm, sa mahAsamudramavataratu | saMpattikAmo loka: | mahAjanakAyo’bhirUDho yatastadvahanamasahyaM jAtam | sArthavAha: saMlakSayati- kimidAnIM vakSyAmi avatarateti ? sa karNadhArasya kathayati-ghoSaya bho: puruSa mahAsamudrasya yathAbhUtaM varNam | tata: karNadhAra udghoSitumArabdha:-zRNvantu bhavanto jambudvIpakA vaNija: | santyasmin mahAsamudre imAnyevaMrUpANi mahAnti mahAbhayAni, tadyathA timibhayaM timiMgilabhayaM timitimiMgilabhayamAvartabhayaM kumbhIrabhayaM zizumArabhayamantarjalagatAnAM parvatAnAmAghAtabhayam | caurA apyatrAgacchanti nIlai: sitairvanacAriNa:, asmAkaM sarveNa sarvaM jIvitAdvyavaropayiSyanti | yena yuSmAkaM priyamAtmAnaM parityaktvA mAtApitarau putradAraM dAsIdAsakarmakarapauruSeyaM mitrAmAtyajJAtisAlohitaM mahAsamudramavataratu | alpA: zUrA bahava: kAtarA: | mahAjana- kAyo’vatIrNa:, yatastadvahanaM sahyaM saMvRttam | tata: karNadhArastrirudghoSaNAvaghoSaNaM kRtvA tata: pazcAdekAM vastrAM muJcati, dvitrivastrAM muJcati, yatastadvahanaM mahAkarNadhArasaMdhAnabalavadvAyusaMpreritaM mahAmegha iva saMprasthito’nuguNena vAyunA yAvad ratnadvIpamanuprAptam | tata: karNadhAra udghoSayitumArabdha:-zRNvantu bhavanto jambudvIpakA vaNija:, santyasmin ratnadvIpe kAcamaNayo ratnasadRzA: | te bhavadbhirupaparIkSyopaparIkSya grahItavyA: | mA va: pazcAjjambudvIpaprAptAnAM pazcAttApo bhaviSyati | asminneva ca ratnadvIpe kroJcakumArikA nAma rAkSasya: prativasanti | tA: puruSaM tathA tathA upalAlayanti yathA tatraivAnayena vyasanamApadyante | asminneva ratnadvIpe madanIyAni phalAni santi | tAni ya: paribhuGkte, sa saptarAtraM mUrcchitastiSThati | tAni bhavadbhirna paribhoktavyAni | asminneva ca ratnadvIpe’manuSyA: prativasanti | tem anuSyANAM saptAhaM marSayanti | saptAhasyAtyayAt tAdRzaM vAyumutsRjanti yena vahanamapahriyate yathApi tadakRta- kAryANAm | yaM zrutvA te vaNijo’vahitA apramattA avasthitA: | taistadvahanaM ratnAnAmupa- parIkSyopaparIkSya pUritaM tadyathA tilataNDulakolakulatthAnAm | te anuguNena vAyunA jambudvIpamanuprAptA: | evaM yAvat saptakRtva: saMsiddhayAnapAtra Agata: | sa mAtrA’bhihita:- putra, atra niveza: kriyatAmiti | sa kathayati-agradhanikaM tAvacchinadmi, tata: pazcAnnivezaM kariSyAmi | sa tayA ukta:-putra na tava pitA na pitAmaho dhanika: kRta:, kutastava dhaniko jAta: ? sa kathayati-amba, ahameva jAnAmi | tena cAtUratnamayyazcatasro mUSikA: kAritA: | tena suvarNasya phelAM pUrayitvA catasro mUSikAzcaturSu pArzveSu sthApayitvA zreSThigRhaM gata: | sa zreSThI tadA tasyaiva tadvarNaM bhASamANastiSThati-pazyata bhavanto mUSikAhairaNyika: kathaM puNyamahezAkhyo yaM yameva gRhNAti tRNaM vA loSTaM vA sarvaM tat suvarNaM saMpadyate | sa ca @439 tathA kathAsaMlApena tiSThati | dauvArikeNa cAsya gatvA Arocitam-mUSikAhairaNyiko dvAri tiSThati | sa kathayati-pravizatu, mUSikAhairaNyikaM vA Anayeti | sa pravizya kathayati-idaM te mUlam, ayaM lAbha: | pratigRhyatAm | sa Aha-vismarAmi, satyaM yattava kiMciddattakamiti | ahaM te smArayiSyAmi | tena smAritam | sa pRcchati-kasya tvaM putra iti | amukasya gRhapate: | zreSThI kathayati-tvaM mama vayasyaputro bhavasi | mayaiva tava dAtavyam | tava pitrA gacchatA mama haste kArSApaNA: sthApitA: | tena zreSThinA duhitA sarvAlaMkAravibhUSitA tasya bhAryArthamanupradattA || kiM manyadhve bhikSavo yo'sau zreSThI, ahameva tena kAlena tena samayena | yo’sau mUSikAhairaNyika:, eSa eva panthakastena kAlena tena samayena | tadApyeSa mayA parIttenAva- vAdenAcodya mahatyaizvarye pratiSThApita: | etarhyapyeSa mayA parIttenAvavAdenAvavAdya saMsArakAntArA- duttArya atyantaniSThe’nuttare yogakSeme nirvANe pratiSThApita: || bhikSavo buddhaM bhagavantaM pRcchanti-kiM bhadanta panthakena karma kRtaM yasya karmaNo vipA- kena dhanva: paramadhanvazcUDa: paramacUDo jAta: ? panthakenaiva bhikSava: karmANi kRtAni | na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||7|| bhUtapUrvaM bhikSavo viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma zAstA loka utpanna- stathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa viMzatibhirbhikSusahasrai: parivAro vArA- NasImupanizritya viharati sma | tasyaiva pravacane bhikSurAsIt tripiTa: | anena tatra mAtsaryeNa na kasyaciccatuSpadikApi gAthA uddiSTA | bhUyo’nyasmin karpaTake saukarika AsIt | tasmAt karpaTakAnnadIpAre dvitIyaM karpaTakam | tatra parvaNI pratyupasthitA | sa saMlakSayati- yadi sUkarAn praghAtya nayiSyAmi, mAMsasya krayiko na bhaviSyati, kledaM gamiSyati | jIvanta- meva gRhItvA gacchAmi | tatra tatra praghAtya neSyAmi, yatra yatra krAyiko’sti | sa prabhUtAn sUkarAn jAnuSu baddhvA nAvamAropya saMprasthita: | sA naustai: parispandamAnairbADitA | tatrai- vAnayena vyasanamApanna: | so’pi saukariko’tra srotenohyamAna: | tasyA nadyAstIre paJca pratyekabuddhazatAni prativasanti | teSAmeka: pratyekabuddha: pAnIyasyArthe nadIM gata: | tena sa dRSTa: | sa saMlakSayati-kiM tAvadayaM mRta: AhosvijjIvatIti ? pazyati yAvajjIvati | sa tena gajabhujasadRzaM bAhumabhiprasArya uddhRtya vAlukAyA: sthalaM kRtvA tatrAvamUrdhaka: sthApita: | tasya kAyAt pAnIyaM ni:sRtam | sa vyutthita: | manuSyapadAni pazyati | sa tena pAdAnu- sAreNa gato yAvatpazyati paJcamAtrANi pratyekabuddhazatAni | sa teSAM patreNa puSpeNa phalena dantakASThena copasthAnaM kartumArabdha: | te tasya pAtrazeSamanuprayacchanti | tena bhuktam | atha @440 te pratyekabuddhA: paryaGkaM baddhvA dhyAyanti | tadA so’pyekAnte sthitvA paryaGkaM baddhvA dhyAyati | sa tatrAsaMjJikamutpAdya asaMjJisattveSu deveSUpapanna: || kiM manyadhve bhikSava: | yo’sau kAzyapasya samyaksaMbuddhasya pravacane bhikSustripiTa: AsIt, pazcAdasau saukarika:, eSa eva panthako bhikSu: | yadanena mAtsaryeNa na kasyaci- ccatuSpadikA gAthA uddiSTA, yacca sUkarAn praghAtya yaccAsaMjJisattvebhya ihopapanna:, tasya karmaNo vipAkena cUDa: paramacUDo dhanva: paramadhanva: saMvRtta: || yadA AyuSmAn panthaka: svAkhyAte dharmavinaye pravrajita:, jIvakena zrutam-panthaka: svAkhyAte dharmavinaye pravrajita iti | sa saMlakSayati-yadi bhagavAn rAjagRhamAgamiSyati, ahaM buddhapramukhaM bhikSusaMghaM bhojayiSyAmi sthApayitvA bhadantaM panthakam | bhagavAn yathAbhiramyaM zrAvastIM vihRtya yena rAjagRhaM tena cArikAM prakrAnta: | anupUrveNa cArikAM caran rAjagRhamanuprApta: | rAjagRhe viharati veNuvane kalandakanivApe | azrauSIjjIvaka: kumArabhUta:-bhagavAn magadheSu janapadacArikAM caran rAjagRhe viharati veNuvane kalandakanivApe | zrutvA punaryena bhagavAM- stenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAntaniSaNNaM jIvakaM kumArabhUtaM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha jIvaka: kumArabhUta: utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantameta- davocat-adhivAsayatu me bhagavAJchvo’ntargRhe bhaktena sArdhaM bhikSusaMghena | durAsadA buddhA bhagavanto duSprasahA: | sa na zaknoti bhagavantaM vaktuM sthApayitvA bhadantaM panthakam | atha jIvaka: kumArabhUto bhagavato bhASitamabhinandyAnumodya bhagavato’ntikAt prakrAnto yenAyuSmA- nAnandastenopasaMkrAnta: | upasaMkramyAyuSmata Anandasya pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNo jIvaka: kumArabhUta AyuSmantamAnandamidamavocat-yatkhalu bhadanta Ananda jAnIyA:-mayA buddhapramukho bhikSusaMgha: zvo’ntargRhe bhaktenopanimantrita: sthApa- yitvA bhadantaM panthakam | yathA te jIvaka kuzalAnAM dharmANAM vRddhirbhavati | atha jIvaka: kumArabhUta AyuSmata Anandasya bhASitamabhinandyAnumodya AyuSmata Anandasya pAdau zirasA vanditvA prakrAnta: | athAyuSmAnAnando’ciraprakrAntaM jIvakaM kumArabhUtaM viditvA yenAyuSmAn panthakastenopasaMkrAnta: | upasaMkramyAyuSmantaM panthakamidamavocat-yatkhalvAyuSman panthaka jAnIyA:-jIvakena kumArabhUtena buddhapramukho bhikSusaMgha: zvo’ntargRhe bhaktenopanimantrita: sthApayitvA AyuSmantaM panthakam | yathAsya bhadantAnanda kuzalAnAM dharmANAM vRddhirbhavati | sa jIvaka: kumArabhUtastAmeva rAtriM zuci praNItaM khAdanIyaM bhojanIyaM samudAnIya kalyamevotthAya AsanAni prajJapya udakamaNIn pratiSThApya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyate | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena jIvakasya kumArabhUtasya nivezanaM tenopasaMkrAnta: | @441 upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | niSadya bhagavAnAyuSmantamAnanda- mAmantrayate-panthakasyAnugantI moktavyA | jIvaka: kumArabhUta: sauvarNabhRGgAraM gRhItvA vRddhAnte tiSThati | bhagavAn vAridhArAM na pratigRhNAti | jIvaka: kumArabhUta: kathayati-kiM kAraNaM bhagavan vAridhArAM na pratigRhNAti | bhagavAnAha-na tAvadbhikSusaMgha iti samagra iti | jIvaka: kumArabhUta: kathayati-bhagavan, ko’nAgata iti | bhagavAnAha-panthako bhikSu: saMgha: | jIvaka: kathayati-bhagavan, nAsau mayA nimantrita iti | bhagavAnAha-na tvayA jIvaka buddhapramukho bhikSusaMgho nimantrita: ? bhagavan, nimantrita: | kimasau bhikSusaMghAdbahirna vA ? bhagavAn kathayati jIvakam-gaccha tvaM zabdApaya | jIvaka: kumArabhUta: saMlakSayati-kiM cApyahaM bhagavato gauraveNa zabdApayAmi, na satkRtya pariveSayiSyAmi | tena dUto’nupreSita:-gaccha, zabdApayasva | AyuSmAnapi panthakazca trayodazabhikSuzatAni nirmAyAvasthita: | tena dUtena gatvA panthaka iti zabdo mukta: | anekairbhikSubhi: prativacanaM dattam | sa dUta Agatya jIvakasya kathayati-tathaiva veNuvanaM kalandakanivApo bhikSUNAM pUrNastiSThati | bhagavAnAha-gaccha tvaM kathaya yo bhUtapanthaka: sa Agacchatu | sa gatvA kathayati-yo bhUtapanthaka: sa Agacchatu | AyuSmAn panthakastatra gatvA svasyAM gatyAM niSaNNa: | jIvaka: kumArabhUto buddhapramukhaM bhikSusaMghaM pariveSayitumArabdha: | AyuSmantaM panthakaM na satkRtya pariveSayati | bhagavAn saMlakSayati-sumeruprakhye mahAzrAvake jIvaka: kumArabhUta: kSAntiM gRhNAti | guNodbhAvanA asya kartavyA | bhagavatA AyuSmata Anandasya pAtraM nAnupradattam | dharmatA khalu na tAvat sthavirasthavirANAM bhikSUNAM pAtrANi pratigRhyante, yAvadbhagavata: pAtrapratigrahI na bhaviSyati | AyuSmAn panthaka: saMlakSayati-kiM kAraNaM bhagavata: sthavirasthavirANAM bhikSUNAM pAtrANi na gRhyante ? mayA atra guNodbhAvanA kartavyA | AyuSmatA panthakenArdhAsanaM kRtvA gajabhujasadRzaM bAhumabhiprasArya bhagavata: pAtraM gRhItam | kumArabhUtena jIvakena vRddhAnte sthitena dRSTam | sa saMlakSayati-ko'pyayaM sthaviro bhikSu: | RddhiprAtihAryaM vidarzayati | sa pAtrAnusAreNa gato yAvatpazyatyAyuSmantaM panthakam | sa dRSTvA mUrchitakastiSThati | sa jalapariSekapratyAgataprANa AyuSmata: panthakasya pAdayornipatya kSamApayati, gAthAM ca bhASate- nityaM caityaguNo hi candanaraso nityaM sugandhyutpalaM nityaM bhAsati kAJcanasya vimalaM vaiDUryazuddhaM dravam | nityaM pApajane hi krodhamatulaM pASANarekhopamaM nityaM cAryajaneSu prItirvasate kSAntirdhruvA hyarhatAm ||8|| AyuSmAn panthaka: kathayati-kSAntaM jIvaka || bhikSavo buddhaM bhagavantaM pRcchanti-pazya bhadanta, yadA jIvaka: kumArabhUta AyuSmata: panthakasya guNAnAmanabhijJastadA asatkAra: prayukta:, yadA guNAnAmabhijJastadA pAdayornipatya @442 kSamApayati | bhagavAnAha-na bhikSava etarhi yathAtIte’dhvanyeSo’sya guNAnAmanabhijJa:, tadA asatkAraM prayuktavAn | yadA guNAnAmabhijJastadA pAdayornipatya kSamApitavAn | tacchrUyatAm || bhUtapUrvaM bhikSava uttarApathAt sArthavAha: paJcazatamazvapaNyamAdAya madhyadezamAgata: | tasya ca vaDavAyA: kukSAvazvAjAneyo’vakrAnta: | sa yameva divasamavakrAntastameva divasamupAdAya te’zvA na bhUyo heSante | sArthavAha: saMlakSayati-kiM ca mamAzvAnAM kazcid roga: prAdurbhUto bhaviSyati yena te na heSante ? apareNa samayenAzvA vaDavA prasUtA | tasyA: kizorako jAta: | sa yameva divasamupAdAya te’zvA: saMcartumapi nArabdhA: | sArthavAha: saMlakSayati-nUnamayaM daurbhAgyasattvo jAta: asya doSeNa mamAzvAnAM roga: prAdurbhUta: | sa tAM vaDavAM nityameva vAhayati | tasyA navayavasaMpannayogyAzanamanuprayacchati | so’nupUrveNa pUjitaM nAmAdhiSThAnamanu- prApta: | tasya tatra varSArAtrya: pratyupasthitA: | sa saMlakSayati-yadi gamiSyAmi, azvAnAM khurA: kledaM gamiSyanti, apaNyIbhaviSyanti | ihaiva varSAM tiSThAmi | sa tasyaiva varSAmuSitasya tadvAsino ye zilpinaste svena zilpenopasthAnaM kurvanti | tasya gamanakAle zilpina upasaMkrAntA: | teSAM tena saMvibhAga: kRta: | tatraika: kumbhakAra: prativasati | tenApi tasya svena zilpenopa- sthAnaM kRtam | sa patnyAbhihita:-Aryaputra, sa sArthavAho gacchati | gaccha, tvaM gatvA kiMci- dyAcasva | tasmAccalitasya mRtpiNDaM gRhItvopasthita: | sa tena sArthavAhena dRSTa: | sa tasya kathayati-bho: puruSa, aticireNa tvamAgata: | mama kiMciddAtavyam | sa Aha-sarvaM gatam | tasyApi sArthavAhasya tasya kizorasyAntike’maGgalabuddhi: | sa kathayati-api tvayameka: kizorastiSThati, yadi priyo’si, gRhItvA gaccha | kumbhakAra: kathayati-zobhanam | ahaM bhANDAni kariSyAmi, eSa bhetsyate | sa kizorakastasya kumbhakArasya pAdau jihvayA leDhu- mArabdha: | tasyAzvasyAntike’nunaya utpanna: | sa taM gRhItvA gata: | sa patnyA ukta:-asti kiMcittvayA tasya sakAzAllabdham ? labdham | ayaM kizoraka: | zobhanam | tvaM bhANDAni kariSyasi, eSa bhetsyate | sa kizorako’syA: pAdAni leDhumArabdha: | tasyA api tasyAntike- 'nunaya utpanna: | sa pakvamAnAnAM bhANDAnAM madhye parisarpanna kiMcidbhANDaM bhinatti | sA tasya patnI kathayati-zobhanam | ayaM kizoraka: saMprajAnan parisarpati | apareNa samayena kumbhakAro mRttikArthamAgata: | sa kizorakastasya pRSThato’nusarannanubaddha: | tena kumbhakAreNa mRttikAprasevaka: pUrita: | tena kizorakena pRSThamavanAmitam | tena tasya mRttikAyA: prasevaka: pRSThamAropita: | sa taM gRhItvA gRhamAgata: | tena kumbhakAreNa patnI uktA-bhadre, zobhana: kizoraka: | na bhUyo mayA mRttikA voDhavyA bhaviSyati | ahamasya tatrAropayiSyAmi, tvamihAvatArayiSyasi | sa tasya tuSAn kuTiM cAnuprayacchati || tena kAlena tena samayena vArANasyAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca bahujanamanuSyaM ca | tasyAzvAjAneya: kAlagata: | sAmantarAjyai: zrutam-brahmadattasya rAjJo’zvAjAneya: kAlagata iti | taistasya saMdiSTam-karapratyAyAn vA anuprayaccha udyAnaM @443 vA | te nirgatakaNTake’nuvarodhya AnayiSyAma: | sa teSAM karapratyAyAn nAnuprayacchati, nApi taM sa udyAnaM samAgata: | sArthavAho’nupUrveNa vArANasInagaramanuprApta: | brahmadattena rAjJA zrutam-uttarApathAt sArthavAho’zvapaNyamAdAya vArANasImanuprApta iti | so’mAtyAnAmantrayate sma-bhavanta:, kiyacciraM mayeha praviSTena sthAtavyam ? gacchata, azvAjAneyaM paryeSadhvam | te sArthavAhasya sakAzaM gatA: | taiste’zvA dRSTA | te’nyonyaM kathayanti-bhavanta:, AjAneyA- ste’zvA: | na cAtra kazcidazvAjAneyo vidyate | sArthavAhaM dRSTvA te kathayanti-bhavanto- ‘zvAvaDavAyA azvAjAneyo jAta: | sa ca na dRzyate | sArthavAhamupasaMkramya pRcchanti-asti kazcidazvastvayA vikrIta: kasyacidvA datta iti ? sa kathayati-nAsti kazcidvikrIta: | api tvasti mayA pUjitake’dhiSThAne’maGgalaka: kizoraka: kumbhakArasya datta iti | te’nyonyaM katha- yanti-bhavanta:, mahAmUrkho’yaM sArthavAha:, yo’yaM maGgalamapahAyAmaGgalAnevAdAyAgata iti | te rAjAnamavalokya pUjitakaM gatA: | te taM kumbhakAramupasaMkrAntA: | upasaMkramya kathayanti- kimanena kizorakena karoSi ? sa Aha-eSa mama mRttikAM vahati | te kathayanti-vayaM te tathA gardabhamanuprayacchAma:, tvamasmAkamamumanuprayacchasva | kathayati-eSa me zobhana iti | caturgavayuktaM zakaTamanuprayacchAma: | sa kathayati-eSa mama zobhana iti | te kathayanti- evaM cet saMpradhAraya vayaM zvo bhUya AgamiSyAma: | ityuktvA prakrAntA: | sa kizoraka: kathayati-kimarthaM nAnuprayacchasi ? kiM tvaM jAnAsi mayA mRttikA voDhavyA tuSAzca kuTisakaNTaM bhakSitavyam | mayA rAjA kSatriyo mUrdhAbhiSikto voDhavya:, sauvarNasthAle madhumrakSitakA mUlakA bhakSitavyA: | te yadi saMkathayanti kizoraka iti, vaktavyA:- kiM lajjadhvaM vaktumazvAjAneya iti ? zva: punarAgatvA te kathayiSyanti mUlyenAnuprayaccheti | vaktavyA:-suvarNalakSaM vAnuprayacchatha yAvadvA dakSiNena sakthnA kariSyati tAvadanuprayacchatha | te’parasmin divase upasaMkramya pRcchanti-bho: puruSa, saMpradhAritaM tvayA ? saMpradhAritam-kiM lajjadhvaM vaktumazvAjAneya iti ? te kathayanti-mUrkha: sa eSa: | kimeSa jJAsyati ? eSa azvAjAneyo dhArayati | etadeva tena sArthavAhenAsyArocitaM bhaviSyati | te kathayanti- azvAjAneyo bhavatu | mUlyenAnuprayaccha | sa kathayati-suvarNalakSaM vAnuprayacchatha, yAvadvA suvarNalakSaM dakSiNena sakthnA kariSyati | te saMlakSayanti-balavAneSa: | sthAnametadvidyate yat prabhUtataramAkarSayati | suvarNalakSamanuprayacchAma: | tairbrahmadattasya rAjJa: saMdiSTaM suvarNalakSeNa azvAjAneyo labhyate | rAjJApi saMdiSTam-yUyaM yAvatA mUlyena tAvatA gRhNIta | tai: suvarNa- lakSeNa gRhIta: | te tamAdAya vArANasImAgatA: | sa taizca mandurAyAM pratiSThApita: | tasya paramayogyAzanaM dIyate | sa taM na paribhuGkte | kiM sarogo bhavadbhirazvAjAneya AnIta: ? api tu samanuyuJjyAmahe tAvadenam | atha sUto gAthAM bhASate- smarasi turaga ghaTikarasya zAlAM kimiha*vidhairya viprayukta: | @444 parizithilazirAsthicarmagAtra: svadazanacUrNitaghAsasya cArI ||9|| na carasi bahumatastadarthe mAsIdiha hi cara yAnasahasrapUrNayAyI | hyavasanamidaM tRSApanItaM na carasi kiM vada me’dya sAdhu pRSTa: ||10|| tamakathayadamarSita: sakopaM paramayavArjavadhairyasaMprayukta: | upazamamatha saMpracintya tasmAt turagavaro narasUtamaitrabuddhi: ||11|| tvamiha vidhihitapradAbhimAnI na ca vihito bhavato yathAvadasmi | nidhanamahamiha prayAyamAzu na ca viduSAya tareya pUrvyAm ||12|| suciramapi hi na sajjanAvamAno yadi guNavAnasi saumya nAvamAna: | kSaNamapi khalu sajjanAvamAno yadi guNavAnasi nAvamAna: ||13|| sUto rAjJa: kathayati-devasyAnupUrvI na kRtA yenaiSa yavasayogyAzanaM na gRhNAti | kAsyAnupUrvI kRtA ? asyAyamupacAra: | sArdhatRtIyAni yojanAni mArgazobhA kartavyA | rAjA- bhiSiktazcaturaGgena balakAyena sArdhaM pratyudgacchati | yasmin pradeze sthApyate, sa pradezastAmrapaTTai- rbadhyate | rAjJo jyeSThaputra: | sa tasya zatazalAkaM chatraM mUrdhni dhArayati | rAjJo jyeSThA duhitA sauvarNena maNivyajanena makSikAn vArayati | rAjJo’gramahiSI sauvarNasthAle madhumrakSitakAn mUlAn bhakSayato dhArayati | rAjJo’grAmAtya: sauvarNena lakSaNena laDDIzchorayati | rAjA kathayati-eSa nAma rAjA, nAhaM sa rAjeti | sUta: kathayati-deva, nAsya sarvakAlameSa upacAra: kriyate | api tu saptAhasyAtyayAdvidheyo bhavati | rAjA kathayati-yattAvadatItaM na zakyaM tatpuna: kartum, yadavaziSTaM tatkriyatAm | yasmin pradeze tAmrapaTTairbaddha:, tasya rAjJo jyeSTha: putra: zatazalAkAM dhArayati, rAjJo jyeSThA duhitA sauvarNamaNimayavAlavyajanena makSikAn vArayati, rAjJo’gramahiSI sauvarNena sthAlena madhumrakSitakAn mUlAn bhakSayato dhArayati, rAjJo’mAtya: sauvarNena lakSaNena laDDIzchorayati | tamanunayati pArthiva: | sasRtaparamasugandhivilepanAnudhArI madhuramadhurakRtAnta- rAnurAgA nRpamahiSI turagottamAya dattA rAjJA | udyAnabhUmiM nirgantukAmo’syAzvAjAneya upagamya pRSThamunnAmayati | rAjA sUtaM pRcchati-rAjA asya pRSThaM du:khayati | sa kathayati-kiM tu rAjA @445 du:khamadhirokSyatIti | yato’nenAvanAmitaM sa rAjA tamabhiruhya saMprasthita: | tasya gacchata: pAnI- yamAgatam | sa tatra nAvatarati | rAjA sUtaM pRcchati-eSo bibheti ? deva, naiSa bibheti | api tu mA rAjAnaM pucchodakena sekSyAmIti | tasya tatpucchaM sauvarNAyAM nAlikAyAM prakSiptam | sa taM pAnIyamuttIrNa: | sa udyAnaM gatvA pramatto’vasthita: | sAmantarAjai: zrutam-yathA rAjA brahmadatta udyAnaM gata iti | tairAgatya nagarasya dvArANi bandhayanti | rAjJA brahmadattena zrutaM sAmantarAjai- rnagaradvArANi nigRhItAnIti | so’zvAjAneyamabhirUDha: | antarA ca vArANasyantarA codyAnamatrA- ntarA brahmAvatI nAma puSkiriNyutpalakumudapuNDarIkasaMchannA | so’zvAjAneya: padmopari saran vArANasIM praviSTa: | rAjA tuSTo’mAtyAnAM kathayati-bhavanta:, yo rAjJa: kSatriyasya mUrdhnAbhiSiktasya jIvitamanuprayacchati, kiM tasya kartavyam ? deva, upArdharAjyaM dAtavyam | rAjA kathayati-tirya- geSa: | kimasyopArdharAjyena ? api tvenamAgamya saptAhaM dAnAni dIyantAm, puNyAni kriyantAm, akAlakaumudI ca kriyatAm | amAtyai: saptAhaM dAnAni dAtumArabdhAni, puNyAni kartu- mArabdhAni, saptAhamakAlakaumudI prasthApitA | sArthavAha: puruSAn pRcchati-bhavanta:, ki- makAlakaumudI vartate ? te’sya kathayanti-pUjitaM nAmAdhiSThAnam | tata: kumbhakArasya sakAzAt suvarNalakSeNAzvAjAneyaM gRhItvA ihAnItam | tenAdya rAjJo jIvitaM dattam | tamAgamya saptAhaM dAnAni dAtumArabdhAni, puNyAni kriyante, akAlakaumudI ca prasthApitA | sArthavAha: saMlakSayati-yo mayA chorito nAma, sa eSa kizorako’zvAjAneya: syAt ? tattAvadgatvA pazyAmi | sa tasya sakAzaM gata: | sa tenAzvAjAneyenokta:-bho: puruSa, kiM tvayA teSAmazvAnAM sakAzAllabdham ? mayaikAkinaiva tasya kumbhakArasya suvarNalakSaM dattam | sa mUrchitaka: pRthivyAM nipatita: | jalapariSekena pratyAgataprANa: pAdayornipatya kSamApitavAn || kiM manyadhve bhikSavo yo’sau sArthavAha:, eSa eva jIvakastena kAlena tena samayena | yo’zvAjAneya:, eSa eva panthakastena kAlena tena samayena | tadApi yadA asyaiSa guNAnAmana- bhijJa:, tadAsyAsatkAraM prayuktavAn | yadA tu guNAnAmabhijJa:, tadA pAdayornipatya kSamA- pitavAn | etarhyapyeSa yadA guNAnAmanabhijJa:, tadA asatkAraM prayuktavAn | yadA guNAnAmabhijJa:, tadA pAdayornipatya kSamApayati || iti zrIdivyAvadAne cUDApakSAvadAnaM samAptam || @446 36 mAkandikAvadAnam | buddho bhagavAn kuruSu janapadacArikAM caran kalmASadamyamanuprApta: | tena khalu puna: samayena kalmASadamye mAkandiko nAma parivrAjaka: prativasati | tasya sAkalirnAma patnI | tasya duhitA jAtA abhirUpA darzanIyA prAsAdikA sarvAGgapratyaGgopetA | tasyA asthIni sUkSmANi susUkSmANi, na zakyata upamA kartum | tasyAstrINi saptAhAnyekaviMzatiM divasAn vistareNa jAtimahI saMvRttA yAvajjAtamahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArikAyA nAmeti ? jJAtaya Ucu:-iyaM dArikA abhirUpA darzanIyA prAsAdikA sarvAGgapratyaGgopetA | tasyA asthIni sUkSmANi susUkSmANi, na zakyate upamA kartum | bhavatu dArikAyA anupa- meti nAma | tasyA anupameti nAmadheyaM vyavasthApitam | sonnItA vardhitA | mAkandika: saMlakSa- yati-iyaM dArikA na mayA kasyacit kulena dAtavyA na dhanena nApi zrutena, kiM tu yo’syA rUpeNa samo vApyadhiko vA, tasya mayA dAtavyeti || atrAntare bhagavAn kuruSu janapadeSu cArikAM caran kalmASadamyamanuprApta: | kalmASa- damye viharati kurUNAM nigame viharati | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya kalmASadamyaM piNDAya prAvikSat | kalmASadamyaM piNDAya caritvA kRtabhaktakRtya: pazcAdbhakta- piNDapAtra: pratikrAnta: | pAtracIvaraM pratizAmya pAdau prakSAlya anyatamavRkSamUlaM nizritya niSaNNa: suptoragarAjabhogaparipiNDIkRtaM paryaGkaM baddhvA | tena khalu samayena mAkandika: parivrAjaka: puSpasamidhasyArthe nirgato’bhUt | adrAkSInmAkandika: parivrAjako bhagavantaM dUrAdevAnyataravRkSamUlaM nizritya suptoragarAjabhogaparipiNDIkRtaM paryaGkaM baddhvA niSaNNaM prAsA- dikaM pradarzanIyaM zAntendriyaM zAntamAnasaM parameNa cittavyupazamena samanvAgataM suvarNayUpamiva zriyA jvalantam | dRSTvA ca puna: prItiprAmodyajAta: | sa saMlakSayati-yAdRzo’yaM zramaNa: prAsAdika: pradarzanIya: sakalajanamanohArI, durlabhastu sarvastrIjanasya pati: pratirUpa: prAgeva anupamAyA: | labdho me jAmAteti | yena svaM nivezanaM tenopasaMkrAnta: | upasaMkramya patnI- mAmantrayate-yatkhalu bhadre jAnIyA:-labdho me duhiturjAmAtA | alaMkuruSva, anupamAM dadAmIti | sA kathayati-kasya prayacchasIti ? sa kathayati-zramaNasya gautamasyeti | sA kathayati- gacchAvastAvatpazyAva iti | mAkandikastayA sArdhaM gata: | dUrAttayA dRSTa: | tasyA antarmArge smRtirupapannA | gAthAM bhASate- dRSTo mayA vipra sa piNDaheto: kalmASadamye vicaranmaharSi: | bhUratnabhA santi tasya pragacchato- ‘tyunnamate na caiva(?) ||1|| nAsau bhaktAM bhajate kumArikAm | nivarta, yAsyAma: svakaM nivezanam | so’pi gAthAM bhASate- @447 amaGgale sAkalike tvaM mAGgalyakAle vadase hyamaGgalam | saceddruta samadhikRtaM bhaviSyati punarapyasau kAmaguNeSu raMsyate ||2|| iti | sA anupamAM vastrAlaMkArairalaMkRtya saMprasthitA | bhagavAnapi tasmAdvanaSaNDAdanyavanaSaNDaM saMprasthita: | adrAkSInmAkandika: parivrAjako bhagavantaM tRNasaMstaraNakam | dRSTvA ca puna: patnImAmantrayate-yatkhalu bhavati jAnIyA:-eSa te duhitustRNasaMstaraka iti | sA gAthAM bhASate- raktasya zayyA bhavati vikopitA dviSTasya zayyA sahasA nipIDitA | mUDhasya zayyA khalu pAdato gatA suvItarAgeNa nisevitA nviyam | nAsau bhartA bhajate kumArikAM nivarta, yAsyAma: svaM nivezanam ||3|| amaGgale sAkalike tvaM maGgalyakAle vadase hyamaGgalam | saceddrutaM samadhikRtaM bhaviSyati punarapyasau kAmaguNeSu raMsyate ||4|| adrAkSInmAkandika: parivrAjaka: | bhagavata: padAni dRSTvA puna: patnImAmantrayate- imAni te bhavanti bhadre duhiturjAmAtu: padAni | gAthAM bhASate- raktasya puMsa: padamutpaTaM syA- nnipIDitaM dveSavata: padaM ca | padaM hi mUDhasya visRSTadehaM suvItarAgasya padaM tvihedRzam | nAsau bhartA bhajate kumArikAm | nivarta, yAsyAma: svakaM nivezanam ||5|| amaGgale sAkalike pUrvavat | bhagavatotkAzazabda: kRta: | azrauSInmAkandika: parivrAjako bhagavata utkAzanazabdaM zuzrAva | zrutvA ca puna: puna: patnImAmantrayate-eSa te bhavati duhiturjAmAturutkAzanazabda iti | sA gAthAM bhASate- rakto naro bhavati hi gadgadasvaro dviSTo naro bhavati hi khakkhaTAsvara: | @448 mUDho naro hi bhavati samAkulasvaro buddho hyayaM brAhmaNadundubhisvara: | nAsau bhartA bhajate kumArikAM nivarta yAsyAma: svakaM nivezanam ||6|| amaGgale sAkalike pUrvavat | bhagavatA mAkandika: parivrAjako dUrAdavalokita: | adrAkSInmAkandika: parivrAjako bhagavantamavalokayantam | dRSTvA ca puna: patnImAmantrayate sma-eSa te bhavati duhiturjAmAtA nirIkSata iti | sA gAthAM bhASate- rakto naro bhavati hi caJcalekSaNo dviSTo bhujagaghoraviSo yathekSate | mUDho nara: saMtamasIva pazyati dvijavItarAgo yugamAtradarzI | na eSa bhartA bhajate kumArikAM nivarta yAsyAma: svakaM nivezanam ||7|| amaGgale sAkalike pUrvavat | bhagavAMzcaMkramyate | adrAkSInmAkandika: parivrAjako bhagavantaM caMkramyamANam | dRSTvA ca puna: patnImAmantrayate-eSa duhiturjAmAtA caMkramyata iti | sA gAthAM bhASate- yathAsya netre ca yathAvalokitaM yathAsya kAle sthita eva gacchata: | yathaiva padmaM stimite jale’sya netraM viziSTe vadane virAjate | na eSa bhartA bhajate kumArikAM nivarta yAsyAma: svakaM nivezanam ||8|| amaGgale sAkalike tvaM maGgalakAle vadase hyamaGgalam | saceddrutaM samadhikRtaM bhaviSyati punarapyayaM kAmaguNeSu raMsyate ||9|| vaziSThozIramaunalAyanA (?) apatyahetoratatkAmamohitA: | dharmo munInAM hi sanAtano hyaya- mapatyamutpAditavAn sanAtana: ||10|| @449 atha mAkandika: parivrAjako yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavanta- midamavocat- imAM bhagavAn pazyatu me sutAM satIM rUpopapannAM pramadAmalaMkRtAm | kAmArthinIM yadbhavate pradIyate sahAnayA sAdhurivAcaratAM bhavAn | sametya candro nabhasIva rohiNIm ||11|| bhagavAn saMlakSayati-yadyahamanupamAyA anunayavacanaM brUyAm, sthAnametadvidyate yadanu- pamA rAgeNa svinnA kAlaM kurvANA bhaviSyati | tattasyA: pratighavacanaM brUyAmiti viditvA gAthAM bhASate— dRSTA mayA mArasutA hi vipra tRSNA na me nApi tathA ratizca | chando na me kAmaguNeSu kazcit | tasmAdimAM mUtrapurISapUrNAM praSTuM hi yattAmapi notsaheyam ||12|| mAkandiko gAthAM bhASate- sutAmimAM pazyasi kiM madIyAM hInAGginIM rUpaguNairviyuktAm | chandaM na yenAtra karoSi cArau viviktabhAveSviva kAmabhogI ||13|| iti | bhagavAnapi gAthAM bhASate- yasmAdihArthI viSayeSu mUDha: sa prArthayedvipra sutAM tavemAm | rUpopapannAM viSayeSu saktA- mavItarAgo’tra jana: pramUDha: ||14|| ahaM tu buddho munisattama: kRtI prAptA mayA bodhiranuttarA zivA | padmaM yathA vArikaNairaliptaM carAmi loke’nupalipta eva ||15|| nIlAmbujaM kardamavArimadhye yathA ca paGkena va nopaliptam | tathA hyahaM brAhmaNa lokamadhye carAmi kAmeSu vivikta: [eva] ||16|| iti | @450 athAnupamA bhagavatA mUtrapurISavAdena samudAcaritA vItaharSA durmanA: saMvRttA | tasyA yadrAgaparyavasthAnaM tadvigatam, dveSaparyavasthAnamutpannam, sthUlIbhUtAryasthItikAvarIbhUtekSiNI(?) | tena sa khalu samayenAnyatamo mahallo bhagavata: pRSThata: sthito’bhUt | atha mahallo bhagavantamidamavocat- samantadRSTe pratigRhya nArI- masmatsametAM bhagavan prayaccha | ratA vayaM hi pramadAmalaMkRtAM bhokSyAmahe dhIra yathAnulomam ||17|| iti | evamukte bhagavAMstaM mahallamidamavocat-apehi puruSa, mA me puratastiSTheti | sa ruSito gAthAM bhASate- idaM ca te pAtramidaM ca cIvaraM yaSTizca kuNDI ca vrajantu niSThAm | imAM ca zikSAM svayameva dhAraya dhAtrI yathA hyaGkagataM kumArakam ||18|| iti | evamukte sa mahalla: zikSAM pratyAkhyAya mahAnanAryo’yamiti matvA yena mAkandika: parivrAjakastenopasaMkrAnta: | upasaMkramya mAkandikaM parivrAjakamidamavocat-anuprayaccha mamAntike’nupamAmiti | sa paryavasthita: kathayati-mahalla, draSTumapi ten a prayacchAmi, prAgeva spraSTumiti | evamuktasya mAkandikasya parivrAjakasyAntike tAdRzaM paryavasthAnamutpannaM yenoSNaM zoNitaM chardayitvA kAlagato narakeSUpapanna: || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhadanta, bhagavatA anupamA labhyamAnA na pratigRhIteti | bhagavAnAha-na bhikSava etarhi, yathA atIte’- pyadhvanyeSA mayA labhyamAnA na pratigRhItA | tacchrUyatAm || bhUtapUrvaM bhikSavo’nyatamasminkarvaTake’yaskAra: prativasati | tena sadRzAtkulAt kalatra- mAnItam | pUrvavadyAvadduhitA jAtA abhirUpA darzanIyA prAsAdikA | unnItA vardhitA mahatI saMvRttA | ayaskAra: saMlakSayati-mayaiSA duhitA na kasyacit kulena dAtavyA, na rUpeNa na dhanena, api tu yo mama zilpena samo’bhyadhiko vA, tasyAhamenAM dAsyAmIti | yAvadanyatamo mANavo bhikSArthI tasya gRhaM praviSTa: | sA dArikA bhaikSamAdAya nirgatA | sa mANavastAM dRSTvA kathayati-dArike, tvaM kasyaciddattA Ahosvinna datteti ? sA kathayati-yadA jAtAhaM tadaiva matpitaivAGgIkRtya vadati-duSkaramasau mAM kasyaciddAsyati | kiM tava pitA vadati ? yo mama zilpena samo’bhyadhiko vA, asyAhamenAM dAsyAmIti | tava pitA kIdRzaM zilpaM jAnIte ? sUcImIdRzAM karoti yAvadudake plavate | sa mANava: saMlakSayati-kiM cApya- hamanayAnarthI, madApanayo’sya kartavya iti | kuzalo’sau teSu teSu zilpasthAnakarmasthAneSu | @451 tenAyaskArabhANDikAM yAcitvA anyatra gRhe susUkSmA: sUcyo ghaTitA:, yA udake plavante | ekA ca mahatI ghaTitA yasyAM sapta sUcya: pratikSiptA: saha tayA plavante | sa tA: kRtvA tasyAyaskArasya gRhamAgata: | sa kathayati—sUcya: sUcya iti | tayA dArikayA dRSTA: | sA gAthAM bhASate— unmattakastvaM kaTuko’tha vAsi acetana: | ayaskAragRhe yastvaM sUcIM vikretumAgata: ||19|| iti | so’pi gAthAM bhASate— nAhamunmattako vAsmi kaTuko’hamacetana: | mAnAvatAraNArthaM tu mayA zilpaM pradRzyate ||20|| sacetpitA te jAnIyAcchilpaM mama hi yAdRzam | tvAM caivAnuprayaccheta anyacca viprataM (vipulaM ?) dhanam ||21|| iti | sA kathayati—kIdRzaM tvaM zilpaM jAnISe ? IdRzIM sUcIM karomi yodake plavate | tayA mAturniveditam-amba, zilpikarmAtrAgata iti | sA kathayati—pravezayeti | tayA prave- zita: | ayaskArabhAryA kathayati—kIdRzaM tvaM zilpaM jAnISe ? tena samAkhyAtam | tayA svAmine nivedita: | Aryaputra, ayaM zilpadAraka: | IdRzaM jAnIta iti | sa kathayati—yadyeva- mAnaya pAnIyam, pazyAmIti | tayA pAnIyasya bhAjanaM pUrayitvopanAmitam | tenaikA sUcI prakSiptA | sA plotumArabdhA | evaM dvitIyA, tRtIyA | tata: sA mahatI sUcI prakSiptA | sApi plotumArabdhA | punastasyAmekA sUcI prakSiptA | tathApi plotumArabdhA | evaM dvitIyAM tRtIyAM yAvat saptasUcIM prakSipya prakSiptAstathApi plotumArabdhA: | ayaskAra: saMlakSayati—mamaiSo- ‘dhikatara: zilpena | asmai duhitaramanuprayacchAm | iti viditvA tAM dArikAM sarvAlaMkAra- vibhUSitAM kRtvA vAmena pANinA gRhItvA dakSiNena pANinA bhRGgArakamAdAya mANavasya purata: sthitvA kathayati—imAM te’haM mANavaka duhitaramanuprayacchAmi bhAryArthAyeti | sa kathayati— nAhamanayArthI, kiM tu tavaiva madApanaya: kartavya iti mayA zilpamupadarzitamiti || bhagavAnAha—kiM manyadhve bhikSavo yo’sau mANava:, ahameva sa tena kAlena tena samayena | yo’sAvayaskAra:, eSa eva mAkandikastena kAlena tena samayena | yAsAvaya- skArabhAryA, eSaivAsau mAkandikabhAryA tena kAlena tena samayena | yAsAvayaskAraduhitA, eSaivAsAvanupamA tena kAlena tena samayena | tadApyeSA mayA labhyamAnA na pratigRhItA | etarhyapyeSA mayA labhyamAnA na pratigRhItA || punarapi bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhadanta ayaM mahallako’nupamAmAgamyAnayena vyasanamApanna iti | bhagavAnAha—na bhikSava etarhi yathAtIte’pyadhvanyeSa anupamAmAgamya sAnta:puro’nayena vyasanamApanna: | tacchrUyatAm || @452 bhUtapUrvaM bhikSava: siMhakalpAyAM siMhakesarI nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanaM pUrvavadyAvaddharmeNa rAjyaM kArayati | tena khalu samayena siMhakalpAyAM siMhako nAma sArthavAha: prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraha: pUrvavadyAva- ttena kalatramAnItam | sA ApannasattvA saMvRttA | na cAsyA: kiMcidamanojJazabdazravaNaM yAvadgarbhasya paripAkAya | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAt prasUtA | dArako jAta: abhirUpo darzanIya: prAsAdiko gaura: kanakavarNa: chatrAkArazirA: pralambabAhurvistIrNalalATa uccaghoNa: saMgatabhrU: tuGganAsa: sarvAGgapratyaGgopeta: | tasya trINi saptakAnyekaviMzatiM divasAn vistareNa tasya jAtasya jAtimahaM kRtvA nAmadheyaM vyavasthApyate—kiM bhavatu dArakasya nAmeti ? jJAtaya Ucu:-ayaM dAraka: siMhasya sArthavAhasya putra: | bhavatu siMhala iti nAma | tasya siMhala iti nAmadheyaM vyavasthApitam | siMhalo dArako’STAbhyo dhAtrIbhyo datta: pUrvavadyAvadaSTAsu parIkSAsu ghaTako vAcaka: paNDita: paTupracAra: saMvRtta: | tasya pitrA trINi vAsagRhANi mApitAni haimantikaM graiSmikaM vArSikam | trINyanta:purANi vyavasthApitAni jyeSThaM madhyaM kanIyasam | so’pareNa samayena pitaramAhvayate—tAta, anujAnIhi, mahAsamudramavatarAmIti | sa kathayati—putra, tAvatprabhUtaM me dhanajAtamasti yadi tvaM tilataNDulakulatthAdiparibhogena ratnAni me paribhokSyase, tathApi me bhogA na tanutvaM parikSayaM paryAdAnaM gamiSyanti | tadyAvadahaM jIvAmi, tAvat krIDa ramasva paricAraya | mamAtyayAd dhanenopArjitaM kariSyasIti | sa bhUyo bhUya: kathayati—tAta, anujAnIhi, mahAsamudramavatarAmIti | sa tenAvazyanirbandhaM jJAtvA ukta:-putra, evaM kuru | kiM tu bhayabhairavasahiSNunA te bhavitavyamiti | tena siMhakalpAyAM rAjadhAnyAM ghaNTAvaghoSaNaM kAritam—zRNvantu bhavanta: siMhakalpanivAsino vaNija: nAnA- dezAbhyAgatAzca | siMhalasArthavAho mahAsamudramavatariSyatIti | yo yuSmAkamutsahate siMhalena sArthavAhena sArdhamazulkenAtarapaNyena mahAsamudramavatartum, sa mahAsamudragamanIyaM paNyaM samudA- nayatviti | tata: paJcabhirvaNikzatairmahAsamudragamanIyaM paNyaM samudAnItam | mAtApitarau bhRtyAMzca suhRtsaMbandhibAndhavAnavalokya divasatithimuhUrtaprayogeNa kRtakautukamaGgalasvastyayana: zakaTairbhArai: piTakai: mUTairuSTrairgobhirgardabhai: prabhUtaM mahAsamudragamanIyaM paNyamAdAya paJcabhirvaNikzatai: saparivAra: saMprasthita: | so’nupUrveNa grAmanagaranigamarASTrarAjadhAnISu caJcUryamANa: pattanAnyavalokayan samudratIramanuprApta: | vistareNa rAkSasIsUtraM sarvaM vAcyam | sarve te vaNijo bAlAhAzvarAjA- tpatitA:, tAbhizca rAkSasIbhirbhakSitA: | siMhalaka eka: svastikSemAbhyAM jambudvIpamanuprApta: | siMhalabhAryA yA rAkSasI sA rAkSasIbhirucyate—bhagini, asmAbhi: svakasvakA: svAmino bhakSitA:, tvayA svAmI nirvAhita: | yadi tAvattamAnayiSyasItyevaM kuzalam, no cettvAM bhakSayAma iti | sA saMtrastA kathayati-yadi yuSmAkameSa nirbandho mAM dhariSyatha AnayAmIti | tA: kathayanti-zobhanam | evaM kuruSveti | sA paramabhISaNarUpamabhinirmAya laghulaghveva gatvA siMhalasya sArthavAhasya purato gatvA sthitA | siMhalena sArthavAhena niSkoSamasiM kRtvA @453 saMtrAsitA apakrAntA | yAvanmadhyadezAt sArtha Agata: | sA rAkSasI sArthavAhasya pAdayo- rnipatyAha—sArthavAha, ahaM tAmradvIpakasya rAjJo duhitA | tenAhaM siMhalasArthavAhasya bhAryArthaM dattA | tasya mahAsamudramadhyagatasya makareNa matsyajAtena yAnapAtraM bhagnam | tenAhamamaGgaleti kRtvA choritA | tadarhasi taM mamopasaMvarayitumiti | tenAdhivAsitaM kSamApayAmIti | sa tasya sakAzaM gata: | vizrambhakathAlApena muhUrtaM sthitvA kathayati-vayasya, rAjaduhitAsau tvayA pariNItA | mA tAmasthAne parityaja, kSamasveti | sa kathayati—vayasya, nAsau rAjaduhitA, tAmradvIpAdasau rAkSasI | atha kathamihAgatA ? tena vRttamArocitam | sa tUSNImavasthita: | siMhala: sArthavAho’nukramata: svagRhamanuprApta: | sApi rAkSasI svayamatIvarUpayauvanasaMpanna- mahAsundarImAnuSIrUpamAsthAya siMhalasadRzanirvizeSasundaraM putraM nirmAya taM putramAdAya siMhakalpAM rAjadhAnImanuprAptA | siMhalasya sArthavAhasya svagRhadvAramUle’vasthitA | janakAye— nAsau mukhabimbakena pratyabhijJAta: | te kathayanti—bhavanta:, jJAyantAmayaM dAraka: siMhalasya sArthavAhasya putra iti | rAkSasI kathayati—bhavanta:, parijJAto yuSmAbhi: | tasyaivAyaM putra iti | te kathayanti—bhagini, kuta AgatA, kasya vA duhitA tvamiti ? sA kathayati—bhavanta:, ahaM tAmradvIparAjasya duhitA siMhalasya sArthavAhasya bhAryArthaM dattA | mahAsamudramadhyagatasya sArthavAhasya matsyajAtena yAnapAtraM bhagnam | tenAhamamaGgaleti kRtvA asthAne choritA, kathaMcidiha saMprAptA | kSudraputrAham | arhatha siMhalaM sArthavAhaM kSamayitumiti | taistasya mAtApitrorniveditam | sa tAbhyAmukta:-putra, mainAM[tyaja]duhitaraM rAjJa:, kSudraputreyaM tapasvinI, kSameti | sa kathayati—tAta, naiSA rAjaduhitA, rAkSasyeSA tAmradvIpAdihAgateti | tau kathayata:- putra, sarvA eva striyo rAkSasya: | kSameti | tAta, yadyeSA yuSmAkamabhipretA, etAM gRhe dhArayata | ahamapyanyatra gacchAmIti | tau kathayata:-putra, sutarAM vayamenAM tavaivArthAya dhArayAma: | yadyeSA tava nAbhipretA, kimasmAkamanayA ? na dhArayAma iti | tAbhyAM niSkAsitA | sA siMha- kesariNo rAjJa: sakAzaM gatA | amAtyai rAjJo niveditam-deva, IdRzI rUpayauvanasaMpannA strI rAjadvAre tiSThatIti | rAjA kathayati—pravezayeti | pazyAma iti | sA tai: pravezitA | hArINI- ndriyANi | rAjA tAM dRSTvA rAgenotkSipta: | svAgatavAdasamudAcAreNa tAM samudAcarya kathayati- kuta: kathamatrAgatA, kasya vA tvamiti | sA pAdayornipatya kathayati—deva, ahaM tAmradvIpakasya rAjJo duhitA siMhalasya sArthavAhasya bhArvArthaM dattA | tasya mahAsamudramadhyagatasya makareNa matsyajAtena yAnapAtraM bhagnam | tenAhamamaGgaleti zrutvA asthAne choritA, kathaMcidiha saMprAptA | kSudraputrAham | tadarhasi deva tameva siMhalaM sArthavAhaM kSamApayitumarhasi | tena rAjJA samA- zvAsitA | amAtyAnAmAjJA dattA-gacchantu bhavanta:,siMhalaM sArthavAhaM zabdayateti | tairasau zabdita: | rAjA kathayati—siMhala, enAM rAjaduhitaraM dhAraya, kSamasveti | sa kathayati—deva, naiSA rAjaduhitA, rAkSasyeSA tAmradvIpAdihAgateti | rAjA kathayati—sArthavAha, sarvA eva striyo rAkSasya:, kSamasva | atha tava nAbhipretA, mamAnuprayaccheti | sArthavAha: kathayati—deva, @454 rAkSasyeSA | nAhaM dadAmi, na varayAmIti | sA rAjJA anta:puraM pravezitA | tayA rAjA vazI- kRta: | yAvadapareNa samayena rAjJa: sAnta:purasyAsvApanaM datvA tAsAM rAkSasInAM sakAzaM gatvA kathayati—bhaginya:, kiM yuSmAkaM siMhalena sArthavAhena ? mayA siMhakesariNo rAjJa: sAnta:- purasyAsvApanaM dattam | Agacchata, taM bhakSayAma iti | tA vikRtakaracaraNanAsA: paramabhairava- mAtmAnamabhinirmAya rAtrau siMhakalpAmAgatA: | tAbhirasau rAjA sAnta:puraparivAro bhakSita: | prabhAtAyAM rajanyAM rAjadvAraM na mucyate | rAjagRhasyopariSTAtkuNapakhAdakA: pakSiNa: pari- bhrAmitumArabdhA: | amAtyA bhaTabalAgranaigamajanapadAzca rAjadvAre tiSThanti | eSa zabda: siMhakalpAyAM rAjadhAnyAM samantato visRta:-rAjadvAraM na mucyate | rAjagRhasyopariSTAtkuNapa- khAdakA: pakSiNa: paribhramanti | amAtyA bhaTabalAgraM naigamajanapadAzca rAjadvAre tiSThantIti | siMhalena sArthavAhena zrutam | sa tvaritatvaritaM khaGgamAdAya gata: | sa kathayati—bhavanta:, kSamaM cintayata | tayA rAkSasyA rAjA khAdita iti | amAtyA: kathayanti—kathamatra prati- pattavyamiti ? sa kathayati—nizrayaNImAnayata, pazyAmIti | tairAnItA | siMhala: sArthavAha: khaGgamAdAya nirUDha: | tena tA: saMtrAsitA: | tAsAM kAzciddhastapAdAnAdAya niSpalAyitA:, kAzcicchira: | tata: siMhalena sArthavAhena rAjakuladvArANi muktAni | amAtyai rAjakulaM zodhitam | paurAmAtyajanapadA: saMnipatya kathayanti-bhavanta:, rAjA sAnta:puraparivAro rAkSasIbhirbhakSita: | kumAro nAsya, kamatrAbhiSiJcAma iti ? tatraike kathayanti—ya: sAttvika: prAjJazceti | apare kathayanti—siMhalAtsArthavAhAt ko’nya: sAttvika: prAjJazca ? siMhalaM sArthavAhamabhiSiJcAma iti | evaM kurma: | tai: siMhala: sArthavAha ukta:-sArthavAha, rAjyaM pratIccheti | sa kathayati—ahaM vaNiksaMvyavahAropajIvI | kiM mama rAjyeneti ? te kathayanti— sArthavAha, nAnya: zaknoti rAjyaM dhArayitum | pratIccheti | sa kathayati—samayena pratIcchAmi yadi mama vacanAnusAriNo bhavatha | pratIccha, bhavAma:, zobhanaM te | tairasau nagarazobhAM kRtvA mahatA satkAreNa rAjye’bhiSikta: | tena nAnAdezanivAsino vidyAvAdikA AhUya bhUyasyA mAtrayA vidyA zikSitA, evamiSvastrAcAryA iSvastrANi | amAtyAnAM cAjJA dattA-sajjIkriyatAM bhavantazcaturaGgabalakAyam | gacchAma:, tA rAkSasIstAmradvIpAnnirvAsayAma iti | amAtyai- zcaturaGgabalakAyaM saMnAhitam | siMhalo rAjA caturaGgAdbalakAyAdvaravarAGgAn hastino’zvAn rathAn manuSyAMzca vahaneSvAropya tAmradvIpaM saMprasthita: | anupUrveNa samudratIramanuprApta: | tAsAM rAkSasInAmApaNasthAnIyo dhvaja: kampitumArabdha: | tA: saMjalpaM kartumArabdhA:-bhavatya:, ApaNasthAnIyo dhvaja: kampate | nUnaM jAmbudvIpakA manuSyA yuddhAbhinandina AgatA: | samanveSAma iti | tA: samudratIraM gatA: | yAvat pazyanti anekazatAni yAnapAtrANi samudra- tIramanuprAptAni | dRSTvA ca punastA ardhena pratyudgatA: | tato vidyAdhAribhirAviSTA iSvastrA- cAryai: saMpraghAtitA: | avaziSTA: siMhalasya rAjJa: pAdayornipatya kathayanti—deva, kSamasveti | sa kathayati—samayena kSame, yadi yUyametannagaramutkIlayitvA anyatra gacchatha, na ca madvijite @455 kasyacidaparAdhyatheti | tA: kathayanti—deva, evaM kurma: | zobhanam | taM nagaramutkIlayitvA anyatra gatvAvasthitA: | siMhalenApi rAjJA AvAsitamiti siMhaladvIpa: siMhaladvIpa iti saMjJA saMvRttA || kiM manyadhve bhikSavo yo’sau siMhala:, ahameva sa tena kAlena tena samayena | yo’sau siMhakesarI rAjA, eSa eva sa mahallastena kAlena tena samayena | yA sA rAkSasI, eSaivAnu- pamA tena kAlena tena samayena | tadApyeSa anupamAyA arthe anayena vyasanamApanna: | etarhyapyeSa anupamAyA arthe anayena vyasanamApanna: || mAkandika: parivrAjako’nupamAmAdAya kauzAmbIM gata: | anyatamasminnudyAne’vasthita: | udyAnapAlakapuruSeNa rAjJa udayanasya vatsarAjasya niveditam-deva, strI abhirUpA darza- nIyA prAsAdikA udyAne tiSThati | devasyaiSA yogyeti zrutvA rAjA tadudyAnaM gata: | tenAsau dRSTA | hArINIndriyANi | sahadarzanAdevAkSiptahRdaya: | tena mAkandika: parivrAjaka ukta:-kasyeyaM dArikA ? sa Aha-deva,madduhitA deva, na kasyacid | mama kasmAnna dIyate ? deva, dattA bhavatu rAjJa: | zobhanam | mahArAjasya bahava: paNyapariNItA: | tasya puSpadantasya pariNItA | tasyA: puSpadantasya prAsAdasyArdhaM dattam, paJcopasthAyikAzatAni dattAni, paJca ca kArSApaNazatAni dine dine gandhamAlyanimittam | mAkandika: parivrAjako’grAmAtya: sthApita: | tena khalu puna: samayenodayanasya rAjJastrayo’grAmAtyA yogandharAyaNo ghoSilo mAkandika iti | yAvadapareNa samayena udayanasya rAjJa: puruSa upasaMkrAnta: | rAjJA pRSTa:- kastvamiti ? sa kathayati—deva priyAkhyAyIti | amAtyAnAmAjJA dattA-bhavanta:, prayacchata priyAkhyAyino vRttimiti | taistasya vRttirdattA | yAvadapara: puruSa upasaMkrAnta: | so’pi rAjJA pRSTa:-kastvamiti ? sa kathayati-deva apriyAkhyAyIti | rAjJA amAtyAnAmAjJA dattA-bhavanta:, prayacchatAsyApyapriyAkhyAyino vRttimiti | te kathayanti-mA kadAciddevo’priyaM zRNuyAt | sa kathayati-bhavanta:, vistIrNAni rAjakAryANi | prayacchateti | taistasyApi vRttirdattA | yAva- dapareNa samayena rAjA udayana: zyAmAvatI anupamA caikasmin sthAne tiSThanti | tadA rAjJA kSutaM kRtam | zyAmAvatyoktam-namo buddhAyeti | anupamayA namo devasyeti | anupamA kathayati—mahArAja, zyAmAvatI devasya santakaM bhaktaM bhuGkte, zramaNasya gautamasya namaskAraM karotIti | rAjA kathayati—anupame, nAtra hyevam | zyAmAvatyupAsikA | avazyaM zramaNasya gautamasya namaskAraM karotIti | sA tUSNImavasthitA | tasyA: preSyadArikA uktA-dArike, yadA deva: zyAmAvatI ahaM ca rahasi tiSThema, tadA tvaM sopAnake kAMsikAM pAtayiSyasIti | evamastviti | tayA teSAM rahasyavasthitAnAM sopAnake kAMsikA pAtitA | zyAmAvatyoktam— namo buddhAyeti | anupamA namo devasyetyuktvA kathayati—devasya santakaM bhavatI bhuGkte, zramaNasya gautamasya namaskAraM karotIti | rAjA kathayati—anupame, atra mA saMrambhaM kuru, upAsikaiSA, nAtra doSa iti | rAjA udayana ekasmin divase zyAmAvatyA sakAzaM @456 bhuGkte, dvitIyadivase’nupamAyA: | rAjJA zAkunikasyAjJA dattA-yasmin divase zyAmAvatyA bhojanavAra:, tasmin divase jIvanta: kapiMjalA AnetavyA iti | zAkunikena jIvanta: kapiMjalA rAjJa upanItA: | rAjA kathayati—anupamAyA: samarpayeti | anupamayA zrutam | sA kathayati—deva, na mama vAra: | zyAmAvatyA vAra iti | rAjA kathayati—gaccha bho: puruSa, zyAmAvatyA: samarpayeti | tena zyAmAvatyA: sakAzamupanIta:-devasyArthAya sAdhayeti | sA kathayati-kimahaM zAkunikAyinI ? na mama prANAtipAta: kalpate | gaccheti | tena rAjJe gatvA niveditam—deva, zyAmAvatI kathayati—kimahaM zAkunikAyinI ? na mama prANAtipAta: kalpate | gaccheti | anupamA zrutvA kathayati—deva, yadyasAvucyate zramaNasya gautamasyArthAya sAdhayeti sAMprataM saparivArA sAdhayet | rAjA saMlakSayati-syAdevam | tenAsau puruSa ukta:-gaccha bho: puruSa, evaM vada-bhagavato’rthAya sAdhayeti | saMprasthito’nupamayA pracchanna- mukta:-praghAtayitvAnayeti | tena praghAtayitvA zyAmAvatyA upanItA: | deva: kathayati-bhaga- vato’rthAya sAdhayeti | sA saparivArA udyuktA | zAkunikena gatvA rAjJe niveditam—sA deva saparivArA udyukteti | anupamA kathayati—zrutaM devena ? yadi tAvatprANAtipAto na kalpate, zramaNasyArthAya na kalpate, devasyApi kalpate ? devasya na kalpate iti kuta etat ? rAjA paryavasthito dhanu: pUrayitvA saMprasthita: | mitrAmitramadhyamo loka: | aparayA zyAmAvatyA niveditam—devo’tyarthaM paryavasthito dhanu: pUrayitvA Agacchati, kSamayeti | tayA svopaniSaduktA-bhaginya:, sarvA yUyaM maitrIM samApadyadhvamiti | tA: sarvA maitrIsamApannA: | rAjJA A karNAddhanu: pUrayitvA zara: kSipta: | so’rdhamArge patita: | dvitIya: kSipta: | sa nivartya rAjJa: samIpe patita: | tRtIyaM kSeptumArabdha: | zyAmAvatI kathayati—deva, mA kSepsyasi | mA sarveNa sarvaM na bhaviSyatIti | rAjA vinIta: kathayati—tvaM devI nAgI yakSiNI gandharvI kinnarI mahoragIti ? sA kathayati—na | atha kA tvam ? bhagavata: zrAvikA anAgAminI | mayA bhagavato’ntike’nAgAmiphalaM sAkSAtkRtam, ebhizca paJcabhi: strIzatai: satyAni dRSTAnIti | rAjA abhiprasanna: kathayati—varaM te’nuprayacchAmIti | sA kathayati-yadi devo’bhiprasanna:, yadA devo’nta:puraM pravizati, tadA mamAntike dharmAnvayamupasthApayediti | rAjA kathayati—zobhanam | evaM bhavatviti | so’nupamAyA: zyAmAvatyA antike dharmAnvayaM prasAdayati | yAnyasya navasasyAni navaphalAni navartukAni samApadyante, tAni tatprathamata: zyAmAvatyA: prayacchati | IrSyAprakRtirmAtRgrAma: | anupamA saMlakSayati—ayaM rAjA mayA sArdhaM ratikrIDAM pratyanubhavati | zyAmAvatyA navai: phalai: navai: sasyakairnavartukai: kArAM karoti | tadupAyasaMvidhAnaM kartavyaM yenaiSA praghAtyata iti | sA ca tasyA: praghAtanAya randhrAnveSaNatatparA avasthitA | rAjJa- zcAnyatama: kArvaTiko viruddha: | tenaikaM daNDasthAnaM preSitam | taddhataprahatamAgatam | evaM dvitIyaM tRtIyam | amAtyA: kathayanti—devasya balaM hIyate, kArvaTikasya balaM vardhate | yadi deva: svayameva na gacchati, sthAnametadvidyate yat sarvathAsau durdamyo @457 bhaviSyati | tena kauzAmbyAM ghaNTAvaghoSaNaM kAritam—yo mama vijite kazcicchastropajIvI prativasati, tena sarveNa gantavyamiti | tena saMprasthitena yogandharAyaNa ukta:-tvamiha tiSTheti | sa na saMpratipadyate | sa kathayati—devenaiva sArdhaM gacchAmIti | ghoSilo’pyukta evameva kathayati | rAjJA mAkandika: sthApita uktazca—zyAmAvatyA yogodvahanaM kartavyamiti | saMprasthitenApyanuvrajan sa evamevokta: | nivartamAnenApi tena saMpratipannam | so’nupamAyA: sakAzaM gata: | tayA pRSTa:-tAta, ka iha devena sthApita: ? aham | sA saMlakSayati— zobhanam | zakyamanena sahAyena vairaniryAtanaM kartumiti viditvA kathayati-nAnujAnISe zyAmAvatI kA mama bhavatIti | putri, jAne sapatnIti | tAta satyamevam | nAnujAnISe kataro dharmo’tyarthaM bAdhata iti ? putri, jAne IrSyA mAtsaryaM ca | tAta yadyevam, zyAmAvatIM praghAtaya | sa kathayati—kiM me dve zirasI ? yAvat trirapyahaM rAjJA saMdiSTa:-zyAmAvatyA yogodvAhanaM kariSyasIti | bhavatu nAmApi na gRhItumiti | sA kathayati—tAta, IdRzo’pi tvaM mUrkha: ? asti kazcitpitA duhiturarthe vimukha:, ya: sapatnyA: sakAze atIva snehaM karoti ? praghAtayasItyevaM kuzalam | no cedahaM paurANe sthAne sthApayAmIti | sa bhIta: saMlakSayati— strIvazagA rAjAna: | syAdevamiti viditvA kathayati—putri, naivameva zakyate praghAtayitum, upAyavidhAnaM karomIti | sA kathayati—zobhanam | evaM kuru | sa zyAmAvatyA: sakAzaM gata: | sa kathayati—devi, kiM te karaNIyamasti ? sA kathayati—mAkandika, na kiMcitkaraNIya- masti | api tvetA dArikA rAtrau pradIpena buddhavacanaM paThanti, atra bhUrjena prayojanaM tailena masinA kalamayA tulena | sa kathayati—devi, zobhanam | upAvartayAmIti | tena prabhUta- mupAvartya pravezitam, dvArakoSThake rAzirvyavasthApita: | zyAmAvatI kathayati—mAkandika, alaM paryAptamiti | mAkandika: kathayati—devi pravezayAmi, na bhUyo bhUya: pravezitavyam | tenApazcime bhUrjabhArake’gniM prakSipya zara: pravezita: | tena saMdhukSitena dvArakoSThaka: prajvA- lita: | kauzAmbInivAsI janakAya: pradhAvito nirvApayitum | mAkandiko niSkoSamasiM kRtvA janakAyaM nirvAsayitumArabdha: | tiSThata, kiM yUyaM rAjJo’nta:puraM draSTum ? kauzAmbyAM yantrakarAcArya: kathayati—ahamenaM dvArakoSThakaM jvalantaM yantreNAnyasthAnaM saMkramayAmIti | so’pi mAkandikenaivamevokto nivartita: | zyAmAvatI RddhyA AkAzamutplutya kathayati—bhaginya:, asmAbhirevaitAni karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAnyoghavatpratyupa- sthitAnyavazyaMbhAvIni | asmAbhireva kRtyAnyupacitAni | ko’nya: pratyaMnubhaviSyati ? uktaM ca bhagavatA-- naivAntarikSe na samudramadhye na parvatAnAM vivaraM pravizya | na vidyate sa pRthivIpradezo yatra sthitaM na prasaheta karma ||22|| iti | @458 tatkarmaparAyaNairvo bhavitavyamityuktvA gAthAM bhASate— dRSTo mayA sa bhagavAn tiryakprAkArasaMnibha: | AjJAtAni ca satyAni kRtaM buddhasya zAsanam ||23|| iti | zyAmAvatIpramukhAstA: striya: pataGga ivotplutyAgnau nipatitA: | iti tatra zyAmAvatI- pramukhAni paJca strIzatAni dagdhAni | kubjottarA sasaMbhrameNa niSpalAyitA | mAkandikena teSAM paJcAnAM strIzatAnAM kalevarANi zmazAne choritAni | rAjakulaM sAntarbahi: zodhitam | kauzAmbInivAsI janakAyo nAnAdezAbhyAgatazca vikrozannivArita: || atha saMbahulA bhikSava: pUrvAhNe nivAsya pAtracIvaramAdAya kauzAmbIM piNDAya prAvi- kSan | azrauSu: saMbahulA bhikSava: kauzAmbInagare udayanasya vatsarAjasya janapadAn gatasya anta:puramagninA dagdhaM paJcamAtrANi strIzatAni zyAmAvatIpramukhAni | zrutvA ca puna: kauzAmbIM piNDAya pravizya caritvA pratikramya punaryena bhagavAMstenopasaMkrAntA etadUcu:-azrauSma vayaM bhadanta saMbahulA bhikSavo kauzAmbIM piNDAya caranta udayanasya vatsarAjasyAnta:puramagninA dagdhaM paJcamAtrANi strIzatAni zyAmAvatIpramukhAni dagdhAni || bhagavAnAha—bahu bhikSavastena mohapuruSeNApuNyaM prasUtaM yenodayanasya vatsarAjasya janapadagatasyAnta:puramagninA dagdhaM paJcamAtrANi strIzatAni zyAmAvatIpramukhAni | kiM cApi bhikSavastena mohapuruSeNa bahvapuNyaM prasUtam, api tu na tA durgatiM gatA: | sarvA: zuddhapudgalA: kAlagatA: | tatkasya heto: ? santi tasminnanta:pure striyo yA: paJcAnAmavarabhAgIyAnAM saMyo- janAnAM prahANAdupapAdukA: | tatra parinirvAyiNyo’nAgAminyo’nAvRttikadharmiNya: punarimaM lokam | evaMrUpAstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yAstrayANAM saMyojanAnAM prahANAdrAgadveSamohAnAM kAlaM kRtvA sakRdAgAminya:, sakRdimaM lokamAgamya du:khasyAntaM kariSyanti | evaMrUpAstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yAstrayANAM saMyojanAnAM prahANAcchrotApannA avinipAtadharmiNyo niyatasamAdhiparAyaNA: saptakRtvo bhavaparamA: saptakRtvo devAMzca manuSyAMzca saMdhAvya saMsRtya du:khasyAntaM kariSyanti | evaMrUpAstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yA: svajIvitahetorapi zikSAM na vyatikrAntA: | ityevaMrUpAstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yA mamAntike prasannacittAlaMkAraM kRtvA kAyasya bhedAtsugatau svargaloke deveSUpapannA: | evaMrUpAstasminnanta:pure striya: santi | Agamyata bhikSavo yena zyAmAvatIpramukhAnAM paJcastrI- zatAnAM kalevarANi | evaM bhadanteti bhikSavo bhagavata: pratyazrauSu: | atha khalu bhagavAn saMbahulairbhikSubhi: sArdhaM yena tAsAM paJcAnAM strIzatAnAM kalevarANi tenopasaMkrAnta: | upasaMkramya bhikSUnAmantrayate sma—etAni bhikSavastAni paJcazatakalevarANi yatra udayano vatsarAjo rakta: sakto gRddho grathito mUrcchito’dhyavasito’dhyavasAyamApanna: | tatra naiva prAjJadhI: pAdenApi spRzet | gAthAM ca bhASate— @459 mohasaMbardhano loko bhavyarUpa iva dRzyate | upadhibandhanA bAlAstamasA parivAritA: | asatsaditi pazyanti pazyatAM nAsti kiMcana ||24|| iti | evaM cAha-tasmAttarhi bhikSava evaM zikSitavyam, yaddagdhasthUNAyAmapi cittaM na pradUSayiSyAma: prAgeva savijJAnake kAye | ityevaM vo bhikSava: zikSitavyam || atha kauzAmbInivAsina: paurA: saMnipatya saMjalpitumArabdhA:-bhavanta:, rAjJa IdRzo- ‘nartha: saMvRtta | tatko nvasmAkaM rAjJa ArocayiSyatIti ? tatrekai kathayanti—yo’sAvapriyAkhyAyI sa ArocayiSyati | taM zabdayAma iti | apare kathayanti—evaM kurma: | tairasAvAhUyokta:- devasyedamIdRzamapriyamanupUrvyA nivedayeti | vRttirdIyatAm | kimapriyAkhyAyino vRttirdIyata ityayaM sa kAla: | yUyameva nivedayata | te kathayanti—atorthameva tava vRttirdattA | kAryaM nivedayeti | samayato nivedayAmi yadahaM bravImi tatkurudhvam ? brUhi, kariSyAma: | evamanupUrveNAsya nivedayitavyam—paJcahastizatAni prayacchata, paJcahastinIzatAni paJcAzvazatAni paJcavaDavA- zatAni paJcakumArazatAni paJcakumArikAzatAni suvarNalakSaM kauzAmbyadhiSThAnam | paTe lekhayata puSpadantaprAsAdaM yathA mAkandikena bhUrjaM kalamA tailaM tUlamasirapazcime ca bhUrjabhAge’gni: prakSipta: | yathA dvArakoSThaka: prajvAlita:, yathA kauzAmbInivAsI janakAyo nirvApayituM pradhAvita:, yathA mAkandikena niSkoSamasiM kRtvA nivArita: | yathA yantrakalAcArya Agatya kathayati—dvArakoSThakaM jvalantamanyat sthAnaM saMkramayAmIti | so’pi mAkandikena nivArita: | yathA zyAmAvatIpramukhAni paJcastrIzatAnyutplutya nipatitAni | te kathayanti—evaM kurma: | tai: paJcahasti- zatAnyupasthApitAni paJcahastinIzatAni paJcAzvazatAni paJcavaDavAzatAni paJcakumArazatAni paJcakumArikAzatAni suvarNasya lakSaM kauzAmbyadhiSThAnaM paTe likhitaM puSpadantaprAsAda: | yathA mAkandikena bhUrjaM kalamA tailaM tUlamasirapazcime bhUrjabhArake’gni: prakSipto yathA dvArakoSThake prajvAlita: | yathA kauzAmbInivAsI janakAyo nirvApayituM pradhAvita: | yathA mAkandikena niSkoSamasiM kRtvA nivArita: | yathA yantrakalAcArya Agata:-ahamenaM dvArakoSThakaM jvalanta- manyat sthAnaM saMkramayAmIti, so’pi mAkandikena nivArita: | yathA zyAmAvatIpramukhAni paJcastrIzatAnyagnAvutplutya nipatitAni, tatsarvaM paTe likhitam | tato’priyAkhyAyino’mAtyAnAM lekho’nupreSito rAjJa IdRzo’nartha utpanno’hamasyAnenopAyena nivedayiSyAmi | yuSmAbhi: sAhAyyaM kalpayitavyamiti | sa teSAM lekhAM lekhayitvA caturaGgabalakAyayukto’nyatamasmin pradeze gatvAvasthita: | udayanasya ca lekho’nupreSita:-deva, ahamamuSmin pradeze rAjA | mama ca putro mRtyunApahRta: | tadahaM tena sArdhaM saMgrAmaM saMgrAmayiSyAmi | yadi tAvattvaM zaknoSi yuddhena niyoktumityevaM kuzalam, no cetpaJcahastizatAni paJcahastinIzatAni paJcAzvazatAni paJcavaDavAzatAni paJcakumArazatAni paJcakumArikAzatAni suvarNasya lakSaM datvA tamAneSyA- mIti | rAjJa udayanasya sa kArvaTiko balavAn saMnAmaM na gacchati | so’mAtyAnAM kathayati- @460 bhavanta:, IdRzo’pi rAjA mUrkha: ? asti kazcinmRtyunApahRta: zakyata Anetum ? tadgatam | etattasyaivaM likhitam-mamaivaMnAmA kArvaTika: saMnAmaM na gacchati | sa tvamasmAkaM tAvatsAhAyyaM kalpaya, pazcAttavApi sAhAyyaM karomIti | so’mAtyaistasyaivaM lekho’nupreSita: | sa lekhazravaNA- devAgatya kArvaTikasya nAtidUre vyavasthApita: | kArvaTikena zrutam | sa saMlakSayati—ekena tAvadahaM rAjJA daza dizo vizrAnta:, ayaM ca dvitIya: | sarvathA punarapi viSayAnna tu prANAnnirgacchAmIti | sa kaNThe’siM baddhvA nirgatya rAjJa udayanasya pAdayornipatita: | sa rAjJA udayanena karado vyavasthApita: | athAsAvapriyAkhyAyI rAjalIlayA rAjJa udayanasya sakAzaM gatvA kathayati—deva, mama putro mRtyunA apahRta: | tvaM mama deva: sAhAyyaM kalpayatu | ahaM tena sArdhaM saMgrAmaM saMgrAmayiSyAmIti | yadi tAvattvaM zaknoSi yuddhena nirjetumityevaM kuzalam, no cetpaJcahastizatAni paJcahastinIzatAni paJcavaDavAzatAni paJcakumArazatAni paJcakumArikAzatAni suvarNasya lakSaM datvA tamAneSyAmIti | udayano rAjA kathayati—priyavayasya, mUrkhastvam | asti kazcicchakyate mRtyo: sakAzAdAne tumiti ? sa kathayati—deva, na zakyate | yadyevam, imaM paTaM pazyeti | tena paTa: prasArita: | rAjA paTaM nirIkSya marmavedhaviddha iva ruSyamANa: kathayati—bho: kim ? kathayati-bho: puruSa, kiM kathayasi zyAmAvatIpramukhAni paJca strIzatAnyagninA dagdhAnIti ? sa paTTaM mauliM cApanIya gAthAM bhASate— nAhaM narendro na narendraputra: pAdopajIvI tava deva bhRtya: | athApriyasyeva nivedanArtha- mihAgato’haM tava pAdamUlam ||25|| iti | rAjA sutarAM nirIkSya vicArayati | iyaM kauzAmbI nagarI, idaM rAjakulam, ayaM mAkandika: puSpadantaM prAsAdaM bhUrjAdinA prayogeNa dahati, imAni zyAmAvatIpramukhAni paJca strIzatAnyagninA dahyamAnAnyutplutya nipatitAnIti | vicArya kathayati—bho: puruSa, kiM kathayasi zyAmAvatI dagdheti ? deva, nAhaM kathayAmi api tu deva eva kathayati | bho: puruSa, upAyena me tvayA niveditam, anyathA te mayAsinA nikRntitamUlaM zira: kRtvA pRthivyAM nipAtitamanvabhavi- SyadityuktvA mUrcchita: pRthivyAM nipatita: | tato jalapariSekeNa pratyAgataprANa: kathayati- saMnAhayata bhavantazcaturaGgabalakAyam | kauzAmbIM gacchAma iti | amAtyaizcaturaGgabalakAyaM saMnAhitam | rAjA kauzAmbIM saMprasthita: | anupUrveNa saMprApta: | tena paurANAM sakAzAt sarvaM zrutam | tairamarSitam | tamArAgitam | tato yogandharAyaNasyAjJA dattA-gaccha mAkandika- manupamayA saha yantragRhe prakSipya dahyatAm | tato yogandharAyaNena suguptaM bhUmigRhe prakSipya sthApita: | rAjJa: saptame divase zoko vigata: | sa vigatazoka: | sa kathayati—yogandharAyaNa, kutrAnupameti ? tena yathAvRttaM niveditam | rAjA kathayati—zobhanam | mAkandikena zyAmAvatI praghAtitA, tvayApyanupamayA saparivArayA sArdhaM mayA pravrajitavyaM jAtamiti | yogandharAyaNa: kathayati—deva, ityarthameva mayA asau bhUmigRhe prakSipya sthApitA | pazyAmi tAvadyadi jIvatIti | @461 tenAsau bhUmigRhAdAnItA tadavasthAnAkliSTA amlAnazarIrA | rAjA dRSTvA saMlakSayati—yatheya- mamlAnA, naiSA nirAhArA | nUnamanayA parapuruSeNa sArdhaM paricAritamiti viditvA kathayati— anupame, anyena paricAritamiti ? sA kathayati—zAntaM pApam, nAhamevaMkAriNI | kathaM jAne ? abhizraddadhasi tvaM bhagavata: ? abhizraddadhe gautame | tattadA zramaNo gautama:, idAnIM bhagavAn | api tu kiM navazavAyA arthe bhagavantaM pravakSyAmi, zyAmAvatyA arthe pravakSyAmIti viditvA yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | udayano vatsarAjo bhagavantamidamavocat—kiM bhadanta zyAmAvatIpramukhai: paJcabhi: strIzatai: karma kRtaM yenAgninA dagdhAni ? kubjottarA anukrameNa niSpalAyiteti | bhagavAnAha—Abhireva mahArAT karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni pUrvavadyAvatphalanti khalu dehinAm || bhUtapUrvaM mahArAja vArANasyAM nagaryAM brahmadatto rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca pUrvavadyAvaddharmeNa rAjyaM kArayati | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyekabuddho janapadacArikAM caran vArANasImanuprApta: | so’nyatamasminnudyAne kuTikAyAmavasthita: | rAjA ca brahmadatta: sAnta:puraparivArastadudyAnaM nirgata: | tA anta:purikA: krIDApuSkiriNyAM snAtvA zItenAnubaddhA: | tato’gramahiSyA preSyadArikoktA-dArike, zItenAtIva bAdhyAmahe | gaccha, etasyAM kuTikAyAmagniM prajvalayeti | sA ulkAM prajvalya gatA | pazyati taM pratyeka- buddham | tayA tasyA niveditam—devi, pravrajito’syAM tiSThatIti | sA kathayati—pravrajito vA tiSThatu, agniM datvA tAM prajvalayeti | tayA na dattam | tatastayA kupitayA svayameva dattam | sa pratyekabuddho nirgata: | Abhi: sarvAbhiranta:purikAbhiranumoditam | devi, zobhanaM tvayA yadagnirdatta: | sarvA vayaM prataptA iti | sa pratyekabuddha: saMlakSayati—kSatA etAstapasvinya upahatAzca | mA atyantakSatA etA bhaviSyanti | anugrahamAsAM karomIti | sa tAsAmanukampArthaM tata evAkAzamutplutya tapanavarSaNavidyotanaprAtihAryANi kartumArabdha: | Azu pRthagjanasya RddhirAvarjanakarI | tA mUlanikRntita iva druma: pAdayornipatya kSamayitumArabdhA: | avatarAva- tara sadbhUtadakSiNIya, asmAkaM kAmapaGkanimagnAnAM hastoddhAramanuprayaccheti | sa tAsAmanukampArtha- mavatIrNa: | tAni tasmin kArAM kRtvA praNidhAnaM kartumArabdhA:-yadasmAbhirevaM sadbhUta- dakSiNIye’pakAra: kRta:, mA asya karmaNo vipAkamanubhavema | yattu kArA: kRtA:, anena vayaM kuzalamUlenaivaMvidhAnAM dharmANAM lAbhinyo bhavema, prativiziSTataraM cAta: zAstAramArAgayema iti || kiM manyase mahArAja tadA yAsau rAjJo brahmadattasyAgramahiSI, eSaiva sA zyAmAvatI tena kAlena tena samayena | yAni paJca strIzatAni, etAnyeva tAni paJca strIzatAni tAni tena kAlena tena samayena | yA sA preSyadArikA, eSaivAsau kubjottarA tena kAlena tena samayena | yadAbhi: pratyekabuddhasya kuTikAM dagdhvA anumoditam, tasya karmaNo vipAkena bahUni varSANi narakeSu paktA yAvadetarhyapi dRSTasatyA agninA dagdhA: | kubjottarA anukrameNa @462 niSpalAyitA | yatpraNidhAnaM kRtaM tena mamAntike satyadarzanaM kRtam | iti hi mahArAja ekAntakRSNAnAM karmANAM pUrvavadyAvadevamAbhoga: karaNIya: | ityevaM te mahArAja zikSitavyam | atrodayano vatsarAjo bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvA bhagavato’ntikAtprakrAnta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta kubjo- ttarayA karma kRtaM yena kubjA saMvRttA ? bhagavAnAha—kubjottarayaiva bhikSava: karmANi kRtA- nyupacitAni pUrvavadyAvad phalanti khalu dehinAm || bhUtapUrvaM bhikSavo vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati pUrvavadyAva- ddharmeNa rAjyaM kArayati | naimittikairdvAdazavArSikA anAvRSTirAdiSTA | rAjJA vArANasyAmevaM ghaNTAvaghoSaNaM kAritam—yasya dvAdazavArSikaM bhaktamasti, tena sthAtavyam | yasya nAsti tenAnyatra gantavyamiti yata: kAlenAgantavyamiti | tena khalu samayena vArANasyAM saMdhAno nAma gRhapati: prativasati ADhyo mahAdhano mahAbhoga iti vistara: pUrvavadyAvad vaizravaNa- dhanapratispardhI | tena koSThAgArika AhUyokta:-bho: puruSa, bhaviSyati mama saparivArasya dvAdaza varSANi bhaktamiti ? sa kathayati—Arya, bhaviSyatIti | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante pUrvavadyAvadbho: puruSa, vinyasya pravrajitasahasrasya mama dvAdaza varSANi bhaktamiti | sa kathayati—Arya, bhaviSyatIti | tena teSAM pratijJAtam | dAnazAlA mApitA: | pUrvavattatra dine dine pratyekabuddhasahasraM bhuGkte | tatraika: pratyekabuddho glAna: | so’nyatamasmin dine nAgacchati | saMdhAnasya duhitA kathayati—tAta, eko’dya pravrajito nAgata iti | sa kathayati—putri, kIdRza iti | sA pRSThaM vinAmayitvA kathayati—tAta, IdRza iti | yadanayA pratyekabuddho vinADita:, tasya karmaNo vipAkena kubjA saMvRttA | punarapi bhikSavo buddhaM bhagavantaM papracchu:-kiM bhadanta, kubjottarayA karma kRtaM yena zrutadharA jAteti ? bhagavAnAha-tena kAlena tena samayena pratyekabuddhAnAM ya: saMghasthavira: sa vAyvAdhika: | tasya bhuJjAnasya pAtraM kampate | tasya saMdhAnaduhitrA hastAt kaTAnavatArya sa pratyekabuddha ukta:-Arya, taistatpAtraM sthApayeti | tena tatra sthApitam | niSkampamava- sthitam | tayA pAdayornipatya praNidhAnaM kRtam | yathaiva tatpAtraM niSkampamavasthitam, evameva mamApi saMtAne ye dharmA: pravizeyu:, te niSkampaM tiSThantviti | yattayA praNidhAnaM kRtaM tasya karmaNo vipAkena zrutadharA saMvRttA || punarapi bhikSavo bhagavantaM papracchu:-kiM bhadanta kubjottarayA karma kRtaM yena dAsI saMvRtteti ? bhagavAnAha—anayA bhikSavastatraizvaryamadamattayA parijano dAsIvAdena samudA- carita: | tasya karmavipAkena dAsI saMvRttA || punarapi bhikSavo bhagavantaM papracchu:-kiM bhadanta anupamayA karma kRtaM yadeSA nirAhArA bhUmigRhe sthApitA amlAnagAtrI cotthitA | bhagavAnAha—anupamayaiva bhikSava: karmANi kRtAnyupacitAni pUrvavadyAvatphalanti khalu dehinAm || @463 bhUtapUrvaM bhikSavo’nyatamasmin karvaTake dve dArike anyonyasaMstutike kSatriyadArikA brAhmaNadArikA ca | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyekabuddho’nyatamasmiJchAnte pradeze rAtriM vAsamupagata: | aparasmin divase pUrvAhNe nivAsya piNDArthI pracalita: | taM dRSTvA te dArike prasAdite, asmai praNItAnnapUrNaM pAtraM prayacchata: | tatkarmaNo vipAkenAnupamA jAtA, ekA ghoSilasya gRhapaterduhitA jAtA mahAsundarI zrImatI nAma | ekasmin samaye rAjJA dRSTA pRSTA ca—kasyeyaM kanyA ? mantribhi: kathitam—ghoSilasya gRhapate: | tato ghoSilo gRhapati: samAhUyokta:-gRhapate, tava duhiteyaM kanyA ? sa prAha-mama deva | kasmAnmama na dIyate ? dIyatAM mahyam | sa prAha—deva, dattA bhavatu | ghoSilena gRhapatinA dattA | udaya- nena vatsarAjenAnta:puraM pravezya mahatA zrIsamudayena pariNItA | apareNa samayena rAjA ukta:- deva, bhikSudarzanamabhikAGkSAmIti | sa kathayati—AkAGkSase kiM tu bhikSavo rAjakulaM pravizanti | deva, ahaM nAma dArakaM pravezitA | sarvathA yadi bhikSudarzanaM na labhe, adyAgreNa na bhokSye na pAsya iti | sA anAhAratAM pratipannA | rAjJA ghoSilo gRhapatirukta:--gRhapate, na tvaM duhitaraM pratyavekSase ? deva, kim ? anAhAratAM pratipannA | kimartham ? bhikSudarzana- mAkAGkSate | tadAtmano gRhe bhaktaM sAdhitvA kAyAM(?) bhikSusaMghamupanimantrya bhojaya, antareNa ca dvAraM chedayeti | rAjJo ghoSilasya ca saMsaktasImaM gRham | ghoSilena gRhapatinA dvAraM chinnam | tato bhUri karma kArayitvA yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAntaniSaNNaM ghoSilaM gRhapatiM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha ghoSilo gRhapatirutthAyAsanAdyena bhagavAMstenA- JjaliM praNamya bhagavantamidamavocat-adhivAsayatu me bhagavAJchvo’ntargRhe bhaktena mama nimantritaM sArdhaM bhikSusaMghena | pUrvavadyAvadbhagavato dUtena kAlamArocayati—samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | bhagavAnaupadhike sthita: | zAriputrapramukho bhikSusaMgha: saMprasthita: | paJcabhi: kAraNairbuddhA bhagavanta aupadhike tiSThanti—abhinirhRtaM mantrayate sma | caturNAmAyuSmanta AjJA akopyA tathAgatasyArhata: samyaksaMbuddhasya, arahato bhikSo: kSINAzravasya upadhivArakasya, rAjJazca kSatriyasya mUrdhnAbhiSiktasya | smRtimupasthApayati- pravizAmeti | sa pravizya purastAd bhikSusaMghasya prajJapta evAsane niSaNNa: | atha zrImatI devI sukhopaniSaNNaM zAriputrapramukhaM bhikSusaMghaM viditvA pUrvavadyAvannIcataramAsanaM gRhItvA purastAnniSaNNA dharmazravaNAya | athAyuSmAJchAriputra: zrImatIM devIM dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | sA satyAni na pazyati | AyuSmAJchAriputra: saMlakSayati—kimasyA: santi kAnicitkuzalamUlAni ? na santIti pazyati | santi kasyAntike pratibaddhAni ? pazyatyAtmana: | tasya dharmaM dezayato vicArayatazca sUryAstaMgamanasamayo @464 jAta: | bhikSava utthAyAsanAtprakrAntA: | AyuSmAJchAriputra: saMlakSayati—kiM cApi bhagavatA nAnujJAtam, sthAnametadvidyate yadetadeva pratyakSaM kRtvA anujJAsyatIti | sa vineyApekSayA tatraivAvasthita: | tena tasyA AzayAnuzayaM dhAtuM ca prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvA zrImatyA viMzatizikharasamudgataM satkAyadRSTizailaM pUrvavadyAvatsarvaM vAdyaM trizaraNagama- bhiprasannam | athAyuSmAJchAriputra: zrImatIM satyeSu pratiSThApya prakrAnto yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAnte niSaNNa AyuSmAJchAriputra etatprakaraNaM bhikSavo bhagavate vistareNArocayati | bhagavAnAha—sAdhu sAdhu zAriputra, saptAnAmAjJA akopyA-tathAgatasyArhata: samyaksaMbuddhasya, arhato bhikSo: kSINAzravasya, rAjJa: kSatriyasya mUrdhnAbhiSiktasya, saMghasthavirasya, upadhivArikasya, AcAryasya, upAdhyAyasya | atha bhagavAJchikSAkAmatayA varNaM bhASitvA pUrvavadyAvat pUrvikA prajJapti: | iyaM cAbhyanujJAtA-evaM ca me zrAvakairvinayazikSApadamupadeSTavyam | ya: punarbhikSuranirgatAyAM rajanyAmanudgate’ruNe anirhRteSu ratneSu ratnasaMmateSu vA rAjJa: kSatriyasya mUrdhnAbhiSiktasya indrakIlaM vA indrakIlasAmantaM vA samatikrAmadenyatra tadrUpAtpratyayAt pApAntiketi | ya: punarbhikSurityudAyI iti, so vA punaranyo’pyevaMjAtIya: anirgatAyAM rajanyAmityaprabhA- tAyAm, anudgata ityanudite aruNe iti, aruNa: nIlAruNa: pItAruNa: tAmrAruNa: | tatra nIlAruNo nIlAbhAsa:, pItAruNa: pItAbhAsa:, tAmrAruNa: tAmrAbhAsa: | iha tu tAmrAruNo’bhipreta: | ratneSu veti ratnAnyucyante maNayo muktA vaiDUryaM pUrvavadyAvaddakSiNAvarta: | ratnasaMmateSu veti ratnasaMmatamucyate sarvaM saMgrAmAvacarazastraM sarvaM ca gandharvAvacaraM bhANDam | rAjJa: kSatriyasya mUrdhAbhiSiktasyeti vA rAjye stryapi rAjyAbhiSikeNAbhiSiktA bhavati, rAjA sa: kSatriyo mUrdhnAbhiSikta: | kSatriyo’pi brAhmaNo’pi vaizyo’pi zUdro’pi rAjyAbhiSekeNA- bhiSikto bhavati rAjA kSatriyo mUrdhnAbhiSikta: | indrakIlaM veti traya indrakIlA: | nagare indrakIlo rAjakule indrakIlo’nta:pura indrakIlazca | indrakIlasAmantaM veti tatsamIpam | samatikramedapi vigacchet | anyatra tadrUpAtpratyayAditi tadrUpaM pratyayaM sthApayitvA | pApAntiketi dahati pacati yAtayati pUrvavat | tatrApatti: kathaM bhavati ? bhikSuraprabhAte prabhAtasaMjJI nagarendrakIlaM samatikrAmati, Apadyate duSkRtAm | aprabhAte vaimatika:, Apadyate duSkRtam | prabhAte aprabhAtasaMjJI, Apadyate duSkRtam | prabhAte vaimatika:, Apadyate duSkRtam | bhikSuraprabhAte aprabhAtasaMjJI anta:purendrakIlaM samatikrAmati Apadyate pApAntikam | prabhAte’prabhAtasaMjJI Apadyate duSkRtam | prabhAte vaimatika:, Apadyate duSkRtam | anA- patti:-rAjA zabdayati—devya: kumArA amAtyA aSTAnAmantarAyANAmanyatamAnyatamamupasthitaM bhavati rAjA cauramanuSyAmanuSyavyAlAgnyudakAnAm | anApattirAdikarmikasyeti pUrvavat || iti zrIdivyAvadAne mAkandikAvadAnaM samAptam || @465 37 rudrAyaNAvadAnam | buddho bhagavAn rAjagRhe viharati veNuvane kalandakanivApe | dve mahAnagare pATali- putraM rorukaM ca | yadA pATaliputraM saMvartate, tadA rorukaM vivartate | roruke mahAnagare rudrAyaNo nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | sadApuSpaphalavRkSA: | deva: kAlena kAlaM samyagvAridhArAmanuprayacchati | atIva zasya- saMpattirbhavati | tasya candraprabhA nAma devI, zikhaNDI putra: kumAra:, hirurbhirustasyAgrAmAtyau | rAjagRhe rAjA bimbisAro rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNa- bahujanamanuSyaM ca | tasya vaidehI mahAdevI, ajAtazatru: putra: kumAra:, varSakAro brAhmaNo magadhamahAmAtyo’grAmAtya: | sadApuSpaphalavRkSA: | deva: kAlena kAlaM samyagvAridhArAmanu- prayacchati | atIva zasyasaMpattirbhavati | rAjagRhAdvaNija: paNyamAdAya rorukamanuprAptA: | atha rAjA rudrAyaNo’mAtyagaNaparivRto’mAtyAnAmantrayate—bhavanta:, asti kasyacidanyasyApi rAjJa evaMvidhA janapadA RddhAzca sphItAzca kSemAzca subhikSAzca AkIrNabahujanamanuSyAzca ? sadA- puSpaphalavRkSA: ? deva: kAlena kAlaM samyagvAridhArAmanuprayacchati ? atIva zasyasaMpattirbhavati ? te vaNija: kathayanti—asti deva pUrvadeze rAjagRhaM nagaram | tatra rAjA bimbisAro rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca | tasyApi sadApuSpaphalavRkSA: | deva: kAlena kAlaM samyagvAridhArAmanuprayacchati | atIva zasyasaMpatti- rbhavati | tasya sahazravaNAdeva tasyAntike’nunaya utpanna: | so’mAtyAnAmantrayate—kiM bhavantastasya rAjJo durlabham ? te kathayanti—devo ratnAdhipati:, sa rAjA vastrAdhipati: | tasya ratnAni durlabhAni | tena tasya ratnAnAM peTAM pUrayitvA prAbhRtamanupreSitaM lekhazca datta:-priya- vayasya, tvaM mamAdRSTasakhA | yadi tava kiMcid roruke nagare karaNIyaM bhavati, mama lekho dAtavya: | sarvaM tat pariprApayiSyAmi | te taM prAbhRtamAdAya yena rAjagRhaM tena prakrAntA: | anupUrveNa rAjagRhamanuprAptA: | tai: sA ratnapeTA rAjJo bimbisArasyopanAmitA lekhazca | rAjA bimbisAro lekhaM vAcayitvA amAtyAnAmantrayate—kiM bhavantastadrAjJo durlabham ? amAtyA: kathayanti—devo vastrAdhipati:, sa rAjA ratnAdhipati: | tasya vastrANi durlabhAni | tena tasya mahArhANAM vastrANAM peTAM pUrayitvA prAbhRtamanupreSitaM lekhazca datta:-priyavayasya, tvaM mamAdRSTa- sakhA | yatkiMcittava rAjagRhe prayojanaM bhavati, mama lekho dAtavya: | tatsarvaM pariprApa- yiSyAmi | te taM prAbhRtamAdAya yena rorukaM tena prakrAntA: | anupUrveNa rorukamanuprAptA: | tai: sA vastrapeTA rAjJo rudrAyaNasyopanAmitA lekhazca | sa dUta: pratyAgata: | athApareNa samayena rAjA rudrAyaNo’mAtyagaNaparivRta: | so’mAtyAnAmantrayate—bhavanta:, kIdRzastasya rAjJo AnAhapariNAha: ? te kathayanti—yAdRza eva devasya, api tu sa rAjA svayaM prahartA | prAtisImai: kIdRzaM rAjabhi: sArdhaM saMgrAmayati ? rudrAyaNasya rAjJo maNivarma paJcAGgepetozItaM uSNasaMsparzamuSNe zItasaMsparzaM duzchedaM durbhedaM viSaghnamavabhAsAtmakaM ca | tena tasya taM prAbhRta- @466 manupreSitaM lekhazca datta:-priyavayasya, idaM mayA ca tava maNivarma prAbhRtamanupreSitaM paJcAGgopetaM zIte uSNasaMsparzamuSNe zItasaMsparzaM duzchedaM durbhedaM viSaghnamavabhAsAtmakam | na tvayaitatkasya- ciddAtavyam | sa dUtastanmaNivarma AdAya lekhaM ca, yena rAjagRhaM tena prakrAnta: | anupUrveNa rAjagRhamanuprApta: | tena tanmaNivarma rAjJo bimbisArasyopanItaM lekhazca | rAjA bimbi- sArastaM dRSTvA vismayamApanna: | tena ratnaparIkSakA AhUtA:-mUlyamasya kuruta | te kathayanti—deva, ekaikaratnamanargho’yam | dharmatA khalu yasya na zakyate mUlyaM kartum, tasyaikaikasya koTimUlyaM kriyate | rAjA bimbisAro vyathita: kathayati-kiM mayA tasya prAbhRtamanupreSitavyaM bhavi- Syati ? sa saMlakSayati—ayaM buddho bhagavAn | sa rAjJa: sarvadasyAnuttarajJAnajJo vaziprApta: | gacchAmi, buddhaM bhagavantaM pRcchAmi | sa tamAdAya yena bhagavAMstenopasaMkrAnta: | upa- saMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | rAjA bimbisAro bhagavanta- midamavocat—roruke bhadanta nagare rAjA rudrAyaNo nAma prativasati mamAdRSTasakhA | tena mama paJcAGgopetamaNivarma prAbhRtamanupreSitam | ahaM tasya kiM prAbhRtamanupraSeyAmi ? bhagavAnAha- tathAgatapratimAM paTe likhApayitvA prAbhRtamanupreSaya | tena citrakarA AhUyoktA:-tathAgata- pratimAM paTe citrayatha | durAsadA buddhA bhagavanta: | te na zaknuvanti bhagavato nimitta- mudgrahItum | te kathayanti—yadi devo bhagavantamantargRhe bhojayet, evaM svayaM saMjJApaya bhagavato nimittamudgrahItum | rAjJA bimbisAreNa bhagavAnantargRhe upanimantrya bhojita: | asecanaka- darzanA buddhA bhagavanta: | te yamevAvayavaM bhagavata: pazyanti, tameva pazyanto na tRptiM gacchanti | te na zaknuvanti bhagavato nimittamudgrahItum | bhagavAnAha—mahArAja, khedamApa- tsyante, na zakyate tathAgatasya nimittamudgrahItum | api tu paTakamAnaya | tena paTaka AnIta: | tatra bhagavatA chAyA utsRSTA, uktAzca—raGgai: pUrayata | tasyAdhastAccharaNagamanazikSA- padAni likhitavyAni | anulomapratilomadvAdazAGga: pratItyasamutpAdo likhitavya: | gAthA- dvayaM ca likhitavyam— ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| asmin yo dharmavinaye hyapramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| yadi kathayati—kimidam ? vaktavyam—iyamabhyupapattiriyaM zikSA iyaM lokasaMvRtiriya- matyutsAhatA | tairyathAsaMdiSTaM sarvamabhilikhitam | bhagavatA rAjA bimbisAra ukta:-mahArAja, rudrA- yaNasya lekhamanuprayaccha-priyavayasya, idaM te mayA trailokyaprativiziSTaM prAbhRtamanupreSitam | asya tvayA ardhatRtIyAni yojanAni mArgazobhA kartavyA | svayameva caturaGgena balakAyena pratyudgantavyam | vistIrNAvakAze pradeze sthApayitvA mahatIM pUjAM satkAraM kRtvoddhATayitavyam | tataste mahata: puNyasyAvAptirbhaviSyatIti | rAjJA bimbisAreNa yathAsaMdiSTaM lekho likhitvA saMpreSita: | rAjJo @467 rudrAyaNasya lekha upanAmita: | tena vAcita: | tasyAmarSa utpanna: | so’mAtyAnAM kathayati— bhavanta:, kIdRzaM mama tena prAbhRtamanupreSitaM yasya mayaivaMvidha: satkAra: kartavyo bhaviSyati ? saMnAhayata caturaGgabalakAyam | rASTrApamardanamasya kariSyAma: | amAtyA: kathayanti—deva, mahAtmAsau rAjA zrUyate | na zakyaM tena yadvA tadvA pratiprAbhRtamanupreSayitum | AnupUrvI tAvatkriyatAm | yadi devasya na cittaparitoSo bhaviSyati, tatra kAlajJA bhaviSyAma: | evaM kriyatAm | tenArdhatRtIyAni yojanAni mArgazobhA kRtA | svayameva caturaGgabalakAyena pratyu- dgamya pravezita: | vistIrNAvakAze pradeze sthApayitvA mahatIM pUjAM kRtvoddhATitA | madhya- dezAdvaNija: paNyamAdAya tatrAnuprAptA: | tairbuddhapratimAM dRSTvA ekaraveNa nAdo mukta:-namo buddhAyeti | tasya buddha ityazrutapUrvaM ghoSaM zrutvA sarvaromakUpANyAhRSTAni | sa kathayati—ka eSa bhavanto buddho nAma ? te kathayanti—deva, zAkyAnAM kumAra utpanno’sti himavatpArzve nadyA bhAgIrathyAstIre kapilasya RSerAzramapadasya nAtidUre | sa brAhmaNairnaimittikairvipazcikairvyAkRta: | sacedgRhI agAramadhyAvasiSyati, rAjA bhaviSyati cakravartI caturaGgairvijetA dhArmiko dharmarAja: saptaratnasamanvAgata: | tasyemAnyevaMrUpANi saptaratnAni bhavanti, tadyathA-cakraratnaM hastiratnamazvaratnaM maNiratnaM strIratnaM gRhapatiratnaM maNiratnaM strIratnaM gRhapatiratnaM pariNAyakaratnameva saptamam | pUrNaM cAsya bhaviSyati sahasraM putrANAM zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAm | sa imAmeva samudraparyantAM mahApRthvI- makhilAmakaNTakAmanutpIDAmadaNDenAzastreNa dharmeNa zamenAbhinirjitya adhyAvasiSyati | sacet kezazmazrUNyavatArya kASAyANi vastrANyAcchAdya samyageva zraddhayA agArAdanagArikAM pravrajiSyati, tathAgato bhaviSyatyarhan samyaksaMbuddho vighuSTazabdo loke | sa eSa buddho nAma | tasyaiSA pratimA | idaM kim ? abhyupapatti: | idaM kim ? zikSApadam | idaM kim ? lokasya pravRtti- nivRttI | idaM kim ? atyutsAhanA | tena pratItyasamutpAdo’nulomapratiloma: sugRhIta: kRta: || atha rudrAyaNo rAjA sAmAtya: pratyUSasamaye sarvArthAn sarvakarmAntAn pratiprasrabhya niSaNNa: paryaGkamAbhujya RjukAyaM praNidhAya pratimukhAM smRtimupasthApya | sa imameva dvAdazAGgaM pratItyasamutpAdamanulomapratilomaM vyavalokayati, yaduta asmin satIdaM bhavati, asyotpAdA- didamutpadyate yaduta avidyApratyayA: saMskArA yAvatsamudayo nirodhazca bhavati | tenemaM dvAdazAGgaM pratItyasamutpAdamanulomapratilomaM vyavalokayatA viMzatizikharasamudgataM satkAyadRSTizailaM jJAna- vajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo gAthAM bhASate— bhUratnena hi buddhena prajJAcakSurvizodhitam | namastasmai suvaidyAya cikitsA yasya hIdRzI ||3|| tena rAjJo bimbisArasya saMdiSTam—priyavayasya, tvAmAgamya mayoddhRto narakatiryak— pretebhya: pAda:, pratiSThApito devamanuSyeSu | ucchoSitA rudhirAzrusamudrA:, laGghitA asthi- parvatA:, anAdikAlopacitaM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | bhikSudarzanamAkAGkSAmi | tadarhasi bhikSuM preSayitum | atha sa rAjA bimbisAro yena bhagavAMsteno- @468 pasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNo bhagavantamidamavocat—rudrAyaNena bhadanta rAjJA satyAni dRSTAni | tena mama saMdiSTam—bhikSu- darzanamAkAGkSAmIti | bhagavAn saMlakSayati—katamasya bhikSo rudrAyaNo rAjA saparivAro vineyo raurukanivAsI ca janakAya: ? kAtyAyanasya bhikSo: | tatra bhagavAnAyuSmantaM mahA- kAtyAyanamAmantrayate—samanvAhara kAtyAyana rauruke nagare rudrAyaNaM rAjAnaM saparivAraM rauruka- nivAsinaM ca janakAyam | adhivAsayatyAyuSmAn mahAkAtyAyana: | bhagavata: pAdau zirasA vanditvA bhagavato’ntikAtprakrAnta: | athAyuSmAn mahAkAtyAyanastasyA eva rAtryA atyayAtpUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | rAjagRhaM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtapratikrAnta: paribhuktaM zayanaM pratizAmya samAdAya pAtracIvaraM paJcazataparivAro yena raurukaM tena cArikAM prakrAnta: | rAjJA bimbisAreNa rudrA- yaNasya rAjJo lekho’nupreSita: | priyavayasya, eSa te bhikSurmayA zAstRkalpo mahAzrAvako’nu- preSita: | asya tvayArdhatRtIyAni yojanAni mArgazobhA kartavyA nagarazobhA ca | svayameva caturaGgena balakAyena pratyudgantavya: | paJca vihArazatAni kartavyAni | paJca maJcapITha- vRSikoccakabimbopadhAnacaturasrakazatAni dAtavyAni | paJca piNDazatAni prajJApayitavyAni | ataste mahata: puNyasyAvAptirbhaviSyati | tenArdhatRtIyAni yojanAni mArgazobhA kRtA, nagara- zobhA kRtA, paJca vihArazatAni, yena ekajanasahasraparivAreNa ca svayameva pratyudgamya mahatA satkAreNa rorukaM nagaraM pravezita: | bahirnagarasya paJca vihArazatAni kAritAni, paJca maJcapIThavRSikoccakabimbopadhAnacaturasrakazatAni dApitAni, paJca piNDapAtazatAni prajJaptAni, vistIrNAvakAze ca pRthivIpradeze AsanaprajJapti: kAritA | AyuSmAn mahAkAtyAyana: purastAd bhikSusaMghasya prajJapta evAsane niSaNNa: | anekAni prANizatasahasrANi saMnipati- tAni | kAnicitkutUhalajAtAni, kAnicitpUrvakai: kuzalamUlai: saMcodyamAnAni | tata AyuSmatA mahAkAtyAyanena tasyA: pariSada AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvA anekai: prANizatasahasrairmahAvizeSo’dhigata: | kaizcicchrotApatti- phalam, kaizcidanAgAmiphalam, kaizcitpravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam, kaizci- cchrAvakabodhau cittAnyutpAditAni, kaizcitpratyekAyAM bodhau, kaizcidanuttarAyAM samyaksaMbodhau | yadbhUyasA sA pariSadbuddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthApitA || rauruke nagare tiSya: puSyazca gRhapatI vasata: | tau yenAyuSmAn mahAkAtyAyanastenopa- saMkrAntau | upasaMkramya AyuSmato mahAkAtyAyanasya pAdau zirasA vanditvA ekAnte niSaNNau | tiSyapuSyau gRhapatI AyuSmantaM mahAkAtyAyanamidamavocatAm-labhevahi AryamahAkAtyAyana svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careva AryamahAkAtyAyana bhavato’ntike brahmacaryamiti | tAvAyuSmatA kAtyAyanena pravrajitAvupasaMpAditau, avavAdo datta: | tAbhyAM yujyamAnAbhyAM vyAyacchamAnAbhyAM ghaTamAnAbhyAmidameva paJcagaNDakaM saMsAracakraM calAcalaM @469 viditvA sarvasaMskAragatI: zataza: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | arhantau saMvRttau traidhAtukavItarAgau samaloSTakAJcanAvAkAza- pANisamacittau vAsIcandanakalpau vidyAvidAritANDakozau vidyAbhijJApratisaMvitprAptau bhava- lAbhalobhasatkAraparAGmukhau | sendropendrANAM devAnAM pUjyau mAnyAvabhivAdyau ca saMvRttau | tau jvalanatapanavarSaNavidyotanaprAtihAryANi kRtvA nirupadhizeSe nirvANadhAtau parinirvRtau | tayorjJAtRbhi: zarIrapUjAM kRtvA dvau stUpau kAritau—ekastiSyasya, dvitIya: puNyasya || rudrAyaNo rAjA dine dine AyuSmato mahAkAtyAyanasyAntikAd dharmaM zrutvA anta:- purasyArocayati—Aryo mahAkAtyAyano madhuramadhuraM dharmaM dezayati kSaudramiva madhuraM praprINa- yatIti | tA: kathayanti—devasya saphalo buddhotpAda: | katham ? yena tvaM dharmaM zRNoSi | yadyevam, yUyaM kasmAnna zRNutha ? deva, vayaM hrImantya: | kathaM vayaM tatra gatvA dharmaM zRNuma: ? yadyAryo mahAkAtyAyana ihaivAgatya dharmaM dezayet, evaM vayamapi zRNuyAma iti | rudrAyaNena rAjJA AyuSmAn mahAkAtyAyana ukta:-mama Arya sAnta:puramicchati zrotum | sa kathayati— mahArAja, na bhikSavo’nta:puraM pravizya dharmaM dezayanti | pratikSipto bhagavatA anta:purapraveza: | Arya, atra ko’nta:purasya dharmaM dezayati ? mahArAja, bhikSuNya: | rudrAyaNarAjJA bimbisArasya rAjJo lekho’nupreSita:-priyavayasya, anta:puramicchati dharmaM zrotum | tadarhasi kAMcidbhikSuNIM preSayitum | bimbisAro rAjA taM lekhaM vAcayitvA yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAntaniSaNNo rAjA bimbisAro bhagavantamidamavocat—rudrAyaNena bhagavan rAjJA lekho’nupreSita:-anta:puramicchati dharmaM zrotum | tadarhasi kAMcidbhikSuNIM preSayitumiti | tadatra kathaM pratipattavyamiti ? bhagavAn saMlakSa- yati—katarasyA bhikSuNyA rudrAyaNasya rAjJo anta:puraparijano vineyo raurukanivAsI ca strIjana iti ? pazyati zailAyA bhikSuNyA: | tatra bhagavAJchailAM bhikSuNImAmantrayate—samanvAhara zaile rauruke nagare rudrAyaNasya rAjJo’nta:purajanaM raurukanivAsinaM strIjanamiti | evaM bhadanteti zailA bhikSuNI bhagavata: pratizrutya pAdau zirasA vanditvA bhagavato’ntikAt prakrAntA | atha zailA bhikSuNI tasyA eva rAtreratyayAtpUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya caritvA kRtabhaktakRtyA pazcAdbhaktapiNDapAtapratikrAntA yathAparibhuktaM zayanAsanaM pratisamayya samAdAya pAtracIvaraM paJcazataparivArA yena raurukaM nagaraM tena cArikAM prakrAntA | bimbisAreNa ca rAjJA rudrAyaNasya rAjJo lekho’nupreSita:-priyavayasya, eSA te mayA mahA- zrAvikA zAstrAnugatA paJcazataparivArA preSitA | asyAM tvayArdhatRtIyAni yojanAni mArgazobhA kartavyA nagarazobhA ca | svayameva ca caturaGgena balakAyena pratyudgantavyam | abhyantare ca nagarasya paJca vihArazatAni kArayitavyAni, paJca maJcapIThazatAni, vRSikoccabimbopadhAnacaturasrakazatAni dAtavyAni, paJca piNDapAtazatAni prajJApayitavyAni | ataste puNyasyAvAptirbhaviSyatIti | rudrAyaNena rAjJA lekhaM vAcayitvA prAmodyajAtenArdhatRtIyAni yojanAni mArgazobhA kAritA | @470 anekajanasahasraparivAreNa ca svayameva pratyudgamya mahatA satkAreNa raurukaM nagaraM pravezitA | abhyantare ca nagarasya paJca vihArazatAni kAritAni, paJca maJcapIThavRSikoSabimbopadhAnacaturasra- kazatAni dApitAni, paJca piNDapAtazatAni prajJaptAni | zailA bhikSuNI rudrAyaNasya rAjJo’nta:puraM pravizya dine dinai dharmaM dezayati | rudrAyaNo rAjA vINAyAM kRtAvI, candraprabhA devI nRtye | yAvadapareNa samayena rudrAyaNo rAjA vINAM vAdayati, candraprabhA devI nRtyati | tena tasyA nRtyantyA vinAzalakSaNaM dRSTam | sa tAmitazcAmutazca nirIkSya saMlakSayati—saptAhasyAtyayAtkAlaM kariSyati | tasya hastAdvINA srastA, bhUmau nipatitA | candraprabhA devI kathayati—deva, mA mayA durnRtyam ? devi, na tvayA durnRtyam | api tu mayA tava nRtyantyA vinAzalakSaNaM dRSTam— saptame divase tava kAlakriyA bhavatIti | candraprabhA devI pAdayornipatya kathayati—deva yadyevam, kRtopasthAnAhaM devasya | yadi devo’nujAnIyAt, ahaM pravrajeyamiti | sa kathayati—candraprabhe, samayato’nujAnAmi | yadi tAvatpravrajya sarvaklezaprahANAdarhattvaM sAkSAtkaroSi, eSa eva te du:khAnta: | atha sAvazeSasaMyojanA kAlaM kRtvA deveSUpapadyase, devabhUtayA te mamopadarzayi- tavyamiti | sA kathayati—deva, evaM bhavatviti | sA rudrAyaNena rAjJA zailAyA bhikSuNyA: samarpitA-AryacandraprabhA devI AkAGkSati svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSuNI- bhAvam | tadarhasi tAM pravrAjayitumupasaMpAdayitumiti | zailA bhikSuNI kathayati—evaM bhavatu, pravrAjayAmIti | tayAsau pravrAjitA upasaMpAditA ca | samanvAhRtya cAvavAdo datta:- maraNasaMjJAM bhAvayeti | candraprabhA devI maraNasaMjJAM bhAvayitumArabdhA | sA saptame divase kAlagatA cAturmahArAjikeSu deveSUpapannA | dharmatA khalu devaputrasya vA devakanyAyA vA aciropapannasya, trINi cittAnyutpadyante—kutazcyuta:, kutropapanna:, kena karmaNeti | candraprabhA devakanyA saMlakSayati—kuto’haM cyutA ? manuSyebhya: | kutropapannA ? cAturmahArAjikeSu deveSu | kena karmaNA ? bhagavata: zAsane brahmacaryaM caritveti | tasyA etadabhavat—tadapratirUpaM syAdyadahaM paryuSitaparivAsA bhagavantaM darzanAyopasaMkramitum | yannvahamaparyuSitaparivAsaiva bhagavantaM darzanAyopasaMkrAmeyamiti | atha candraprabhA devakanyA calavimalakuNDaladharA hArArdhahAra- vibhUSitagAtrI tAmeva rAtrIM divyAnAmutpalakumudapuNDarIkamAndAravANAmutsaGgaM pUrayitvA sarvaM veNuvanaM kalandakakanivApamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNA dharmazravaNAya | bhagavatA tasyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA candraprabhayA devakanyayA viMzati- zikharasamudgataMsatkAyadRSTizailaM jJAnavajreNa bhittvA zrotApattiphalaM sAkSAtkRtam | sA dRSTasatyA trirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM na pitrA kRtaM na rAjJA na devatAbhirneSTairna svajanabandhuvargairna pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA devamanuSyeSu | Aha ca— @471 tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudu:khayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||4|| tvadAzrayAdAptamapetadoSaM mamAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||5|| jagati daityanarAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||6|| avanamya tata: pralambahArA caraNau dvAvabhivandya jAtaharSA | parigamya pradakSiNaM jitAriM suralokAbhimukhI divaM jagAma ||7|| atha candraprabhA devakanyA vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva vijitasaMgrAma:, sarvarogaparimukta ivAtura:, yayA vibhUtyA bhagavatsakAzamAgatA tayaiva vibhUtyA svarbhavanaM saMprasthitA | tasyA etadabhavat—mayA rudrAyaNasya rAjJa: pratijJAtamupadarzayiSyAmIti | atha candraprabhA devakanyA yena rAjA rudrAyaNastenopasaMkrAntA | tena khalu samayena rudrAyaNo rAjA ekAkI gRhasyoparitalake zayita: | sa tayA udArAvabhAsaM kRtvA acchaTAzabdena prati— bodhita: | sa middhAvasthalocanAparisphuTo’vijJAta: kathayati—kA tvamiti ? sA kathayati— ahaM candraprabheti | rAjA kathayati—Agaccha, paricArayAma iti | sA kathayati—deva, cyutAhaM kAlagatA cAturmahArAjikeSu deveSUpapannA | yadIcchasi mayA sArdhaM samAgamam, bhagavato’ntike pravraja | yadi tAvaddRSTadharmA sarvaklezaprahANAdarhattvaM sAkSAtkariSyase, sa eva te’nto du:khasya | atha sAvazeSasaMyojana:, kAlaM kRtvA cAturmahArAjikeSu deveSUpapatsyase | tatra te mayA sArdhaM samAgamo bhaviSyati | ityuktvA tatraivAntarhitA | rudrAyaNo rAjA kRtsnAM rAtriM pravrajyAmanuvi- cintayan kAlyamevotthAya amAtyAnAmantrayate—pazyata bhavanta:, candraprabhA devI kva tiSThatIti ? te kathayanti—deva, kAlagateti | rudrAyaNa: saMlakSayati—na mama pratirUpaM syAdyadahaM devatA- codito’haM gRhI agAramadhyAvaseyam | saMnidhAnI kAlaparibhogena vA kAmAn paribhuJjIyam | yannvahaM zikhaNDinaM kumAraM rAjye’bhiSicya kezazmazrUNyavatArya kASAyANi vastrANyAcchAdya samyageva zraddhayA agArAdanagArikAM pravrajeyamiti | tena hirubhirukAvagrAmAtyau dUtenAhUyoktau— @472 bhavantau, yAdRza eva mama zikhaNDI kumAra: putra:, tAdRza eva yuvayo: | sa eSa yuvAbhyAmahitA- nnivArayitavyo hite ca saMniyojayitavya: | ahaM pravrajAmi svAkhyAte dharmavinaye iti | etau sAzrukaNThau vyavasthitau | zikhaNDyapi kumAro’bhihita:-putra, yathaiva tvaM mama vacanaM zrotavyaM kartavyaM manyase, tathA anayorapi hirubhirukayoragrAmAtyayorvacanaM zrotavyaM kartavyaM manyethA: | ahaM pravrajAmi svAkhyAte dharmavinaye | iti zrutvA so’pi sAzrukaNTho vyavasthita: | tato rudrAyaNena rAjJA rauruke nagare ghaNTAvaghoSaNaM kAritam—zRNvantu bhavanto raurukanivAsina: paurA: nAnA- dezAbhyAgatazca janakAya: | ahaM kezazmazrUNyavatArya kASAyANi vastrANyAcchAdya samyageva zraddhayA agArAdanagArikAM pravrajiSyAmi | bhUyaza: putramAha—putra, tvayA rAjyaM kArayatA kasyacidaparAdhyaM na kSantavyamiti | anuraktapaurajanapado’sau rAjA | zrutvA sarva eva raurukanivAsI janakAyo’nyazca nAnAdezAbhyAgata: sAzrukaNTho vyavasthita: | tato rudrAyaNo rAjA zikhaNDinaM kumAraM rAjye pratiSThApya bandhujanaM kSamApayitvA zramaNabrAhmaNakRpaNavanIpakebhyo dAnAni datvA puNyAni kRtvA ekena puruSeNopasthAyakena rAjagRhAbhimukha: [saMprasthita:] | tata: zikhaNDI rAjA sAnta:- purAmAtyapaurajanapado’nyazca nAnAdezAbhyAgato janakAya: pRSThata: pRSThata: samanubaddha: | so’nekai: prANizatasahasrairanugamyamAno raurukAnnagarAnniSkramya anyatamasminnudyAne vividhataruSaNDamaNDite nAnApuSpasalilasaMpanne haMsakroJcamayUrazukasArikAkokilajIvaMjIvakanirghoSite muhUrtamAsthAya raurukaM nagaramavalokya zikhaNDinaM rAjAnamAmantrayate—putra, mayA dharmeNa rAjyaM kAritam, yena me iyanti prANizatasahasrANi pRSThato’nubaddhAni | tattvayApi dharmeNa rAjyaM kArayitavyamiti | so’pi janakAya: samAzvAsyokta:-bhavanta:, eSa yuSmAkaM rAjA samanuyukto mayA | nivartata, sukhaM prativatsyatha, ityuktvA saMprasthita: | rAjA zikhaNDI sAnta:purakumArAmAtyapaurajanapado’zruparyA- kulekSaNo muhurmuhurnivartya nirIkSamANo raurukaM nagaraM pratinivRtta: | tato rudrAyaNo rAjA anupUrveNa rAjagRhaM nagaramanuprApta: | tenodyAne sthitvA sa puruSa ukta:-gaccha bho: puruSa, rAjJo bimbisArasya gatvA nivedaya—rudrAyaNo nAma udyAne tiSThatIti | tena puruSeNa gatvA rAjJo bimbisArasya niveditam—deva, rudrAyaNo rAjA udyAne tiSThatIti, sa rAjA zrutvA sahasaivotthita: pauruSAnAmantrayate—bhavanta:, mahAsAdhano rAjA apratisaMvidita evAgata: | na yuSmAkaM kena- cidvijJAta iti ? sa kathayati—deva, kuto’sya sAdhanam ? AtmanA dvitIya Agata iti | rAjA bimbisAra: saMlakSayati—na mama pratirUpaM syAdyadahaM rAjAnaM kSatriyaM mUrdhnAbhiSiktamevameva praveza- yeyam | mahatA satkAreNa pravezayAmIti viditvA mArgazobhAM nagarazobhAM ca kArayitvA caturaGgena balakAyena pratyudgata: | kaNThe pariSvajya hastiskandhe Aropya rAjagRhaM mahAnagaraM pravezita: | nAnAgandhaparibhAvitenodakena snApita: | rAjArhairvastrairgandhamAlyavilepanaizca samalaMkRtya bhojita: | mArgazrame prativinodite ukta:-priyavayasya, sphItaM rAjyamapAsya anta:puraM kumArAnAmAtyAn paurajanapadAn kimihAgamanaprayojanam ? mA kenacidbhUmyantareNa rAjJA rASTrAvamardana: kRta: ? kumAreNa vA kenacidduSTAmAtyavigrAhitena rAjyAbhinandinA parAkrAntamiti ? sa kathayati—vayasya, @473 AkAGkSAmi svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | iti zrutvA rAjA bimbisAra AttamanA: pUrvakAyamabhyunnamayya dakSiNabAhumabhiprasAryodAnamudAnayati—aho buddha:, aho dharma:, aho saMgha: aho dharmasya svAkhyAtatA, yatredAnImevaMvidhA: puruSA: sphItaM rAjyamapahAya sphItamanta:puraM vistIrNasvajanabandhuvargaM sphItAni ca kozakoSThAgArANyapahAya AkAGkSante svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | ityuktvA rAjAnaM rudrAyaNaM samAdAya yena bhagavAMstenopasaMkrAnta: | tena khalu samayena bhagavAnanekazatAyA bhikSuparSada: purastAnniSaNNo dharmaM dezayati | adrAkSIdbhagavAn rAjAnaM mAgadhaM zreNyaM bimbisAraM dUrAdeva | dRSTvAM ca punarbhikSU- nAmantrayate sma—eSa bhikSavo rAjA bimbisAra: saprAbhRta Agacchati | nAsti tathAgatasyaivaMvidha: prAbhRto yathA vineyaprAbhRta: | ityuktvA tUSNImavasthita: | rAjA bimbisAro bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAntaniSaNNo rAjA bimbisAro bhagavantamidamavocat—ayaM bhadanta rAjA rudrAyaNa AkAGkSate svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | taM bhagavAn pravrAjayatu, upasaMpAdayatu anukampAmupAdAyeti | sa bhagavatA ehibhikSukayA AbhA- Sita:-ehi bhikSo, cara brahmacaryamiti | sa bhagavato vAcAvasAne eva muNDa: saMvRtta: saMghATIprAvRta: pAtrakaravyagrahasto varSazatopasaMpannasya bhikSorIryApathenAvasthita: || ehIti cokta: sa tathAgatena muNDazca saMghATiparivRtadeha: | sadya: prazAntendriya eva tasthau evaM sthito buddho manorathena ||8|| AyuSmAMn rudrAyaNa: pUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | sa mahAjanakAyena dRSTa: | eSa ca zabdo rAjagRhe nagare samantato visRta:-rudrAyaNo rAjA bhagavatA pravrAjita:, sa rAjagRhaM bhikSArthI praviSTa: | iti zrutvA anekAni prANizata- sahasrANi saMnipatitAni | antarbhavanavicAriNyo’pi yoSito vAtAyanagavAkSavedikAsvava- sthitA nirIkSitumArabdhA: | amAtyai rAjJo bimbisArasya niveditam—deva, rudrAyaNo rAjA rAjagRhaM piNDAya praviSTo’nekai: prANizatasahasrai: parivRtastiSThatIti | zrutvA ca punA rAjA bimbisAro yena rudrAyaNo bhikSustenopasaMkrAnta: | upasaMkramya rudrAyaNaM bhikSumidamavocat— bhuktvA grAmasahasrANi raurukaM ca narAdhipa | utsRSTaM piNDameSANa: kaccinna paritapyase ||9|| bhuktvA zatapale pAtre sauvarNe rAjate’tha vA | bhuJjAno mRnmaye pAtre kaccinna paritapyase ||10|| zAlInAmodanaM bhuktvA zuci mAMsopasevitam | bhuJjAna: zuSkakulmASAn kaccinna paritapyase ||11|| @474 hitvA kauzeyakarpAsAn kSaumaM kauTumbakAzikAn | dhArayan pAMzukUlAni kaccinna paritapyase ||12|| kUTAgAre zayitvA tvaM nirvAte sparzitAgate | AsIno vRkSamUleSu kaccinna paritapyase ||13|| paryaGke’vazayitvA tvaM mRduke tUlasaMnibhe | tRNasaMstare zayAna: kaccinna paritapyase ||14|| bhAryAM sadRzikAM hRdyAmAzravAM vai priyaMvadAm | rudantIM viprahAya tvaM kaccinna paritapyase ||15|| yAnaistvaM hastigrIvAbhirazvairapi rathairapi | padbhyAM paribhraman bhUmau kaccinna paritapyase ||16|| koSThAgArANi kozaM ca bahuvittaM prahAya vai | AkiMcanyamanuprApta: kaccinna paritapyase ||17|| iti | rudrAyaNa: prAha— anRddhirdamayatyenaM sacedbhavati durdama: | parabhojanabhuJjAna: kathaM damayate yugam ||18|| iti | rAjA bimbisAra: prAha— kiM nu tvaM durmanA rAjan kiM dIna iva bhASase | dadAmyupArdharAjyaM te bhuGkSva bhogaparAyaNa ||19|| kiM nu tvaM durmanA rAjan kiM dIna iva bhASase | dadAmi pravarAn bhogAn yAn kAMzcinmanasecchasi ||20|| iti | rudrAyaNa: prAha— na rAjan kRpaNo loke dharmakAyena saMspRzet | deva tripathanirAzI (?) dhruvaM tasya vidhIyate ||21|| yastu dharmavirAgArthamadharme nirato nRpa: | sa rAjan kRpaNo jJeyastamastama:parAyaNa: ||22|| zRNu me tvaM mahArAja dharmatAM dezayAmyaham | zrutvA dharmaM tato jJeyo yadi tvaM prItimeSyasi ||23|| nirguNasya zarIrasya eka eva mahAguNa: | yathA yathA vidhAryaM te tattathaivAnuvartate ||24|| dazeme varSadazA: puruSasyAsu nirucyate | krIDA tatra rati: kA vA putraparadhaneSu vA ||25|| @475 putrAdveSiNIyAmAhurbhAryayA kRtirucyate | zaurA dhanaM prArthayante rAjan mukto’smi bandhanAt ||26|| na bhaiSajyAni trAyante na dhanaM jJAtayo na ca | na sarvavidyA na balaM na zauryaM trAyate’ntakAt ||27|| devApi santIha mahAnubhAvA: sthAneSvihocceSu cirAyuSo’pi | Ayu:kSayAnte’pi tatazcyavante mucyeta ko neha zarIrabhedAt ||28|| rAjyAni kRtvApi mahAnubhAvA vRSNyandhakA: kuravazca pANDavAzca | saMpannacittA yazasA jvalanta: te na zaktA maraNaM nopagantum ||29|| na saMyamena tapasA na rAjan na karmaNA vIryaparAkrameNa vA | na vittapUgairna dhanairudArai: zakyaM kadAcinmaraNAdvimoktum ||30|| naivAntarIkSe na samudramadhye na parvatAnAM vivaraM pravizya | na vidyate sa pRthivIpradezo yatra sthitaM na prasaheta mRtyu: ||31|| naivAntarIkSe na samudramadhye na parvatAnAM vivaraM pravizya | na vidyate sa pRthivIpradezo yatra sthitaM na prasaheta karma ||32|| yAnImAnyapaviddhAni vikSiptAni dizo daza | kapotavarNAnyasthIni tAni dRSTveha kA rati: ||33|| imAni yAnyupasthAnAni alAburiva serabhe | zaGkhavarNAni zIrSANi tAni dRSTveha kA rati: ||34|| yamAtape chAdayase zIte yamupagUhase | evaM te priyamAtmAnaM rAjan mRtyurhaniSyati ||35|| @476 yAvanmRtyorvazaM bhuGkte paridhatte dadAti vA | taddhi tasya svakaM jJeyamanyannityaM vigacchati ||36|| asAdhAraNamanyeSAmazaurAharaNaM nidhim | martyo nidahyAddAnena anyena sukRtena vA ||37|| purA hi tvAM vyAghra iva mRgaM nihatya vyAdhirjarA karSati antakazca | na te mitrANyapaneSyanti rogaM saMgamya sodaryagaNAzca sarve ||38|| yadeva labdhAdhikamasya bhavati dhanaM dhAnyaM rajataM jAtarUpam | dAyAdyamevAnuvicintayanti putrA: sadArA anujIvinazca ||39|| sacedRNaM bhavati piturmRtasya priyA: sutA nAsya vahniM vizanti mRtyau na vApyazrumukhA rudanti rAhu: pitA mama kAryateti (?) ||40|| AyAntu sattvA: pitA mameti prakIrNakezAzrumukhA rudanti | jyotizcAsya: purato haranti hyaho batAyamamaro bhavediti ||41|| dUSyairenaM prAvRtaM nirharanti jyoti: samAdAya [ca taM] dahanti | sa dahyate jJAtibhI rudyamAna ekena vastreNa vihAya bhogam ||42|| eko hyayaM jAyate jAyamAna- stathA mriyate mriyamANo’yameka: | eko du:khAnanubhavatIha jantu- rna vidyate saMsarata: sahAya: ||43|| etacca dRSTveha parivrajanti kulAyakAste na bhavanti santa: | te sarvasaMgAnabhisaMprahAya na garbhazayyAM punarAvasanti ||44|| iti | @477 atha bimbisAro rAjA rudrAyaNena bhikSuNA uttarottareNa pratibhAnena nirAkRtastUSNIM niSpratibha: prakrAnta: || atha zikhaNDI rAjA yAvatkaMciddharmeNa rAjyaM kArayitvA adharmeNa rAjyaM kArayitu- mArabdha: | sa hirubhirukAbhyAmukta:-deva, dharmeNa rAjyaM kAraya, mA adharmeNa | tatkasya heto: ? puSpaphalavRkSasadRzA deva janapadA: | tadyathA deva puSpavRkSA: phalavRkSAzca kAlena kAlaM samyakparipAlyamAnA anuparataprayogeNa yathAkAlaM puSpANi phalAni cAnuprayacchanti, evameva janapadA: pratipAlyamAnA anuparataprayogeNa yathAkAlaM karapratyAyAnanuprayacchantIti | sa tAbhyAM nivArito yAvattAvaddharmeNa rAjyaM kArayitvA punarapyadharmeNa rAjyaM kArayitumArabdha: | sa tAbhyAM yAvat trirapyukta: | visAriNI kR(tR?)SNA | nivAryamANA nAvatiSThate | ruSito- ‘mAtyAnAmantrayate—yo bhavanto rAjJa: kSatriyasya mUrdhAbhiSiktasya yAvat trirapyAjJAM prativahati, tasya kIdRzo daNDa iti | tatra kecidduSTAmAtyA: kathayanti—deva, kimatra jJAtavyam ? tasya vadho daNDa iti | gAthe ca bhASante— amAtyasya ca duSTasya dantasya calitasya ca | bhojanasya ca [ajIrNasya] nAnyatroddharaNAtsukham ||45|| amAtyaM buddhisaMpattiprajJAvinayakovidam | kozasthaM ca balasthaM ca yo na hanyAtsa ghAtyate ||46|| iti | zikhaNDI rAjA kathayati—bhavanta:, mamaitau pitrA saMnyastau | nAhametau praghAtayAmi | kiM tvAbhyAM mama darzanapathe na sthAtavyamiti | tayordvAraM nivAritam | anyau dvau duSTAmAtyau sthApitau | tau kathayata:-deva, nAkranditA nAluJcitA nAtaptA notpIDitAstilAstailaM prayacchanti, tadvannarapate janapadA iti | rAjA kathayati—yadetAbhyAM kRtam, tatparaM pramANamiti | tau janapadAn pIDayitumArabdhau | yAvadanyatamo vaNik paNyamAdAya raurukAnnagarAd rAjagRha- manuprApta: | sa AyuSmatA rudrAyaNena dRSTa: | kaccicchikhaNDI khalu raurukeSu sabhRtyavargo balavAnaroga: | dharmeNa vA kArayati svarAjyaM na cAsya kazcitparatopasarga: ||47|| iti | sa kathayati— tathyaM zikhaNDI khalu raurukeSu sabhRtyavargo balavAnaroga: | na cAsya kazcitparatopasargo adharmeNa tu rAjyaM karoti nityam ||48|| @478 athAyuSmAn rudrAyaNo’nupUrvyA praSTumArabdha:-kastatrAmAtyapradhAna: ? kasya zikhaNDI vazena janapadAn pIDayatIti ? sa kathayati—deva, hirubhirukayoramAtyayordvAraM nivArya anyau duSTAmAtyau sthApitau | tadvazena zikhaNDI janapadAn pIDayatIti | rudrAyaNa: kathayati-gaccha tvaM bho: puruSa, raurukanivAsinaM janakAyaM samAzvAsaya | ahamapi tatra pracArite gamiSyAmi | ahamenaM zikhaNDinamahitAnnivArayiSyAmi, hite ca saMniyojayiSyA- mIti | sa vaNik paNyaM visarjayitvA pratipaNyamAdAya saMprasthito’nupUrveNa raurukamanuprApta: | tena jJAtInAM rahasi niveditam—bhavanta:, ahaM paNyamAdAya rAjagRhaM gata: | tatra mayA vRddharAjo dRSTa: | sa kathayati—ahaM pracAritaM raurukaM gamiSyAmi, zikhaNDinaM cAhitAnnivAra- yiSyAmi, hite ca saMniyojayiSyAmi yathA janapadAnna pIDayatIti | tairapareSAmArocitam, tairapyapareSAm | evaM karNaparaMparayA sa zabdastayorduSTAmAtyayo: karNaM gata: | tau saMlakSayata:- yadi vRddharAjA AgamiSyati, niyatamasau bhUyo hirubhirukAvagrAmAtyau sthApayiSyati, AvayozcAnarthaM kArayiSyati | tadupAyasaMvidhAnaM ca kartavyaM yenAsAvantarmArga eva praghAtyata iti | tAbhyAM rAjJa: zikhaNDina Arocitam—deva, zrUyate vRddharAjA AgacchatIti | sa kathayati—pravrajito’sau | kimarthaM tasyAgamanaprayojanamiti ? tau kathayata:-deva, yenaikadivasa- mapi rAjyaM kAritam, sa vinA rAjyenAbhiraMsyata iti kuta etat ? punarapyasau rAjyaM kAra- yitukAma iti | zikhaNDI kathayati—yadyasau rAjA bhaviSyati, ahaM sa eva kumAra: | ko nu virodha iti ? tau kathayata:-deva, apratirUpametat | kathaM nAma kumArAmAtyapaurajana- padairaJjalisahasrairnamasyamAnena rAjyaM kArayitvA punarapi kumAravAsena vastavyam ? varaM deza- parityAgo na tu kumAravAsena vAsam | tadyathApi nAma puruSo hastigrIvAyAM gatvA azvapRSThena gacchet, azvapRSThena gatvA rathena gacchet, rathena gatvA pAdAbhyAmeva gacchet, evameva rAjyaM kArayitvA puna: kumAravAsena vAsa iti | sa tAbhyAM vipralabdha: kathayati—kimatra yuktam ? kathaM pratipattavyamiti ? tau kathayata:-deva, praghAtayitavyo’sau | yadi na praghAtyate, niyataM duSTAmAtyavigrAhito devaM praghAtayatIti | sa evamukte hInadInavadano muhUrtaM tUSNIM sthitvA bASpoparudhyamAnahRdaya: karuNadInavilambitairakSarai: sa kathayati—bhavantau, kathaM pitaraM praghAtayA- mIti ? tau kathayata:-na devena zrutam ? pitA vA yadi vA bhrAtA putro vA svAGgani:sRta: | pratyanIkeSu varteta kartavyA bhUmivardhanA (?)||49|| iti | punarapyAha— yasya putrasahasraM syAdekanAvAdhirUDhakam | ekazca tatra zatru: syAttadarthe tAnnimajjayet ||50|| iti | anyatrApyuktam— tyajedekaM kulasyArthe grAmasyArthe kulaM tyajet | grAmaM janapadasyArthe AtmArthe pRthivIM tyajet ||51|| iti | @479 deva, nAtra kiMcittapanIyam | vadhArho’sau praghAtayitavya: | yadi devo’tra vilambate, yaddevasyAnuraktA: kumArAmAtyapaurajanapadAste kSobhamApannA niyatamanarthaM kurvantIti | kAmAn khalu pratisevamAnasya nAsti kiMcitpApaM karmAkaraNIyamiti tenAdhivAsitam—evaM kriyatA- miti | tau duSTAmAtyau hRSTatuSTau pramuditau vadhakapuruSAnutsAhayata:-bhavanta:, gacchata, vRddharAjaM praghAtayata | bhogairva: saMvibhAgaM kariSyAma iti | anuraktapaurajAnapada: sa rAjA | na kazci- dutsahate praghAtayitum | tAbhyAM te hiraNyasuvarNagrAmapradAnAdinA protsAhitA na pratipadyante | tatastAbhyAM krodhaparyavasthitAbhyAM cArapAlAnAmAjJA dattA-gacchantu, bhavanta: etAn puruSAn saputradArAn sasuhRtsaMbandhibAndhavAMzcArake baddhvA sthApayateti | te zrutvA bhItA: saMpratipannA: kathayanti—deva, alaM krodhena | bhRtyA vayamAjJAkarA: | gacchAma iti | te tIkSNAnasIn kakSeNA- dAya saMprasthitA: | AyuSmAnapi rudrAyaNastrayANAM mAsAnAmatyayAtkRtacIvaro niSThitacIvara: samAdAya pAtracIvaraM yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA bhagavantamidamavocat—icchAmyahaM bhadanta raurukaM nagaraM janapadacArikAM caritumiti | bhagavAnAha—gaccha rudrAyaNa, karmasvakatA te manasikartavyeti | athAyuSmAn rudrAyaNo bhagavata: pAdau zirasA vanditvA bhagavato’ntikAt prakrAnta: | AyuSmAn rudrAyaNastasyA eva rAtreratyayAt pUrvAhne nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | rAjagRhaM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtra: pratikrAnto yathAparibhuktaM zayanAsanaM pratisAmayya samAdAya pAtracIvaraM karmabalapreritam— dUraM hi karSate karma dUrAtkarma prakarSate | tatra prakarSate jantuM yatra karma vipacyate ||52|| iti yena raurukaM tena cArikAM prakrAnta: | anupUrveNa cArikAM carannantarmArge’nyatamaM karvaTakaM piNDAya praviSTa: | sa ca tasmAt piNDapAtamaTitvA niSkrAmati | te ca vadhakapuruSA: saMprAptA: | sa tairdRSTa: | tenApi te pratyabhijJAtA: | sa tai: puruSai: sArdhamekasminnevodyAne rAtriMdivA samupagata: | sa tAn praSTumArabdha:- kaccicchikhaNDI khalu raurukeSu sabhRtyavargo balavAnaroga: | dharmeNa vA kArayati svakaM rAjyaM na cAsya kaccitparatopasarga: ||53|| iti | te kathayanti—deva, tathyaM zikhaNDI khalu raurukeSu sabhRtyavargo balavAnaroga: | na cAsya kazcitparatopasarga: adharmarAjyaM tu karoti nityam ||54|| @480 naravara yattava sadRzaM kRtaM tvayA AryaparAbhavacihnakaram | tasyApi tu yatsadRzaM tadadya upalapsyase saumyeti ||55|| AyuSmAn rudrAyaNa: kathayati—bhavanta:, kimasau mama tatra gamanaM nAbhinandatIti ? te kathayanti—deva, nAbhinandatIti | sa kathayati—bhavanta:, yadyevaM na gacchAmi, pratinivartA- mIti | te gAthAM bhASante— kva yAsyasi tvaM naravIra bhUyo na te suto nandati jIvitena | vayaM hyadhanyA nRpasaMprayuktA ihAbhyupetAstava ghAtanAya ||56|| iti || AyuSmAn rudrAyaNa: kathayati—bhavanta:, yUyaM nAma mama vadhakapuruSA: ? deva, vadhaka- puruSA: | sa saMlakSayati—yattaduktaM bhagavatA karmasvakatA te rudrAyaNa manasikartavyeti, idaM tat | sarvathA dhik saMsArabhaGguramiti viditvA teSAM kathayati—bhadramukhA:, ahamasmi yadarthaM pravajita:, so’rtho mayA na saMprApta: | tiSThata tAvanmuhUrtaM yAvatsvakAryamanurUpaM gacchAmIti | te parasparaM saMjalpaM kRtvA kathayanti—deva, evaM kuru | athAyuSmAn rudrAyaNo’nyatamaM vRkSamUlaM nizritya suptoragarAjabhogaparipiNDitaM paryaGkaM baddhvA zAnteneryApathenAvasthita: | uktaM bhagavatA-paJcAnuzaMsA bAhuzrutye-skandhakuzalo bhavati dhAtukuzala Ayatanakuzala: pratItya- samutpAdakuzala:, aparapratibaddhA cAsya bhavatyavavAdAnuzAsanIti | tena vIryamArabhya idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaM- sanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRttastraidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | athAyuSmAn rudrAyaNo’rhattvaprApto vimuktiprItisukhapratisaMvedI tasyAM velAyAM gAthAM bhASate— mukto granthaizca yogaizca zalyairnIvaraNaistathA | adyApyudrAyaNo bhikSU rAjadharmairna mucyate ||57|| iti | ityuktvA tAn vadhakapuruSAnuvAca—bhadramukhA:, yaM mayA prAptavyaM tatprAptam | idAnIM yadarthaM yUyamAgatAstadarthaM saMprApayateti | te kathayanti—deva, yadi zikhaNDI rAjA asmAn pRcchati—kiM vRddharAjena maraNasamaye vyAkRtamiti, kimasmAbhirvaktavyam ? bhadramukhA:, sa vaktavya:- bahvapuNyaM prasavase rAjyaheto: piturvadhAt | ahaM ca parinirvAsye tvaM cAvIciM gamiSyasi ||58|| iti | @481 idaM cAparaM vaktavya:-dve tvayA Anantarye karmaNI kRte—yacca pitA jIvitAd vyaparopita:, yaccArhan bhikSu: kSINAzrava: | te’vIcau mahAnarake vastavyam | atyayamatyayato dezaya, apyetatkarma tanutvaM parikSayaM paryAdAnaM gacchediti | punarAyuSmAn rudrAyaNa: saMlakSayati—RddhyA gacchAmi | mamAsau sattvo narakaparAyaNo bhaviSyatIti | yaM yaM RddhyupAyaM prArabhate, tasya dharmavinaSTatvAd RkAro’pi na pratibhAti prAgeva Rddhi: | tatasteSAmekena puruSeNa nirghRNahRdayena tyaktaparalokena kakSAdasiM niSkRSya utkRttamUlaM zira: kRtvA pRthivyAM nipAtita: || atha bhagavAn smitamakArSIt | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakaM gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati—kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati—na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva: | asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya taM narakanivedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn parinirmitavazavartino brahmakAyikAn brahmapurohitAn brahmapArSadyAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante— ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||59|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||60|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato- ‘ntardhIyante | anAgataM cet purastAt | narakopapattiM cet pAdatale | tiryagupapattiM cet pArSNyAm | pretopapattiM cet pAdAGguSThe | manuSyopapattiM cejjAnuno: | balacakravartirAjyaM cedvAme karatale | cakravartirAjyaM ceddakSiNe karatale | devopapattiM cennAbhyAm | zrAvakabodhiM cedAsye | pratyekAM bodhiM cedUrNAyAm | yadyanuttarAM samyaksaMbodhiM vyAkartukAmo bhavati @482 uSNISe’ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata: pAdatale- ‘ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha— nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantA- ddivAkareNodayatA yathaiva ||61|| gAthAM ca bhASate— vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||62|| tatkAlaM svayamadhigamya dhIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||63|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA- staM zrotuM samabhilaSanti te janaughA: ||64|| iti | bhagavAnAha—evametadAnanda, evametad | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | api tvAnanda, mukto granthaizca yogaizca zalyairnIvaraNaistathA | athApi rudrAyaNo bhikSurjIvitAd vyaparopita: ||65|| rudrAyaNa Ananda arhattvaM prApto jIvitAd vyaparopita: | zrutvA AyuSmAnAnanda: sAzrukaNTho vyavasthita: | atha te vadhakapuruSA AyuSmato rudrAyaNasya pAtracIvaraM khikkhiraM cAdAya raurukamanuprAptA: | taistayorduSTAmAtyayorniveditam-vRddharAja: praghAtita iti | tau zrutvA prItiprAmodyajAtau yena zikhaNDI rAjA tenopasaMkrAntau | kathayata:-deva, diSTyA vardhase | idAnIM devasyAkaNTakaM rAjyam | kathaM kRtvA ? yo devasya zatru:, sa praghAtita: | ko nAma zatru: ? deva, vRddharAja: | kathaM jJAyate’sau praghAtita iti ? tAbhyAM te vadhakapuruSA darzitA:-deva, ime te badhakapuruSA yairasau praghAtita: | zikhaNDinA rAjJA te pRSTA:-bhavanta kriyadvRddharAjasya balam | deva, kutastasya balam ? idaM pAtracIvaraM khikkhiraM ceti | zikhaNDI @483 rAjA mUrcchita: pRthivyAM nipatito jalapariSekapratyAgataprANa: kathayati—bhavanta:, kiM vRddha- rAjena maraNakAle vyAkRtam ? deva, vRddharAja: prANaviyoga: kathayati— bahvapuNyaM prasavase rAjyaheto: piturvadhAt | ahaM ca parinirvAsye tvaM cAvIciM gamiSyasi ||66|| iti | idaM cAparaM vaktavya:-dve tvayA Anantarye karmaNI kRte—yacca pitA jIvitAd vyaparopita:, yaccArhan bhikSu: kSINAzravazca | ciraM te’vIcau mahAnarake vastavyam | atyaya- matyayato dezaya | apyevaitatkarma tanutvaM parikSayaM paryAdAnaM gacchediti | mana:zokazalye- nAbhyAhato haritalUna iva naDo mlAyitumArabdha: | tena hirubhirukAvagrAmAtyAvAhUyoktau— bhavantau, na yuvAbhyAmahamIdRzakarma kurvANo nivArita iti ? tau kathayata:-vayaM devenAdarzana- pathe vyavasthApitA: | kathaM nivArayAma iti ? tena tau duSTAmAtyau adarzanapathe vyavasthApitau | bhUyo hirubhirukAvagrAmAtyau sthApitau | tAbhyAmapi duSTAmAtyAbhyAM pracchannaM tiSyapuSyastUpayordve bile kRtvA dvau biDAlapotakau sthApitau | tayordine dine mAMsapezIrdattvA zikSayata:- tiSyapuSyau, yena satyena satyavacanena yuvAbhyAM mAyayA lokaM vaJcayitvA zraddhAdeyaM vinipAtya pratyavarAyAM biDAlayonAvupapannau, tena satyena satyavacanena mAMsapezIM kRtvA svakasvakaM stUpaM pradakSiNIkRtya svakasvakaM bilaM pravizatAmiti | tau yadA suzikSitau saMvRttau, tadA tAbhyAM duSTAmAtyAbhyAM rudrAyaNasya rAjJo devI uktA-devi, putraste kRzAluko durbalako mlAno- ‘prAptakAya: | kimadhyupekSasa iti ? sA kathayati—kimahaM karomIti ? yuvAbhyAmevAsAvIdRzakarma kArita iti | tau kathayata:-devi, yatra ghaTa: patita:, kiM tatra rajjurapi pAtayitavyA ? sA kathayati—satyametatpiturvadham | tadahaM tasya prativinodayAmi | arhadvadhaM ka: prativinoda- yiSyatIti ? tau kathayata:-devi, vayamarhadvadhaM prativinodayAma iti | sA kathayati—yadyevam, zobhanam | sA tasya sakAzaM gatvA kathayati—putra, kasmAttvamutpANDUtpADu: kRzAluko durbalako mlAno’prAptakAya iti ? sa kathayati-amba, tvamapyevaM kathayasi—kasmAttvamutpADU- tpANDu: kRzAluko durbalo mlAno’prAptakAya iti, kathamahaM notpANDUtpANDuko bhavAmi kRzAluko durbalako mlAno’prAptakAya iti, yena mayA duSTAmAtyavigrAhitena dve Anantarye karmaNI kRte—yacca pitA jIvitAdvyaparopito yaccArhan bhikSu: kSINAzrava: ? ciramavIcau mahAnarake vastavyamiti | sA kathayati—putra, abhayaM tAvatprayaccha, yatsatyaM tatkathayAmIti | sa kathayati—dattaM bhavatu | sA kathayati—yathAbhUtaM putra, nAsau tava pitA, kiM tu mayA Rtu- snAtayA anyena puruSeNa sArdhaM paricaritam, tatastvaM jAta iti | sa saMlakSayati—pitRvadha- stAvanna jAta: | iti viditvA kathayati—amba, yadyevaM pitRvadho nAsti, arhadvadho’sti | sa kathaM nistArya iti ? sA kathayati—putra, jJAnakovidA: praSTavyA: | te etadekAntIkariSyantIti uktvA prakrAntA | tayA tau duSTAmAtyau AhUyoktau—mayA asya pitRvadho vinodita: | yuvA- midAnImarhadvadhaM prativinodayatAmiti | zikhaNDinA rAjJA amAtyAnAmAjJA dattA, sarvAmAtyAn @484 saMnipAtayata ye ca kecijjJAnakovidA iti | tai: sarvAmAtyA: saMnipAtitA:, ye ca keci- jjJAnakovidA: | tAvapi duSTAmAtyau tatraiva saMnipatitau | sarva eva rAjopajIvI loko’nukUlaM vaktumArabdha: | tatra kecitkathayanti—deva, kenAsau dRSTo’rhattvaM kurvANa iti ? apare kathayanti— deva, arhanta: sarvajJAnakalpA AkAzagAmina iti | tau duSTAmAtyau kathayata:-deva, kimatra zoka: kriyate ? sa kathayati—yuvAmapyevaM kathayatha—kimarthaM zoka: kriyate iti, nanu yuvAbhyA- mevAhamarhadvadhaM kArita: | deva, na saMntyarhanta: | kuto’rhadvadha: ? sa kathayati—mayA pratyakSadRSTau tiSyapuSyau arhantau jvalanatapanavarSaNavidyotanaprAtihAryANi kRtvA nirupadhizeSe nirvANadhAtau nirvAtau | yuvAmevaM kathayatha—na santyarhanta:, kuto’rhadvadha iti ? tau kathayata:-vayaM devasya pratyakSIkurmo yathA mAyayA lokaM vaJcayitvA zraddhAdeyaM vinipAtya pratyavarAyAM biDAlayonAvupa- pannau adyatve’pi stUpe tiSThata iti | rAjA amAtyAnAmantrayate—bhavanta:, yadyevamAgacchata gacchAma:, pazyAma: kiM bhUtamabhUtaM veti | eSa ca zabdo rauruke nagare samantato visRta: | tataste sarve janapadanivAsino lokAstaddraSTuM niSkrAntA: | tatastau duSTAmAtyau kathayata:-yathA tiSyapuSyau yena satyena satyavacanena yuvAM mAyayA lokaM vaJcayitvA zraddhAdeyaM vinipAtya pratya- varAyAM biDAlayonAvupapannau svakasvake stUpe tiSThata: | anena satyena satyavacanena imAM mAMsapezI- mAdAya svakasvakaM stUpaM pradakSiNIkRtya svakasvakaM bilaM pravizatAmiti | tAvevamuktau svaka- svakAt stUpAnnirgatau | tAvevAnekai: prANizatasahasrairdRSTau | tau mAMsapezImAdAya svakasvakastUpaM pradakSiNIkRtya svakasvakabilaM praviSTau | tau duSTAmAtyau kathayata:-dRSTaM deveneti ? sa kathayati— dRSTam | deva, na santi loke’rhanta: | kevalaM tvayaM janapravAda iti | tasya yAsau dRSTi:- santi loke’rhanta iti, sA prativigatA | tatra ye’zraddhAsteSAmasaddarzanamutpannam, ye madhyasthA- steSAM kAGkSA, ye zraddhAsteSAmadbhutaM saMvRttam | anubhAvodagrA avizAradA: | zikhaNDI rAjA saMlakSayati-yadi na santyeva loke’rhanta:, kimarthamAryakAzyapasya kAtyAyanasya paJcazatapari- vArasya zailAyA bhikSuNyA: paJcazataparivArAyA: piNDakamanuprayacchAmIti ? tena bhikSUNAM bhikSuNInAM ca piNDapAta: samucchinna: | bhikSavo bhikSuNyazca raurukAtprakrAntA: | athAyuSmAn mahAkAtyAyana: zailA ca bhikSuNI vinayApekSayA tatraivAvasthitau | yAvadapareNa samayena rAjA zikhaNDI raurukAnnagarAnnirgacchati | AyuSmAMzca mahAkAtyAyano raurukaM nagaraM piNDAya pravizati | sa rAjAnaM dRSTvaikAnte’pakramyAvasthita:-mA ayamaprasAdaM pravedayiSyatIti | sa rAjJA zikhaNDinA ekAnte’vasthito dRSTa: | dRSTvA ca punarAmantrayate—bhavanta:, kimartha- mayamAryo mahAkAtyAyano mAM dRSTvA ekAnte’pakramyAvasthita iti | tasya pRSThato hiru- bhirukAvagrAmAtyau gacchata: | tau kathayata:-deva, Aryo mahAkAtyAyana: saMlakSayati—deva: kRtakautukamaGgalo gacchati, mA aprasAdaM vedayiSyati, du:khaM caradgacchati, karma kriyate, pAtracIvarANi pAMzunA avatariSyatIti | rAjA tUSNImavasthita iti | AyuSmAn mahA- kAtyAyano raurukaM nagaraM piNDAya caritvA nirgacchati, rAjA ca zikhaNDI pravizati | @485 AyuSmAn mahAkAtyAyanastathaiva ekAnte’pakramyAvasthita: | zikhaNDI rAjA kathayati- bhavanta:, pUrvamapyayamAryo mahAkAtyAyano mAM dRSTvA ekAnte’pakramyAvasthita:, sAMpratamapi | ko’tra heturiti ? tasya pRSThatastau duSTAmAtyau gacchata: | tau kathayata:-deva, eSa kathayati— mA ahamasya pitRmArakasya rajasA pravrajyAmIti | aparIkSako’sau | zrutvA paryavasthita: | sa kathayati—bhavanta:, yasyAhaM priya:, so’sya muNDakasya zramaNakasyoparyekaikaM pAMzumuSTiM kSipatviti | sarveNa janakAyenaikaikA pAMzumuSTi: kSiptA | mahAsAdhano’sau rAjA | ekaikayA pAMzumuSTyA AyuSmato mahAkAtyAyanasyopari mahAn pAMzurAzirvyavasthita: | so’pi RddhyA parNikAM kuTimabhinirmAyAvasthita: | sa gopAlakai: pazupAlakaizcAvaSTabhyamAno dRSTa: | te buddhyAyamAnA: (?) parivAryAvasthitA: | hirubhirukAvagrAmAtyau pRSThato’nuhiNDya taM pradeza- manuprAptau | tau pRcchata:-bhavanta:, kimidamiti ? te kathayanti—tena kalirAjena pitRmArakeNa Aryo mahAkAtyAyano’duSyanayakArI pAMzunA avaSTabdha iti | tau sAzrukaNThau rudanmukhau gopAlakapazupAlakai: sArdhaM pAMzUnapanetumArabdhau | AyuSmAn mahAkAtyAyano nirgata: | tau pAdayornipatya pRcchata:-Arya, kimidamiti ? sa kathayati-kimanyadbhaviSyatIti ? tau kathayata:- Arya, yadidaM zikhaNDinA mahAkAtyAyane janakAyasahAyena karma kRtam | asya ko bhaviSya- tIti | ita: saptame divase raurukaM nagaraM pAMzunA avaSTapsyate | Arya, kA AnupUrvI bhaviSyatIti ? AyuSmantau, prathame divase mahAvAyurAgatya raurukaM nagaramapagatapASANazarkarakapAlaM vyavasthApa- yiSyati | dvitIye divase puSpavarSaM patiSyati | tRtIye vastravarSam, caturthe hiraNyavarSam, paJcame suvarNavarSam, pazcAdyai raurukasAmantanivAsibhi: sAmavAyikaM karma kRtam, te raurukaM nagaraM prevakSyanti | teSu praviSTeSu SaSThe divase ratnavarSaM patiSyati, saptame divase pAMzuvarSamiti | tau kathayata:-Arya, kimAvAmasya karmaNo bhAvinau bhAginau ? bhadramukhau, na yuvAmasya karmaNo bhAginau | Arya, yadyevaM kathamasmAbhirasmAnnagarAnniSkramitavyamiti ? sa kathayati—yuvAM yAvacca gRhaM yAvacca nadI atrAntare suruGgAM khAnayitvA gRhasamIpe nAvaM sthApayitvA tiSThata | yadA ratnavarSaM patet, tadA ratnAnAM nAvaM pUrayitvA niSpalAyitavyamiti | tau tasya pAdayornipatya raurukaM praviSTau | rAjJa: sakAzaM praviSTau kathayata:-kiM devenAryo mahAkAtyAyana: kiMci- dukta: pAMzunAvaSTabdha: ? sa kathayati—bhavanta:, jIvatyasau ? deva, jIvati | kiM kathayati— deva, evaM kathayati—ita: saptame divase raurukaM nagaraM pAMzunA avaSTapsyata iti | kAnupUrvI ? kathayati—deva, sa evaM kathayati, prathame tAvaddivase mahAvAyurAgatya raurukaM nagaramapagatapASANa- zarkarakapAlaM vyavasthApayiSyati, dvitIye divase puSpavarSaM patiSyati, tRtIye divase vastravarSam, caturthe hiraNyavarSam, paJcame suvarNavarSam, pazcAdyai raurukasAmantakanivAsibhi: sAmavAyikaM karma kRtaM te raurukaM nagaraM pravekSyanti, teSu praviSTeSu SaSThe divase ratnavarSaM patiSyati, saptame divase pAMzuvarSamiti | tau kathayata:-Arya, kimAvAmapyasya karmaNo bhAginau ? bhadramukhau, na yuvAmasya karmaNo bhAginau | Arya, yadyevaM kathamasmAnnagarAnniSkramitavyamiti ?sa kathayati— @486 yuvAM yAvacca gRhaM yAvacca nadI atrAntare suruGgAM khAnayitvA gRhasamIpe nAvaM sthApayitvA tiSThata | yadA ratnavarSaM patet, tadA ratnAnAM nAvaM pUrayitvA niSpalAyitavyamiti | tau duSTAmAtyau kathayata:-samucchinnapiNDapAta: pAMzuvarSeNAvaSTabdha: sa kimanyadvadatu ? IdRzaM vA vadate, devato vA pApanaramiti(?) | rAjA zikhaNDI saMlakSayati—syAdevamiti | hirubhiru- kAvagrAmAtyau mukhaM vibhaNDya hastAn saMparivartya prakrAntau | tatra hirukasya zyAmAko dAraka: putra: | bhirukasya zyAmAvatI nAma dArikA duhitA | hirukena zyAmAko dAraka AyuSmate mahAkAtyAyanAya datta:-Arya, yadyasya kAnicitkuzalamUlAni syu:, pravrAjayethA: | no cet tavaivAyamupasthAyaka iti | bhirukenApi zyAmAvatI dArikA zailAyA bhikSuNyA dattA-Arye, yadyasyA: kAnicit kuzalamUlAni syu:, pravrAjayethA: | no cet kauzAmbyAM ghoSilo nAma gRhapatirmama vayasyastasya samarpayiSyasIti | tayAdhivAsitam | atha zailA bhikSuNI zyAmA- vatImAdAya RddhyA raurukAnnagarAt prakrAntA | tadA kauzAmbyAM ghoSilasya gRhapaterdattA | yathA ca saMdiSTaM samAkhyAtam | AyuSmAn mahAkAtyAyanastatraivAvasthita: | hirubhirukAbhyA- magrAmAtyAbhyAM yAvacca gRhaM yAvacca nadI atrAntare suruGgAM khAnayitvA gRhasamIpe ca nau: sthApitA | yAvadanyatamasmin divase mahAvAyurAgata:, yena taM raurukaM nagaramapagatapASANa- zarkarakapAlaM vyavasthApitam | dvitIye divase puSpavarSaM patitam | tau duSTAmAtyau kathayata:-deva, zrUyate rAjJo mAndhAtu: saptAhaM hiraNyavarSaM patitamiti | devasyedaM puSpavarSaM patitam, na- cirAdvastravarSaM patiSyati | tRtIye divase vastravarSaM patitam | tau duSTAmAtyau kathayata:-devasyedaM vastravarSaM patitam, nacirAddhiraNyavarSaM patiSyatIti | caturthe divase hiraNyavarSaM patitam | tau duSTAmAtyau kathayata:-devasyedaM hiraNyavarSaM patitam, nacirAdeva suvarNavarSaM patiSyatIti | paJcame divase suvarNavarSaM patitam | tau duSTAmAtyau kathayata:-devasyedaM suvarNavarSaM patitam, na- cirAdeva ratnavarSaM patiSyatIti | yai raurukasAmantakanivAsibhi: sAmavAyikaM karma kRtam, te raurukaM nagaraM praviSTA: | teSu praviSTeSu SaSThe divase ratnavarSaM patitam | hirubhirukAvagrAmAtyau ratnAnAM nAvaM pUrayitvA niSpalAyitau | tatra hirukeNAnyatamasmin pradeze hirukaM nAma nagaraM mApitam | tasya hirukaM hirukamiti saMjJA saMvRttA | bhirukeNAnyatamasmin pradeze bhirukaM nAma nagaraM mApitam | tasyApi bhirukacchaM bhirukacchamiti saMjJA saMvRttA | saptame divase pAMzuvarSaM patitumArabdham | amanuSyakairdvArANyavaSTabdhAni | zyAmAka: kathayati—Arya, kimeSa uccazabdo mahAzabda iti | AyuSmAn mahAkAtyAyana: kathayati—putra, vAtAyanena kAzikAM niSkAsayeti | tena vAtAyanena kAzikA niSkAsitA | pAMzubhiranavIkRtA | AyuSmAn mahAkAtyAyana: saMlakSayati—sAvazeSAgocara iti | yAvadbhUyo niSkAsitA, pUrNA cUDikAbaddhA saMvRttA | AyuSmAn mahAkAtyAyana: saMlakSayati—agocarIbhUtam | idAnIM gacchAmIti | atha yA raurukanivAsinI devatA sA yenAyuSmAn mahAkAtyAyanastenopasaMkrAntA | upasaMkramya pAdAbhivandanaM kRtvA kathayati—Arya, ahamapyAgacchAmi | AryasyopasthAnaM kariSyAmIti | @487 tenAdhivAsitam | AyuSmatA mahAkAtyAyanena zyAmAka ukta:-putra, gRhANa cIvara- karNikam | gacchAma iti | tena cIvarakarNiko gRhIta: | sa RddhyA uparivihAyasA zyAmAkaM dArakamAdAya saMprasthita: | raurukanivAsinyapi devatA svarddhyA tasya pRSThato’nubaddhA | raurukamapi nagaraM pAMzunAvaSTabdham | te’nupUrveNa kharaM nAma karvaTakamanuprAptA: | tena tatra khalAbhidhAne’vasthitA: | AyuSmAn mahAkAtyAyana: zyAmAkaM dArakaM khalAbhidhAne sthApa- yitvA piNDapAtraM praviSTa: | devatAnubhAvAttasmin khalAbhidhAne dhAnyaM vardhitumArabdham | yastatra puruSo’vasthita:, sa taM dArakaM dRSTvA tasya sakAzamupasaMkramya kathayati—bho dAraka, tava prabhAvAtkhalAbhidhAne dhAnyaM vardhata iti | sa kathayati—na mama prabhAvAt khalAbhidhAne dhAnyaM vardhata iti, api tu raurukanivAsinI devatA ihAgatA amuSmin pradeze tiSThati, tasyA: prabhAvAt khalAbhidhAne dhAnyaM vardhata iti | sa tasyA: sakAzaM gatvA pAdayo- rnipatya kathayati-devate, tADakaM kuJcikAM ca tAvaddhAraya, yAvadgrAmaM [gatvA] AgacchAmi | na ca tvayA mAM muktvA anyasya kasyaciddAtavyamiti | tayA gRhItam | tenApi karvaTakaM gatvA karvaTakanivAsI janakAya: saMnipAtita: | uktazca—bhavanta:, raurukanivAsinI devatA ihAgatA khalAbhidhAne tiSThati | tatprabhAvAt khalAbhidhAne dhAnyaM vardhate | tasyA haste mayA tADakaM kuJcikA ca dattA | [uktaM] ca-devate, tADakaM kuJcikAM ca tAvaddhAraya yAvad grAmaM gatvA AgacchAmi | na ca tvayA mAM muktvA anyasya kasyaciddAtavyamiti | tadadhiSThAnaM vijJApayAmi—yadi mama putraM zreSThinamabhiSiJcatha, ahamAtmAnaM jIvitAdvyaparopayAmIti | devatA asmAdadhiSThAnAnna kvacidgamiSyati, yuSmAkaM bhogAbhivRddhirbhaviSyati, sarvAzca Itayo vyupazamaM gamiSyantIti | taistasya putra: zreSThI abhiSikta: | tenAtmA jIvitAdvyaparopita: | tata: sarvaM tadadhiSThAnaM gandhapuSpopazobhitaM chatradhvajapatAkAzobhitaM ca balimAdAya yena devatA tenopasaMkrAntA: | upasaMkramya pAdayornipatya kathayati—devate, adhiSThA bhava, ihaiva tiSTheti | nAsti mamehAvasthAnam | AryasyAhaM mahAkAtyAyanasyopasthAyiketi | AyuSmAn mahAkAtyAyana iti kathayati—devate, samanvAhara asya yasya sakAzAt tADaka: kuJcikA ca gRhIteti | sA samanvAhartuM pravRttA pazyati, yAvatkAlagata: | tayAsAvadhiSThAnanivAsI janakAyo’bhihita:- bhavanta:, samayato’haM tiSThAmi | yadi yAdRzameva mama sthaNDilaM kArayatha tAdRzamevAryasyeti | tai: pratijJAtam | tairyAdRzameva tasyA devatAyA: sthaNDilaM kAritaM tAdRzamevAyuSmato mahA- kAtyAyanasya | tasyA devatAyA yo’dhiSThAne pradIpa: prajJapta:, tamasau gRhItvA AyuSmato mahAkAtyAyanasya sthaNDile sthApayati | sA anyatamena puruSeNa prAkArakaNTake sthitena pradIpaM gRhItvA gacchantI dRSTA | sa saMlakSayati—eSA devatA Aryasya mahAkAtyAyanasyAbhi- sArikA gacchatIti | tayA tasya cittamupalakSitam | sA ruSitA-pApacittasamudAcAro’yaM karvaTakanivAsI janakAya: | Aryasya mahAkAtyAyanasya nirAmagandhasyAtRptapuNyasyApavAdamanu— prayacchatIti | tasmAttasmin karvaTake mArirutsRSTA | mahAjanamarako jAta: | mRtajane @488 niSkAsyamAne maJcakAmaJcake saGktumArabdhA: | adhiSThAnanivAsinA janakAyena naimittikA AhUya pRSTA:-kimetaditi ? te kathayanti devatAprakopa iti | te tAM kSamayitumArabdhA: | sA kathayati— yUyamAryasya mahAkAtyAyanasya nirAmagandhasyAsatkAramanuprayacchatheti ? te bhUya: kathayanti— kSamasva devate, na kazcidasatkAraM kariSyatIti | sA kathayati—yadi yUyaM yAdRzamevAryasya mahAkAtyAyanasyeti | te kathayanti—devate kSamasva, prativiziSTataraM kurma iti | tayA teSAM kSAntam | tairapyAyuSmato mahAkAtyAyanasya prativiziSTatara: satkAra: kRta: | AyuSmAn mahAkAtyAyanastatra varSoSita: zyAmAkaM dArakamAdAya devatAmupAmantrya saMprasthita: | sA katha- yati—Arya, mama kiMciccihnamanuprayaccha, yatrAhaM kArAM kRtvA tiSThAmIti | tena tasyAM kAzikA dattA | tayAtra prakSipya stUpa: pratiSThApito mahazca prasthApita:-kAzImaha kAzImaha iti saMjJA saMvRttA | adyApi caityavandakA bhikSavo vandante | zyAmAko dArakazcIvarakarNike lagna: pralambamAno gopAlakapazupAlakairdRSTa: | tairlambate lambata iti uccairnAdo mukta: | tasmin janapade manuSyANAM lambakapAla iti saMjJA saMvRttA | AyuSmAn mahAkAtyAyano’nyatamaM karvaTakamanuprApta: | tatra zyAmAkaM dArakaM vRkSamUle sthApayitvA piNDAya praviSTa: | tasmiMzca karvaTake’putro rAjA kAlagata: | paurajAnapadA: saMnipatya kathayanti—bhavanta:, kaM rAjAnamabhi- SiJcAma iti ? tatraike kathayanti—ya: puNyamahezAkhya iti | apare kathayanti—kathamasau prajJAyata iti ? anye kathayanti—parIkSakA: prayujyantAmiti | tai: parIkSakA: prayuktA: | te itazcAmutazca paryaTitumArabdhA: | tairasau vRkSasyAdhastAnmiddhamavakrAnto dRSTa: | te tasya nimittamudgRhItumArabdhA yAvatpazyanti | anyeSAM vRkSANAM chAyA prAcInapravaNA prAcInaprAgbhArA | tasya vRkSasya chAyA asya zyAmAkasya dArakasya kAyaM na vijahAtIti | dRSTvA ca puna: saMjalpitumArabdhA:- bhavanta:, ayaM puNyamahezAkhya: sattva:, etamabhiSiJcAma iti | sa tai: prabodhyokta:-dAraka, rAjyaM pratIccheti | sa kathayati—nAhaM rAjyenArthI | ahamAryasya mahAkAtyAyanasyopasthApaka iti | AyuSmatA mahAkAtyAyanena zrutam | samanvAhartuM pravRtta: | kimasya dArakasya rAjJa: saMvartanIyAni karmANi na veti | pazyati, santi | sa kathayati—putra, pratIccha rAjyam, kiM tu dharmeNa te kArayitavyamiti | tena taM pratISTam | sa tai rAjye’bhiSikta: | zyAmAkena dArakeNa tasmin rAjyaM kAritamiti | zyAmAkarAjyaM zyAmAkarAjyamiti saMjJA saMvRttA || AyuSmAn mahAkAtyAyano vokkANamanuprApta: | vokkANe AyuSmato mahAkAtyAyanasya mAtA upapannA | sA AyuSmantaM mahAkAtyAyanaM dRSTvA kathayati—dRSTvA cirasya bata putrakaM pazyAmi, cirasya bata putrakaM pazyAmIti | stanAbhyAM cAsyA: kSIradhArA: prasRtA: | AyuSmatA mahA- kAtyAyanena amba ambeti samAzvAsitA | tayA AyuSmAn mahAkAtyAyano bhojita: | tasyA AyuSmatA mahAkAtyAyanenAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasaMprativedhikI dharmadezanA kRtA, yAM zrutvA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotA- pattiphalaM sAkSAtkRtam | sA dRSTasatyA trirudAnamudAnayati sma—idamasmAkaM bhadanta na mAtrA @489 kRtaM na pitrA na rAjJA na devatAbhirneSTena svajanabandhuvargeNa na pUrvapretairna zramaNabrAhmaNairyadbhavatA asmAkaM kRtam | samucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAya- dvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- yatkartavyaM suputreNa mAturduSkarakAriNA | tatkRtaM bhavatA mahyaM cittaM mokSaparAyaNam ||67|| durgatibhya: samuddhRtya svarge mokSe ca te aham | sthApitA putra yatnena sAdhu te duSkRtaM kRtam ||68|| athAyuSmAn mahAkAtyAyanastAM bhadrakanyAM satyeSu pratiSThApya kathayati—amba,avalokitA bhava, gacchAmIti | sA kathayati—putra, yadyevaM mama kiMcidanuprayaccha, yatrAhaM pUjAM kRtvA tiSThAmIti | tena tasyA yaSTirdattA | tayA stUpaM pratiSThApya sA tasmin pratimAropitA | yaSTistUpa iti saMjJA saMvRttA | adyApi caityavandakA bhikSavo vandante || athAyuSmAn mahAkAtyAyano madhyadezamAgantukAma: sindhumanuprApta: | atha yA uttarApathanivAsinI devatA, sA AyuSmantaM mahAkAtyAyanamidamavocat—Arya, mamApi kiMci- ccihnamanuprayaccha, yatrAhaM pUjAM kRtvA tiSThAmIti | sa saMlakSayati—uktaM bhagavatA madhyadeze pule na dhArayitavye iti | tadete anuprayacchAmIti | tena tasyaite datte | tayA sthaNDile kArayitvA te pratiSThApite itazcarasantisaMjJA saMvRttA | AyuSmAn mahAkAtyAyano’nupUrveNa zrAvastImanuprApta: | bhikSubhirdRSTa uktazca—svAgataM svAgatamAyuSman | kaccitkuzalacaryeti ? sa kathayati—AyuSmanta:, kiMcit sukhacaryA kiMciddu:khacaryeti | bhikSava: kathayanti—kiM sukha- caryA kiM du:khacaryeti ? sa kathayati—yatsattvakAryaM kRtam, iyaM sukhacaryA | yad rAjA zikhaNDI raurukanivAsI ca janakAya ahaM ca pAMzunAvaSTabdha:, hirubhirukau cAgrAmAtyau kRcchreNa palAyitau, iyaM du:khacaryeti | atha pAthAbhikSavo’vadhyAyanta: kathayanti—pitRmArako’sau | tenAyuSmAn rudrAyaNo’rhattvaM prApta: | aduSyanayakArI praghAtita iti | idaM tasya puSpamAtram | anyatphalaM bhaviSyatIti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta AyuSmatA rudrAyaNena karma kRtaM yenADhye mahAdhane mahAbhoge kule pratyAjAta: ? bhagavata: zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam ? arhattvaprAptazca zastreNa praghAtita iti ? bhagavAnAha—rudrA- yaNena bhikSuNA karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAnyoghavatpratyupa- sthitAnyavazyaMbhAvIni | rudrAyaNena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAnyupacitAni vipacyante zubhAnyazubhAni ca | @490 na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||69|| iti | bhUtapUrvaM bhikSavo’tIte’dhvani asati buddhAnAM bhagavatAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA: khaDgaviSANakalpA ekadakSiNIyA lokasya | yAvadanyatamasmin karvaTake lubdha: prativasati | tasya karvaTakasya ca nAtidUre udapAnaM prabhUtAnAM mRgANAmAvAsa: | tatrAsau lubdhaka: pratidinaM prabhUtAn kUTAn pAzAlepAMzca pratikSipati prabhUtAnAM mRgAnAmutsAdAya vinAzAya anayena vyasanAya | tasya cAmoghAste kUTA: pAzAlepAzca | yAvadanyatara: pratyekabuddho janapadacArikAM caraMstaM karvaTakamanuprApto devatAyatane rAtriMdivA samupAgata: | sa pUrvAhNe nivAsya pAtracIvaramAdAya taM karvaTakamanupApta: | taM karvaTakaM piNDAya prAvikSat | tata: piNDapAtamaTitvA saMlakSayati—idaM devAyatanaM divA AkIrNam | bahi: karvaTakasya zAnte sthAne piNDapAtaM velAM karomIti | sa karvaTakAnniSkramyedaM zAntamidaM zAntamiti yena tadudapAnaM tenopasaMkrAnta: | upasaMkramya pAtrasrAvaNamekAnta upa- nikSipya pAdau prakSAlya hastau nirmAdya pAnIyaM parisrAvya zIrNaparNakAni samudAnIya niSadya bhaktakRtyaM kRtvA hastau nirmAdya mukhaM pAtraM ca pAtraparisrAvaNaM yathAsthAne sthApya pAdau prakSAlya anyatamavRkSamUlaM nizritya suptoragarAjabhogaparipiNDIkRtaM paryaGkaM baddhvA zAnteneryA- pathena niSaNNa: | tasmin divase mAnuSagandhenaikamRgo’pi na grahaNAnugata: | atha sa lubdhaka: kAlyamevotthAya yena tadudapAnaM tenopasaMkrAnta: | sa tAn kUTAn pAzAMzca pratyavekSitumArabdha: | ekabhRgamapi nAdrAkSIt | tasyaitadabhavat—mamAmI kUTA: pAzAlepAzcAvandhyA: | kimatra kAraNaM yenAdya ekamRgo’pi na baddha iti ? | tadudapAnaM sAmantakena paryaTitumArabdha: | pazyati manuSya- padam | sa tena padAnusAreNa gata: | pazyati taM pratyekabuddhaM zAnteneryApathena niSaNNam | sa saMlakSayati—ete pravrajitA: zAntAtmAna IdRzeSu sthAneSvabhiramante | yadyadyAhamasya jIvi- tApacchedaM na karomi, niyatameSa mama vRttisamucchedaM karoti | sarvathA praghAtyo’yamiti | tenAsau nirghRNahRdayena tyaktaparalokena karAkArasadRzaM dhanurAkarNaM pUrayitvA saviSeNa zareNa marmaNi tADita: | sa mahAtmA pratyekabuddha: saMlakSayati—mA ayaM tapasvI lubdho’tyantakSatazca bhaviSyati, upahatazca | hastoddhAramasya dadAmIti | sa vitatapakSa iva haMsarAja uparivihAya- samabhyudgamya jvalanatapanavarSaNavidyotanaprAtihAryANi kartumArabdha: | Azu pRthagjanasya Rddhi- rAvarjanakarI | sa mUlanikRtta iva druma: pAdayornipatya kathayati—avatarAvatara sadbhUtadakSiNIya, mama klezapaGkanimagnasya hastoddhAramanuprayaccheti | sa tasyAnukampArthamavatIrNa: | tatastena vizalyI- kRta: | upanAho datta: | uktazca—Arya, nivezanaM gacchAma: | yadyatra suvarNapalo’pi dAtavya:, ahaM pariprApayAmIti | sa saMlakSayati—yanmayA anena pUtikAyena prAptavyaM tadidAnIM zAntaM nirupadhizeSaM nirvANadhAtuM pravizAmIti | sa tasyaiva purastAtpunargaganatalamabhyudgamya vicitrANi prAtihAryANi vidarzya nirupadhizeSe nirvANadhAtau parinirvRta: | dhanavAnasau @491 lubdha: | tena sarvagandhakASThaizcitAM citvA dhmApita: | sA citA kSIreNa nirvApitA | tAnya- sthIni nave kumbhe prakSipya zArIrastUpa: pratiSThApita: | chatradhvajapatAkAzcAropitA: | gandhai- rmAlyairdhUpaizca pUjAM kRtvA pAdayornipatya praNidhAnaM kRtam—yanmayaivaMvidhe sadbhUtadakSiNIye’pakAro kRta:, mA ahamasya karmaNo bhAgI syAm | yattu kArA kRtA, anenAhaM kuzalamUlenADhye mahA- dhane mahAbhoge kule jAyeyam, evaMvidhAnAM ca guNAnAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM na virAgayeyamiti || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena lubdhaka:, eSa evAsau rudrA- yaNo bhikSu: | yadanena pratyekabuddha: saviSeNa zareNa marmaNi tADita:, tasya karmaNo vipAkena bahUni varSazatAni bahUni varSasahasrANi narakeSu pakta:, tasminnapi codapAne saviSeNa zareNa marmaNi tADita:, tenaiva ca karmAvazeSeNaitarhyapyarhattvaprApta: zastreNa praghAtita: || punarapi bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta zikhaNDinA raurukanivAsinA janakAyenAyuSmatA mahAkAtyAyanena ca karma kRtaM yena pAMzunA- vaSTabdhA:, hirubhirukau tvagrAmAtyau niSpalAyitAviti ? bhagavAnAha—ebhireva bhikSava: karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAnyoghavatpratyupasthitAnyavazyaMbhAvIni | ebhi: karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||70|| bhUtapUrvaM bhikSavo’nyatarasmin karvaTake gRhapati: prativasati | tena sadRzAt kulAt kalatramAnItam | sa tayA saha krIDate ramate paricArayati | tasya krIDato ramamANasya pari- cArayata: putro jAta: | punarasya krIDato ramamANasya paricArayato dArikA jAtA | yAva- danyatama: pratyekabuddho janapadacArikAM caraMstaM karvaTakamanuprApta: | yA janmikA dArikA:, tAsAM yAcanakA Agacchanti | tasyA na kazcidAgacchati | asati buddhAnAmutpAde pratyeka- buddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyekabuddho janapadacArikAM caraMstaM karvaTakamanuprApta: | yAvattayA dArikayA gRhaM saMmRjya vATasyopariSTAt saMkArazchorita: | tasya pratyekabuddhasya piNDapAtamaTata: zirasi patita: | tayAsau dArikayA patan dRSTa: | na cAsya vipratisAracittamutpannam | naivam | tasyAstameva divasaM yAcanaka Agata: | sA bhrAtrA pRSTA-kiM tvayAdya kRtaM yena te yAcanakA nAgatA iti | tayA samAkhyAtam—mayA tasyopari saMskArazchorita: | tena vipuSpitam | tadA dArikayA anyasyA dArikAyA niveditam | tayApyasyA lokasyedaM pApakaM dRSTigata- mutpannam | yasyA yasyA yAcanakA Agacchanti, sA sA tasya pratyekabuddhasyopari saMkAraM @492 chorayatviti | asatkArabhIravaste mahAtmAna: sarve pratyekabuddhA: | sa tasmAt karvaTakAtprakrAnta: | paJcAbhijJAnAmRSINAmupari kSeptumArabdhA: | te’pi prakrAntA: | tato mAtApitrorupari kSeptu- mArabdhA: | tasmin karvaTake dvau gRhapatI samakau prativasata: | sA AbhyAmuktA-bhavanta:, asaddharmo’yaM vardhate, viramateti | tAbhyAM nivAritA: prativiratA: || kiM manyadhve bhikSavo yAsau dArikA yayA pratyekabuddhasyopari saMkArazchorita:, eSa evAsau zikhaNDI | yo’sau karvaTakanivAsI janakAya:, eSa evAsau raurukanivAsI janakAya: | yadebhi: pratyekabuddhAnAmupari pApakaM dRSTigatamutpannaM kRtam, asya karmaNo vipAkena pAMzunAvaSTabdhA: | yo’sau gRhapatI yAbhyAM nivAritam, etAvetau hirubhirukA- vagrAmAtyau | tasya karmaNo vipAkena niSpalAyitau | yo’sau dArikAyA bhrAtA yena vipuSpitam, eSa evAsau kAtyAyano bhikSu: | yadanena vipuSpitaM tasya karmaNo vipAkena pAMzunAvaSTabdha: | yadi tena na vipuSpitaM (cittaM) na pAMzunAvaSTabdho’bhaviSyaditi | yadi tasya pApakaM dRSTigatamutpannamabhaviSyat, kAtyAyano’pi bhikSu: pAMzunAvaSTabdho’nayena vyasana- mApanno’bhaviSyaditi | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyamiti | bhikSavo bhagavato bhASitamabhyanandanniti || iti zrIdivyAvadAne rudrAyaNAvadAnaM samA{1 ##After DA 37, there is a fragment from the## siMhajAtaka ##in all Mss. used by C:## nama: sarvajJAya | mAtaryapakAriNa: prANina ihaiva vyasanaprapAtapAtAlAvalambino bhavanti | satata- samupajAyamAnapremaprasAdabahumAnamAnasai: satpuruSairmAtara: zuzrUSaNIyA: | tadyathAnuzrUyate—vikasitakumudendu- kundakusumAvalIguNagaNavibhUSita: pUrvajanmAntaropAttAprameyAnavadyavipulasakalasaMbhAro dhanadasamAnaratnazriya: svajanakRpanatasyaiva nAnyadasti sukhaM nRNAm | tadevaM tena bhagavatA tiryagjanAvativartamAnena suciramabhirakSita: prANinikSepa: tadavasthenApi prajJAparicarya: kRta iti vicintya yastena dharmanikSepo nikSipta: sAdhutAyinA pAlanIya: sa yuSmAbhiratyantaM sukhamicchadbhi: || siMhajAtakamiti || ##After this, Avadana 38 begins with## mAtaryapakAriNa: ##etc.##}ptam || @493 38 maitrakanyakAvadAnam | mA{1 ##Before## mAtari, ##the Mss. read## nama: sarvajJAya.}taryapakAriNa: prANina ihaiva vyasanaprapAtapAtAlAvalambino bhavantIti satata- samupajAyamAnapremaprasAdabahumAnamAnasai: satpuruSairmAtara: zuzUSaNIyA: | tadyathAnuzrUyate— vikasitasitakumudendukundakusumAvalIguNagaNavibhUSita: pUrvajanmAntaropAttAprameyAnavadyavipula— sakalasaMbhAro dhanadasamAnaratnAzraya: svajanakRpaNavanIpakabhujyamAnodAravibhavasAranicayo mitro nAma sArthavAho babhUva | paropakAraikarasAbhirAmA vibhUtaya: sphItatarA babhUvu: | tasyAryasattvasya nabhasyarAtre karA navendo: kumudAvadAtA: ||1|| tRSNAnilai: zokazikhApracaNDai— zcittAni dagdhAni bahuprakAram | AzAvatAM sapraNayAbhirAmai- rdAnAmbuSekai: zamayAMbabhUva ||2|| dRSTvA lokamimaM dhanakSayabhayAt saMtyaktadAnotsavaM lokaklezapizAcikAvazatayA saMdUSitAdhyAzayam | kAruNyAt sa dadAvanAthakRpaNaklIbAturebhyo dhanaM matvA ca prahatArNavormicapalaM svaM jIvitaM bhUyasA ||3|| yeSu vyAsajjacetA bhujagavaravadhUbhogabhImeSu labdhA gAhante pApagartaM sphuTadahanazikhAbhImaparyantarandhram | vAtAghAtapranRttapravaranaravadhUnetrapakSmAgralolAn tAnarthAnarthidu:khavyupazamapaTubhi: protsasarja pradAnai: ||4|| tasmAt putradhanatvAt putrAbhilASiNo yadA manorathazatairasakRdunmiSitonmiSitA: putrazriya: prasahya sphItataravairabhArendhanavahninaiva vigatanikhilapratIkAradAruNaprabhAvamahatA sukRtAntalayaikaparAyaNA: kriyante sma, yadAsau lokapravAdamAtrayApi panthAnaM samavatIrya dhanadavaruNakuberazaMkarajanArdanapitAmahAdIn devatAvizeSAn putrArthaM yAcitumArebhe | yasmin yasmiMratanayasarasi svacchapUrNAmbupUrNe vane(jAte)vRddhi: samuditamahAvaMzalakSmyambujasya | tattattasya prabalavirasaM yAti tIkSNAMzumAlai: zoSaM manye raviriva jalaM bhAgadheyArkabimbam ||5|| @494 rudraM naikakapAlazekharadharaM cakrAyudhaM vajriNaM sraSTAraM makaradhvajaM girisutAputraM mayUrAsanam | gaGgAzaGkhadalAvadAtasalilAMstAMstAMzca devAnasau putrArthI zaraNaM yayau bahu punardAnaM dvijebhyo dadau ||6|| yadyajjano maGgaladezanAbhi- rvratopavAsAdhigataizca du:khai: | putrArthasaMsiddhinimagnabuddhi- rvikSipya khedaM sa cakAra tAMstAn ||7|| evamanekaprakArakAyacetasorAyAsakAribhirapi vratopavAsamaGgalairyadA naiva kadAcit kAle’sya putrA jIvino babhUvu:, tadainamativipule pragADhazokApagAmbhasi nimajjantaM kazcit sAdhupuruSo’bravIt— karmANyevAvalambanti dehinAM sarvasaMpada: | bhUtAnAM tuGgazRGgAdvA vinipAto na bhUtaye ||8|| saMklezaM bahava: prAptA: putratRSNArtabuddhinA | na ca te’dyApi jIvanti tatra kiM parikhidyase ||9|| karmANi nirmucya kathaM bhavebhya: svargaukasastuSTivazAdiheyu: | ye yairvinA nAtmabhavaM labhante te tairvinA janma kathaM bhajeran ||10|| ye sAMsArikanaikadu:khadahanajvAlAlatAliGgitA- ste vAJchanti narAmaroragasukhaM prAyeNa dAnAdibhi: | tvaM kenApi viDambase jaDamati: putrAzayonmattako yastvaM dyAmadhigantumicchasi bRhatsopAnamAlAzrayAt ||12|| vidhimaparamahaM te bodhayAmi prasiddhyai tvamapi ca kuru tAvat saMprasiddhyai kadAcit | yadi bhavati sutaste kanyakAnAma tasya sakalajanapade’smin khyApayasva prasiddhyA ||13|| atha tasya kAlAntare gaganatalamaMzumAlIva svakiraNanikarairvirAjamAnaM svavaMzalakSmI: putraM janayAMbabhUva | sa ca— nirvAntAmalahemazailazirasa: pracchedagauradyuti: saMpUrNAmalacandramaNDalasamacchatrorubhAsvacchirA: | @495 mattairAvaNacArupuSkarakaravyAlambabAhudvayo bhinnendIvaraphullapatranicayazyAmAruNAntekSaNa: ||14|| bhUya: kalpasahasrasaMcitamahApuNyaprabhAvodbhavai: pravyaktasphuritendracAparucirai: prahlAdibhirlakSaNai: | mUrtistasya rarAja cAruzikharAddhemaM yathA bhUcyutaM prodgIrNasvamayUkhajAlajaTilai ratnAGkurairveSTitam ||15|| bhramaracamarapaGktizyAmakezAbhirAmaM samavipulalalATaM zrImaduttuGganAsam | tanayamuditacetA maitrakanyAbhidhAnaM dazadivasapareNa khyApayAmAsa loke ||16|| zarIriNAM vRddhikarai: samRddhai— rvizeSayuktairvividhAnnapAnai: | sudhAvadAtai: sphuTacandrapAdai: payodhiveleva yayau samRddhim ||17|| dhAtrIbhi: sa samunnIta: kSIraizca sarpimaNDakai: | pupoSa sundaraM dehaM hradasthamiva paGkajam ||18|| atha tasya pitA mitra: sArthavAho vaNigjanai: | dravyairvahanamAropya jagAhe codadhiM mudA ||19|| timiMgilakSobhavivardhitormi— payodadhau mInavipannapAtre | pitaryatIte jananIM jagAda cakAra kiM karma pitA mameti ||20|| tato’sya jananI pativiyogazokaglapitahRdayA cintAmApede | AzApAzazatAkRSTo jano mRtyuM na pazyati | viSayAsvAdakRpaNo vAraNasyeva bandhanam ||21|| yadyapi kathayiSyAmi pitaraM yAnapAtrikam | eSo’pi mama mandAyA nAzameSyati toyadhau ||22|| yAvaccAyaM janapadamimaM tasya vRttiM na bhUtAM pRcchatyasmai kathayati na vA sarva evaiSa loka: | tAvadyuktaM mama sutamimaM mRtyuvaktrAntarAlaM nAnAdu:khavyasanagahanaM vyAdhiSaktaM niSeddhum ||23|| @496 paro’pi ya: sAdhujanAnujuSTaM vihAya mArgaM zrayate vimArgam | nivAraNIya: sa svamatAjjanena prayatnata: kiM punareva putra: ||24|| tato jananI kathayAMcakre— putra aukarikatvena pitA te mAmapUpuSat | yadyahaM sukhitA kAryA kArSIraukAribhUSaNam ||25|| atha maitrakanyako bodhisattvo mAturvacanaM kusumamAlAmiva zirasA samabhivandya anya- sminnahani aukarikApaNaM prasasAra | puNyasaMbhAramahatastasya sattvadayAvata: | prathame’hani saMpannaM catu:kArSApaNaM dhanam ||26|| svagarbhasaMdhAraNadu:khitAyai dadau sa tasyai mudito jananyai | dAridryadu:khavyasanacchidAyai dhanaM mahAbhogaphalaprasUtyai ||27|| atha ye tasmin puravare ciraMtanA aukarikA:, te tasya tAmabhivardhamAnAM krayavikraya- lokamaviSamavyavahAranItyA prakRtipremapezalatayA cAvarjitamanasastasmin mahAsattve vyavahArArtha- mApatantamavalokya taM tasmAtkarmaNo vinivartanArthamAhu:- gAndhikApaNika: zreSThI pitaitasmin pure purA | sa tvaM tAM vRttimujjhitvA zrayase’nyAM kayA dhiyA ||28|| atha bodhisattvastAmapi jIvikAmapahAya gAndhikApaNaM cakAra— yasminneva dine cakre sa sAdhurgAndhikApaNam | kArSApaNASTakaM tasya tasminnevopapadyate ||29|| tamapi mAtre pratipAditavAn | atha gAndhikApaNikA: puruSA: sametyAgatya ca taM mahAsattvaM vicchandayAmAsu:- gAndhApaNaM klIbajanAbhipannaM pitA na vai mAdya pure(?)cakAra | tatraiva hairaNyikatAM sa kRtvA dhanAni bhUyAMsi samApa sAdho ||30|| atha maitrakanyako bodhisattvastAmapi jIvikAmapahAya hairaNyikApaNaM cakAra | tayApi tasmin vyavahAranItyA hairaNyikAMstAnabhibhUya sarvAn | @497 lebhe dine sa prathame mahArha: kArSApaNAn SoDaza tAn dadau ca ||31|| dine dvitIye dvAtriMzat kArSApaNamupArjya sa: | dakSiNIyavizeSAyai mAtre tAnapi dattavAn ||32|| atha hairaNyikApaNikA: puruSA sametyAgatya ca taM tasmAtkarmaNo vinivartanArthamAhu:- zaraccandrAMzudhavale labdhvA janma kule katham | kRpaNAM jIvikAhetorvRttimAzrayate bhavAn ||33|| prabhaJjanoddhUtazikhAkarAle hutAzane visphuritasphuliGge | vivartitaM zlAdhyamatIva puMsAM na tu svavRttezcyavanaM pravRttam ||34|| mahoragAzvAsavighUrNitograi- staraMgabhaGgairviSamaM payodhim | agAdhapAtAlavilagnamUlaM pitA vigAhyArjitavAn dhanaM te ||35|| yadAzritaM karma janAnuvartinA tvayA vidagdhena dhanepsunAdhunA | kathaM na saMprApsyasi bhAgyasaMpadaM piturvyatIte’pi vizAlinIM zriyam ||36|| vittezvaro’pyarthavibhUtivistarai— rnAzAM sadarthAM vibabhAra yasya | tasyA mahendrAmalatulyakIrte: sUnu: kathaM tvaM na bibharSi lajjAm ||37|| ye mRtyuM gaNayanti naiva vipadi grAsaM bhajante’nagha gehe bandhuSu sUnuSu vyapagatasnehAtmanodyogina: | ye nItvA jaladhInagAdhasalilAnAvartabhImAn budhA: prApyArthAn gajadantabhaGgasitayAsinvanta kIrtyA jagat ||38|| atha maitrakanyako bodhisattvastebhyo’pi tathAnuguNinIM kathAmavadhArya samudrAvataraNakRta- vyavasAyo mAtaramupasRtyovAca—amba, sArthavAha: kilAsmAkaM pitA purA | tadanujJAM prayaccha, yadahamapi mahAsamudramavatariSyAmIti | sA pUrvameva bhartRmaraNadu:khena vigatajIvitAzA svasya tanayasya tenAsaMlakSitadAruNena viyogazokazastreNa bhRzataraM pravidAryamANahRdayeva svatanayamAha- vatsa kena tavAkhyAtaM vinAkAraNazatrunA | jIvitaM kasya te’niSTaM tvayA krIDAM karoti ka: ||39|| @498 daivAt kathaMcitsaMprAptaM cakSurekaM tvamadya me | putraklezabhAginyA mRtyunA hriyase’dhunA ||40|| na yAvadevaM mama du:khazalyaM prayAti nAzaM pravidArya zokam | kathaM nu tasyopari me dvitIyaM nipAtyate pApamayairamitrai: ||41|| yeSAM ceto vividhavirasAyAsadu:khAprakampyaM yai: saMtyaktaM kRpaNahRdayairjIvitaM bhogalubdhai: | te saMtyaktvA nayanagalitAzrupravAhArdravaktrAn bandhUnajJA makaranilaye mRtyave yAnti nAzam ||42|| tanmAmanAthAM pratipAlanIyAM tvajjIvitAzaikanibandhajIvAm | saMtyajya yAtuM kathamudyamaste mA sA kathA mA nu vaco madIyam (?) ||43|| svaprANasaMdehakarImavasthAM pravizya naikAntasukhaM prasAdhyam | saMpattayo yena vaNigjanasya tato’hamevaM suta vArayAmi ||44|| sa tasyA hitArthaM madhurANyapi vacanakusumAni tRNamivAvadhUya sapragalbhatayA samava- lambitavikatthAzobhaM kiMcidIdRzaM pratyAha- varaM naiva tu jAyeran ye jAtA nirdhanA janA: | jAtasya yadi du:khAni varaM mRtyurna jIvitam ||45|| AzayA gRhamAgatya dInadInAstapasvina: | arthino mama pApasya yAnti ni:zvasya durmanA: ||46|| ye zaktihInA vibhavArjanAdau te dehino du:khazataM sahante | lokaM punardu:khazatopataptaM draSTuM na zaknomi cirAyamANa: ||47|| tasmAdvilaGghAmi vacastvadIyaM yAsyAmi taM tvaM prajahIhi zokam | tatraiva yAyAM nidhanaM samudre chinnaM mayA vA vyasanaM janasya ||48|| @499 atha maitrakanyako bodhisattvo mAtaramapramANIkRtya nirgatya gRhAdvArANasyAM puryAmAtmAnaM sArthavAhamityuddhoSayAmAsa | asyAmeva purA puraMdarapurIpratispardhipuryAM vaNik mitro nAma babhUva yatsuranaraprakhyAtakIrtidhvaja: | putrastasya mahAsamudramacirAdyAsyatyamuSmindine yAtuM ye vaNija: kRtopakaraNAste santu sajjA iti ||49|| atha maitrakanyako bodhisattvo vividhopakaraNasaMbhArasAdhanAnAM samAgRhItapuNyAhaprasthAna- bhadrANAmupahRtamaGgalavividhAnAM vaNijAM paMJcabhi: zatai: kRtaparivAra: prasasAra | mAtA cainaM gacchatIti zrutvAha—mamaikaputraka, kva yAsyasIti karuNakaruNAkranditamAtraparAyaNA komalavimala- kamaladalavilAsAlasAbhyAM pANikamalAbhyAM rucirakanakaghaTitaghaTavikaTapayodharavarorubhAsura- mura: pragADhamabhitADayati | bASpasaliladhArAparaMparodbhavoparudhyamAnakaNThI anilabalAkulita— galitasajalajaladapaTalAvalImalinakezapAzA satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pAdayo: pariSvajyaivamAha—mA mAM putraka parityajya yAsIti | anartharAgagrahamUDhabuddhayo narA hi pazyanti na kevalaM hitam | satAM hitAdhAnavidhAnacetasAM giro’pi zRNvanti na bhUtavAdinAm ||50|| maitrakanyako’pi— dharaNi[tala]nimagnAM mAtaraM zokavazyAM zirasi kupitacitta: pAdavajreNa hatvA | muhurupacitazoka: karmaNA preryamANa: tvaritamatirabhUt saMprayAtuM vaNigbhi: ||51|| tata: sA mAtA samutthAyAha—putraka, mayi gamananivRttiM kartumatyudyatAyAM yadupacitamapuNyaM macchirastADanAtte | vyasanaphalamanantaM mA tu bhUt karmaNo’sya punarapi guruvAkyaM mAtigA: svapnato’pi ||52|| atha maitrakanyako bodhisattvo vividhavihArAyatanaparvatopavanagahvarasarittaDAgArAma- ramaNIyatarAnanekanagaranigamakarvaTagrAmAdInanuvicaran krameNa samudratIraM saMprApya sajjIkRtayAna- pAtro bhujagapativadanavisRtazvasanacapalabalavilulitavipulavimalasalilamaruNataruNakiraNa— nikararucirapadmarAgapuJjaprabhArAgaraJjitormimAlAjalamasurasvarasamasuraparasurezvarakarodarasphuritahuta- vahazikhAvalIkarAlavajrapatanabhayanilInadharaNIdharazikharaparAhatajaloddhatottuGgataraMgabhaGgaraudraM samudra- mavatatAra | @500 mahAnilotkSiptataraMgabhaGgai: samullasadbhi: khamivotpatantam | saritsahasrAmburayapravAhai— rbhujairvilAsairiva gRhyamANam ||53|| prakSubdhazIrSoragabhImabhoga— vyAvartitodvartitatoyarAzim | tanmUrdhni ratnodgatarazmipuJjaM jvAlAkalApocchuritormicakram ||54|| ahipativadanAdvimuktatIvra- jvalitaviSAnaladAhabhImazaGkham | timinakhakulizAgradAritAdriM tadacalapAdahatAmbumInavRndam ||55|| tuGgataraMgasamudgatatIraM tIranilInakalasvanahaMsam | haMsanakhakSatadAruNamInaM mInavivartitakampitavelam ||56|| ratnalatAvRtabhAsurazaGkhaM zaGkhasitendugabhastivivRddham | vRddhabhujaMgamahAbhavaraudraM raudramahAmakarAhatacakram ||57|| khagapatisavilAsapANivajraM prahatavipATitadRSTimUlarandhram | pramuditajaladantidantakoTi- pramathitanaikavilAsakalpavRkSam ||58|| tadeva sa saMlakSya tIraparyantarekhaM prakaTavikaTArtagartodarabhramadbhramitajhaSabhujagakulamaNDalaM naikavicitrAdbhutAzcaryamatizayamambhasAmAlayamatikrAmatastasya dharaNIdharazikharavipulAtmabhAvasya makarakaripatervivartamAnasya samutthitairurvIdharAkAradAruNai: pramuktakalakalArAvaraudrairmahadbhi: salila- nivahairutpIDyamAnaM tadyAnapAtraM maraNabhayaviSAdabhrazyamAnagAtrairdInaruditAkranditamAtraparAyaNai: saMyAnapAtrakai: saha sahaiva salilanidheradha: praveSTumArabdham | urvIdharAkArataraMgatuGgai— rugrairyugAntAnilacaNDavegai: | tadyAnapAtraM jaladherjalaughai- rAsphAlyamAnaM vidadAra madhye ||59|| @501 daMStRAkarAle jhaSavaktrarandhre kazcinmamArArtaravastapasvI | kecijjalodgAraniruddhakaNThA jagmurnirucchvAsagirA vyasutvam ||60|| gatvApi kecitphalakairmahadbhi- rambhonidhestIramavekSamANA: | dUrAmbusaMtAnaparizramArtA- strAsAkulA nedurudIrNanAdA: ||61|| atha maitrakanyako bodhisattvastena mahatA vyasanopanipAtenApyanApatitabhayaviSAda- dainyAyAsamanA: samavalambya mahaddhairyaparAkramaM sasaMbhramaM phalakamAdAya prasasAra | tato’sau samapavanagamanajavajanitasavilAsagatibhi: salilaplavairitastata: samAkSipyamANo nirAhAratayA ca parimlAyamAnanayanavadanakamalazcAnyairbahubhirahorAtrairyathAkathaMcittasya duravagAhasalilasya mahA- rNavasya dakSiNaM tIradezamAsasAda | tIrtvA tamambhonidhimapragAdha- mAsAdya tIraM phalakaM mumoca | saMsmRtya mAturvacanaM sa pANA vyAsajya mUrdhAnamidaM jagAda ||62|| zRNvanti ye nAtmahitaM gurUNAM vAkyaM hitArthodayakAryabhadram | teSAmimAni vyasanAni puMsA- mAvAhayanti prabhavanti mUrdhni ||63|| taireva naikavyasanapradasya toyendubimbasthitibhaGgurasya | prAptaM phalaM janmataro: sudhIbhi- rye mAnayantIha giro gurUNAm ||64|| mAturhitAyaiva sadodyatAyA: prollaGghya vAkyaM mama duSkRtasya | puSpaM yadIdRgbharapApadAruNaM prAntaM gamiSyAmi kadA phalasya ||65|| hutavahahatalekhAtyantaparyantaraudraM gamanapatitamugraM vismayAtyantavajram | guruzirasi dadhAna: pAdavajraM khalo’haM kathamavanividAryazvabhrarandhre na lagna: ||66|| @502 ye santo hitavAdinAM sphuTadhiyAM saMpAdayante gira: zreyaste samavApnuvanti niyataM kravyAdapuryAM yathA | ye tUtsRjya mahArthasAradayitAM vAcaM zrayante’nyathA dustAre vyasanodadhau nipatitA: zocanti te’haM yathA ||67|| tato’sau krameNa khadiravarasaralaniculabakulatamAlatAlanAlikeradrumavanagahanaM pravara- vAraNavarAhacamarazarabhazambaramahiSaviSANakarSaNapatitamathitavividhamAlulatAjAladu:saMcaraM kvaci- tkSubhitakesarininAdabhayacakitavanacarakulAkIrNacaraNaM kathaMcidapi zabaramanujajanacaraNA- kSuNNaparyantamanucaran kvacit sthitvaivamAha- ete dADimapuSpalohitamukhA: pronmuktakolAhalA hAsAdarzitadantapaGktivirasA: zAkhAmRgA nirbhayA: | sarpAn bhImaviSAnalasphuradurujvAlAkarAlasphuTAn hatvA pANitalai: prayAnti vivazA: phUtkArabhItA: puna: ||68|| ramye kuGkumazAkhinAmaviralacchAyAkuthAzItale mUle komalanIlazAdvalavati pravyaktapuSpotkare | vaMzaistAlaravai: sagItamadhurai: pracchedasaMpAdibhi: saMgItAhitacetasa: pramuditA gAyantyamI kinnarA: ||69|| tato nAtidUramatisRtya mahIdharavarAkAraM parvataM dadarza | kvacidugrataracArumaNiprabhayA surabhIkRtabhImaguhAvivaram | kvaciduddhatakinnaragItaravaM pratibuddhasasaMbhramanAgakulam ||70|| capalAnilavellitapuSpataruM tarumandiramUrdhni caladbhramaram | bhramaradhvanipUrNaguhAkuharaM kuharasthitaraudrabhujaMgakulam ||71|| pakSivirAjitaparvatazRGgaM zRGgazilAtalasaMsthitasiddham | siddhavadhUjanaramyanikuJjaM kuJjanisevitamattazakuntam ||72|| mattazikhaNDikalasvararamyaM ramyaguhAmukhanirgatasiMham | siMhaninAdabhayAkulanAgaM nAgamadAmbusugandhisamIram ||73|| @503 kvacidupacitavAraNadantazikhAzanidAritazikharatataM pravirUDhavilAsazikhAgaruvRkSavanam | kvaciduparipayodharabhArataraladhvaniraJjitazikhikulAviSkRtapicchakalApavicitritacArutaTam | kvacidanilavikampitapuSpataruM skhalitojjvalasurabhibalaM kusumaprabalaprativAsitasAnuzikham ||74|| tathAparaM dadarza- likhantaM karAlairnabha: zRGgajAlai: kSipantaM mayUkhaistama: sAgarANAm | vahantaM samabhrAmbarAmadrigurvI kSarantaM kvacit kAJcanAmbha:pravAham ||75|| phalitAmalakAsanakalpataruM tarukhaNDavirAjitasAnuzikham | zikharasthitadevavadhUmithunaM mithunairdahatAM vayasA madhuram ||76|| kvacidarkamahArathacakranipAtavikhaNDitamayUkhakalApakarAlitanaikamahAmaNi- pallavasaMcayaM maulibharAvanatonnatabhAsuravajradharam | kvacidindrakarIndravimardataraMganayabhramitapracalatkalahaMsakulAvalihAra- nabhassaridambuvidhautazilam | kvacidaNDajarAjavilAsasamucchritayakSamahAbhujavajravipATitasAgara- vAritaloddhRtapannagabhogadharam | kvacideva surAsurasaMyugazastravipannamahAsuravidruta- zoNitaraGgamahAvalayam ||77|| dRSTvaivamAha- ete parvatazRGgavandanatarucchAyAsthalaM saMsRtA: karNaprAvaraNaM navAruNakaracchAyAsamAnazriya: | prekSante madavArilolamadhuliTprollIDhagaNDasthalaM darpAt kesariNo balena mahatA pronmathyamAnA gajam ||78|| ityevamasAvatikAntAradurgaM salilaphalAhAramAtraparAyaNa: paribhramannajJAnatama:paTalAva- guNThitamiva jagat saMsArapaGke tribhuvanasvAmIvodayad ramaNakaM nAma nagaraM dadarza | samucchritottuGgacalatpatAkai: patatpatatrisvanavAvadUkai: | suvarNasAlairmaNihemazRGgai- rmahIdharAkAragRhai: suguptai: ||79|| nilInapadmAlikulAlipadmai: samunmiSatpadmaraja:pizaGga: | @504 kalapralApANDajarAvaramyai- rmandAnilairAvasathIkRtaM sadA ||80|| surakarikarajagnakalpavRkSai- rmarakataratnatRNai: zukAMzunIlai: | maNikanakalatAnibaddhazAkhai: kvacidurubhistarubhi: prakAmahAri ||81|| vikasitanavakarNikAragaurai: | kanakagRhairbahuratnazRGgacitrai: | svakiraNarucirorutnasAno- racalapate: sakalazriyaM dadhAnam ||82|| kvacidamaravilAsinIkarAgra- prahatamahAmurajasvanAbhirAmam | kvaciduparipayodatUryanAda- pramuditamattazikhaNDivRndakIrNam ||83|| tatastaddarzanAt samutpannajIvitAzo’sau ramaNaM nagaramupasasarpa | tasmAnnagarAdvini:sRtya catasro’psarasa: dravitanavakanakarasarAgAvadAtamUrtaya: pravikasitAmbujakusumarucakarucinayana- yugalotpalavilAsA: kvaNadruciravividhamaNimekhalApabhA(prAgbhA)ramandavilAsagataya: kanaka- kalazAkArapRthutarapayodharabharAvanamitatanumadhyA divasakarakarasparzavibodhitAmlAnakamalapalAza- bhAsurAdharakisalayA vividhavibhUSaNazatA nirAmayadarzanA: zirasi viracitobhayakamalAJjalayo maitrakanyasya bodhisattvasya pAdayorvinyasitazirasa: prAhu:- susvAgataM candrasamAnanAya nArIjanaprItivivardhanAya | kRpAmRtAhlAditamAnasAya bodhau cirAbaddhavinizcayAya ||84|| adyaiva du:khAni zamaM gatAni adyaiva no jIvitamAttasAram | niratyayapremavizeSabhadrA- Nyadyaiva saukhyAni pura: sthitAni ||85|| imAni du:khAGkuzakhaNDitAni manAMsi na: zokaparikSatAni | bhavantamAsAdya vasantakAle vanAntarANIva vijRmbhitAni ||86|| @505 yAnyarjitAnyanyabhavAntareSu karmANi zuklAni zubhodayAni | teSAM phalaM vIkSaNameva te’laM saGgastvayA kiM punareva dIrghyam (rgha ?) ||87|| adyaiva mA bandhusuhRdviyoga- zokaMkathA: kasya na santyapAyA: | dAsyo vayaM te’psarasazcatasra: chAyA na te laGghayituM samarthA: ||88|| ratnAni vAsAMsi samujjvalAni zayyAzrayAzcArutarA vayaM ca | saMtyaktabhartA: surarAjayogyA zaktirvidheneha(?) sukhaM bhajasva ||89|| api ca | du:khe mahatyapratikAraghore ye vartamAnAzciramudvahanti | te du:khabhAropanipAtamUDhA- statraiva zIghraM nidhanaM prayAnti ||90|| nitye viyoge maraNAt pura:sthite zocanti te dezakRte viyoge | saMsmRtya rogopanipAtamUDhA: kAmaprahArAdviSamaM prapannA: ||91|| zabdAyamAnavaranUpuramekhalAbhi- rAdizyamAnabhavanaM pravarApsarobhi: | haimAdrizRGgamiva tatpuramAvizantaM nemu: kRtAJjalipuTA bahavo’pi tatra ||92|| anyaizca puna:- kiM dIptarazmirvinigUDharazmi: kiM puSpaketu: sahasAvatIrNa: | hA kiM vinikSipya kharAgravajro nAtha: surANAmiti tarkito’bhUt ||93|| timiranikaralekhyA: zyAmalopakSmalekhyA: (?) sphuTitakanakahArA nyastaratnojvalAGgA: | @506 vipulabhavanamAlAjAlavAtAyanasthA: pramuditamanaso’nyAzcikSipu: srastakAJcaya: ||94|| ratnapradIpaprahatAndhakAraM muktAphalapraruciroruharmyam | calatpatAkAgravibhinnameghaM gehaM vivezApsarasAM hi tAsAm ||95|| tAsAM vilAsairgamanai: salIlai- rhAsai: kaTAkSairmadhurai: pralApai: | krIDan sa kAlaM na viveda yAtaM sarvAtmanA rAgaparItacetA: ||96|| pratyahaM ca dakSiNena gamanaM vArayanti sma | so’pi yathA yathA nivAryate, tathA tathA tayA dizA gamanAyautsukyamanA babhUva | yatrAyaM vAryate loko janena hitabuddhinA | viparyastamatistatra jana: sa paridhAvati ||97|| yadi kuryAdayaM loke suhRdAM vacanaM hitam | paraiti svargaM pAtAle zvabhre vA svapnato’pi na ||98|| atha maitrakanyako bodhisattvastAsAmapsarasAmaparijJAtagamanaprayojano dakSiNasyAM dizi padavImAruhya vrajan sadAmattakaM nAma nagaraM dadarza | tasmAdapi nagarAdaSTApsarasa: sasaMbhramaM ni:sRtya taM mahAsattvaM pravezayAmAsu: | tatrApyaticiraM ratimanubhUya pratiSiddhamAnagamanakriyastenaiva dakSiNena pathA gacchannandanaM nAma nagaraM dadarza | tasmAdapi SoDazApsarobhirabhigamya satkRtya pravezayAmAse | tatrApi ciraM krIDAM sevitvA tasmAdapi brahmottaraM nAma nagaraM prayayau | tatrApi dvAtriMzatApsarobhi: prabhUtasatkAraM viSayasukhaM bhuktvA tA: prAha- icchAmi gantuM tadahaM bhavantyo mA matkRte zokahrade zayIdhvam | saMpAtabhadrANi hi kasya nAma vizleSadu:khAni na santi loke ||99|| sthitvApi yenaiva ciraM viyoga: zatro: kRtAntAdbhavitAntakAle | tenaiva netrAzrujalArdragaNDAn yuSmAn vihAyAdya yiyAsurasmi ||100|| vAtAhatAmbhodhitaraMgaloke ye jIvaloke bahudu:khabhIme | @507 vizleSadu:khAya ratiM prayAnti teSAM paro nAsti vimUDhacetA: ||101|| athApsarasastA: samastAstadgamanaviyogazokaropitahRdayA: sasaMbhramA: kamalakuvalaya- kuGgalavilAsA nalinya iva zirasi viracitobhayakamalAJjalaya: prAhu:- asmAsu te kartumaniSTamiSTaM kathaM hi bhaktipraNayArpitAsu | so’nyena ekagrahaNIyarUpa: zarIradAnena vayo’grahItte ||102|| gatvA tannagaratrayaM yadapi he svAminnihApyAgata: saMprAptA viSayopabhogamadhurA: saMpattayaste ciram | gantavyaM na punastvayA subahunA proktena kiM yAsi cet | saMsmartAsi vipatsamudrapatito vAkyaM hi no du:khita: ||103|| bodhisattva: prAha- yadabhyAsavazAnnR#NAmudaya: saMpadasthirA | kathaM teSu nivAryerannivarteran kathaM nu vA ||104|| niyojanIyA: suhRdo’suhRdbhi: yasmin hite karmaNi nityakAlam | nivAraNaM tatra tu ye prakurvate te zatravo mitratayA bhavanti ||105|| divyaM prApya sukhaM pure ramaNake saMcodita: karmaNA AyAto’smi niSevaNAya paramaM saukhyaM sadAmattakam | saMprApto’smi tata: svakarmakuzaleneSTaM puraM nandanaM tasmAdAgatakasya yUyamadhunA pronmUlitA bhUmaya: ||106|| tasmAdato me gamanaM bhavantyo mA vArayadhvaM na hi no’styapAya: | asmAdvizeSANi sukhAni manye lapsye’hamityuccalito’hamadya ||107|| iti | atha maitrakanyako bodhisattvastAsAmapsarasAM hitamapi vAkyamahitamivAvajJaryo tiraskRtya tenaiva dakSiNena pathA gacchan dadarza mahArgalapraghaTitaprakaTapuTacaturdvAradAruNaM surezvareNApyabhedyo- ttuGgAyasavizAlaprAkArapariveSTitamantarbhramaccakramaNDalAlokapramuktadamadamAzabdagambhIrabhairavamAyasaM nagaram | tasya ca dvAradezamupacakrAma | @508 saMprAptamAtrasya tu tatkSaNena dvAraM ca puSphoTa kapATabhAram | vajrAgradhAroparibhinnasAno- rvindhyAcalasyeva nitambakukSi: ||108|| tato maitrakanyako bodhisattvo’tra viveza | praviSTamAtrasya tu tatkSaNena dvAraM parikSiptakapATayantram | tatkarmavAyuprabhavairmahadbhi: kSaNAdbhujAgrairiva saMjaghATa ||109|| azrauSIcca pragADhavedanAviklavahRdayapuruSasyAnta:prAkArAntaratiraskRtaparamabhISaNanirnAdaM sakalajanottrAsanamuccarantam | zrutvA ca dvAradezaM tvaritamatirlalaGgha | praviSTamAtrasya tato dvitIya- mAsphAlitaM dvAramivAparuddham | paryantakAlAnilavegaviddhaM dvAraM surANAmiva vajrakalpam ||110|| tato maitrakanyako bodhisattva: praviveza | praviSTamAtrasya punastRtIyaM dvAraM parikSiptakapATayantram | kSaNAdabhUttannagaraM ca sarvaM bhrAntaM ca kRtsnaM sa dadarza bhIta: ||111|| tato maitrakanyako bodhisattva: pazyati sma tamatidAruNAkArapramANaM krUrAjvalana- mAlAliGgitamudAreNa paTupavanavikIryamANadhUmapaTalAndhakAradurdinena sphuratsphuliGgAvalikarAla- darzanenAyasena mahatA bhramatA cakreNa dArviva pravidAryamANamUrdhAnaM svazira:pravigalitazoNita- vasArasAhAramAtravidhRtaprANazeSam | samIpaM copagamyainaM paryapRcchat- kiM nAgo’si suro’si kinnaravaro yakSo’si kiM mAnuSa: kiM vidyAdharasainika: kimasi vA daitya: pizAco’si vA | kiM vAkAri bhavAntareSu bhavatA karmAtiraudraM svayaM yAsyAmi vyasanaM duruttaramidaM bhujyaM phalaM krandayat ||112|| puruSa: prAha- nAhaM nAgo naiva yakSo na devo daityo nAhaM nApi gandharvarAja: | @509 rakSo nAhaM nApi vidyAdharo’pi jAtistulyA saMpratIhi tvayA na: ||113|| bodhisattva: prAha- kiM karma bhramatA tvayA kumatinA saMsAradurge kRtaM yenedaM jvalitAnalaM zirasi te cakraM bhramatyAyasam | puruSa: prAha- nAnAduSkarakArikA bhagavatI saMsArasaMdarzikA tatra zreya:sukhopapAdanaparA matsnehabaddhAzayA ||114|| yAM loke pravadanti sAdhumataya: kSetraM paraM prANinAM daivAvezavazAdakAryagurukastasyA jananyA mahat | sAdho prAskhalayaM zira:praharaNaM pAdena pApAzaya: tenedaM jvalitAnalaM zirasi me cakraM bhramatyAyasam ||115|| atha bodhisattvastasya puruSasya pravacanapratodena saMcoditahRdayastAM parajugupsA- mAtmanyanupazyannAha- anyaM jugupsAmyahamalpabuddhi- rAtmAnamevAdya nininda ajJa: | yeSu svayaM doSaguNeSu magna: taireva lokaM kathamaGkayAmi ||116|| mayApi yanmAtari dakSiNIyai: (NAyAM ?) kRto’parAdha: puruSAdhamena | tasyaiva pApasya phalAni bhoktu- mullaGghya toyAvalimAgato’smi ||117|| iti | atha tasya vacanAnantarameva prabhinnanavakuvalayadalanirmalAnnabhastalAt sajalajaladaninAda- gambhIradhIro dhvaniruccacAra- kiM na pazyati karmANi balavanti zarIriNAm | lokAlokAntarasthAyI pAzeneva vikRSyate ||118|| ye baddhA viSayeNa du:khanigaDenAyAsakarmotkaTe ye tyaktvA guruvAkyamandhamataya: pApAzrayaM kurvate | muktA: karmabhireva du:khanigaDapracchedazUrai: zubhai: mAnuSyaM yadavApya mUDhamatayo dUre sthitA jarmiNa: (janmina: ?) ||119|| atha tasya vacanAnantarameva karmAnilAvegotkSiptamiva taccakraM ciTiciTAyamAnadahana- kaNacayodgAraraudraM tasya mUrdhna: samabhyudgamya maitrakanyakasya bodhisattvasya zira: pravidArayad bhramitumArabdham | kSaNAtsa reje rudhirapravAhai- rmUrdhnA cyutai: snAtasamastamUrti: | @510 prabhinnacakrAgravibhinnamUrdhnA airAvaNasyeva tanu: patantI ||120|| tata: sa puruSo hA heti mUrdhnA pravidAhajena tIvreNa du:khena samAkramyamANazarIravaM maitrakanyakaM bodhisattvamAha- divyAGgnAgItamanoharANi cittapramododayasAdhanAni | saMtyajya karmAda parANi tAni prAptastvidaM sthAnamanantadu:kham ||121|| devAlayaM divyasukhopabhogaM ko nAma saMprApya zubhairatulyai: | nityaM jvaladvahnizikhAkareNa saMprArthayedbhImamapAyagartam ||122|| bodhisattva: prAha- mattAlikolAhalasaMkulAni vanAni puSpojjvalamastakAni | saMtyajya nAgA vyasanaM sahante yayA tayecchAlatayA gato’ham ||123|| rAjyAni vistIrNadhanojjvalAni vihAya nArImukhapaGkajAni | yuddhe mriyante bahavo narendrA yayA tayecchAlatayA gato’ham ||124|| samutpatattuGgataraMgarodrai bhramajjalAvartavimuktanAde | mahodadhau yAnti narA: praNAzaM yayA tayecchAlatayA gato’ham ||125|| niratyayAtyantikasaukhyasAdhanaM narAmarazrIsukhasiddhimArgam | munIzvarANAM vratamutsRjanti yayA tayecchAlatayA gato’ham ||126|| teSAM munInAM vigatavyathAnAM deyaM kathaM pAdarajena mUrdhni | yairlaGghitAstIvraviSapracaNDA AzAprapAtA bahudu:khabhImA: ||127|| @511 kiM tadbhaveddu:khamatIva tIvraM kA vA vipattirbahudu:khayoni: | tRSNAviSAgnikSatacittavRtte- ryA dUrata: saMparivartinI syAt ||128|| api ca he sAdho, karmaNA parikRSTo’smi vartamAno’pi dUrata: | karSati prANinastatra phalaM yatra prayacchati ||129|| api ca- kati varSasahasrANi kati varSazatAni ca | pradIptamAyasaM cakraM mama mUrdhni bhramiSyati ||130|| puruSa: prAha- SaSTivarSasahasrANi SaSTivarSazatAni ca | pradIptamAyasaM cakraM tava mUrdhni bhramiSyati ||131|| bodhisattva: prAha- etadbhAsuravahnipiGgalazikhAjvAlAkalApojjvalaM ko’nyo’vabhramitaM prayAsyati samaM cittvA parazcaiSyati | puruSa: prAha- yo mAtaryapakArakartumanasa: kRtvA samAyAsyati tasyedaM zirasi bhramiSyati punarmUrdhnA tava pracyutam ||132|| atha bodhisattvastena mUrdhnA pravidAhajena tIvreNa du:khena samAkulahRdayo’pi sattve- SvananteSu samutpAditatIvrakAruNyAzayastaM puruSamAbabhASe- kSapitasakalarAgaklezajAlAndhakArA gaganatalanilInA yogino ye namasyA: | sphuritakaTakahArA: prajvalanmaulayo ye punaramarasamUhAste’pi zRNvantu santa: ||133|| kRtvA duzcaritaM svamAtari jagatkRtsnaM yadi prodvahe- detatprajvalitAgnirAgakapilaM cakraM bRhanmUrdhani | kalpaM kalpasamairahobhirayutAn voDhuM cirAyotsahe sattvArthaM pratipadyamAnamasya hi me cittaM na saMkhidyate ||134|| atha tasya sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacAnAnantarameva mUrdhnA samu- tpATyotkSiptamiva taccakraM saptatAlocchrayAccakraM nabhastalaM samutpatyAvatasthe | reje taccapalAnilAhatacalajjvAlAkalApojjvalaM cakraM khe parivartamAnamasakRtpronmuktabhImasvanam | udyadbimbamivAruNasya sakalapronmuktarazmyutkaraM ratnAdyai: pravilambamAnamamalairvaiDUryabhittyAzrayai: ||135|| @512 tata: sravannirjharavAricAriNa: samIraNollAsitapuSpazAkhina: | nabho vicumbyAyatazRGgabAhava- zcakampire bhUmibhRto hatA iva ||136|| bhujaMgavikSobhasamudgatormaya: payodharadhvAnagabhIranAdina: | jalAlayA ratnazikhAnivAsina- stadAtivelAsalilairlalaGghire ||137|| pramuktani:zeSamayUkhabhAsuraM rarAja khe maNDalamaMzumAlina: | ravermayUkhAGkuradanturAntarA- ddiza: samantAddadRzu: sphuTazriya: ||138|| sphurattaDiddAmavirAjitorasa: surendracApapratibaddhakaGkaNA: | payomuca: kiMcidavAsrutAmbhaso vitAnavadvyomani te virejire ||139|| srajo vicitrA vinipeturambarAt vituSTuvurhRSTatarA divaukasa: | cirapragADhavyasanA hatArtaya: kSaNAdabhUvan bahavo nirAmayA: ||140|| jvalati viSamacakre prAntadIrNordhvakAya: galitarudhiradhArAsiktasarvAGgakAya: bhagavati guNarAzau saMprasAdya svacittaM svagRhamiva sa sAdhurdyAmayAttatkSaNena ||141|| dAnodakamahattIrthe zIlazaucasunirmale | kSamAsurabhizItAcche vIryAgAdhapravAhake ||142|| dhyAnastimitagambhIre prajJApadmaprabodhake | tasmin bodhimahAtIrthe sthitvA bodhipurotsuka: ||143|| prakSAlayeccheSapApaM tuSite’sau yayau mudA | tatrastho’pyaciraM reme dRSTvA lokaM kRpAnvita: ||144|| tatkimidamupanItam ? evaM hi mAtaryapakAriNa: prANina: ihaiva vyasanaprapAtapAtAlAvalambino bhavantIti satatasamupajAyamAnapremaprasAdabahumAnamAnasai: satpuruSairmAtara: zuzrUSaNIyA iti || iti zrIdivyAvadAne maitrakanyakAvadAnaM samAptam || @513 prathamaM pariziSTam | zlokasUcI | [asyAM sUcyAM 33.92 zlokamArabhya 33.1065 zlokaparyantaM zlokA na nirdiSTA:] akaruNahRdayena tena tAta 27.148 acintiyai: prasannAnAM 31.11 atyAyataM zaravaNaM 30.44 atyuddhRtamiva manye 28.20 atha tasya pitA mitra: 38.19 atha vaizyasya vaizyA vai 33.77 atho vizeSa: pravaro’sti kazcit 33.46 adyAvaimi munermahAkaruNatAM 26.28 adyaiva du:khAni zamaM gatAni 38.85 adyaiva mA bandhusuhRdviyoga 38.88 adhyApakA mantradharA 33.8 anartharAgagrahamUDhabuddhayo 38.50 anavataptahrade nivasanti ye 27.81 anityatAM saMparipazyato me 27.123 anugrahArthe tava sopagupta: 27.21 anugraho me’dya para: kRtastvayA 26.38 anuddhato vigatakutUhalo muni: 19.9 anRddhirdamayatyenaM 37.18 anena dAnena mahadgatena 17.8,11; 18.1 anyaccAhaM pravakSyAmi 33.29 anyaM jugusAmyahamalpabuddhi: 38.116 apahAya mauryavaMzaM 28.19 api divyeSu kAmeSu 17.5 api padmanAlasUtrai: 26.23 api pazyema nAgendraM 27.51 apyanyatte pravakSyAmi 33.57 apyeva hi syAdanRtAbhidhAyinI 4.9 apyevAtikramedvelAM 8.1; 9.1; 19.1 apramAdena saMpAdya 27.28; 28.21 abhikAmAmabhigatAM 27.108 amaGgale sAkalike tvaM 36.2, 4, 9 amAtyasya ca duSTasya 37.45 amAtyaM buddhasaMpatti 37.46 ayaM muktena bANena 37.9, 33 ardhena gAtreNa vavarSa toyaM 26.77 alaMkRtazcApi careta dharmaM 23.3 avakRSTAvakRSTasya 26.12 avanamya tata: pralambahArA 37.7 avavAdakAnAM pravara 27.17 azivAni nimittAni 22.6 azoko nAma rAjAsau 27.142 azrUNi varSaNaM cAsya 33.1071 azrUNyavocadvarSAsya 33.59 asamIkSyaitattvayA hi 33.41 asAdhAraNamanyeSAM 37.37 asau dvAdaza varSANi 33.38 astaMgate mayi bhaviSyati ekarAja: 26.66 asmAkamapyadhyayane 33.81 asmAkamAsItpuruSA 33.83 asmAsu te kartumaniSTamiSTaM 38.102 asmin pradeze nandAyA 27.49 asmin yo dharmavinaye 37.2 asyAmeva purA puraMdarapurI 38.49 ahameva mahArAja 27.152 ahaM tu buddho munisattama: kRtI 36.15 ahaM tu bhAgyarahita: 13.3 ahaM mahAkAruNikasya rAjan 26.81 ahipativadanAdvimuktatIvra 38.55 aho kAruNika: zAstA 26.69 aho guNamayaM kSetraM 10.2; 31.1 aho nAthasya kAruNyaM 11.8 aho bhAvavizuddhAnAM 26.46 AkrozakA roSakA vayaM 1.1 AjJA tadA zAkyakuloditena 27.93 AjJApya vyavadhUtaDimbaDamarA 29.5 AjJApradIpena manogRhasthaM 27.67 AtmA putraM gRhAn dArAn 27.30 AtmAyattasya zAntasya 28.24 @514 Apanno hi paraM kRcchraM 11.9 ApAyiko nairayiko 12.16 Ayasau puruSau dRSTvA 30.10,34 AyAntu sattvA: pitA mameti 37.41 ArabhadhvaM niSkAmata 4.1; 11.1; 12.3; 19.2; 21.1; 26.61; 37.1,59 Arogyamadena mattakA 1.2 AryamauryazrI: sa prajAnAM hitArthaM 26.88 AvAhakAle’tha vivAhakAle 27.4 AzayA gRhamAgatya 38.46 AzApAzazatAkRSTo 38.21 ikSukSodavadujjhito bhuvi yadA 27.9 icchAmi gantuM tadahaM bhavantyo 38.19 iti karmANi caitAni 33.21 iti ni:saraNaM dRSTaM 33.40 ityete pAtakA hyuktA 33.35 idamapazcimakaM nAtha 17.2 idamAlambanaM prAptaM 26.71 idAnIM tu tasyA: kAlo’yaM 26.3 idaM kSIramidaM dadhi 33.48 idaM ca te pAtramidaM ca cIvaraM 36.18 idaM tu rUpaM tava dRzyametat 26.9 idaM puraM svargamiva prahRSTaM 27.114 idaM pradAnaM caramaM mamAdya 29.6 idaM yadA paGkajagarbhakomalaM 26.5 idaM hi prathamaM caityaM 27.38 idaM hyavocadvacanaM ca subhrU: 30.32 imAni du:svAGkuzakhaNDitAni 38.86 imAni yAnyupasthAnAni 37.34 imAmavasthAM mama lokanAtho 12.1 imAM bhavAn pazyatu me sutAM satIM 36.11 imAM vipattiM vijJAya 27.121 imAM samudrottamanIlakaJcukAM 29.11 iha munivRSabhena bodhimUle 27.54 uttare sararAjasya 27.95 uttIrNo bhagavAn buddho 3.2 utpATe vA na vA netre 27.124 utpAThya netre paripAtayAmi 27.156 utsRjya dAridryamanarthamUlaM 26.51; 27.22 udito jJAnasUryazca 26.74 uddhRtaM mAMsacakSurme 27.129 udbhrAnto’smi niraGkuzo gaja iva 28.13 udgakArADakA nAma 27.47 unmattakastvaM kaTuko 36.19 upAyapAzairvIreNa 13.6 urvIdharAkArataraMgatuGgai: 38.59 Rgvedo’tha yajurveda: 33.80 RddhimatAmagro yo 27.63 RddhyA khalvavabhartsitA: 28.25 ekacchatrasamucchrayAM vasumatIM 29.8 ekasya bhASamANasya 12.20 ekIkRtaM samuccitya 30.47 eko hyayaM jAyate jAyamAna: 37.43 etacca dRSTveha parivrajanti 37.44 etaccharaNaM zreSThaM 12.10 etadbhAsuravahnipiGgalazikhA 38.132 etadvrataM samAdAya 33.39 etarhi kiM draSTumihAgato’si 26.6 ete dADimapuSpalohitamukhA 38.68 ete payodA vinadantyatoyA 22.6 ete parvatazRGgavandanataru 38.78 ete bhadrazilAnivAsaniratA: 22.3 ete hi pAdapagaNA: phalapuSpanaddhA: 22.2 evamanuvicintayatA tena 27.128 evametattathA sarvaM 25.15 evametadyathA hyeSa 33.1068 evaM prasUtiryadi tattvata: syAt 33.60 evaM hyacintiyA buddhA 6.8 eSa vrajAmi zaraNaM 28.12 eSA khalu zItA puSkiriNI 12.14 eSA vrajAmi zaraNaM 26.17 eSA hi nirmalA jyotsnA 27.125 eSAM hi dakSiNA proktA 31.9 eSo’sau parvatazaila 30.20 ehIti cokta: sa tathAgatena 2.4; 19.14; 37.8 ehIti coktAzca tathAgatena 12.2 ehIti coktA hi tathAgatena 2.15; 23.5 ehyehi yadi dUto’si 13.5 erAvaNasyAkRtitulyarUpo 5.6 @515 aizvaryAdyadyahaM bhraSTa: 27.131 kazcicchikhaNDI khalu raurukeSu 37.47,53 kati varSasahasrANi 38.130 kathaya kathaya sAdhu putra tAvat 27.147 kathaM ca teSAM na bhavedvimokSo 28.11 kathaM zvapAkajAtIyo 33.42 kathaM sa buddhimAn bhavati 12.18 kathaM hi dhanye na nimajjasi kSitau 27.155 kanakAcalasaMnibhAgradeho 26.55 kapiMjalAdyo janito 33.85 karaNIyAni puNyAni 7.4 karomi caiSa vyavasAyamadya 26.5 kartukAmo’bhaviSyatkAM 26.27 kartuM vighnamato na me’rhati bhavAn 27.14 karmaNA parikRSTo’si 38.129 karmANi nirmucya kathaM bhavebhya: 38.10 karmANyevAvalambanti 38.8 karmAtmakaM lokamidaM viditvA 27.134 kalyANamitrAste mahyaM 27.122 kazcidanyo’pi nirdiSTo 27.16 kaSTe’smin vijane vane 28.1 kastasya gurormanujo 27.65 kastasya sAdhu buddhAnya: 27.59 kAmaM mamApi mahadasti balaM tathApi 26.24 kAmA hi loke paramA: prajAnAM 33.91 kArmukaM maNDalaM kRtvA 30.13,37 kAlikabhujagendreNa 27.50 kiM karma bhramatA tvayA kumatinA 38.114 kiM kAraNaM puranivAsijanA: samagrA 22.4 kiM kuryAdudapAnena 3.3 kiM tadbhaveddu:khamatIva tIvraM 38.128 kiM tu tvaM durmanA rAjan 37.19,20 kiM te kAruNikasya zAkyavRSabha 27.8 kiM dIptarazmirvinigUDharazmi: 38.93 kiM du:khaM dAridryaM 20.2 kiM na pazyati karmANi 38.118 kiM nAgo’si suro’si kinnaravaro 38.112 kiM punarjanmazatAnAM 28.9 kiM bho mahArNavajalaM na vigAhitavyaM 30.42 kiM sarSapeNa samatAM nayasIha meruM 26.32 kuTumbaM midyate strIbhi: 2.2 kutastvamAgacchasi muktapANi 12.11 kUTAgAre zayitvA tvaM 37.13 kRtamAtre nRpatinA 27.98 kRtvA caturNAmekaikaM 33.36 kRtvA duzcaritaM svamAtari 38.134 kRtvA nivezaM sa tadAtmajasya 33.1080 kRSNAzca gaurAzca tathaiva zyAmA: 33.1074 kecinnamasyanti zacIpatiM narA: 2.7 kenoddhRtAni nayanAni sutasya mahyaM 27.154 koSThAgArANi kozaM ca 37.17 kvacidamaravilAsinIkarAgra 38.83 kvacidarkamahArathacakra 38.77 kvacidugrataracArumaNiprabhayA 38.70 kvacidupacitavAraNa 38.74 kva tadvadanakAntitvaM 26.70 kva yAsyasi tvaM naravIra bhUyo 37.56 kSaNAtsa reje rudhirapravAhai: 38.120 kSatriyA reNukA nAma 33.87 kSapitasakalarAgaklezajAlAndhakArA 38.133 kSureNa jihvAmatha kartayAmi 27.157 khagapatisavilAsapANivajraM 38.58 khagasthaM mANavaM dRSTvA 18.7 gacchatha brAhmaNyako’yaM 17.3 gacchanti sattvA bahugarbhayoniM 33.1072 gatvA taM nagaratrayaM yadapi he 38.103 gatvApi kecitphalakairmahadbhi: 38.61 gandhamAdanazaile ca 27.83 gamanAya me samaya: pratyupasthita: 12.12 gAndhApaNaM klIbajanAbhipannaM 38.30 gAndhikApaNika: zreSThI 38.28 gAM bhittvA hyutpatantyeke 2.14 gItaM kuNAlena mayi prasaktaM 27.137 gurudArA na gantavyA 33.33 gogardabhorabhramRgadvijAnAM 27.1 gaurbhUtvA sarpavat sthitvA 26.30 cakSurAdIni ya: prAjJa: 27.135 cakSu: kumAra satataM parIkSyaM 27.105 caNDalayonijastvaM hi 33.5 @516 caNDAlayonibhUtastvaM 33.6 caNDAlA: saha caNDAlai: 33.11 caturdizamavalokya 27.39 candrasya sve vicarata: 30.41 capalAnilavellitapuSpataruM 38.71 caraNatalaparAhatA sazailA 27.53 carata: piNDapAtaM hi 7.1 cAturvarNyaM pravakSyAmi 33.75 cittavazena hi puMsAM 27.6 ciraM sukhaM caiva sA tiSyanAmnI 27.132 cIrAjinAmbaradhara kSamayA viziSTa 30.30 chandAbharaNAnyazvaM ca 27.46 jagati daityanarAmarapUjita 2.18; 37.6 jaTilastApaso bhUtvA 33.90 jAtiM bhavAn pazyati zAkyabhikSu 27.3 jugupsita: sarvaloke 33.10 jJAnena hi tvaM parameNa yukta: 33.1077 jvalati viSamacakre prAnta 38.141 jvalanti sahitAGgArA: 2.1 tata: kuNAlasya mukhaM nirIkSya 27.144 tata: sravannirjharavAricAriNa: 38.136 tato nRpastasya nizAmya bhAvaM 27.111 tato munistasya nizAmya bhAvaM 26.60 tato muhurtaM nRpa AzvasitvA 27.145 tatkAlamAsaM tatrAhaM 27.89 tatkAlaM svayamadhigamya dhIra buddhyA 4.5; 5.4; 11.5; 19.6; 37.63 tatkAlaM svayamadhigamya vIra buddhyA 26.64 tattathA bhujyatAM yena 29.7 tatsAMprataM brUhi mamedamarthaM 26.80 tathAhaM tvAmihodvIkSya 26.50 tathyaM zikhaNDI khalu raudrakeSu 37.48, 54 tadanu tvamanugrahamapratimaM 26.39 tadanenAsmi zabdena 27.139 tadetatkAraNaM tena 26.35 tadvai devA namasyanti 33.2 tanmAmanAthAM pratipAlanIyAM 38.43 tamakathayadamarSita: sakopaM 35.12 tamudgataM vyomni nizAmya rAjA 26.78 tayApi tasmin vyavahAranItyA 38.31 tavAnubhAvAtpihita: sughoro 2.16; 26.16; 37.4 tasmAdato me gamanaM bhavantyo 38.107 tasmAnnarendra abhayaM prayaccha 26.83 tasmAdvilaGghAmi vacastvadIyaM 38.48 tasya jyeSThA vayaM putrA: 33.43, 44 tasya ni:saraNaM dRSTaM 33.37 tasya rAjJastvahaM putra: 27.143 tasyAmiSAharaNazoNita 32.2 tasyaiva karmaNo vipAkato me 17.10 tAthAgataM vapurathottamalakSaNADhyaM 26.43 tAbhya: saptabhya: pUrvikAbhya: kRtibhyo 26.87 tAvadavabhAsate kRmi: 12.5 tAvadavabhAsitamAsa tArkikai: 12.6 tAsAM vilAsairgamanai: salIlai: 38.96 timiranikaralekhyA: zyAmalopakSmalekhyA: 38.94 timiMgilakSobhavivardhitorbhi 38.20 tiSThantaM pUjayedyacca 6.7; 31.10 tIrtvA tamambhonidhimapragAdhaM 38.62 tIrthyA yadi bhagavatA kupathaprayAtA 27.90 tuGgataraMgasamudgatatIraM 38.56 tulyamatulyaM ca saMbhavaM 17.1 tuSitA nAma te devA: 7.2 tRSNAnilai: zokazikhApracaNDai: 38.2 tena tAM rajanIM kRtsnAM 26.72 teSAmacintiyAnAM 6.9 teSAM ca jAtisAmAnyAt 33.79 teSAM tu vastrazayanAsanabhojanAdi 28.10 teSAM munInAM vigatavyathAnAM 38.127 teSAM sarvajJa nAtho'si 13.2 te sAramapazyanta: 27.11 taireva naikavyasanapradasya 38.64 tyajedekaM kulasyArthe 30.6; 37.51 tyAgazUro narendro’sau 29.9 tvagmAMsAsthizirAyakRtprabhRtayo 27.15 tvacAvanaddhe rudhirAvasakte 26.10 tvadAzrayAccAptamapetadoSaM 2.17; 37.5 tvaddarzanAnme dviguNa: prasAda: 27.25 tvamiha vidhihitapradAbhimAnI 35.13 tvayA kAntyA jitAstvete 30.43 @517 tvayA punarahaM vIra 26.31 tvaM zAstRkalpo jagadekacakSu: 27.27 dadAmi te’haM prakRtiM mamAmalAM 33.1078 dadhighRtanavanItakSIratakropayogAt 27.12 dantA yasya vizIryante 27.117 dazabhalasuta kSantumarhasImaM 26.84 dazeme varSadazA: 37.25 daMSTrAkarAle jhaSavaktrarandhre 38.60 dAkSiNyAdanRtaM hi kiM kathayata 29.3 dAnaM manApaM suzubhaM praNItaM 27.33 dAnenAhamanena nendrabhavanaM 29.12 dAnodakamahattIrthe 38.142 dAntena dAnta: puruSarSabheNa 26.82 dine dvitIye dvAtriMzat 38.32 divasaM paraprANapIDako 1.3 divyaM cAsya sudhAbhaktaM 7.3 divyaM prApya sukhaM pure ramaNake 38.106 divyAGganAgItamanoharANi 38.121 durgatibhya: samuddhRtya 37.68 durlabhaM prApya mAnuSyaM 26.68 duhitA zakrakalpasya 30.3 du:khaM du:khasamutpannaM 12.9 du:khe mahatyapratikAraghore 38.90 dUraM hi karSate karma 37.52 dUrApagato’smi 12.13 dUSyairenaM prAvRtaM nirharanti 37.42 dRDhenAdhyAtmanA rAjyaM 30.7 dRSTastvayA jvalitakAJcanatulyavarNa: 27.52 dRSTastvayA lakSaNabhUSitAGga: 27.43 dRSTA mayA mArasutA hi vipra 36.12 dRSTA sA paripUrNacandravadanA 30.31 dRSTo na yairvA dvipadapradhAna: 26.52 dRSTo mayA vipra sa piNDaheto: 36.1 dRSTo mayA sa bhagavAn 36.23 dRSTo mayA hyasakRdapratimo maharSi: 27.87 dRSTvA ca tAM sudhana indusamAnavaktrAM 30.2 dRSTvA tavedaM nayanAbhirAmaM 27.106 dRSTvAnvahaM taM drumarAjamUlaM 27.75 dRSTvA mahAkAruNikaM svayaMbhuvaM 26.59 dRSTvA lokamimaM dhanakSayabhayAt 38.3 dRSTvA haritapatrADhyaM 27.99 devA pi santIha mahAnubhAvA: 37.28 devAlayaM divyasukhopabhogaM 38.122 daivAtkathaMcitsaMprAptaM 38.40 doSo hyayaM cAtra bhavedayukto 33.55 daurgandhyaM prativAryate bahuvidhai: 26.13 dhanyAni tasya cakSUMSi 27.112 dhanyAste kRtapuNyAzca 27.40 dhanyAste puruSA loke 12.21 dharaNitalanimagnAM mAtaraM zokamagnAM 38.51 dharmapradIpo jvalati prajAsu 27.71 dharme sthito’si vimale zubhabuddhisattva 22.7 dhAtrIbhi: sa samunnIta: 38.18 dhigastu tAM niSkaruNAmanityatAM 26.44 dhyAnastimitagambhIre 38.143 na kArSApaNavarSeNa 17.4 na kezena na karNAbhyAM 33.50 na khalu na viditaM te 26.48 na khalveSa kiM gItasya 27.138 na carasi bahumatastadarthe 35.11 na cendriyANAM nAnAtvaM 33.73 na tasya kathayecchokaM 19.16 na tvaM naro nApi ca nArikA tvaM 12.15 na nagnacaryA na jaTA na paGko 23.2 na nazyate pUrvakRtaM zubhAzubhaM 20.3 na praNazyanti karmANi 2.19; 10.1; 11.7; 13.10; 19.15; 21.3; 35.8; 37.69, 70 na prokSaNairna mantraizca 33.27 na bhaiSajyAni trAyante 37.27 na me dRSTaM nRtyaM na ca nRpa 28.3 na yAvadevaM mama du:khazalyaM 38.41 naravara yattava sadRzaM 37.55 na rAjan kRpaNo loke 37.21 na vapuSmattayA zrutena vA 2.11 na zarIravinAzaM hi 26.67 na zastravajrAgniviSANi pannagA: 27.153 na sattvA brahmaNo jAtA: 33.78 na saMyamena tapasA na rAjan 37.30 na svareNa na varNena 33.52 na hanyAd brAhmaNaM hyekaM 33.34 @518 na hi cAmIkaraM mUDha 33.4 na hi brAhmaNa AkAzAt 33.17 na hi zreSTho hi hInena 33.9 na hyAtmana: samutkarSaM 33.74 na hyetaccharaNaM zreSThaM 12.7 nAkasmAllavaNajalAdrirAjadhairyA: 4.6; 5.5; 11.6; 19.7; 37.64 nAnAvidho raGgasahasracitro 4.3; 5.2; 11.3; 19.4; 37.61. nAhamunmattako vAsmi 36.20 nAhaM narendro na narendraputra: 36.25 nAhaM nAgo naiva yakSo na devo 38.113 nAhaM puna: sarvaguNopapannaM 29.2 nAhaM bhagini kAmArta: 26.7 nityaM caityaguNo hi candanaraso 35.9 nitye viyoge maraNAtpura:sthito 38.91 nimnA connamate natAvanamate 26.57 niyojanIyA: suhRdo’suhRdo'suhRbhi: 38.105 niratyayAtyantikasaukhyasAdhanaM 38.126 nirAzravaM yasya mano vizAlaM 28.18 nirguNasya zarIrasya 37.24 nirvAntAmalahemazailazirasa: 38.14 nIlAJjanAcalasuvarNa madhudvirepha 30.26 nIlAmbujaM kardamavArimadhye 36.16 nilInapadmAlikulAlipadmai: 38.80 nIlotpalairasti kArya 13.4 niSAdyajanayatkAlI 33.86 nRpAtmajasya nayane vizuddhe 27.113 netrANi kAntAni manoharANi 27.133 netrAnurAgeNa sa pArthivendra: 27.104 netre kuNAlapratime vilokya 27.146 naitadbhoktavyamAyuSmAn 2.9 naiva hi jAne taM nUnaM 28.14 naivAntarikSe na samudramadhye 26.22; 37.31, 32 naivAsikA yA ihAzokavRkSe 27.42 norasApyatha pArzvAbhyAM 33.51 nyAyenAnena bhaktistava hRdi 26.36 pakSivirAjitaparvatazRGgaM 38.72 parAnugrahakAlo me 26.75 parityakto’haM nRpatinA 27.130 paropakAraikarasAbhirAmA 38.1 paro’pi ya: sAdhujanAnuziSTaM 38.24 paryaGke’vazayitvA tvaM 37.14 parvataguhAnilAyaM 27.66 parvatAzcApyubhAvUrU 33.58 parvato’pi suvarNasya 17.6 pazya kSetrasya mAhAtmyaM 27.35 pApaM na kuryAnmanasA na vAcA 35.2,7 pApecchatA bahujanavaJcanaM ca 33.65 piGgalazca kaliGgeSu 3.4 pitA vA yadi vA bhrAtA 37.49 puNyakSetramudAraM 27.64 puNyasaMbhAramahata: 38.26 putra aukarikatvena 38.25 putrAdveSINIyAmAhu: 37.26 putrAya te bho: prakRtiM dadAmi 33.1067 purAkRtaM na pazyati 32.3 purA hi tvAM vyAghra iva mRgaM 37.38 pUrvakeNa nivAsena 33.1081 prakRtiM tvaM na jAnAsi 33.3 prakSAlayeccheSapApaM 38.144 prakSubdhazIrSoragabhImabhoga 38.54 pragRhya bhRGgAramudakaprapUrNaM 33.1079 pracchAditA vastravibhUSaNAdyai: 26.8 praNidhAM yatra kuryAstvaM 18.2 praNidhiM yatra kuryAstvaM 18.5 pratiziSyate’smanna cirAdAjJA 29.4 pranaSTazobhAM du:khArtAM 26.4 prabhaJjanoddhUtazikhAkarAle 38.34 pramuktani:zeSamayUkhabhAsuraM 38.138 pravaNIbhUtamidaM cittaM 24.1 praviSTamAtrasya tato dvitIyaM 38.110 praviSTamAtrasya tu tatkSaNena 38.109 praviSTamAtrasya punastRtIyaM 38.111 prazamadamaratA vimuktasaGgA 27.79 priyo yathA yadyapi caikaputraka: 22.8 prIti: parA me vipulA hyavAptA 27.101 phalaM hi maitryA sadRzaM na vidyate 27.159 phalitAmalakAsanakalpataruM 38.76 @519 balacakravartirAjyaM 27.36 bahava: zaraNaM yAnti 12.6 (a) bahirbhadrANi rUpANi 26.11 bahvapuNyaM prasavase 37.58, 66 bAlabhAvAdahaM pUrvaM 27.34 bimbisAraprabhUtibhi: 27.76 buddhAnusmRtipezalena manasA 26.41 bodhiM ca snApayiSyAmi 27.77 brahmaNA pUjyate yazca 26.26 brahmANaM zaraNaM zatakratuM vA 26.21 brAhmaNA brAhmaNai: sArdhaM 33.12 brAhmaNA yonito jAtA: 38.18 brAhmaNai raudracittaistu 33.28 brAhmaNo’pi mRtotsRSTo 33.19 brUhi brUhi zrImatastasya bhAvaM 26.34 bhagavAn zrotriya: zreSTha: 33.1066 bhadre maivaM vocastvaM 12.17 bhavanAdiva pradIptAt 27.10 bhaviSyasi tvaM nRbhavAdvimukto 18.4 bhAryAM sadRzikAM hRdyAM 37.15 bhikSujanapratikUlA 26.18 bhuktvA grAmasahasrANi 37.9 bhuktvA zatapale pAtre 37.10 bhujaMgavikSobhasamudgatormaya: 38.137 bhujagezvarau pratibhayau 27.62 bhUteSu saMsargagateSu nityaM 28.16 bhUya: kalpasahasrasaMcitamahA 38.15 bhUratnena hi buddhena 37.3 bhRtyai: sa bhUmipatiradya hRtAdhikAro 29.10 bhaikSAnnabhojanaM yasya 28.17 bho: kRSNasarpa tanupallavalolajihva 30.27 bho: kokilottama vanAntaravRkSavAsin 30.28 bho: pUrNacandra rajanIkara 30.24 bhramaracamarapaGktizyAmakezAbhirAmaM 38.16 bhraSTa: svAgatazabdo’yaM 13.1 bhrAtA jyeSThena rAjJA tu 28.22 maGgalyanAmAntaranAmayukta 30.29 mattazikhaNDikalasvararamyaM 38.73 mattAlikolAhalasaMkulAni 38.123 manasA saMpradhAvAmi 30.18,22 manuSyatulyaM tava saumya rUpaM 26.79 manojavA ca gAndhArI 33.82 manobhirAmA ca manoharA ca 30.19,23 manoharAM na pazyAmi 30.17,21 mantrairhi yadi labhyeta 33.1075 manye vajramayaM tasya 27.20 mama bhavatu maraNaM mA tu 27.109 mamApi hRdayAddhorAM 26.73 mayApi yanmAtari dakSiNIyai: 38.117 mayA hi dRSTa: kanakAvadAta: 27.44 mayi gamananivRttiM kartumatyudyatAyAM 38.52 mahAnilotkSiptataraMgabhaGgai: 38.53 mahoragAzvAsavighUrNitograi: 38.35 mAtaraM pitaraM caiva 33.24 mAtA bhastrA pitu: putro 33.68 mA tAvadekajanmikasya 28.8 mAturhitAyaiva sadodyatAyA: 38.65 mAnuSyaM saphalIkRtaM kratuzatai: 27.73 mA naiSIstvaM hi mA sprAkSI: 30.1 mAM prati na te zakyaM 26.53 mAMsaM khAditukAmaizca 33.22 mitraM jJAtiM sakhIM vApi 33.25 mukto granthaizca yogaizca 37.57,65 munipAtrarakSaNapaTu: 27.68 munivRttasya zAntasya 27.119 mRNmayeSu pratikRti 26.49 mRtyujvaragRhItasya 28.7 mRtyuzalyaparIto’haM 28.6 mRdUni te’GgAni udArasattvA 27.32 meghastanitanirghoSa 26.65 mohasaMvardhano loke 36.24 maurya: sabhRtya: sajana: sapaura: 27.100 yaccAtra yuktaM viSamaM samaM vA 33.56 yacchata brAhmaNyako’yaM 17.3 yacchatrusaMghai: prabalai: sametya 29.1 yatkartavyaM suputreNa 37.67 yatkiMcitpApakaM karma 33.20 yattaccharIraM vadatAM varasya 27.70 yattatkalpasahasrakoTiniyutai: 26.47 yatte balaM bhavati tatpratidarzayasva 26.19 yatrAyaM vAryate loko 38.97 yatropaviSTena tathAgatena 27.74 @520 yathA kSetre ca bIjena 4.7 yathA tvayA brAhmaNa dRSTametat 4.8 yathA drumasya duhitA 30.48 yathA prakAzatamaso: 33.16 yathA bhasmani sauvarNe 33.15 yathAsya netre ca yathAvalokitaM 36.8 yathA hi jAtiSvanyAsu 33.53 yathA hi dArakA bAlA: 33.47 yathA hi mAtA priyamekaputrakaM 8.2 yathA hi zreNyo magadhAdhipo hyayaM 19.11 yathA hyamI zItavanonmukhotsukA: 19.10 yadabhyAsavazAzR#NAM 38.104 yadarthena bhagavatA 26.33 yadA jagAmarddhibalena nAyaka: 27.92 yadA pAMzvAJjalirdatta: 27.94 yadA prazastAmbarasaMvRtAGgI 26.2 yadA bhavasi saMbuddho 18.6,8 yadA mayA zatrugaNAnnihatya 27.24, 86 yadAvatIrNo vadatAM variSTho 27.91 yadAzritaM karma janAnuvartinA 38.36 yadA samudraM salilaM samudre 27.72 yadi kuryAdayaM loke 38.98 yadi guNaparivarjito dvijAti: 27.7 yadi tava bhavadu:khapIDitA 27.136 yadi tAvadayaM loko 33.76 yadi buddho bhaviSyAmi 18.3 yadi brAhmaNa: syAdihaika eva 33.62 yadi moktuM na zakyAmi 26.20 yadeva labdhAdhikamasya bhavati 37.39 yadyajjano maGgaladezanAbhi: 38.7 yadyapi kathayiSyAmi 38.22 yadyuccakulInagatA 27.5 yadyeSa mArga: svargAya 33.23 yamAtape chAdayase 37.35 yathA dRSTa: prajAyansa 27.41 yastu dharmavirAgArthaM 37.22 yastu buddhaM ca dharmaM ca 12.8 yasmAtkRSNAni zuklAni 33.1076 yasmAdihArthI viSayeSumUDha: 36.14 yasmAddhi varNazcaturtha evaM 33.61 yasminneva dine cakre 38.29 yasmin yasmiMstanayasarasi 38.5 yasya putrasahasraM syAt 37.50 yasyArthe gahane caranti 2.5 yasyAyamIdRzo dharma: 12.19 ya: prekSati du:khamitonidAnaM 17.7 yAdRzaM vApyate bIjaM 33.72 yA devatA zAsturabhiprasannA 27.118 yAnImAnyapaviddhAni 37.33 yAnIha bhUtAni samAgatAni 23.4 yAnaistvaM hastigrIvAbhi: 37.16 yAnyarjitAnyanyabhavAntareSu 38.87 yAvaccAyaM janapadamimaM 38.23 yAvanmRtyorvazaM bhuGkte 37.36 yAM loke pravadanti sAdhumataya: 38.115 yuddhaM vivAdaM kalahAnyabhIkSNaM 33.64 ye ca te manujA Asan 33.88 ye tarantyarNavaM sara: 3.1 ye tenAdhyuSitA dezA: 27.37 ye dharmaM zaraNaM yAnti 14.2,5 yena zrutaM bhavedgItaM 28.2 ye baddhA viSayeNa du:khanigaDe 38.119 ye buddhaM zaraNaM yAnti 14.1,4 ye brAhmaNA ugratapA vinItA 33.66 yebhirna dRSTo dvipadapradhAna: 27.23 ye mRtyuM gaNayanti naiva vipadi 38.38 ye’lpAnapi jine kArAn 12.22 ye zaktihInA vibhavArjanAdau 38.47 yeSAM ceto vividhavirasAyAsa 38.42 yeSu vyAsajjacetA bhujaga 38.4 ye santo hitavAdinAM sphuTadhiyAM 38.67 ye saMghaM zaraNaM yAnti 14.3,6 ye saMsArikanaikadu:khadahana 38.12 ye sAramupajIvanti 27.31 yo draSTumicchati jinaM 9.3 yo bAlo bAlabhAvena 35.3 yo me gajendro dayito manApa: 5.7 yo’sau svamAMsatanubhi: 26.1 yo hi candramasa: kAntiM 27.120 yo hyasmin dharmavinaye 4.2; 11.2; 12.4; 19.3; 21.2; 26.62; 37.60 raGgAyAM dhairyakaraNaM 30.16,40 raGgAyAM rAkSasIkopa: 30.14,38 @521 rajo’tra dveSo na hi reNureSa 35.5 rajo’tra moho na hi reNureSa 35.6 rajo’tra rAgo na hi reNureSa 35.4 raktasya puMsa: padamutpaTaM syAt 36.5 raktasya zayyA bhavati vikopitA 36.3 rakto naro bhavati hi gadgadasvaro 36.6 rakto naro bhavati hi caJcalekSaNo 36.7 ratnapradIpaprahatAndhakAraM 38.95 ratnalatAvRtabhAsurazaGkhaM 38.57 ratnAni vAsAMsi samujjvalAni 38.89 ratnAni pratilebhe hi 13.9 ramye kuGkumazAkhinAmavirala 38.69 rAgaizca nAma paraghAtanaM ca 33.63 rAjannatItaM khalu naiva zocyaM 27.150 rAjanna me du:khamalo’sti kazcit 27.160 rAjA hyazoko balavAn pracaNDo 27.116 rAjyaM samRddhaM saMsthApya kozaM 27.97 rAjyAni kRtvApi mahAnubhAva: 37.29 rAjyAni vistIrNadhanojjavalAni 38.124 rAtrau paradAramUrcchito 1.4 rAmagrAme tvaSTamaM stUpamadya 26.86 riddhiM samutpAdya sa tanmuhUrtaM 26.76 rudraM naikakapAlazekharadharaM 38.6 rudantyAM kinnarIceThyo 30.15,39 rUpANi kasmAnna nirIkSase tvaM 27.126 reje taccapalAnilAhata 38.135 rodanti kinnaragaNA vanadevatAzca 22.1 labdhA: phalasthAzca pRthagjanAzca 27.151 lavaNajalanivAsinI tato vA 26.56 lAbha: para: syAdatulo mameha 27.85 likhantaM karAlairnabha: zRGgajAlai: 38.75 lokaM sadevamanujAsurayakSanAga 27.56 vaktreNAbhibhavatyayaM hi kamalaM 26.45 vatsa kena tavAkhyAtaM 38.39 vadatAM vareNa vazinA 27.84 vada suvadana kSiprametadarthaM 27.149 varaM naiva tu jAyeran 38.45 varNAstathaiva catvAro 33.49 vaziSThozIramaunalAyanA 36.10 vasanti kAzmIrapure suramye 27.80 vAkya na yuktaM tava vaktumetat 27.107 vAtAhatAmbhodhitaraMgalole 38.101 vikasitanavakarNikAragaurai: 38.82 vigatodbhavA dainyamadaprahINA 4.4; 5.3; 11.4; 19.5; 26.63; 37.62 vigAhatastasya jinAjJayA citAM 19.12 vittezvaro’pyarthavibhUtivistarai: 38.37 vidyayA ye tu saMpannA: 33.7 vidhimaparamahaM te bodhayAmi 38.13 vinApi mUlyairvijugupsitatvAt 27.2 vinirmitAbhA kanakAvadAtA 27.45 vizuddhazIla suvizuddhabuddhe 2.8 vItarAgai: parivRto 27.88 vyAdhrInakhAvalivilAsa 32.1 vyutpannA na vayaM rAjJo 30.5 zakrasya yena bhavanaM 27.61 zatakratusamAdiSTai: 30.46 zataMsahasrANi suvarNakoThyo 6.5; 31.6 zataMsahasrANi suvarNaniSkA 6.1,2.3; 31.2 zataMsahasrANi suvarNaparvatA 31.8 zataMsahasrANi suvarNapiNDaM 31.3 zataMsahasrANi suvarNamuDhaM 31.4 zataMsahasrANi suvarNarAzayo 6.6; 31.7 zataMsahasrANi suvarNavAhA 6.4; 31.5 zabdAyamAnavaranUpuramekhalAbhi: 38.92 zamazIlavipazyanAbalai: 2.12 zaraccandrAMzudhavale 38.33 zarIriNAM vRddhikarai: samRddhai: 38.17 zAntiM gate kAruNike jinendre 27.26 zAradvatIputramahaM 27.60 zAlAyAM brAhmaNagrAme 26.29 zAlInAmodanaM bhuktvA 37.11 zira: satAraM gaganaM 33.1069 zivavaruNakuberazakrabrahmAdyA 2.6 ziSyeNa dazabalasya 26.22 zIghramAnIyatAmeSa 27.141 zIghraM tameva zaraNaM vraja 26.25 zIlaM rakSeta medhAvI 33.70 zubhaM dharmamayaM cakraM 27.55 zUraM vaJcayituM purA vyavasite 26.42 zUlAvartastadA kUpo 30.36 zUlAvartastayo: kUpo 30.12 @522 zRNu me tvaM mahArAja 37.23 zRNvanti ye nAtmahitaM gurUNAM 38.63 zairISake ye pravare vimAne 27.82 zraddhA zIlaM tapastyAga: 33.71 zrutvA kuNAla: karuNAtmakastu 27.158 zrutvA ghaNTAravaM ghoraM 28.5 zrutvA takSazilApaurA 27.115 SaD varSANi hi kaTukaM 27.48 SaSTivarSasahasrANi 38.131 SaSTyarhanta: sahasrANi 27.96 sacandratAraM prapatedihAmbaraM 19.8, 13 sacetpitA te jAnIyAt 36.21 sacedRNaM bhavati piturmRtasya 37.40 sadRzA: sadRzai: sArdhaM 33.13 saddharmacakramatulaM 27.58 sapAdajaGghA: sanasvA: samAMsA: 33.45 samantadRSTe pratigRhya nArIM 36.17 samamajjAnakhatvaca 33.69 (a) samucchRtottuGgacalatpatAkai: 38.79 samutpatattuGgataraMgaraudre 38.125 samyaggatA ye sugatasya ziSyA 27.78 sara: prasannaM nirdoSaM 33.1 sarvajAtivihIno’si 33.14 sarvajJalIlo hi sa zuddhasattvo 27.18 sarvajJasaMtAnanivAsinI hi 8.3; 9.2 sarvalokasya yA prajJA 27.57 sarvAbhibhUrme bhagavAn maharSi: 17.9 sarve kANAzca kubajAzca 33.69 sarve kSayAntA nicayA: 2.3; 8.4; 35.1 sarve yajJai: samAhUtA: 33.26 sazIrSakAzcAtha narAsthiyuktA: 33.54 sahasA tamihodvIkSya 26.40 sahAsthimAMsa: sanakha: sacarmA 33.67 saMkocayantIM prasArayantIM 30.11,35 saMklezaM bahava: prAptA: 38.9 saMjJA kRteyaM lokasya 33.89 saMdarzaya dhanurvede 30.45 saMnAhyatAM hastirathAzvakAya: 27.19 saMprAptamAtrasya tu tatkSaNena 38.108 saMprAptA devatA RddhiM 33.84 saMbuddhacittakuzala: 27.69 saMbuddhasya tu ye vaca: suvacasa: 26.14 saMsAradolAmabhiruhya lolAM 28.15 saMsevamAnasya bhavanti snehA: 20.1 sAdhikaM yojanazataM 2.10 sAmagrajaM buddhudasaMnikAzaM 27.127 sAMprataM svAgato vyaktaM 13.8 siMha iva yastu nirbhI: 26.54 siMhavyAghragajAzvanAgavRSabhAn 2.13 sukRtaM zobhanaM karma 20.4; 32.4 suciramapi hi na sajjanAvamAno 35.14 sucaritavimukhAnAM garvitAnAM yadA tu 27.13 sutasya te netravarA supuNyA 28.102 sutAmimAM pazyasi kiM madIyAM 36.13 surakarikarajaghnakalpavRkSai: 38.81 surApAnaM na pAtavyaM 33.32 suvarNacauryaM madyaM ca 33.30 suvarNavarNo nayanAbhirAma: 5.1 suvarNaharaNaM varjyaM 33.31 susvAgataM candrasamAnanAya 38.84 sUryaprabhAmavabhartsya hi tasya bhAbhi: 26.58 sUryAcandramasau netre 33.1070 stUpairvicitrairgirizRGgakalpai: 27.29 striyo nRttaM gItaM bhavana 28.4 sthAne mayA bahuvidhaM parikhedito’smi 26.37 sthitvApi yenaiva ciraM viyoga: 38.100 sparzasaMgamanaM mahyaM 30.8 sphurattaDiddAmavirAjitorasa: 38.139 smarasi turaga ghaTikarasya zAlAM 35.10 srajo vicitrA vinipeturambarAt 38.140 svagarbhasaMdhAraNadu:khitAyai 38.27 svajanasnehani:saGgo 28.23 svapnAntare nimittAni 27.140 svaprANasaMdehakarImavasthAM 38.44 svabhAvabhAvyaM hyavagaccha loke 33.1073 svargasya dharmalopo 27.110 svAgato’hamabhUvaM prAk 13.7 hastinAgazca rAjA ca 23.1 hastyazvarathanirghoSAt 30.4 hastyazvarathapattiyAyinI 7.5 hitvA kauzeyakarpAsAn 37.12 himendrarAje girizailazRGge 27.103 hutavahahatalekhAtyantaparyantaraudre 38.66 he tvaM kuraGgi tRNavAripalAzabhakSe 30.25 @523 dvitIyaM pariziSTam | vizeSanAmasUcI | [aGka: patrAGkabodhaka:] agnidatta 319 agnimukha 74; 76 ajAtazatru 34; 173; 232; 240; 449 ajita 89 adhobANa 292; 296 anaGgaNa 175 anavatapta 93; 94; 213; 256 anavataptakAyikA (devatA) 94 anAthapiNDada 1; 15; 21; 48; 50; 51; 58; 92; 109; 116; 117; 122; 123; 142; 180; 258; 279; 304; 307; 314; 318; 426; 427 aniruddha 76; 226 anupamA 446; 447; 449; 455; 456; 457; 460; 461; 462 anulomapratiloma 64;65 aparagodAnIya 133 apalAla (nAga) 244 apriya (yakSa) 25 ayaskila 64; 67 ayaskilA 67 araNemikA: 329 araNemigautama: 329 alpeza (caitya) 150 azoka 232 azokavarNa 87 azvakarNagiri 134 azvagupta 217 azvatIrthika 114; 115 aSTAdazavakra 64; 67 aSTAdazavakrikA 67 Ananda 12; 26; 27; 34; 42; 45; 47; 55; 56; 57; 78; 87; 91; 123; 125; 216; 226; 232; 244; 253; 301; 303; 314; 315; 316; 317; 431; 440; 482 AbhIra 264; 277 ArADa 250 Avarta 64; 65 AzIviSA 293; 297 AzIviSaparvata-nadI 67 indra 52; 53; 120; 308 indra (brAhmaNa) 47 indramaha 47 ISAdhAra 134 utkIlaka 292; 296 utkUTa (##a village##) 319 utkUlaka 292 uttara 96 uttarakuru 133 utpalAvatI 307; 309; 310 utpalavarNA 99; 258 udayana, udayanavatsarAja 455; 468; 461; 463 udayin, udayibhadra 232 udAyin 464 udgaka 250 udrAyaNa (=rudrAyaNa) 479; 480 upaga (AjIvika) 251 upagupta 216; 217; 218; 224; 228; 252; 278 upasthUNaka 13 upAlin 13; 122 upoSada (rAjA) 130 urumuNDa 216; 217; 228; 244 urubilvA 125 uzIragiri 13 @524 RddhilamAtA 99 RSidatta 48; 304 RSivadana 251; 302 ekadhAraka 292; 296 elApatra 37 erAvata 292 airAvataka 296 otkArika 141 kakuda 89 kanakamuni 206 kanakavarNa 180 kanakAvatI 180 kapila 467 kapilavastu 41; 54; 249 kapilA (takSakaduhitA) 333 karoTapANaya: (devA:) 135 kalandakanivApa 89; 162; 185; 229; 440; 465 kaliGgA: 37 kalmASadamya 446 kAkavarNin 232 kAJcanamAlA 261; 266 kAtyAyana 7; 468; 492; (##see## mahA-) kAmarUpin 292; 296 kAla 95; 99 kAlakarNin 24 kAlandakanivApa 470 kAlika 250 kAzirAja 63; 75 kAzmIra 256 kAzyapa (buddha) 13; 33; 37; 48; 76; 119; 139; 144; 206; 207; 208; 212; 213; 215; 278; 302; 303; 439 kAzyapa 37; 123; 253 kiMnaranagara 72 kukkuTArAma [##see## kukurTA-] 282 kuNAla 259; 261; 279 kubjottarA 458; 461; 462 kumbhakArI 216 kurava: 446 kurkuTArAma 236; 240; 244; 261; 274; 275; 279 kuzAvatI 140 kuzigrAmakaM 129 kuzinagarI 94; 252 kUTAgArazAlA 58; 125 kUlaka 296 kRki 13; 14 kRmiza 282 kRSNa (nAga) 31 koTikarNa 2 kolita 253 kozalA: 51; 91 koSTaka 282 kosalA: 428; 429 kauNDnya 313 kauthumA: 329 kauzAmbI 455; 457; 460 kauzika [##see IndrA#] krakucchanda 157; 206; 271; krauJcakumArikA: 142; 438 kSAranadI 64; 66 kSema 149; 150 kSemaMkara 149; 150 kSemAvatI 149; 150 svadiraka 134; 292; 296 khara 487 khalAbhidhAna 487 khallATaka 234 gaGgA 34; 38; 302 gaNDaka ArAmika-(kAla) 96; 97 gandhamAdana 97; 198; 256; 259 gAndhAra 37 girika 235 gupta 216; 217; 218; 244 gurupAdaka 37 gRdhrakUTa 195 gopAlIM 216 @525 gautama-ka (nAga) 31 gautamanyagrodha 125 ghariNIstUpa 29 ghoSila 455; 457; 463; 486 caNDagirika 235; 236; 237; 238; 240 caNDAzoka 235; 241 candraprabha 71; 76; 195; 310; 312 candraprabhA 465; 470 campA 170; 232 cAturmahArAjikA:-(devA:) 52; 135 cApAlacaitya 125; 128 citrA 293; 297 cunda 94; 99 cUDApakSa 427 caitraratha 120 chanda, chandaka 250 janmacitra-ka 283; 284; 285 jaya 230 jalapatha 292; 296 jIvaka (kumArabhRtya) 167; 440 jetavana 1; 15; 21; 26; 51; 58; 92; 96; 116; 122; 142; 180; 252; 307; 314; 318; 427; 432 jJAtiputra 89 jyotiSka 167 takSazilA 234; 240; 262; 267 tapanI 293; 297 tamasAvana 256 tAmradvIpa-ka 453: 454 tAmrAkSa 66 tAmrATavI 64; 66 tArAkSa, tArakAkSa 64; 65 tiSya 468; 483; 484 tiSyarakSitA 254; 255; 262; 263 tulakucI 232 tuSita [svarga] 52; 87 toyikA 47; 303 toyikAmaha 50; 306 trapukarNin 16: 27; 30 trapuSa 251 trAyastriMzA: [devA:] 52; 56; 134; 135; 136 trizaGku 64; 66 trizaGka (mAtaGgarAja) 318; 319; 320; 321; 323; 328; 330; 331; 333; 334; 336; 338; 339; 341; 369; 371; 380; 391; 393; 394; 396; 397; 399: 402; 405; 407; 410; 414; 415; 418; 419; 420; 422; 423; 424 dazabalakAzyapa 170 daMSTrAnivAsin 282 dArukarmin 16; 24; 25; 27; 30 dAsaka 2; 3 divaukasa 130; 132; 133; 135 dIpa 152; 153; 154; 156 dIpaMkara 152; 153; 154; 155; 156 dIpAvatI 153; 155 durmukha 131; 134 devadatta 76 druma 287; 293; 297; 298; 299 droNastUpa 240 dvAdazavargIyA: 432; 434 dhana 284; 286; 287; 300 dhanagupta 218 dhanada 78; 92 dhanasaMmata 37 dharma 124 dharmaruci 146; 156; 157 dharmavivardhana 260 dharmAzoka 241 dhurAnikSepana 125 dhUmanetra 64; 67 dhRtarASTra 78; 92 naTha 216 naTabhaTikA 216; 222; 245 nanda 232 @526 nandana (nagara) 506 nandabalA 250 nandanavana 120 nandA 250 nandopananda 189; 204 nandopanandau 252 nirmidhara 134 nirmANarataya: 124 nIlagrIva 64; 66 nIloda 64; 65; 66 nairaJjanA 125 nyagrodhikA 41; 43 pataGgA 293; 297 padmAvatI 260 panthaka 428 paranirmitavazavartina: 124 palAla (nAga) (##see## apalAla ##also##) 216 pAJcAla 283 pAJcika 290 pATaliputra 232; 233; 234; 237; 239; 245; 263; 267; 277; 282; 465 pANDuka 37 pANDukambalazilA 120 pArijAtaka 135 pAriyAtraka 120 pAruSyaka 120 piGgala 37 piGgalavatsAjIva 233; 234 piNDolabharadvAja 256; 257; 259 puNDrakakSa 13 puNDavardhana 13 puSkarasArin 319; 320; 321; 323; 325; 328; 330; 331; 332; 333; 334; 335; 336; 337; 339; 340; 345; 353; 354; 364; 367; 368; 369; 370; 380; 382; 385; 391; 393; 394; 396; 398; 399; 402; 405; 407; 410; 414; 415; 418; 419; 420; 421; 422; 423; 424 puSkalAvata 312 puSpadanta 455; 459 puSya 468; 483; 484 puSyadharman 282 pUjita 442; 443; 445 pUraNa 89 pUrNa-ka 16 pUrvavideha 132 prakRti (mAtaGgadArikA) 314; 315; 316; 317; 318; 319; 320; 323; 328; 330; 331; 333; 422; 424 praNAda 35 pradAnaruci 278 prabhAsvarA 71 pramokSaNa-Saka 292; 296 prasenajit 48; 53; 91; 232; 304; 314; 318 priyasena 62; 63 bakulamedhi 29 badaradvIpa 64 bandhumat 175; 179 bandhumatI 88; 141; 175 balasena 1; 2 bAlapaNDita 236 bAlAha 74; 76; 75; 452 bindusAra 232; 233; 234 bimbisAra 90; 156; 166; 167; 232; 250; 255; 465; 472 buddharakSita 204; 205 bRhaspati 282 brahmadatta 46; 62; 75; 82; 442; 461; 462 brahman 25; 38; 78; 92 brahmaprabha 310; 313 brahmavatI 37 brahmasabhA 287; 288; 294 brahmasamA: 329 brahmAyus 37 brahmAvatI 445 brahmottara 506 @527 bhaTa 216 bhaddAlin 34 bhadrakanyA 32 bhadraMkara 77; 78; 79 bhadrazilA 195 bhadrAyudha 235 bhallika 251 bhava 15 bhavatrAta 15; 16 bhavanandin 15; 16 bhavila 15; 16; 17; 21 bhAgIrathI 467 bhiru-ka 465; 471; 478; 483; 486; 491; 492 bhirukaccha 486 bhUrika 162 makuTabandhana 125 magadhamahAmAtya 465 magadhA: 58; 59 magha 57; 76 maNigarbha 195 mati 152 mathurA 216; 218; 228; 244; 245 443 madhyadeza 37 manoharA 287 mandAkinI 120; 213 marIcika (lokadhAtrI) 31 markaTahrada 85; 125 mallA: 125; 129 saskarin 89 mahAkAtyAyana 6; 468; 484; 485; 486 mahAkAzyapa 51; 226; 253 mahAcandra 197 mahAdhana 283 mahApanthaka 427; 428 mahAprajApatI 249 mahApraNAda 34; 35; 36 mahAmaNDala 232 mahAmAyA 56; 248 mahAmaudgalyAyana-maudgalyAyana 31; 56; 99; 123; 185; 195; 226; 252; 428 mahAyAgikA: 329 mahAvana 256 mahAsamA: 329 mahIdhara 197 mahezvara (yakSa) 25 mAkandika 446 mANDavyA: 329 mAtaGga 329 mAtaGgarAja (##see## trizaGku) mAtaGgI 254; 255 mandhAtR-ta 130; 172; 486 mAyAdevI 313 mAra 76; 89; 125; 126; 223 mAlAdhAra: (deva:) 135 mitra 493; 495 mithilA 37 mizrakAvana 120 muNDa 239 munihata 282 musalaka 30 mUrdhAta 130 mUSikAhairaNyika 437; 438 mRgAra 27 mRgAramAtA (vizAkhA) 48; 304 mRditakukSikadAva 169 meNDhaka-miNDhaka 77; 82 maitrakanya-ka 495 maitreya 37; 40; 76; 313 maudgalyAyana ##see## mahA^ yamakasAlavana 129 yaza (amAtya) 242 yaza-(sthavira) 240; 244; 256; 260; 261; 274 yazas (sthavira) 240 yazodharA 156 yaSTistUpa 489 yAma-yAmA: 87; 124 yugaMdhara 134 @528 yogandharAyaNa 455; 457; 460 raktAkSa 93; 94 raGgA 291; 297 ratnaka 97 ratnadIpa 3; 142; 438 ratnazikhin 38 ramaNa-ka 503; 507 rambhaka 99 rAjagRha 34; 59 60; 89; 120; 162; 170; 171; 185; 186; 190; 191; 195; 229; 232; 440; 465 rAdhagupta 233; 235; 258; 259; 276 279; 281 rAmagrAma 240 rAhula 312; 313 rAhulabhadra 56 rudanI (rudantI ?) 293; 297 rudrAyaNa 465; 479 rurumuNDa 216 rUpAvata 309 rUpAvatI 307; 312 revataka 256 raivata 123 roruka-rauruka 465 rohitaka-kA: 67; 68 raudrAkSa 198 lambakapAla 488 licchavaya: 34; 86 lumbinIvana 248 luhasudatta 98; 99 lohitAkSa 74; 76 laukAkSA: 329 vakkalin 30 vajraka 292; 296 vajrapANi 80 vatkula (vakula ?) 253 varSAkAra 465 valkalA: 329 vazavartin 87 vasu (RSi) 333 vArANasI 13; 33; 37; 46; 62; 75; 82; 83; 213; 251; 271; 302; 439; 442; 443; 461; 462; 499 vAsava (rAjan) 37; 152; 153; 154; 156 vAsavagrAma-ka 1; 2; 6 vAsavadattA 218; 219 vigatazoka 233 vijaya 230 videhA: 275 vinataka 134 vipazyin 88; 141; 175; 206 virUDhaka 48; 304 (##demon##) 78; 92 virUpAkSa 78; 92 vizAkhA 37; 48; 304 vizvabhU 206 vizvAmitra 198 vItazoka 272 vRjibhUmi 125 vRSasena 282 veNuvana 89; 162; 185; 186; 229; 440; 465; 470 vetranadI 293; 297 veNugulma 64 vemacitti 78 vemacitra 92 vaidehI 34; 465 vairaTTIputra 89; 90 vairambha 64; 66 vaizAlI 85; 125; 129 vaizAlIvana 129 vaizravaNa 62; 287; 290 vokkANa 488 zakra 35, 38; 52; 78; 85; 87; 92; 120; 177; 178; 251; 309 zaMkara 25 zaMkha 36; 37; 39; 65 zaMkhanAbha 64; 65 zaMkhanAbhI 64; 65 @529 zacI 53; 178 zAkala 282 zAkyavardha 249 zANakavAsin (zANaka) 216 zAradvata 252 zAradvatIputra 226; 252 zAriputra 56; 57; 76; 94; 123; 195; 204; 205; 252; 428; 436 zArdUlakarNa 318; 319; 320; 323; 328; 330; 331; 333; 422; 424 zikhaNDin 465; 471; 472; 477; 482; 491; 492 zikhin 206 zItavanazmazAna 163; 165 zIlavalkA: 329 zuka 329 zuklA: 329 zuddhodana 56; 249; 313 zuzumAragiri (zi-?) 110 zUrpAraka ##see## sUrpA zairISaka 256 zailA 469; 470; 486 zyAmAka 486; 487; 488 zyAmAkarAjya 488 zyAmAvatI 455; 456; 486; zrAvastI 1; 12; 15; 21; 24; 26; 34; 51; 58; 77; 78; 91; 116; 122 123; 142; 180; 204; 216; 237; 300; 307; 314; 316; 426; 427; 428; 429; 433; 440; 489 zrImatI 463; 464 zroNa-koDikarNa 2 zroNAparAntakA: 23; 24 zlakSNa 64; 67 SaDakSarI 315; 316 SaDvargIyA: 189; 204 saMvarakSita 204 saMjayina 89; 90 satyamRgA: 329 sadAmattaka 506 sadAmattA: (devA:) 135 saMdhAna 462 saptAmraka 125 saptAzIviSaparvatA:-nadya: 64; 67 samudra 237 sarvamitra 259 sarAvatI (zarA ?) 13 sarvAbhibhU 140 sahalin 232 sahasodgata 191; 192 saMpadi 282 saMpadin 279 sAkali 446 sAketa 131 sAraka 234 sAMkAzya 93; 258 siMdhu 489 siMha siMhaka 452 siMhakalpA 452; 454 siMhakesarin 452; 453; 454; 455 siMhala 452 siMhaladvIpa 455 sujAta 13; 14 sujAta 47 sudarzana 120; 134; 135; 136; 140 sudhana-sudhanakumAra 287 sudharma 124 sudharmA 136 sudhAvadAta 67 sunirmita 87 suvarNa 78 suparNin 91; 213 supraNihita 43 supriya 58 supriya (gandharvarAja) 126 subhadra 94; 126; 162; 166 subhUti 226 @530 sumati 152 sumanaska 331 sumAgadhA 258 sumeru 32; 47; 133; 134; 213 suvarNamaNDapa (udyAna) 233 susIma 232; 234; 235 sUparika 15 stavakarNin 16; 27; 30 stavArha 46 sthUNA 13 srugdhnA 47 svAgata 104 hari 25 halaka 284; 287; 288; 294 hasantI 293; 297 hastinApura 45; 283; 284; 289 293; 300 himavat 271; 292; 296 hiru,-hiruka 465; 471; 483; 486; 491; 492 @531 tRtIyaM pariziSTam | zabdakoza: | [##This Glossary contains a few important and rare words and their meanings occurring in the Divyavadana. They have been noted here for the convenience of the reader who need not turn the pages of a dictionary every now and then, and thus have a break in his reading. Now that Professor Franklin Edgerton’s Dictionary of Buddhist Hybrid Sanskrit is available to readers, no references to occurrence of the word on pages and lines is thought necessary.##] akaNaka-##unbroken rice## akarmikA-##idle## akAyikA-##a kind of game## akAlakam-##food permitted to be eaten at odd hours## akAlakaumudI-##moonlight festival out of season## akoSyA (AjJA)-##a rule not to be disregarded## akrandita-##not squeezed## akSuNNavedha-##an act of throwing the spean so as to graze the mark## (marmavedha) agada-##a magic jewel## agocarIkaroti-##makes unfit to collect alms## agradharma-##high spiritual state## agharikA-##a kind of game## aGkadhAtrI-##a nurse to fondle a child on lap (also## aMsadhAtrI) acchATAzabda-##snap fingers## aNDa-##part of a StupA# aNDakoza-##cocoon (of ignorance##) atarapaNyena-##without paying toll or fare## atarka-##incomprehensible## atinAmayati-##pass time## atiyAtrA-##fare or crossing## atisarga-##remnant## atisAra-##(in## sAtisAras) ##transgression## atyantaniSTha-##absolute, final## atyayamatyayato dezayati-##makes con- fession## atyayikapiNDapAta-##special alms## atyutsAhatA-##great enthusiasm## adattAdAnam-##theft## adarzanapatha-##disgrace (of a minister), not to allow one to see (the king)## advaitavAdin-##ep. of BuddhA# adharima-##lowest## adhitiSThati-##bless## adhimukta-##intent on, resolved on## adhivAsana-##acceptance of invita- tion## adhiSThAna-##king’s court## adhiSThAyaka-##attendent## adhyavasAya-##clinging (to earthly things)## adhyAzaya-##purpose## adhyupekSati-##disregards## adhyeSate-##seeks, requests## adhvagaNa-##crowd of travellers anavakAza:-##often with## asthAnam, ##out of place, impossible## @532 anavaropita-##(of a plant) which has not struck root## anavarAgra-##without beginning or end## anAtman-##unreal## anApattika-##guiltless## anAyatana-##groundless## anAzvAsika-##untrustworthy## anizcara-##fixed## anIkSaka-##sightless## anugantI-##message## (anugantrI ?) anudhArI-##keeping, holding fast to## anupATa-##tearing down (a kind of torture)## anuzaMsa-#(PalI# AnisaMso) ##comfort privilege, advantage## anusaMjJapti-##explanation## anta-##central part## (pratyanta) antarvartinI-##pregnant## antarAntarAt-##here and there## antarAyA:-##the eight (obstacles)## antrA-antram ##intestines## apakrAnta-##ill-treated, abused## apagatakAlaka-##(robe) free from black spots## apacAyaka-##honouring## apatAna-##cramp due to fatigue## apattanam-##not a city, disgraceful or worthless town## aparAntaka-##a place near the west- ern border (cf.## parAntaka) aparibhogam-##without being eaten## apavaraka-##apartment## apATha-##holiday from study## apUrveNa-##suddenly, quickly## apragAdha-##deep## apratiprasrabdha-##unexhausted, not cea- sed (merit)## apramAda (-mAdya)-##thoughtfulness, watchfulness## aprAptakAya-##fainting, weak, feeble## apriyAkhyAyin-##teller of bad news (post at court of a king)## abhigIta-##song, recited (in verse)## abhidhyAlu-##covetous## abhinirmiNoti(-mimIte)-##cause a miracle; creates by magic; assume a shape## abhinirharati-##take to burial## abhiprasanna-##believing in, with loc. common with gen.## cittamabhi- prasAdayati abhilInaka-(kAkAbhi) ##lived in (by birds)## abhisaMparAya-##future state## abhisaMskAra-RddhayAbhisaMskAra-##miracle## sAbhisaMskAreNa-##with intent to do a miracle## abhisamaya-##understanding, path, convention## abhisAra-##present,## bhaktAbhisAra ##place for giving food.## abhaiSajyam-##unwholesome food## abhyantara-##lover## abhyarthIyase-##shall be approached or sought## abhyAnandya-##having thanked and praised## abhyuddhAra-##deliverance## abhyupapatti-##approach to a teacher, reception## ayaskila-##name of a jewel## araNAvihArin-##dwelling in a passion- less state## arthavargIya-##a class of texts## ardIyamAna-##distressed about## ardhahAra-## a kind of necklace## alakSaNaka (buddha)-##a person without usual characteristic signs of a BuddhA# alpaparicchada-##poor## @533 alpAbAdhatA-##good health##:-tAM pRcchati ##asks for one’s health## avadraGga-##deposit, security, earnest money## avalokanaka-##giving a fine view, worth seeing## avavAda-##admonition, sermon (Pali-## ovAda) avavAdaka-##spiritual instructor## avazyabhAgIya-##inevitable## avasAdanAvineya-##one to be taught by dicouragement## avaskara-##refuse, dung## avikopita-##uninjured (of relics cf. PalI# vikopeti avekSatA-##foreseeing## avyApanna-##benevolent## azmagarbha-##iron## azvAjAneya-##a horse (of good breed) belonging to a Cakravarti king## aSTAGgamArgadezika-##ep. of BuddhA# asaMjJikam-##unconsciousness, state of exaltation## a[A]saMjJikasattvA:-##class of deities## avagADhazraddha-##of deep faith## avacaraka-##footman, runner## avacAraka-##running## avacIravicIraka-##without clothes, or with bad clothes## avajAta-##misborn## avatAraM labhati-##get a chance## avadAtavasana-##layman## avapRSThIkRta-##set on the path to Buddhahood than a BuddhA# avamUrdhaka-##with hanging head## avarabhAgIya-##ep.of## saMyojana ##PalI# oraMbhAgIya avaropayati kuzalamUlAni (##or##-bIjAni)- ##make roots of virtue, strike## avalokayati-##takes leave of (or gets leave to go)## avalokita-##active ?## asaddharma-##sin; esp. sexual inter- course## asamanvAhara-##thoughtlessness:-## AhRtya-##without specific thought## asaMmoSadharman-##ep. of Buddha, ever alert (always in same state of exaltation)## asahya-##unendurable, a sinking (ship)## asecanakadarzana-##lovely, of pleasing appearance## asmimAn-##egotism, self-conceit## alpezAkhya-##mean, low## alpotsuka-##careless, easy in mind, to be at ease## AkArayati-##invite by signs## AkoTayati-##tap, strike (cf.## trikoTa) AkSipta-##struck (of a root)## Agantuka-##arriving priest, stranger## Agama-##sacred text## Agamitavat-##waited for## AgArika-##householder, layman## AgRhIta-##narrow, greedy## AgRhItapariSkAra-##niggardly, stingy## AcchAdayati (jIvitena)-##keep alive## AjIvika-##heretic, ascetic## AjIvin-##man of business## Attamanas-##delighted (often## AttamanA- ttamanas) AtmapuruSa-##attendent## AtmabhAva-##body,##-pratilambha-##rebirth## Adikarmika-##a beginner## AdInava-##sin## AnAha-##height of a man## Anulomika-##favourable## ApIDakajAta-##of tree in full flower## AmuktA-##jewel, ear-ornament## AyAcate-##beg,## AyAcana-##begging favour of a deity## AyApita-##brought up## @534 Ayu:saMskAra-(jivitasaMskAra) ##period of life## ArAgayati-##propitiate, receive, obey## ArUDha-##took (a vow)## Aropita-##caused to grow## Arogayati-##greet, wishing good health## Arocayati-##tell (PalI# Aroceti) Aryadhana-##noble treasures (7 in number)## Alopa-##a morsel of food## Avarjanakara-##overpowering, (with gen.) attractive## AvarjitasaMtati-##continuously desiring (?)## Avartayati-##employ, repeat (spells)## AvArI-##shop## AveNika-##peculiar, hereditory, special, born, natural## AzATavI-##vast wood## Asrava-##sin (PalI# Asavo) ##see## kSINAsrava, anAsravasadRza AsvApanam-##sleep## AhituNDika-##snake-catcher## itvara-##trivial, small## indrakIla-##threshold, city-gate## (PalI# inda-khIlo) indriya-##moral quality:## paJcendriyANi: indriyaparipAka-##moral ripeness for conversation## iSTaka (kA)-##brick## IryA-##deportment## ukkarikA-##sweetmeat, bakery article## uccaMgama-##kind of bird## uccheSTum-##to throw out## ucchrAyita-##(for-## pita ?) ##raised## utkIlaka-##spiky## utkIlayati-##uproot## utkuTapraharaNa-##squatting, avoidance of sleeping at full length## utkroza-##watchman## (?) uttarikA-##superiority## utpANDUtpANDuka-##very pale## utprAsayati-##mock (with gen.)## utsada-##elevation as in## saptotsada utsadanadharmaka-##left over, superfluous## utsarpita-##balance, saved## utsahanAvineya-##to be converted by encouragement## (avasAdanA-) utsIdana-##tossing## udAnam udAnayati-##exclaims, utters solemnly## udgRhNAti-##get knowledge, com- prehend## uddhaTTaka-##skilled## uddhAra-##a branch of mathematics, subtraction## udbhAvanA-##production, manifesta- tion (of merit)## udvartayati-##annoints perfumes (to a guest)## upadhi-##substratum of being, attachment## upadhivAra-vArika-##attendant (at a vihara)## upaparIkSate-##examine, appraise## upapAduka-##a being which is born in heaven etc.## upadhAritam-##observed (for## avadhAritam ?) upavartana-##country## upasaMkramaM kartum-##to deal with## upasaMcarayati-##reconcile## upasaMpad-##higher ordination## upasaMhAra-##collection## upasthAnazAlA-##assembly room## upasthAyaka-##attendant## upAdAya-##beginning from (with acc.)## upAnaha-##shoes## @535 upAyAsa-##despairing grief## upArdha-##(nearly) half (PalI# upaddho) upAvartayati-##provide## upAhiNDate-##wander## upekSA-##indifference## upoSaghoSita-##keeping fast## uSNagata-uSmagata-##state of exaltation## RNadhara (hara,-hAraka)-##a son## RddhipAdA:-##four elements of super- natural power## ekAyana-##exclusive, special## ekAMsa-on one shoulder## ekAntIkaroti-##settle, makes perfect## ekottarikA-##a section of the canon corresponding to## aGguttaranikAya eraka-##carpet, cover, mattress## eraNDA-name of a charm## ehibhikSukA-(pravrajyA) ##admission as a monk by calling## 'ehi bhikSo’ otkarika-##baker## audAra-(rika) avabhAsa ##a clear inti- mation (but## udArAvabhAsa, ##great light##) audvilya-##elation, enthusiasm, joy## aupapAduka-##born without parents## kakudA:-##royal insigniA# kaTaccha-##a vessel:## kaTacchu (dhUpakaT-) kaThalya-lla, -la-##gravel## kathaMkathA-##doubt and questioning## karapatrikA-##saw## karuNAyati-##pity## karkaTaka-##hook## karNadhAra-##spiritual guide, a helmsman## karma-karmaploti, ##thread of karma,## karmasthAna ##with## zilpasthAna, ##branches of royal training, branches of industry## karva (rpa)Taka-##village## kalpadUSya-##kind of cloth## :-vRkSa, ##tree supplying this cloth, cf.## dUSya ##and## kalpavRkSa kalpikAraka-##servant## kalyANamitra-##a benevolent friend## kavala-##bit, morsel## kAMsikA-##metal vessal## kAGkSati-kAGkSA-##doubt;## kAGkSita, ##doubting## kAJcanacakra-##(in cosmology) centre of earth## kAJjikacchiTi-kAJjika ##gruel## kAmaguNA:-##the five pleasures of senses## kAra (rA)-##act of worship, song of praise, service## kArvaTika-##chief of village## kArSa-##ploughman## kAlakriyA-##death## kAlena kAlam-##from time to time, often## kAzi-kAzika-##silk## kiTibhaka-##louse## kukRta-##wrong act, sinful act## kuTikA-##hut## kuTukuJcaka-##miserly## kutUhalazAlA-##hall of recreation## kulopaka-ga-##a family friend## kuvinda-##weaver## kRtabhaktakRtya-##having had a meal## kRtAvin-##skilled## kRti-##work## kRzAluka-##leanish## kauccaka-##(Mss.## kocava) ##pernaps-PalI# koccaM ##couch (or pillow)## koTTarAja-##vassal king## kola-##rescuing raft## koSThAgArika-##steward## kautUhala-##festival## krAyika-##dealer## kriyAkAra-##agreement## krIDanikA-##type of nurse## kroDamalla-mallaka-##beggar## kleza-##sinful desire## kSamate-##seem good## @536 kSAnti-##state of saintly abstraction## kSINAsrava-##with sins gone## kSudrAnukSudrAni zikSApadAni-##minor vows## kSetra-##Buddha or holy persons as a `soil of merit’; cf.## puNyakSetra kSemaNIyatara-##better health## khakkhaTa-(karkaza) ##harsh (of sound)## khaTakA-##slab## khaTu-khaTa-##fist## khaGgamaNi-##one of the royal insigniA# khaGgaviSANakalpa-##a solitary ascetic like a rhinoceros## khaNDasphuTapratisaMskaraNa-##repairing of dilapidations## khalistoka-##small piece of oil-cake## khusta (kSudra)-##minor or old,## khustikA- ##a sacred book;## khusta-##bald## gaNitra-##astrologer’s instrument## gaNDa-##trunk of a tree (cf.## gaNDI) gaNDikA-##piece## gaNDI-##gong## gandhakuTI-##cell, chapel## gamika-##departing priest## garbharUpANi-##young family## guptikA-##depth of voice (cf.## svaragupti) gulmatarapaNya-##wharf-and ferry-dues## gokaNTaka-##trampled## : bhikSugocarika- ##friend of monks## : gopiTaka, gomayakArSI-##cowdung## glAnapratyaya-##requisites for sick## ghaTaka-##ready, skilful## ghaTikara-##potter## ghaTiNI-##lady of the house## ghaTTita-##closed## cakaThyodana-##bad (sticky) rice## caMkrama-##walk, place for walking## caJcu-##box, a type of famine## caJcUryamANa-##going about## caTitaka-##crack, rent## caturmahApatha-##meeting of four roads## capeTa-##slap## caramabhavika-##a person in his last earthly state## calAcala-##ep. of## saMsAracakra, ##evermoving## cApAlya-##cApAla ##name of a holy place## cArapAla-##secret agent## cArikA-##journey## ciTiciTAyate-##make hissing noise## cittacetasika-##thought## cintaka-##overseer## cIrNa-##practised:## cIrNavrata cIvarakarNika-##lappet of robe## cUDa-##stupid## cUDika-##jacket## codanA-##reproof## cyavanadharman-##(or##-dharmin) ##destined to fall soon## chagalikA-##she-goat## chardita-##got rid of (demerit)## chinnabhakta-##starving## chorayati-##abandon, throw away## jaGghAvihAra-##walk## janikA-##mother## jantAgRha-##place for torture, a hot chamber## janduraka-##kind ep. mat## jAlAvanaddha-##web-footed(ep. Buddha)## jIvantizUlAM kArayati-##impale a woman alive## jomA-##kind of broth## jJAnadarzana-##supreme knowledge## jyeSThabhavikA-##elder brother’s wife## tanusatyam-##a simple truth## tapu-##caldron## tasarikA-##weaving## tAlaka-##kind of key## tApita-##roused, converted## tApya-##regret## timitimiMgila-##a kind of crocodile## tira:prativezya-##near neighbour## tImayati-##moisten## tuNDicela-##a kind of garment## @537 tulaka-##king’s counsellor## tUla-##pensil, brush## tailikacakra-##oil-wheel## tomaragraha-##lance-throwing## trikoTayati-##strikes three times## tripiTa-##priest who knows the three pitakas (?) so## : tripiTaka: ##fem.## tripiTA trivastu-##Buddha, Dharma, samghA# traidhAtukavItarAga-##without attach- ment to SamsarA# traimAsI-traimAsya ##period of three months of rainy season.## dakSiNAdezana-##thanks for gift or entertainment;##-zanA dakSiNAm Adizati, ##give thanks (and ascribe the merit of the gift to a particular person) dakSiNAvarta-##precious shell## daNDasthAna-##army corps## dazavargagaNa-##chapter of ten priests## divAvihAra-##passing the heat of the day## dInAra-##a coin## durnyasta-##badly used (of a spell) duSkara-##austerity## duSkuhaka-##incredulous## duSkRta-##class of sins (PalI# dukkaTa) dUSya-##kind of cloth## dRDhaprahAritA-##hard striking## dRSTadharma-##the present age## dRSTigata-##doctrine## daurgandha-ndhya-##bad smell## dauvarNika-##bad mark## droNamukha-##a type of village## dvArakoSThaka-##gate chamber## dhanahAraka-##debter## dhanva-##stupid## dharmakAya-##spiritual body of BuddhA# dharmatA-##rule## dharmarAjikA-##royal edict on the law## dharmalAbha-##justice## dharmazATapraticchanna-##clothed with right- eousness, naked## dharmAnvaya-##obedience to law## dhAtu-relic, element## dhUtaguNa-##ascetic practice or precept## nakulaka-##kind of purse of the shape of a mangoose (Gilgit Mss. Vol. III read## kamaraka) nandI-##joy## namuci:-mAra-##evil spirit## marakA-##a kind of epidemic## navakAnta-##novice's end## navadAnta-##a new hand## nAgAvalokita-##elephant look (turn- ing the whole body)## nAnAkaraNa-##difference## nAlikA-##a tubular vessal## ni:sparzagAtra-##rough-limbed## nikRti ta-##cut off at root## niketa-##state of being## nityAnubaddhA-(devatA) ##tutelary deity## nidAna-##occasion (of a talk or discourse)## nipaka-##chief, clever## nimitta-##miracle, portent## nirAyAsa-##kindly## nirAsrava-##sinless## nirupadhizeSa-##without residue## nirupasthAyaka-##unattended## nirupAdAna-##without attachment to existence## nirgUDha-##secret## nirgRhIta-##checked, humbled## nirNAmayati-##(nirNama-) ##put out (tongue)## nirdezya-##servant## nirmAdayati-##wash## nirmiNoti-##make by miracle:## nirmita- ##a miraculous figure or object## @538 niryAtayati-##give as present;## vairaM niryAtaya-##revenge## nivezana-##settlement in life, marriage## nirvAnta-##emitted## nirvedha-##penetration in sight## nizAmyati-##be extinguished## niSkoza-##unsheathed## niSkamati-##leave (worldly life)## niSThitacIvara-##one who has prepared his robes## niSpuruSa-##soft or divine (of music)## niSpalAyati-##run a way## niSpAdyate-##be expressed## niSpUtigandhika-##fragrant## nIlakRtsna-##lotus of all blue colour## naimittika-##astrologer## nairmANika-##miraculous## naivAsikA-##deity dwelling (in a tree)## naisargika-##or## nai:sa-##cast off## naukrama-##bridge of boats## pakvamAna-pacyamAna-pakvagAtra, ##with diseased limbs## paJcagaDDaka-##five parts of the wheel of life.## paJcavArSika-entertainment for five rainy months or years## paNDitajAtIya-(mAtRgAma) ##wise## paNyapariNItA-##concubine## patrAcArikA-##kind of magic## padaka-(zo) ##versed in the padapathA# padAvihAra-##paying honour by walking round## panthalikA-##narrow path## parapravAdin-false teacher## parAntaka-##frontier## parApRSThIbhUtvA-##with back turned## parAyaNa-##destined to## parikathA-##religious tale of talk## parikaroti-##uphold## parikarmakathA-##prayer## parigRddha-##greedy## paricArayati-##cohabit, attend to, wait on## parijapta-##ehnchanted## pariNatapratyaya-##whose effects are matured## pariNAyaka-##one of the seven treasures of a Cakravartin## parityakta-##anything to spare## parinirvAti-##go into## nirvANa paripacati-##bring to maturity## paripiNDIkRta-##made up like a ball## paripRcchanikA-##subject for discussion## pariprApya-to be done## : pariprApayati- ##get done## paribhASate-##abuse:## paribhASaka-##abusive## paribhukta-##worne (of garment) ? used## parivitarka-##examination## pariSaNDA-(##or-## khaNDA-) ##valley## parItta-##limited, short## parItta-##(for## paridatta) ##transmitted## paryanuyukta-##questioned## paryantikRta-finished## paryavadAta-##very accomplished## paryavadApayitR-##distributor## paryavanaddha-##overgrown## paryavApnoti-##study## paryavasthAna-##anger;##-sthita ##angry## paryadAna-##end, exhaustion (of## karma ##etc.)## paryupAsanA-##reverance## pazcAcchramaNa-##an attendant## pAcana-fire-wood## pANDurika-##white## pAtrazeSa-##scraps of food## pAdopajIvin-##messenger## pApAntikA-##kind of sin##=(pAcittiya ?) pArami-##extremity## @539 pAriSadya-##councillor## pAruSika-##violent## pAMzukUla-##priest’s dress## piTTaka-##boil## (=piDaka) piTharikA-##pot## piNDapAta-##alms:## piNDapAtra, ##almsdish: ##(often confused)## piNDitamUlyam-##payment in lump sum## pIthI-(##Mss##)= vIthI, ##road## puNyamahezAkhya-##of high prowess## ^putrIya-##disciple## purojava-##attendant## purobhaktakA-##break-fast## puSkariNI-##often for## puSkariNI pUrvanivAsa-##former existence## pUrvabhakSikA-##break-fast## pRthagjana-##common, unconverted- man## pRthagbhavati-##be peculiar to## pRSThatomukha-##with back turned## peDA-##basket, box## paizunika-##backbiter## potrI-##garment## poSadha-upavasatha: poSadhoSita, ##keeping the fast## paudgalika-##selfish, personal## prakAmaNI-kind of mnagic## pragRhIta-##lofty## pragharati-##ooze out## prajApatI-lady, wife## prajJapta-##arranged (often esp. of seats) : ##vaidyaprajJapta, ##ordered by doctors## praNidhAna-##prayers for something in a future birth## praNidhi-prayer## praNIta-##good## pratikaNThukayA-##singly, severally, one by one## pratikruSTa-##poor## pratidvandvayati-rival## pratini:sRSTa, pratinisRSTa-##driven away## pratinistarati-##accomplish## pratipakS-##obstacle (with inf.)## pratipaNya-##merchandise in exchange; barter## pratiprasrabhyati-##finish, stop## pratiprAbhRta-##return present## pratibibharti-##support a parent## pratibhinnaka-##undecided## prativahati-##oppose## prativAsita-##inhabited## prativigata-##gone## prativinudati-##get rid of## prativibudhyate-##be awakened## prativiramati-##abstain## prativiruddha-##rebellious## pratiza[sa-sA]mayya-##putting at proper place## pratizaraNa-: karmapratizaraNa, ##trusting in his karma:## pratizaraNabhUta-##gone to## pratisaMdhi-##rebirth## pratisaMmodayati-##give friendly greeting## pratisaMlayana-##privacy: pratisaMlIna, ##in privacy## pratisaMvedayati-##recognise ? :## pratisaMvedaya mAna-##feeling## pratisevate-##follow (pleasure)## pratIcchave-##accept## pratIzA-##respect (PalI# patissA) ##see## sapratIza pratodayaSTi-##whip## pratyaMza-##division, share## pratyakSa-##discerning## pratyanubhavati-##enjoy: surpass## pratyantima-##frontier## pratyavatarati-##disembark## pratyAstaraNa-##cushion## pratyUDha-##neglected (command)## pradUSyati cittam-##be angry## prabalavirasA-##decay## @540 prayoktra-##harness## pravAraNA-##feast at end of rainy season## pravArayati-##present, entertain## pravAsayati-##make to dwell in, exile## pravigalita-##oozing## pravedha-##a measure## pravezitA dArakam-##pregnant with a boy## pravyAharaNa-##faculty of speech## pravrAjita-##ordained## prasavApitA-##delivered## prasrabdha-##stopped after exercise## prahitAtman-##resolute## praheNaka-##present## ^prAgbhAra-##inclined to## prANopeta-##alive, during life## prAtipathika-##way-farer## prAtisIma-##neighbour## prAtihArya-##miracle## prAbhRta-##present## pramodya-##delight## prArdhate-##attain## (Rddhim) prAviSkriyamANa-##shown## priyAkhyAyin-##teller of good news (post at the court of a king)## proJchate-##clear (shoes)## ploti-##see## karmaploti phalakinI-##plank## phuTTaka-##kind of cloth## phelA (peTA)-##dish, basket## balakAya-##army## balabalI-##(fem.) strong## bahirmukha-##turned away from## bahubollaka-##great talker## bimbaka-##form of face## bIjakAya-##seed, body## buddhanirmANa-##magic figure of BuddhA# busaplAvI-##a lady reaping field- produce.## brahmadeya-##gift of Brahmanas## bhaktakRtya-##preparations for meal## bhaktimahat-##faithful## bhaktottarikA-##see## uttarikA bhaTabalAgra-##hero (neut.) army## bhadrakalpa-##golden age## bhAgineya-##friendly term addressed to a junior (cf.## mAtula) bhANDana-##quarrel## bhAvanAmArga-##a spiritual state## bhujiSya-##servant## bhUmi-##class, level## bhUyasyA mAtrayA-##and often, still more## bhRtikA-##wages## bhoskAra-##rules of address to a Brahmin## makuTa-##crest## maJca-##couch## maNDavATa-##garden: so## maNDalavATa maNDalaka-##sacred cirecle## maNDIlaka-##flour-cake## madgubhUta-##overcome in argument, stupefied## mana:zUka-##sorrow## manojava-##kind of magic## mantraNaka-##invitation## manduraka-##kind of mat## maryAdAbandha-##keeping in control## mahadgata-##great## mahAnuzaMsaka-##of great comfort or advantage## mahAhatamanda-##great cry## (mahAnupamarda:) mAtula-##respectful address to a senior (cf.## bhAgineya) mAtRkA-##a division of sacred texts## mAnikA-##a weight## mArgazobhA-##clearing of path in honour of some one## middha-##sloth, sluggishness## mukhatuNDaka-##mouth## muNDaka-##shaveling## muditA-##sympathy in joy## @541 mudrA-##numismatics, a branch of science## munigAthA-##name of a text## musAragalva-##a gem## mUDha-##see## moTa, ##bundle## mUrdhan-##state of spiritual exalta- tion## mUrdhAgatam (?) mUrdhAgAminI dakSiNA mRgacakra-##zodiac## mRdumadhyA kSAnti-##state of spiritual calm## meDhI-##part of## stUpa maitrAyat-##friendly to men## mokSabhAgIya-##having to do with moksA# moTa-##bundle (Hindi moth):## mUDha: mUTa: muTa mrakSa-##ill feeling## yantragRha-##torture chamber## yamali-##kind of dress## yAcanaka-##beggar: man sent to ask girl in marriage## yApanIyatara-##more healthy state## yogodvahana-##relief## yonizas-##wisely, completely## ratnakarNikA-##jewel as ear-ring## rAjamAtra-##titular king## rUkSikA-##rough## roSaka-##angry## roSayati-##be angry## raukSacitta-##harsh-tempered## lakSaNya-##diviner## laghUtthAnatA-##good health, quick movements## laGghanaka-##means of crossing## laddI-laDDu, ##excretion## lipika-##clerk## lUha-##course## lekhazAlA-##school-room## lokasaMvRtti-##worldly conduct## lohitamukti-##red pearl: so## lohitaka lohI-##pot## vaMzaghatikA-##kind of game## vaNigdharma-##trader## vanIpaka-##beggar## vapuSmattA-##beauty## vardalikA-##rain, storm## varSasthAla-##rain-pot## varSA-##rainy season,## varSopanAyikA, ##beginning of residence in the rains:## varSoSita, ##having spent the rainy season## vallaka-##sea-monster: so## vallabhaka vallarI-##musical instrument: so## vallikI vaziprApta-##having power over## vApyAyamAna-##(denom. of## vApI) vAyvAdhika-##palsied## vAra-##platform## vAridhArA-##jet of water## vArSikA-##a plant## vAsIcandanakalpa-##equanimous like axe and sandle-wood## vAhika-##carrier## vikurvita-##miracle## vikopayati-##disturb, offend## vigrAhita-##prejudiced## vighATayati-##open## vicchandayati-##warn, prevent## vijita-##realm## vitkoTikA-##kind of game## vidhArayati-##stop## vinayadhara-##priest, master of Vinaya, disciplined## vinAdita-##reviled## vinivarti-##cessation## vinIvaraNa-##unbiassed## vineya-##pupil## vipazyanA-##spiritual insight## vipuSpita-##smiled## vipratipadyamAna-##sinning## vipratisArin-##remorseful## vibhajati-##explaining detail## vibhaNDayati-##make wry faces## @542 vimati-##doubt## vimUrcchita-##faint## virAgayati-##displease## vizeSAdhigama-##specific attainment## viSTA-##rope with hooks## visarjayati-##answer questions## visphoTa-##open## viheThayati-##injure, insult## : viheThaka vRttaka-##tale## vRddhayuvati-##procuress, midwife## vRddhAnta-##senior’s end, place of honour## vRSikA-(bRsI) ##seat, mat for sitting## vedanIya-##to be experienced## vedhita-##of earth shaking## veSadhara-##disguised as## vezyaM vAhayati-##be a vesyA# vaineya-##to be converted## vaipaJcika-##sooth-sayer## vaipuSpita-##smiled## vaimatika-##in mistake## vaiyAvR(pR)tya-##service## vairambhaka-##strong or stormy wind## vaivarNika-##out-cast## vaistArika-##wide-spred## vyaMsayati-##deceive## vyatisArayati kathAm-##converse## vyapatrApya-##shame## vyavadAna-##purification## vyavasthApayati-##give a name## vyAkaroti-##predict : especially pre- dict future births## vyApannacitta-##malicious## vyAbAdha-##disease## vyAbAdhayate-##injure## vyupapatti-##rebirth## vyupazama-##relief## vyupazAnta-##desisting## zakala-(-lI) ##skin (of fish)## zatazalAka-(chatra) ##parasol## zayanAsana-##dwelling : so## zayyAsana zalAkA-##ticket## zalAkAvRtti-##famine so called## zAkunikAyanI-##poultress## zATikA-##garment## zAmyaprAza-##sacrifice## zAlIna-##fine## zikSApada-##moral precept## zikhI-##kind of magic## ziTA-##rope## zilpasthAna-##with## karmasthAna-##workshop, factrory## zivAvidyA-##divination by jackal’s cries## zIlasamAdAna-##undertaking obedi- ence to## zIla zUnyAgAra-##lonely place## zailagAthA-##name of a book## zokAgAra-##grief-house, a hall of lamentation## zraddhayA gacchati-##believe (with gen.)## zramaNoddeza-ddezikA ##pupil of A# zramaNa zrAmaNeraka-##a novice## zvetavarNA-##astrologer’s instrument## zvetasthi-##a type of famine## SaDvargIya-##a group of six monks## sakAyika-##game## satkAyadRSTi-##heresy of individuality## sattvavatI-##pregnant## satyAbhiyAcanA-##appeal to truth## santasvApateya-##wealth## santaka-##belonging to## saptaka-##week## sapratIza-##respectful## sabhAgatA-##sharing## samanvAharati-##consider, think of, remember with kindness## samabhyudyata-##striving## samAdApaka-##instigator## samAdApayati-##establish : instigate## samAdAya-##undertaking## samApanna-##(with acc.) meeting with## @543 samAropika-##making to grow## samitA-##flour## samucchitti-##distruction## samucchraya-##birth (body)## samuttAra-##crossing## samuttejayati-##fire with enthusiasm## samudaya-##cause## du:khasamudaya, ##the second## Aryasatya samudAgacchati-##rise together## samudAcarati-##address## samudAcarin-##addressing## : samudAcAra- ##salutation## samudAnayati-##collect: attain## samudAhAra-##conversation## samyakprahANa-##righteous penance## sarpimaNDa-##essence of ghee## sarvAvat-##all## sarveNa sarvam-##completely## sAtirikta-##more## sAtisAra-##sinful## sAtmya-##suitability## sAdRza-##proper## sAdhika-##more than## sAmantakena-##on all sides## sArambha-##angry talk## sAlohita-##kinsman## sukhasparzavihAratA-##well-being## sukhAdhiSThAna-##happy state## sughoSaka-##kind of instrument## sumuSita-##cheated## sUcI-##rail## sUtra-##a tree## sUtrAnta-##holy text## sUdayA-##a herb## sUnA-##place where animals are butchered## saukarika-##pig-dealer## saukAsika-##splendid## : bhAsinika, ##a jewel## saMkalikAcUrNa-##shaving of wood## saMkramaNakA-##gallery## saMkrAmaNI-##kind of magic## saMklizyati-##get soiled## saMgaNikA-##society, crowd, the world## saMgrahavastu-##element of popularity## saMghATa-##pot (as ghata) (?)## saMghATi-##priest’s robe## saMtati-##disposition, feeling## saMdRSTika-##visible, worldly## saMdhAya-##with reference to## saMdhAveNikA-##a game## saMghAvya-##having run through (births)## saMdhUmAyate-##smoke## saMnAmayati-##subdue## saMnizrita-##connected with, devoted to## saMparivartayati-##wring (hands)## : saMpari- vartya, ##going round## saMparivartinI-##existing## saMpidadhAti-##close## ^saMprativedhakI-##(or-dhikI)-##cleaving, opening up## saMpravArayati-##wait on, entertain## saMprasiddhi-##success## saMprasthita-##going on towards Buddhahood## saMbhinnapralApa-##idle talk## saMmiJjayati-##bend (arm)## saMmodamAna-##friendly (as Pali)## saMmodanI saMraJjanI kathA-##complimen- tary talk## saMyojana-##bond, cause of rebirth## saMvara-##provisions## saMvarNayati-##approve and follow## saMvartana-nI-##issuing in, leading to## siMhANaka-##bodily humour, phlegm## stambhanI-##kind of magic## stavakarNikA-##lac ear-ring## sthaviragAthA-##name of a text## sthAlikA-##pot of food## sthora (sthUla)-##load## @544 snehaka-##kindly## sphaTitaparUSa-##torn## sphuTa-##possessed by## syapeTArikA-##kind of game## svaragupti-##depth of voice## svAdhyAyanikA-##subject for study## haDi-##fetters## haritakI-##a tree## haritacArika-##using a magic locomotion## harmikA-##first floor of a stupA# halasIra-##plough-share## @545 ##Critical Notes 1 Page 2, lines 4-10.-Note why the boy was named srona, e., born on sravana, and kotikarna, becanse he was born with jewelled ear-rings. We have in Pali Mahavagga Sono Koliviso and Kotikanno. Page 5, line 5,## kuTukuJcaka ##means miserly, niggardly. 2 Page 22, lines 17-20.-We often find this stanza in AS and here. It sometimes refers to a single monk and sometime to two or even more. The wording of the text accordingly varies to suit the number; but the wording in the last line is often## naivaM ##for## evaM ##which does not seem to be right;## evaM ##is the right reading, meaning “so he stood at the desire of Buddha.” 3 Page 34, lines 16-17.-## kiM kuryAMdudapAnena ##is found in GM. Vol. III. p. 25, and is comparable to## yAvAnartha udapAne sarvata:saMplutodake ##of## bhagavadgItA, 2. 46. 6 A part of this avadana corresponds to GM. Vol. III. pp. 73-76. Page 48, line 7##.-bhavakSayakara: kSaNa: | eSa brAhmaNa: ##means that this is an auspi- cious moment which would put an end to the samsara of this man, who is born a Brahmin. GM. P.74 reads## kSUNa Ananda eSa brAhmaNa:. 7 This avadana correspond to GM. Vol III. pp. 76-91. 9 This avadana relating to Mendhaka corresponds to GM. Vol. III, pp, 241-248. Page 80, line 9.## -paJcazatiko nakulaka:; ##compare## paJcazata: kamaraka: ##in GM, Vol. III p. 252. At this place Dr. Dutt reads## nakulaka: ##following our text, though his Ms. has a damaged folio.## nakulaka ##means a purse of the shape of## nakula ##which is still used by villagers to carry money and usually fastened round waste. The origin of## kamaraka ##is still doubtful, but it may be noted that the word## kamara-kambara ##means waste in Marathi. 10 This avadana corresponds to GM. Vol. III, pp. 249-255. 12 This section dealing with miracles which Buddha performed in driving away the heretics may be called an avadana only by stretch @546 of imagination; though Ksemendra has also styled his AK No. 13 to be so. 17 This story of mandhata is taken partly from vinaya-vastu-Bhe- sajyavastu as found in GM. pp. 92-97 and also from Madhyamagama. page 132, line 22-Read## SaT zakrA: ##for## SaT cakrA: ##This wrong reading may be due to the use of c for c, in Romanised text.## zakra ##means a period during which one Indra reigns.## SaT zakrA: ##therefore means a period of reign of six Indras. Page 138, lines 22-25-These stanzas are found in GM. Vol. III pp. 95-97, and correspond to dhammapada, 14. 8-9 (186-187). 25 The story of samgharaksita is given in two parts unnecesarily in No. 23 and 25, with a break of No. 24. We have two avadanas relating to Mendhaka, Nos. 9 and 10, but there is no break. 26 The story of Upagupta as narrated here may be referred to GM. Vol III pp. 3-7. It also refers to the past life of## azoka. Page 216, line 16-## alakSaNako buddha:, i. e., as good as buddha minus his 32 signs. Read## urumuNDa ##for## rurumuNDa. ##The well-known story of vasavadatta and Upagupta is narrated here from page 218, line 28 to page 221, line 28. The narrative of Upagupta and mara narrated on pp. 222- 228, seems to be unreal though dramatic; but seems to have been taken from an older source. Many of the verses in this avadana are introduced by expressions like## Aha ca, vakSyati ca, vakSyate hi ##which suggest this.## 27 The first para of this avadana narrates Asoka’s visit to various holy places sanctified in Buddhism from the birth-place to Nirvana of Buddha and homage paid by him to Buddha’s disciples. The second part narrates the pathetic story of Kunala. 29 Page 281, lines 9-10-Asoka here is called## ardhAmalakezvara:, ##owner or master of half amalaka fruit, which also he surrendered to monks. 30 This avadana corresponds to GM, Vol. III. pp. 123-159. @547 Page 288, line 7-GM reads## mahAnupamarda: ##for## mahAhatanAda: ##a great noise after beating; tumultons sound. Page 295-Note that Sudhana expresses his pangs of separation from Manohara more or less in the same fashion as pururavas does for urvasi in kalidasa’s vikramorvasiya, IV.; though kalidasa is more refined, his indebtedness to this passage is clear. 31 This avadana corresponds to GM. Vol. III. pp. 68-76 and is a repetition of avadana No. 6. This repetition in the same work suggests that it is a compilation without plan. 32 This avadana narrates the story of a lady who offered her flesh to a poor woman about to devour her newly born child. This noble deed prompted Indra to test her further to ascertain the motive of her sacrifice. She declared that she did it only for the purpose of relieving the sufferings of the poor. After her declara- tion, her sex was changed; she became a young boy called Rupavata, who subsequently became king. In subsequent births, he was born as Candraprabha and later Brahmaprabha; while Brahmaprabha was practising penance in a forest, a pregnant tigress took shelter near his hut. It is usual with this class of animals to devour their young ones as soon as born, and to this tigress Brahmaprabha offered his body. Page 312, lines 8-15- These two sanzas are found in ksemen- dra’s AK. 51.45-46 word for word. Obviously ksemendra has borrowed them from this avadana. This enables us to correct the text. Read## vikSatAsya ##for## vIkSatArA (?), ##and## saharSam ##for## sahasram. ##Also compare vyAghrIjAtaka ##in JM. No. 1. Kern remarks that there is no corresponding jataka in Pali for## vyAghrIjAtaka, ##but in Mahayana litarature there are many references to Bodhisattva oftering his body to a tigress to save the lives of her young ones. Can we say that this avadAna is retouched by Arya sura ? 33 The story of Prakrti and her love to ananda constitutes the main interest of this avadana. References to## prakRtirmAtaGgadArikA ##and## trizaGku- rmAtaGgarAja: ##are## found in MVy. also. This avadana is translated into Chinese in about 265 A. D., indicating its antiquity. The original form of avadana has undergone many changes in that portions or even chapters were added here and there. The conversation bet- @548 ween Trisanku and puskarasati ultimately turns on to the charact- eristics of a brahmana, whether it should depend upon birth or on conduct. We have discussions of this topic in numerous places in Buddhist literature like Brahmanavagga in Dhammapada, 26 (383- 423), and asvaghosas Vajrasuci, and in theory the sentiment finds expression in Brahmanical literature as well. The reference to magical vidyas in this early avadana is somewhat bewildering, as for instance, on pp. 314 and 315. The full text of the avadana however is very valuable from the point of view of early Indian culture. 34 This section is styled as mahayanasutra and naturally is out of place in DA. It mentions 37 kinds of gifts in which a sravaka is advised to take recourse to for attaining certain states. This sutra seems to have influenced Arya Sura considerably as his Subhasiia- Ratnakarandaka-katha shows. 37 This avadana elsewhere is styled as udrayana, e. g., in AK 40. 38 This avadana is remarkable in that it is entirely different in point of style from the remaining avadanas in this collection, even to a considerable extent from No. 22, candrapabhavadana. It is almost in pure classical style, though Buddhistic hybrid forms are notice- able here and there. I would ask the reader to compare the open- ing phrase## mAtaryapakAriNa: prANina: ##etc. and the closing phrase## tatkimidamupanItam ? with the opening and closing phrases in J M., which have almost convinced me that the avadana is from the pen of Arya Sura. The variety of metres used, long sentences in prose, and the use of two Dandakas on page 503, leave no doubt in the reader’s mind that it is certainly from the pen of a master of classical Sanskrit. The text as presented in this edition is still corrupt at places, and had I taken liberty with my material as Kern did in his JM edition, it would not have been difficult for me to give it a perfect classical form. I also think, though not so convincingly as in the case of this avadana, that No. 22 has been redrafted or retouched by Arya Sura. The reference on page 202, line 11 to## vyAghrIjAtaka ##suggests the above conclusion.##